svaraiḥ ṣaḍjādibhir mārjanaprasaṅge viśeṣekṛtā āsthā ⸤sthitir yeṣu marujeṣu yad uktam_ gāndhāro vāmake kāryaḥ ṣaḍjo dakṣiṇapuṣkare | ū⸤rdhvake paṃcamaś caiva m❝ryas tu svarās smṛtāḥ | ityādi mārgādayo vādyasyā dhananabhedās ta⸤tra mārgāḥ ālipt❝¯¯¯ukhavitastakāḥ | hastā nigṛhīto vanigṛhīto muktaś ce⸤ti prahāraśabdavācyatvena prasiddhāḥ samahastasvastikādaya ity anye samapracāre vi⸤ṣamapracāra iti pracāras samāḥ srotomukhaṃ gopucchākṛti¯¯¯¯¯¯ kaṭatava⸤rgam analahāś cante uktaṃ ca muninā bharatena kaṭarahaḍās tu dakṣiṇamukhe 'tra gahamā⸤ś ca vāmakair niyatāḥ ghadakārau cordhve khaṭhachaṭalāś ca syur āliṅge aāiīue⸤oaṃa iti svarā vyaṃjanais saha saṃyogaṃyogaṃ gacchantīti ādyas tṛtīyo 'tha caturtha⸤ko ¯¯¯ vargās trayo mīṭaṇanair viyuktāḥ rephe havalo lasakārasaṃjñe vādyeṣu yuktā ⸤daśa ṣaṭ ca varṇā iti ca bāhulāḥ | ayaṃ bhara...toddeśaḥ ṣoḍaśākṣarasaṃpannaṃ catu⸤rmārgaṃ tathaiva ca dvilomaṣaṭkāraṇakaṃ triyati trilayaṃ tathā | trigatitripakāro ca tri⸤saṃyogaṃ tripāṇikam_ ebhiḫ prakārais saṃyuktaṃ vādyaṃ puṣkarajaṃ bhaved iti evaṃvi⸤dhā ca bhedā bahunā granthena lakṣitā bhavantīhiha tu samagralakṣaṇam ānetuṃ nahi pha⸤laṃ kiṃcit_ alpair vacobhir eṣā na ca śakyaṃ tattvam ākhyātam_ eṣām atas svarūpaṃ tata ⸤eva yathāvad avadhāryam_ |