SN 757

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

|| śrīsarasvatyai namaḥ || ||

krīḍārasena sa kadācid athādhisānu
līlāvalambitahimāsutatārakādrisutākarāgraḥ
pratyagrakāñcanalatāñcitasanniveśa-
m ākrīḍamaṇḍapam adamaṇḍayad aśmadhāmnaḥ||1||
tasmin kṛtāsanaparigraham adrirāja-
kanyānukūlarasadigdhakathāvidagdham|
anyonyaghaṭṭanavicūrṇitaratnabandha-
hemāṅgadās tam amarādhibhuvo dhijagmuḥ||2||
vellajjaṭāpaṭalaśevalavallarīkāṃ
cūḍendukhaṇḍakuṭilorumṛṇāladaṇḍām|
ākāśasindhum avataṃsakapālahaṃsa-
hāsām amī dadhatam aikṣiṣatainam ārāt||3||
karṇāvataṃsaghaṭṭitotphaṇadandaśūka-
phūtkāramārutaparāhatalocanotthaiḥ|
Lriktīkṛtāṃ śikhikaṇaprakarais satoṣa-
gaurīkṣitāṃ suranadīṃ śirasā vahantam||4||
cūḍāgatena jaḍadīdhitinā tanutva-
m āseduṣā sarabhasaṃ pravivikṣuṇārāt|
bhāsvallalāṭataṭanākatalārkabimba-
m adhyāsyamānam iva bibhratam ūrdhvacakṣuḥ||5||
śailātmajāvadanacandramasaḥ kathaṃ nu
lekhāpi me na sadṛśī śaśinā saśokam|
ūrdhvekṣaṇotthaśikhinīva nipitsunettha-
m adhyāsitonnatalalāṭataṭopakaṇṭham||6||
stambheramājinagalatkṣatajānuseka-
sampāditāruṇarucā kvacid uttamāṅge||
tāmbūlanāgaparipāṭalayeva danta-
paṅktyā virājitakirīṭakapālakhaṇḍam 7
jyotsnārucāmbaram alaṃ vimalaṃ diśanta-
m induṃ nidhāya mukuṭe dayitāyamānam|
tallāñchanacchavim ivātanukālakūṭa-
cchāyācchalena dadhataṃ pṛthukaṇṭhalagnām 8
Lsaṃhārakālakavalīkṛtasaptalokā-
m ambhotibhārabharamantharameghanīlām|
kaṇṭhāntarālaparivartanipītadhūma-
vartitviṣaṃ vighaṣamayīṃ dadhataṃ ca lekhām||9||
preṅkhankarālamaṇiśaṅkhasahasraśāra-
hāroragendraphaṇabhaṅguravīcicakram
kaṇṭhasthitotkaṭaviṣaṅkaṭakālakūṭa-
kūṭaprabhāprakarakūrmagṛhaṃ vahantam||10
bhasmāṅgarāgadhavalaṃ parapuṣṭapiñcha-
cchāyāṅgadoragaphanaṇākulitāṃsakūṭam
aurvāgnidhūmamalinīkṛtavīcibhaṅga-
dugdhormimālisadṛśīṃ śriyam āśrayantam||11||
keyūrapannagaviniśśvasitāhatāṃsa-
kūṭotthitena navadhūlanabhasmanoccaiḥ
sāvartacakram upari bhramatendubimba-
saṃvāditām upagatena virājamānam||12||
gambhīrakaṇṭhakuharāspadakālakūṭa-
niryatprabhādhikamalīm asabhogihāram|
Lvakṣasthalaṃ tuhinaśailaśilāviśāla-
m ālambhinīlanalinasrag ivodvahantam||13||
aṅkāśrayāṃ rucirakāñcanabhaṅgapiṅga-
cchāyābhirāmavapuṣaṃ himaśailakanyām
kurvantam añjanamalīmasakālakūṭa-
kaṇṭhaprabhābhir abhitaḥ punar eva kālīm||14||
saṃvījyamānam asakṛt kakudopadhāna-
baddhāspada dviguṇitonnatabāhudaṇḍam
lāṅgūlacāmarakarālaśikhāmarudbhi-
r udbhinnabhaktimanaseva kakudmatocchaiḥ 15
sevānatāmaragaṇādhipaprpārijāta-
karṇāvataṃsasurabhīkṛtam aṅghriyugmam
gandhānubandhimadhupapratibimbalakṣma-
śārodarair nakhaśaśiprakarair dadhānam||16||
dantaprabhādalitakaṇṭhaviṣāndhakāra-
cchāyasya sannidhijuṣaḥ karivaktramūrteḥ ||
ūrdhvekṣaṇānalaruco ghanacīnapiṣṭa-
dhūlicchaṭā iva mukhe viniveśayantam 17
L

kulakam

tasmai praṇamya maṇimauliviṭaṅkakoṭi-
ṭaṅkāhatikuṇitakāñcanapādapīṭham
śailādinā nataśirassu nivediteṣu
teṣūcitāsanaparigrahanirvṛteṣu||18||
ājajñighnire svaraviśeṣakṛtāsthamārga-
citrapracārayati pāṇilayābhirāmāḥ|
vispaṣṭavādyavidhayaḥ karaṇānubandha-
bhājaḥ krameṇa murajāḥ sphuṭamārjanāṅkāḥ||19||

yugmam

atra pāṭhāntaram||

ājajñighnire tha murajāḥ pravibhaktamārga|
citrapracāra|yati|pāṇi|layaprapañcāḥ|
saṃmārjanā|karaṇayogavibhaktamārga-
cetoharābhinavavādyavidhivyavasthāḥ||20||
nandīśanirdalakarāhatapuṣkareṣu
mandraṃ dhvanatsu murajeṣu vibhajya taṇḍuḥ|
āsāriteṣu parikalpitasaptabheda-
paryāptaśobham atha tāṇḍavam abhyagāyat||21||
kroḍīkṛLtādritanayāḥ śaśikhaṇḍamauli-
maulāpadānaviṣayastuti mātaras tat||
līlālalāmalulitābhinayaprapañca-
saṃcāracāru rasabhāvadṛśo bhininyuḥ||22||
āpītapāṭalasitetararakugaura-
dehatviṣo lalitanartanavibhramasthāḥ
bhremur gaṇādhipatayo bhinayakriyāsu
mūrtā rasā iva pariṣkṛtaraṅgaśīrṣāḥ||23||
teṣāṃ puraḥ puraripau viṣamaprayoga-
nṛttopadeśarabhasāt svayam ujjihāne|
pātālarandhram abhavan natabhūmipīṭha-
niṣpiṣṭaśeṣaphaṇaratnakaṇāvakīrṇam||24||
so bhyutthito bhuvanam ākulayāṃ cakāra
vispaṣṭadṛṣṭatimiravyapalīnahaṃsam
līlāvarāha iva dhūtajaṭāsaṭāgra-
viṣpandisindhujalasīkaradurdinārdram 25
bhasmāṅgarāgadhavaleṣu bhujeṣu tasya
kalmāṣayatsu gaganaṃ karavartanābhiḥ|
śubhrābhrarājicakitāḥ paripuñjyamāna-
picchāvacūlavapuṣaḥ| śikhino| vidadruḥ||26||
Lgāḍhāṅgadoragaphaṇāmaṇiraśmirāga-
rugṇāndhakāranikarāparipārśvabhūmeḥ|
śailasya bhāskararucām avadhes tadīya-
bāhudrumais sapadi cukṣubhidire śmakūṭāḥ||27
vikṣiptabāhunivahasya vihasya dikṣu
tasyāṅ gahārakaraṇakramakampimūrdhnaḥ
agrātipātisalilā surasindhur āpa-
c cīnāṃśukojjvalatiraskariṇī vilāsam||28||
agne ninartiṣata eva vilocanāgni-
r asyāśu piñjaritadiṅ mukhacakrabālaiḥ|
tigmāṃśubहimbakaṭakapratibaddhavṛtti-
rm arcirbhir ātapatiraskariṇīṃ nirāsthāt29||
ākṣipyamāṇaāstimāna(?)vividhābhinayaprabandha-
sandarśanārtham iva sarvadiśāṃ purastāt
vispaṣṭarecakarayākulabāhudaṇḍa-
piṣṭādrikūṭanikarān akarot sa mārgān||30||
tasyāṅ gahāravalitāt anunṛttahasta-
bhasmāṅgarāgadhavalonnatapīnabāhoḥ|
sāvartacakravikaṭormighaṭāsahasra-
saṅkīrṇadugdhajaladhiLpratirūpam āsīt||31||
vistāriśālikanakācalabījakośa-
cakrasya nṛttavalanāsu sahasrasaṃkhyaiḥ
sphullajjapāruṇatalair bhuvanāravinda-
kośasya pattrapaṭalāyitam asya hastaiḥ||32||
pīnāṃsakūṭaghaṭitaṃ galakālakūṭa-
cchāyāniśāmunusaraṇārtham i| 'bhyupetam
teno|ttamāṅgavidhutiślathamaulibandha-
visrastam| induśakalaṃ bibharāṃ babhūve||33||
tasyo|rdhvalocanamarīcimato viśīrṇa-
piṅgatviṣaḥ ciram| a'bhāvitarāṃ2| purastāt|
ābaddhanattanatayā| vikasatkarāla-
raktāṅgulīdalakulaiḥ| karapadmaṣaṇḍaiḥ2||33
sandehitā| dhavalabhāsmanadhūlidigdha-
taddordrumānilarayoddhatavīcibhaṅgāḥ|
dugdhodadher nabhasi| paprathire muhūrta-
m| ā''liṅgitātanutarotkalilehagaḥ(?)kābhragaṅgāḥ||35||
pātālaveśmagatabandhudidṛkṣayeva
vikṣipyamāṇamaLṇibandhanabaddhasaṃsthāḥ|
tasya vyadhuḥ phaṇabhṛtaḥ phaṇacakramukta-
phūtkāramārutavikīrṇajalān payodhīn||36||
vyaktān gahārakaraṇakramakīryamāṇa-
dordaṇḍamaṇḍalatayā bibharāṃ cakāra|
saṃhāramārutavikampitakalpavṛkṣa-
kailāsaśailasadṛśīṃ śriyam indumauliḥ||37||
tena vyadhīyatatarām iva vellitāgra-
dordaṇḍabhasmakaṇarājibhir ujjvalābhiḥ
nirmitsyamānanijavṛttabharābhiyoga-
yogyān tarālabhuvanān tarasūtrapātaḥ||38||
ābaddhanartanakarāṅgulikoṭibhāga-
niṣṭhyūtadīdhitiśikhālikhitācchalekham
tasyābhavat sphurad anekasahasrasaṅkhya-
jihmāmṛtāṃśukalikāṅkam ivāntarikṣam||39||
uddhāmarecakarayabhramaṃ ṇānubandha-
saṃbandhabudbudhakaṇākulasiddhasindhuḥgaṅgā
lakṣmīm anuLjjhitakirātadaśāvanaddha-
nāgendrakañcuka ivāsya babhāra jūṭaḥ||40||
tadbāhughūrṇanavalanmṛgarājikṛtti-
vajrāśriśādhārātanakhakoṭinipātabhītaiḥ|
digdantibhis tvaritakuñcitajānuparva-
kharvībhavadvikaṭakumbhataṭair niṣede||41||
tasyāṅ gahārakaraṇākulabāhuṣaṇḍa-
daṇḍāspadā sapadi kesarirājakṛttiḥ|
tārāś cakarna karajaiś cuḍḍulīrtalkākaḍāra-
cūḍājuṣaḥ priyam ivoḍupateś cikīrṣuḥ||42||
dordaṇḍamārutavighaṭṭitaśailakūṭa-
dhūlicchaṭāpaṭaladhūsaram| uuṣṇadhāmnaḥ||
uddhūlanonmṛditabhasmarajobhir aiccha-
d īśaḥ pramārṣṭum iva bimbatalātmadarśam43||
lakṣmīpater iva nirargaladaṇḍapāda-
śākhāgrakoṭighaṭitaḥ kṣaṇam uṣṇaraśmiḥ|
tasyā|babhāv| a'dhinabho| rghajalāvasakta-
padmāsanānamitaratnakamaṇḍaluśrīḥ|||44||
tasyāstarīṣata naLvābhinayakriyāsu
dikcakravālam abhitaḥ sthagitāntarikṣāḥ|
ambhodhimārgagamanābhimukhāś śirastha-
sindhupravāhavivahā iva bāhudaṇḍāḥ|45||
tena vyalokyata valadbhujadaṇḍaṣaṇḍa-
caṇḍānilāhativighaṭṭanaviprakīrṇam
prabhraṣṭam ambaratalād vidhutottamāṅga-
visrastaśekharakapāladhiyendubimbam||46||
brahmāsanāmbunaham āhitasarvaloka-
kampe vibhoḥ śiśirakāla ivānukāre||
paryantabāhuvanadhūlanabhasmadhūli-
nīhārapātadalitacchadaśobham āsīt||47||
graivīyakoragaphaṇāmaṇicakravāla-
sandhyāruṇoḍuśabalaṃ sthagayāṃ cakāra||
diṅmaṇḍalaṃ pralayakālaniśeva tasya
kaṇṭhaprabhā timiranīlaruciḥ sphurantī48
cūḍājaḍāṃśur api jyaṭajaṭānikuñja-
baddhāspadaḥ pratidiśaṃ sucirād avāpa|
ārabdhanartanakarānilaLghaṭṭamāna-
tārāpurandhriparirambhasukhāni śaṃbhoḥ||49||
līlāvadhūtaśiraso sya valajjaṭāgra-
viṣpandisāndrasalilokṣitakoṭibhāgāt
uccaṇḍatāṇḍavarasasya vinirjagāma
mandākinī madhuripor iva daṇḍapādāt||50||
tasyāśuśoṇitam ivojjagarur gariṣṭha-
dordaṇḍaghātavidhurā girayas tadānīm
udvartanānilarayotthitadhātavīya-
dhūlicchaṭāruṇitanirjharavīcibhaṅgāḥ ||51||
tena vyadhāyiṣata bāhuvanaprakoṣṭha-
baddhāsitoragaphaṇāmaṇirāgapiṅgāḥ
saṃhārakālarabhasotthitadhūmadaṇḍa-
kalmāṣitānalaśikhā iva digvibhāgāḥ||52||
tasyādhinṛttam analojjvaladṛṣṭipāta-
lakṣyīkṛteṣu phaṇino maṇibandhaneṣu|
tattāpakhedaparivartanalakṣyamāṇa-
pītodarāḥ kanakakambuvilāsam āpuḥ||53
sānandanandikaratāḍitapuṣkarāgra-
cetoharāṅkikapayodharanādahṛṣṭaḥ|
vispaṣṭarecakarayaḥ kalayāṃ caLkāra
līlāṃ sa mecakagalaḥ sphuṭacandrakaśrīḥ||54||
vartanābhir abhito lalitāṅgahāra-
śobhā manoharaparikramatāṃ vahantī|
ceto jahāra dayitā rasabhāvahṛdya-
rūpā kriyā puraripoḥ śubhahastadṛṣṭiḥ 55||
dordaṇḍaṣaṇḍavaṃlanāny atisaṅkaṭatva-
m utprekṣya no vidadhire kakubhāṃ purastāt
vinyastamandacaraṇaṃ paricakrame ca
bhūmaṇḍalaṃ vidalatīti dayānubandhāt 56
brahmāṇḍakarparaparisphuṭanābhisandhe-
r ūrdhve vṛraśyata tathā na ca daṇḍapādaḥ
itthaṃ na śītakiraṇābharaṇasya nṛtta
m ādhāradurbalatayā savilāsam āsīt 57

yugmam

kukṣipraviṣṭasuranirjhariṇītaraṅga-
jhāṅkāratāraninadair nṛkapālapaṅktiḥ|
nṛttakriyāsu vidadhāv iva sādhuvādam
asyottamāṅgabhuvi sātiśayāsv amandam ||58||
ālokitas tuhinaśailabhuvā sahāsa-
m ākṛṣya śekharaśaśāṅkakalāṃ smarāreḥ|
nṛtyan vidūṣakabhuvaṃ bhujagāriketu-
r agre cakāra Lkuṭilonnatadaṇḍakāṣṭham ||59||
etāni tāni talapuṣpapuṭādikāni
cetoharāṇi karaṇāni gaṇādhināthāḥ|
ity aṅgahāravidhayaḥ sphuṭatatprapañca-
yogāñcitaḥsthitibhṛtaḥ sthirahastamukhyāḥ ||60||
itthaṃ tridhātmakaraṇaṃ gaṇanāyakeṣu
saṅkrāntim asya nayato rabhasena samyak
paryāptadarśanasukhaṃ vinimeṣapakṣma-
cakṣuḥsahasram abhavat spṛhaṇīyam endryaḥ ||61||

yugmam

āviṣkṛtānukṛtivibhramanāgavaktra-
līlābhyudastakarakoṭivipāṭyamānaḥ|
ambhobhṛtaḥ śiśirasīkarabinduvṛnda-
niṣyandino bhinayajaṃ klamam asya jahruḥ||62
itthaṃ salīlam abhineyavijṛmbamāṇa-
vispaṣṭabhāvarasavṛtti niṣevya nṛttam
sārdhaṃ nyavartata gaṇair vibhur uttamāṅga-
gaṅgātaraṅgakaṇasaṃhatibhinnakhedaḥ||63||
śailātmajāvijitatadgaṇakṛṣyamāṇa-
vṛddhokṣaniṣṭhurakhurāhatartamandarādriḥ|
tasya glahīkṛtavimugdhakirīṭaLcandra-
khaṇḍaḥ kadācana durodaravibhramo bhūt||64||
iti samayam anaiṣīt tatra tās tāḥ sa ceṣṭā
vidadhad acalakanyāviprayogānabhijñaḥ
surapatibhir abhīkṣṇaṃ ratnapaṭṭāṅghripīṭhe-
luṭhitamaṇikirīṭāṣṭāpadaiḥ sevyamānaḥ||65||

iti haravijaye mahākavye tāṇḍavavarṇano nāma dvitīyaḥ ||