BORI 486 of 1887-91

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script Sanskrit in Devanāgarī Script
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

atha| sa| manthagirau| sakalartubhi|r nijanijaprasavojjvalayā| śriyā| ||
L
sama|myugapat a'sevi| kadācid |upāśrito|=avalaṃbitaḥ girijayā| 'rijayānaghadordrumaḥ| 1
madhupa |rāji |parājita |mānai |jana manaḥ | sumanaḥ | surabhiśriyam|
abhṛta| vāritaja=vārida=viplavāṃ| sphuṭita|tāmra |tatā|mravanaṃñ jagat|2
druta|m apāsya| yamena| niṣevitām| 'bhinavotkataye |iva divākaraḥ|
diśa|m 'śiśriyad| aiḍaviḍāśrayām| ' sumatāṃprāṇināṃ| sumatāṃ| vidadhat| sthitim | 3
sthitim| a'dhur madhurām| a'valaṃbitasta vakadarpaṇapallavapāṇayaḥ|
satilakojjvalapattralatā=tilakai surubhedair ujjvalapatrābhiś ca lajābhiḥ tilakaś citrakaḥ patralatāḥ patrabhaṃgāḥ=| girer a'vanayo| vanayogakṛtaśriyaḥ |4
kṛtakuśeśayinīrucayo| madhuvyatikarād| a'bhimantharagāminaḥ|
madhuliho| divasā|ś ca| vadhū|r vyadhuḥ paravatīrparataṃtrāḥ| a'vatīrṇamanobhavāḥ| 5
|dhruva||sphuṭa|m a'nekarasābhyavahārataḥ| kṛtarasāyanasaṃgrahasusthitā|
madhulihām| a'sukhāyatasukham acabhrat | saṃhati|r vṛtimatī|tim| a'tya| kṛtasthitiḥ| 6
madhurayā| parapuṣṭagirā| śanaiḥ| savayase|iva| sametya| madhuśriyā|
mṛgadṛśo| ghaṭitāāḥ| saha| vallaiabhai|r mudam| a'dhu|r damadhuryamanohṛtāḥ| 7
surabhitāṃ| da|dhati| pramadānvito| navamadhūpahitatviṣi | caṇpake|
surataharmya| ivā| ''racitasthiti|r navaratām varatāṃ | madhupo| 'nvabhūt| 8
kusumitā| girikānanabhūmayaḥ| kisalayādharakhaṃḍanalālasaiḥ|
parabhṛtaiḥ| śradadhāyiṣata| priyāḥ| sumadanā| madanāditaṣaṭpadāḥ | 9
madhurajṛṃbhaṇavibhramamādhavīmadhurasāsavapānamadotkaṭāḥ|
Lmadhuliho| vyathayaṃtu| malīmasāḥ| smarasahā| rasahāsalpasavatīḥ| striyaḥ| 10
dadhadu|idaṃ citapakṣmakabhāmaratvaṃrālatāṃ| kuravakastavako| madhubodhitaḥ|
tad| a'samaṃjasam|eṣa| dunoti| yac|chucitayā| citayāpravṛru| 'pi| viyoginīḥ 11|
tad| a'bhidhāya| tam| ā''naya| satvaraṃ| madhuravādini| tat|tad |iti| striyaḥ|
rasaniyuktasakhīvacanāgatapriyatamāyatamā| ''na|muco | 'bhavan| 12
tilakam
jaraḍharpakajabījasamatviṣo| madhu| nipātu|ma||le|bhi |prajagalbhire|
madhuliho| virahe| kṛtadiṅmukhavyavadhayo| vadhayogakṛtaḥ| striyaḥ | 13
surabhimāsi| kadācid| a'nujjhitā| jaḍatayā | 'pi navāliśatānvitāḥ|
śamavatām| a'pi| tāmarasākarāḥ| sthiratarā| ratarāgakṛto | 'bhavan| 14
mṛgadṛśo| malayānilanirdhute| sapadi| mānarajasya| 'pi | sāgasaḥ|
na|dayitān| a'bhicukrudhu|ra|rjitasmaratayā | ratayānasamutsukāḥ| 15
sarasa|manthar||atā| 'mara || 'dara||bhrama |ra|sari|jja |layā| nalinī| madhau|
jaladhidevatayā| sadṛśīṃ| śriyaṃ sphuṭatarāgatarāgarucir|dadhau| 16
caramapādavidhūtarajaḥ kaṇaprakaradhūsarapakṣatisaṃpātaḥ (?)puṭaḥ|
nyaviśatā| 'nugiraṃgirisamīpe| kamalākarān |rasamanāḥ| sama'nādam| a'livrajaḥ | 17
taralapallavatāmrakarā| babhau| samadhum|'ullasitabhramarotpalam|
kusumakośamcaṣakaṃ|iivā| 'narpayituṃ| latā| vivalitāsamukhaṃ parivṛtā balitāpahṛtas|taroḥ| 18
bhramarapaṃktinibhena| manasvinībhrukuṭibandha| ivā|''galito| 'Lbhavat|
kamalabhūmiṣu| mānahatisphuṭaprasarakesaraketuśate| madhau 19
śiśirabhāsi| cireṇa| dinaśriyā| kṛtasamāgamavighna| upāgate |
kaluṣatā| ''pi| mukhe| madhusaṃgamān|na | niśayā|'niśayā| |pitamānayā| 20
sarabhasaṃ| śayanīya| ivo|'ttaracchadakṛtatviṣi| pītamadhūtkaṭaiḥ|
madhukarair|vinipatya| sajātibhiḥsabhārṣaiḥ| sarasijorasi | joṣamjoṣamsukhaṃ| a'vasthitam| 21
nidhuvanāvasare| kamitur|vadhūr| a'hṛta | kuṭṭamitena| bhṛśaṃ| manaḥ|
taralalocananirjitavisphuratkuvalayā| valayāvaliśobhinī| 22
smarasakhasya| padaṃ| surabher|iva| stanavatīpuvatiḥ| dadhatī| saptamīmanatsamamīmanat |
alakadeśaniveśaparisphurannavayavāvayavābharaṇaśriyam| 23
vidadhataḥ| pathikakṣapaṇaṃ prati| smṛtibhuvo| nijaśaktyupabṛṃhaṇam|
dadhur| a'hāryataṭāḥparnata| sahakāritām| a'navamāśreṣṭhāḥ navamādhavasaṃginaḥ|24
alibhiraṃ| 'janadhūlimalīmasaiḥ| smarabalair| iiva| kaṃkaṭitairsasaśrāhaiḥ| vṛte|
maruti| saurabhaśālini|| 'bhavan |sarati| ke| ratikelirasākulaā|25
vikacapattrapuṭaṃ| surabhiśriyaḥ| sarasavibhramakāṃcanapaṃkajam|
vyadhita| caṇpakam| uunmadanā| vadhū | rasakalā|sakalālikulāravaiḥ| 26
rabhasayogagatāḥ| pathikā| gṛhān| madhukarāṃjanacūrṇavaśīkṛtāḥ|
mumudire| pariraṃbhasukhocchvasannijavadhūjavadhūtatanuklamāḥ| 27
śivapurīm|i iva| śaivala|sacchriyaṃ|| Lniviśamānam| a'nargalam| a'bjinīm|
bhramarayugmam| a'vekṣya| na|| priyair | yuvatayo| vata yogam| uupāyayuḥ | 28
madhukarāṃjanabindumanoramaprakaṭapattralatābharaṇojjvalāḥ|
na| surabhā| 'vabhavann| a'timuktakavra tatayo2 tatayogaguṇaśriyaḥ| 29
mukhanilīnaśi¦līmukhacūcukaṃ| kamalinīmukulāṃburuhastanam|
vyadadarat|kamite| iva| na| rāguvān |dinakaro| na| karotkarakoṭibhiḥ|30
smaramataṃgajadānajalacchaṭāvipinavāridhividrumavibhragesadhye (?)|
bhramarasaṃhatir|āvi|ravīprakaro cakārabhavatpracapalā |carpalā śatarau| śriyam|31
animiṣākṣivilokitavibhramaā| surabhim| unmanaso| 'navamālikām|
suravadhūm| iva| vīkṣya| manobhuvo| 'ñgu(?)nayaḥ navaśamā| vaśam| ā''śu | madhau| bhramarayayuḥ| 32
suparimṛṣṭakapolatalasphuranmaṇikarālitakāṃcanakuṃḍalaḥutkṛta(?)lalāṭāṃ ca|
na| khalu| bhīrujano| 'nvabhavan |madhau| na| samado| samadolanavibhramamsamaṃ dontāvilāsaṃ 33
smaram| 'dīdipad| ūrdhvavilocanaṃ| puraripor | iva| yac|chikhipiṃgalam|
sphuṭa|m|ad|aśokam | udīkṣya| tadutsukā| na| kam | i| kamitāram| 'laṃ | vadhūḥ| 34
vidhutapakṣmarajaḥ kapiśabhramatbhramarasaṃhatim| a'bjamukhāśriyam
sacaṭulātilakāmsacaṭulātilakām=suparṇaśṛṅkhalāvaddhonānāṃ ratnavibhraṇitaḥ lalāṭalaṃ vyalaṃkāraś caṭulā tilakaḥ smṛtaḥ| iiva padminī | ghanarasā|narasārthahṛdāsarvajanamanoharā| ''dadhau 35
vasantavarṇanamāṣaḍha
śucidināgatir| ā''plutiśītalāḥ| sarasacandanapaṃkabhṛto| 'karot|
priyasakhī| iva| vataṃsitamallikāḥ| stanavatīr|navatīvratanuklamāḥ | 36
Lspṛśati| tigmarucau| kakubhaḥ| karair| dayitaye | iva| vijṛmbhitatāpayā|
atanumānaparigrahayā| sthitaṃ| rucirayā| cirayāyidinaśriyā| 37
sarasacaṃdanapaṃkavilepanā| kṛśatanur| dadhatī| sajalārdratām|
priyatamā 'rahitā| 'pi| viyoginīsthitim|i i'timitākṣarasatkathā| 38
dinapateḥ| kṣitim| uttapataḥ| punar| vikaṭaṭaṃkanikuṭṭanaghaṭṭitam |
galati| dhāma| kim| etad| iiti | bhra|maṃ| bhṛtavatī| raītavatīgamitā janatā| klamam | 39
rucirayā| girikānanamaṃḍalī| śriyam| a'dattatarāṃ | smaradīpikā|
sapadi| mallikayā| racitasthitir|na| na | ghanā| 'naghanādavihaṃgamāḥ|| 40
ghaṭitaṣaṭpadapeṭakapāṭalāpaṭalasaṃpuṭamukulapāṭanapāṭavam|
sphuṭayatā navabandhurruciṃra| asaurabhaprasaratā| saratā| marutā | dadhe| 41
jitam| a'haṃ| sukumāratayā| 'nayā| praticikīrṣu| śirīṣam| ii| īkṣitam|
atiruṣe| iva| viyogavatī śucaṃ| sarasahāsadalaṃ| sad|a'saṃbhayat 42
iti grīṣmaḥ
dadhati| yatra| payodharapaṃktayo| giriśakaṃṭharuciṃ| jalamaṃtharāḥ |
sa| kṛtapānthavadhūjanavepathū| rasamayaḥ| samayaḥ| sma | vijṛmbhate| 43
aśamayac|cirasaṃbhṛtam| a'mbhasā| manasi | mānakalaṃkam| api| striyāḥ|
adhidharitri| payodharadhoraṇī| kimu| rajo|murajor jitagarjitā |44
bhuvanasaṃvananā'tanubhasmabhiḥ|vaśIkaraṇa|kāmkuṭajakesaradhūlikaṇaiḥ |ś citāḥ|
surabhayo| marutaḥ| kṛtakāminīsmaravikāravikāsam| a'L siṣuḥbahuḥ(?)| 45
vidadhatā|prathapatā|| navacaṃdra|ā''ṃchi tāmtagatāṃ||a' 'nukṛtasmaravairitanuṃ| śriyam|
phaṇibhujāmaphareṇe(?)| samaye| gurutāṃḍavavyasaninā saninādaghyanegrāsārthaṃ|| sthitambhramaṇaṃ| 46
prakaṭajātiśarīraruco=jāt|yāmālatyāśarīraruk pāsām| dadhur| vanabhuvo | 'ṃtaramārgagatāṃgarutaptadeśa| śriyam|
bharagalanmakarandakaṇacchaṭākavalanāvalanākulaṣaṭpadāḥ| 47
vikaṭamekalahemalatāspadāṃviṃdhya| ruciratām| a'cirārcir | a'cūcurat|
sajalameghagat| ā''śu| manasvinījanatayā| natayā | 'sakṛd| īīkṣitā 48
smṛtibhuvo| nijakārmukakarṣaṇaklamaviniḥśvasitair| iiva| mārutaiḥ|
mṛgadṛśām| upavallabham| uullasatpulakatā| 'lakatāṃḍavikairnartakaiḥ| dadhe| 49
sphuritaśakraśarāsanariṇāhārapuktena kalayatā| caturaṅgabalaśriyam|
ka| iva| te| 'nuṛtorjitabhūbhṛtā| ghanacayena| ca| ye| na| vaśīkṛtāḥ| 50
saharigopakam| aiaikṣata| bhūtalaṃ| vraja|mahiṣamṛṃga||m ivāṃ 'citalāṃgalikaṃ| janaḥ|
kṣaṇarucāṃ| samaye| samadadhvanaddhanavare| 'navareṇuhṛti| kṣiteḥ| 51
nabhasi=śvācaṇeṃtarite ca=| ketakacandradalojjvale| kuṭajapuṣpacayena| vikāsinā|
himavipāṃḍuruco| uḍugaṇāyitaṃ| kalayatā| '' layatām| a'noḥ| śriyaḥ| 51
vi¯kira| vāri vilolaya| vidyuto| nabhasi| garja| tiraskuru| di|ktaktaṭān|
iti| ghano| viyutām| a'kṛtā ''caran| na navaśān| navaśān|tiparāṅmukhīm| 53
avasare| malino| 'py upakārakaḥu kvacid | itī| iva ravais | taruṇān | bhraman|
stanitabhītaipuraṃdhrinigū 167 Lhanasthitimatosukhitān| 'timato| 'bhidadhau| ghanaḥ| 54
navadaladvayaśobhi| ghanāgamaśriya| iv| ā''bharaṇaṃ | śravaṇāśrayam|
vyadhita| hāri| kadaṃbam| 'pi striyaḥ| smaravaśā ravaśāliśilīmukham| 55
ghanatamasy a'balāḥ| samavartinā| dadṛśire| virahaglapitā | na| yāḥ|
jagati|| iva| darśayituṃ| taḍit| praviralā| ''vir| a' lātanibhāulmuka 'bhavat| 56
sphuṭatarā'|''mala|kanda|la |sacchriyaḥ| pratidiśaṃ| kamalinya| ivā| ''babhuḥ|
madhukarair| vikasadgirimallikāśabalitā| valitā| vanarājayaḥ| 57
kuṭajakandalanīpasiliṃdhrajāṃ| surabhitāṃ| dadhadaṃ|budamārutaḥ|
vyadhita| roṣarajaḥprasarojjhitā| na| na| vadhūr| navadhūrgatamanmathāḥparadhārādhirūḍha| 58
smṛtibhuvo| virahe| navamālatīmukulamudgara| eva| vadhūr| vyadhāt|
sphuṭam| a'paścimaghātavimūrchitā| madarasā''dara| sārava|ṣaṭpadāḥ| 59
ahariradāgra| ivo| utthitakālike=merāpaṅktiḥ andaṃnnapotānacihnaṃ ca=| glagla|pitamānatamā| nabhasi| sthite|
kam| iiva| nāma| na| bāhulatāṃtataraṃ priyatamā| ''yatamā| ''nayadī| īpsitam 60
itivarṣāvarṇanam
sphuritacārutayā| 'paghanaśriyā| hṛdayanandanaśobhanave| iṣayā|
dayitaye| iva| janaḥ| śaradā| ''śrito| mudam| a'laṃ| damalaṃghanam| ā''carat 61
drutagatipravaṇā|sturagā| iva| klamabhṛto| divasā| dhutakaṃdharāḥ=kaṃ jalaṃ dhārayaṃtīti kaṃdharā meghāḥ=|
śaradṛtor| dadhatīṃ| śriyam| ūūhi re| kamalakomalakorakahastatām| 62
patati| vṛṣṭir| a'sau| mayi|| 'dhunā dinakarātapasevanalālasam|
iti| vikāLsam| a'gād| iiva| ciṃtayaś| ciram| uudāramudā| yutam| a'mbujam 63
jaladakālaniśāpagame| sphuratsphuṭatarāmalacaṃdra|ka|| 'jitaiḥ|
kvacid| a'vāpyata| cittra| śikhaṃḍibhir||na| rucirā| rucir| ā''kaluṣīkṛtaiḥ| 64
gaganam| īīyivadgataṃ ā'' plavanakriyāsamabhihārampaunaḥ punyaṃ| ii| 'bumucāṃ| jalaiḥ|
abhṛta| candramasā| samam| uuccakair| a'| vikalaṃ| vikalaṃkatayā| śriyam| 65
bhuvanatāpavighātaviparyayasthitivilakṣataye| iva| vipāṃḍavaḥ|
śaradi| nūnam| a'yukchadak| ā''nanair| a'samahāsam| a'hāsiṣatā| 'ṃbudāḥ 66
asalilāhimaśītamahāhradāḥ| śaśabhṛto| janatādavathuchidaḥ saṃtāpaḥ|
kumudaṣaṇḍagataṃ| madhupāyinām| a'dalayan| dalayaṃtraṇam| a'ṃśavaḥ 67
sthagayituṃ| pratikūlavilokanāḥ| kusumitāḥ| kakubho| na| viyoginām|
kamaladhūli|mudā| ''nayatā| 'dhikastavanato| vanato| 'nilasaṃhatiḥ 68
rucir| a'tanyata| nirjhariṇītaṭaiḥ| śakunipādahataiḥ| galitāṃbubhiḥ|
nakhapadāṃkanirambarasundarījaghanajā| ghanajālatiraskṛtau| 69
kusumam| ā''rtavam| uudvahad| uucchavasan| madhu|karīr| acitasthiti| kānanam|
na| navam| ā''ttavatāṃ| madhupāyinām| a'lasatā| lasatām| a'bhavat| kvacit 70
na| khalu| bāṇagaṇena| śarā| 'sanaśriyam| ṛtor| dadhatā| vitathākhyatā|
priyaviyuktapuraṃdhrimanobhidā| balavatā| 'lavatāpakṛtā| dadhe| 71
sthitir| 'vāpi| rasakriyaye| iva| ca| sphuṭatarāgam| aśodhitatārayā|
Lkṣapitakālikacaṃdraruco| ullasatkamalayā| 'malayā| śaradaḥ| śriyā| 72
prasṛtamandasamīrahatikvaṇatkaṇiśarāśiśarajjayaghoṣaṇām|
ciram| iva| vyadhitā| 'vanimaṃḍalaṃ| sakalamaṃ| kalamandraravākulam| 73
śaradi| haṃsagaṇasya| kuṭambinīrasavirasavitīrṇabisasya| riraṃsayā|
samavagāḍhum| a'dhautavinirmalaṃ| navasaro| a'vasaro| a'ticirād| a'bhūt 74
salilatonmadahaṃsaravākulo| bhavanamārga| ivā| 'timanoharaḥ|
abhṛta| niṣkuṭajāṃ| śriyam| uuccakaiḥ| sa samayo| 'samayogaśaśiprabhaḥ| 75
madhupa.śāvam| a' pāyayaẖ=δpāyayām āsa=to| uccakair| a'viśadāravam| a'ṃkavivartinam|
stanam| iva| stavakaṃ| vratatiḥ| sravannijarasaṃ| jarasaṃ| vyatipetuṣī=jarām atikrāṃtā| 76
sarabhasātmapuraḥ sarasārasīrasabharāplutasārasarāsitam|
sarasakesaratāmarasaṃ| saraḥ| sarasatāṃ| rasatām| a'lināṃ| vyadhāt| 77
prakaṭatālalayaṃ| śukavāraṇe| kalamagopavadhūnavagītakam|
mṛgagaṇasya| manaḥ| śrutam| ā''kṣipat| pracurasasyarasasya| jighatsataḥ| 78
srutamado| girikānanavartmani| pratikarī| iti| karīrakulākule|
marud| a'yukchadasaurabhasaṃbhṛtaḥ| kṣubhitatābhitatān| a'kṛta| dvipān| 79
itiśaradvarṇanam
himaṛtau| nalinī| nalinānanaśriyam| uudūḍhamanoramakarṇikām|
tuhinareṇujarāgam aviplavair| vimalitām| a'titāpakṛtaṃ| dadhau| 80
atanuśītapariplavabhītitaḥ| sahimamārutavellitayā| babhau|
sapariraṃbha| ivo| upavanadrumaś| caturayā| ''turayā| latayā| kṛtaḥ| 81
maLruti| vāti| tuṣārakaṇākule| kamitur| ā''hitasītkṛtavibhramā|
abhimukhaṃ| valati sma| dhutasphuratkaratalā| ratalālasayā| vadhūḥ| 82
itihemantavarṇanam
samaya| eva| guṇo| 'py| uupayujyate| sapariraṃbharuciṃ| dayitaṃ| striyāḥ|
stanayugoṣmabharaḥ| śiśirāgame| yad| a'karod| a'karoṣṇimagopatau| 83
aviralaṃ| ghanasāracayairkarpū(?)ra| iiva sphuṭitapuṣpaparāgakadaṃbakaiḥ|
kirayati sma| mukhāny| a'bhito| diśām| a'navarośreṣṭhaḥ| navarodhramahīruhaḥ| 84
sthagitadiṅmukhahaimarajaḥplutaṃ| madhukaraḥ| kamalākam| a'tyajat
tyajati| kaḥ| prakṛtopakṛtiṃ| janaḥ| sapadi|| ''padi| nāma| malīmasaḥ| 85
apaciteṣu| pareṣv| a'viṣaṇṇatām| uupagataṃ| kuṣumeṣv| a'ham| uutthitam|
tapasi| kundam| ii| iiva hasatvikasat| kvaṇanmadhukarālikarālitam| a'bhyadhāt| 86
dayitakaṇṭhagatā| api| visphurannavalavaṃgasamīrahatāḥ| striyaḥ|
himaṛtor| uudakaṃṭhiṣato| uudayād| a'raśanai| a'raśanairamaṃdaṃ| jaghanaiś| citāḥ| 87
priyaviyuktavadhūsamayaiḥ| samaṃ| śiśiravāyubhir| eetya| vikaṃpitāḥ|
kusumitāḥ| phalinītatayo| babhur| madhura|sādhu|rasārthimadhuvratāḥ| 88
agaṇitaprasavāṃtaraviplavavyatikaraḥ| sphuṭasaurabham| ā''śritaḥ|
alir| a'maṃsta| mahattapasaḥ| phalaṃ| navalaṃnavaṃgatavaṃ| gahane| gireḥ| 89
dhṛtagurūṣmapayodharamaṃḍalīnibiḍapīḍitavallabhavakṣasām|
kṣaṇadayā| sudṛśāṃ| Lsuratotsavakṣamatayā| matayā| ratir| ā''dadhe| 90
smṛtibhuvā| hṛdi| śalya| ivā| 'rpite| dadhati| dārḍhyam| a'tīva| ca| khadire=khadirakīlake|
na| rajanīrajanīcarayoṣitā| jagati|| virahe| 'vacakhādiregraplāḥ| 91
mṛgadṛśām| a'bhavat| saha vallabhair| a'samahāsa|ratā| 'lavalīlata|
śriyam| a'dhān| madhunā| kṛtaṣaṭ| padīrasamahā| saratā| lavalīlatā 92
kopaḥ| ka| eva| dayite| tam| iih| ā''nayes| tv'a-
m| ā''liṃ| ga| 'navam| amandarasānun|īi|ti|
ten| ā''gatena| lalanā| gamitā| prasāda-
m| ā''liṃgatā| navam| a'mandarasā| 'nunītianutapaḥ 93
lakṣmīr| vahaṃtam| ṛtubhir| nagam| ity| uudaṃśu-
ratnastha..līvikasit|ā 'mala| kesar|ā 'gambakula vṛttam|
draṣṭuṃ| prabhur| niragamal|lulite| salīla-
m| īīṣat| spṛśan|irisutām| a'lake| sarāgam| 94

iti śrī haravijaye ṛtuvarṇano nāma tṛtīyaḥ sargaḥ 3