Stein 187

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

śrī gaṇeśāya namaḥ||

krīḍārasena sa kadācid athādhisānu|
līlāvalambitahimādrisutākarāgraḥ|
pratyagrakāñcanalatāñcitasanniveśa-
m ākrīḍamaṇḍapam amaṇḍayad aśmadhāmnaḥ||1||
tasmin kṛtāsanaparigraham adrirāja-
kanyānukūlarasadigdhakathāvidagdham|
anyonyaghaṭṭanavicūrṇitaratnabandha-
hemāṅgadāsu samarādhibhuvo dhijagmuḥ||2||
vellajjaṭāpaṭalaśevalavallarīkāṃ
ḍendukhaṇḍakuṭilorumṛṇāladaṇḍām|
ākāśasindhum avataṃsakapālahaṃsa-
hāsām amī dadhatam aikṣiṣatainam ārāt||3||
karṇāvataṃsaghaṭitotphaṇadandaśūka-
phūtkāramārutaparāhatalocanotthaiḥ|
riktīkṛtāṃ śikhikaṇaprakarais satoṣa-
gaurīkṣitāṃ suranadīṃ śirasā vahantam||4||
ḍāgatena jaḍadīdhitinā tanutva-
m āseduṣā sarabhasaṃ pravivikṣuṇārāt|
bhāsvallalāṭataṭanākatalārkabimba-
m adhyāsyamānam iva bibhratam ūrdhvacakṣuḥ||5||
śailātmajāvadanacandramasaḥ kathaṃ nu
lekhāsi me na sadṛśī śaśinā sakośam|
ūrdhvekṣaṇotthaśikhinīva nipitsunettha-
m adhyāsitonnatalalāṭataṭopakaṇṭham||6||
stambheramājinagalatkṣatajānuseka-
saLmpāditāruṇarucā kvacid uttamāṅge|
tāmbūlarāgaparipāṭalayeva danta-
paṅktyā virājitakirīṭakapālaṣaṇḍam||7||
jyotsnārucāmbaram alaṃ vimalaṃ diśanta-
m induṃ nidhāya mukuṭe dayitāyamānam|
tallāñchanacchavim ivātanukālakūṭa-
cchāyācchalena dadhataṃ pṛthukaṇṭhalagnām||8||
saṃhārakālakavalīkṛtasaptalokā-
m ambhotibhārabharamantharameghalīlām|
kaṇṭhāntarālaparivartinipītadhūpa-
vartitviṣaṃ viṣamayīṃ dadhataṃ ca lekhām||9||
preṅkhatkarālamaṇiśaṅkhasahasraśāra-
hāroragendraphaṇabhaṅguravīcicakram|
kaṇṭhasthitotkaṭaviśaṅkaṭakālakūṭa-
kūṭaprabhāprakarakūrmagṛhaṃ vahantaīm||10||
bhasmāṅgarāgadhavalaṃ parapuṣṭapiñcha-
cchāyāṅgadoragaphaṇākulitāṃsakūṭam|
aurvāgnidhūmamalinīkṛtavīcibhaṅga-
dugdhormimālisadṛśīṃ śriyam āśrayantam||11||
keyūrapannagaviniśśvasitāhatāṃsa-
kūṭotthitena navadhūlanabhasmanoccaiḥ|
sāvartacakram upari bhramatendubimba-
saṃvāditām upagatena virājamānam||12||
gambhīrakaṇṭhakuharāspadakālakūṭa-
niryatprabhādhikamalīmasabhogihāram|
vakṣassthalaṃ tuhinaśailaśilāviśāla-
m ālambinīlanalinasrag ivombahantam||13||
aṅkāśrayāṃ rucirakāñcanabhaṅgapiṅga-
cchāyābhirāmavapuṣaṃ himaśailakanyām|
kurvantam añjanamalīmasakālakūṭa-
kaṇṭhaprabhābhir abhitaḥ punar eva kālīm||14||
saṃvījyamānam asakṛt kakubhodopadhāna-
baddhāspadaṃ dviguṇitonnatabāhudaṇḍam|
lāṅgūlacāmarakarālaśikhāmarudbhi-
r udbhinnabhaktimanaseva kakudmatārāt||15||
sevāgatāmaragaṇādhipapārijāta-
karṇāvataṃsasurabhīkṛtam aṅghriyugmam|
gandhānubandhimadhupapratibimbalakṣma-
śārodarair nakhaśaśiprakarair dadhānam||16||
dantaprabhādalitakaṇṭhaviṣāndhakāra-
cchāyasya sannidhijuṣaḥ karivaktramūrteḥ|
ūrdhvekṣaṇānalaruco ghanacīnapiṣṭa-
dhūlicchaLṭā iva mukhe viniveśayantam||17||
kulakam
tasmai praṇamya maṇimauliviṭaṅkakoṭi-
ṭaṅkāhatikvaṇitakāñcanapādapīṭham|
śailādinā nataśirassu nivediteṣu
teṣūcitāsanaparigrahanirvṛteṣu||18||
ājaghnire svaraviśeṣakṛtāsthamārga-
citrapracārayatipāṇilayābhirāmāḥ|
vispaṣṭavādyavidhayaẖ karaṇānubandha-
bhājaẖ krameṇa murajāḥ sphuṭamārjanāṅkāḥ||19||
yugalakam || atra pāṭhāntaram|
ājaghnire tha murujā pravibhaktamārga-
citrapracārayatipāṇilayaprapañcāḥ|
sammārjanākaraṇayogavibhaktamārga-
cetoharābhimatavādyavidhivyavasthāḥ||20||
kroḍīkṛtādritanayāḥ śaśikhaṇḍamauli-
maulāpadānuracitastuti mātaras tat|
līlālalāmalalanābhinayaprapañca-
sañcāracāru rasabhāvadṛśo bhininyuḥ||21||
āpītapāṭalasitetarakundagaura-
dehatviṣo lalitanartanavibhramasthāḥ|
bhremur gaṇādhipatayo bhinayakriyāsu|
mūrtā rasā iva pariṣkṛtaraṅgapīṭhāḥ||22||
teṣāṃ purā puraripau viṣamaprayoga-
nṛttopadeśarabhasāt svayam ujjhihāne|
pātālarandhram abhavan natabhūmipīṭha-
niṣpiṣṭaśeṣaphaṇaratnakarāvakīrṇam||23||
so bhyutthito bhuvanam ākulayāṃ cakāra
vispaṣṭadṛṣṭatimiravyapalīnahaṃsam|
līlāvarāha iva dhūmajaṭāsaṭāgra-
viṣyandisindhujalasīkaradurdinārdram||24||
bhasmāṅgarāgadhavaleṣu bhujeṣu tasya
kalmāṣayatsu gaganaṃ karavartanābhiḥ|
śubhrābhrarājicakitaḫ parapuñjyamāna-
piñchāvacūlavapuṣaḥ śikhino vidadruḥ||25||
gāḍhāṅgadoragaphaṇāmaṇiraśmirāga|
rugṇāndhakāranikarāḥ paripārśvabhūmeḥ|
śailasya bhāskararucām avadhes tadīya-
bāhudrumais sapadi cukṣudire śmakūṭāḥ||26||
vikṣiptabāhunivahasya vihasya dikṣu
tasyāṅgahārakaraṇakramakampimūrdhnaḥ|
agrātipātisalilā surasindhur āpa-
c cīnāṃśukojjvalatiraskariṇīvilāsam||27||
agre ninartiṣata eva Lvilocanāgni-
r asyāśu piñjaritadiṅmukhacakrabālaiḥ|
tigmāṃśubimbakaṭakapratibaddhavṛtti-
r arcirbhir ātapatiraskariṇīṃ nirāsthat||28||
ākṣipyamānavividhābhinayaprabandha-
sandarśanārtham iva sarvadiśā purastāt|
vispaṣṭarecakarayākulabāhudaṇḍa-
piṣṭādrikūṭanikarān akarot sa mārgān||29||
tasyāṅgahāravalitātanuvṛttahasta-
bhasmāṅgarāgadhavalonnatapīnabāhvoḥ|
sāvartacakravikaṭormighaṭāsahasra-
saṅkīrṇadugdhajaladhipratirūpatāsīt||30||
vistāraśālikanakācalabījakoṣa-
cakrasya nṛttavalanāsu sahasrasaṃkhyaiḥ|
phullajjapāruṇatalair bhuvanārabinda-
kośasya patrapaṭalāyitam asya hastaiḥ||31||
pīnāṃsakūṭaghaṭitaṃ galakālakūṭa-
cchāyāniśānusaraṇārtham ivābhyupetam|
tenottamāṅgavidhutiślathamaulibandha-
visrastam induśakalaṃ bibharāṃ babhūve||32||
tasyordhvalocanamarīcimato viśīrṇa-
piṅgatviṣaḥ ciram abhāvitarāṃ purastāt|
ābaddhavartanatayā vikasatkarāla-
raktāṅgulīdalakulaiẖ karapadmaṣaṇḍaiḥ||33||
sandehitā dhavalabhāsmanadhūlidigdha-
taddordrumānilarayoddhatavīcibhaṅgāḥ|
dugdhodadher nabhasi paprathire muhūrta-
m āliṅgitātanutarotkalikābhragaṅgāḥ||34||
pātālaveśmagatabandhudidṛkṣayeva|
vikṣipyamānamaṇibandhanabaddhasaṃsthāḥ|
tasya vyadhuḫ phaṇabhṛtaḥ phaṇacakramukta-
phūtkāramārutaviśīrṇajalān payodhīn||35||
vyaktāngahārakaraṇakramakīryamāṇa-
dordaṇḍamaṇḍalatayā bibharāṃ cakāra|
saṃhāramārutavikampitakalpavṛkṣa-
kailāsaśailasadṛśīṃ śriyam indumauliḥ||36||
tena vyadhīyatatarām iva vellitāgra-
dordaṇḍabhasmakaṇarājibhir ujjvalābhiḥ|
nirmitsyamānanijanṛttakriyābhiyoga-
yogyāntarālabhuvanāntarasūtrapātaḥ||37||
ārabdhanartanakarāṅgulikoṭibhāga-
niṣṭhyūtadīdhitiśikhālikhitācchalekham|
tasyābhavat sphurad anekasahasrasaṃkhya-
jihmāmṛtāṃśukalikāṅkam ivāntarikṣam||38||
uddāmarecakarayabhramaṇānubandha-
Lsaṃbaddhabudbudakaṇākulasiddhasindhuḥ|
lakṣmīm anujjhitakirātadaśāvanaddha-
nāgendrakañcuka ivāsya babhāra jūṭaḥ||39||
tadbāhughūrṇanavalanmṛgarājakṛtti-
vajrāśriśātanakhakoṭinipātabhītaiḥ|
digdantibhis tvaritakuñcitajānuparva-
kharvībhavadvikaṭakumbhataṭair viṣedhe||40||
tasyāṅgahārakaraṇākulabāhuṣaṇḍa|
daṇḍāspadā sapadi kesarirājakṛttiḥ|
tārāś cakarṣa karajaiś caṭulīkaḍāra-
cūḍājuṣaḥ priyam ivoḍupateś cikīrṣuḥ||41||
dordaṇḍamārutavighaṭṭitaśailakūṭa-
dhūlicchaṭāpaṭaladhūsaram uṣṇadhāmnaḥ|
uddhūlanonmṛditabhasmarajobhir aiccha-
d īśaḫ pramārṣṭum iva bimbitalātmadarśam||42||
lakṣmīpater iva nirargaladaṇḍapāda-
śākhāgrakoṭighaṭitaḥ kṣaṇam uṣṇaraśmiḥ|
tasyābabhāv adhinabho rghajalāvasakta-
padmāsanānamitaratnakamaṇḍaluśrīḥ||43||
tasyāstarīṣata navābhinayakriyāsu|
dikcakravālam abhitaḥ sthagitāntarikṣāḥ|
ambhodhimārgagamanābhimukhāś śirastha-
sindhupravāhanivahā iva bāhudaṇḍāḥ||44||
tena vyalokyata valadbhujadaṇḍaṣaṇḍa-
caṇḍānilāhativighaṭṭanaviprakīrṇam|
prabhraṣṭam ambaratalād vidhutottamāṅga-
visrastaśīkarakapāladhiyendubimbam||45||
brahmasanāmburuham āhitasarvaloka-
kampe vibhoś śiśirakāla ivānukāre|
paryantabāhuvanadhūlanabhasmadhūli-
nīhārapātadalitacchadaśobham āsīt||46||
graiveyakoragaphaṇāmaṇicakravāla-
sandhyāruṇoḍuśavalaṃ sthagayāṃ cakāra|
diṅmaṇḍalaṃ pralayakālaniṣevi tasya|
kaṇṭhaprabhā timiranīlaruciḥ sphurantī||47||
cūḍājaḍāṃśur api jūṭajaṭānikuñja-
baddhāspadaḥ pratidiśaṃ sucirād avāpa|
ārabdhanartanakarānilaghaṭṭamāna-
tārāpurandhriparirambhasukhāni śaṃbhoḥ||48||
līlāvadhūtaśiraso sya valajjaṭāgra-
niṣpyandisāndrasalilokṣitakoṭibhāgāt|
uccaṇḍatāṇḍavarasasya vinirjagāma
mandākinī madhuripor iva daṇḍapādāt||49||
tasyāśuśoṇitam ivojjagarur gariṣṭha-
dordaṇḍaghātavidhurā girayas tadānīm|
udvartanānilaraLyotthitadhātaveya-
dhūlicchaṭāruṇitanirjharavīcibhaṅgāḥ||50||
tena vyadhāyiṣata bāhuvanaprakoṣṭha-
baddhāsitoragaphaṇāmaṇirāgapiṅgāḥ|
saṃhārakālarabhasotthitadhūmadaṇḍa-
kalmāṣitānalaśikhā iva digvibhāgāḥ||51||
tasyādhinṛttam analollbaṇadṛṣṭipāta-
lakṣyīkṛteṣu phaṇino maṇibandhaneṣu|
tattāpakhedaparivartanalakṣyamāṇa-
pītodarāḥ kanakakambuvilāsam āpuḥ||52||
sānandanandikaratāḍitapuṣkarāgra-
cetoharāṅkikapayodharanādahṛṣṭaḥ|
ārabdharecakarayaḥ kalayāṃ cakāra
līlāṃ sa mecakagalaḥ sphuṭacandrakaśrīḥ||53||
sāvartanābhir abhito lalitāṅgahāra-
śobhā manoramaparikramatāṃ vahantī|
ceto jahāra dayitā rasabhāvahṛdya-
rūpā kriyā puraripoś śubhahastadṛṣṭiḥ||54||
dordaṇḍaṣaṇḍavalanāny atisaṃkaṭatva-
m utprekṣya no vidadhire kakubhāṃ purastāt|
vinyastamandacaraṇaṃ paricakrame ca
bhūmaṇḍalaṃ vidalatīti dayānubandhāt||55||
brahmāṇḍakarparaparisphuṭanābhisaṃdhe-
r ūrdhvaṃ viracyata tathā na ca daṇḍapādaḥ|
itthaṃ na śītakiraṇābharaṇasya nṛtta
m ādhāradurbalatayā savilāsam āsīt||56||

taraṅgayugalakam

kukṣipraviṣṭasuranirjhariṇītaraṅga-
jhāṃkāratāraninadair nṛkapālapaṅktiḥ|
nṛttakriyāsu vidadhāv iva sādhuvādaṃ
yasyottamāṅgabhuvi sātiśayāsv amandam||57||
ālokitas tuhinaśailabhuvā sahāsa-
m ākṛṣya śekharaśaśāṅkakalāṃ smarāreḥ|
nindad vidūṣakabhuvaṃ bhujagāriketu-
r agre cakāra kuṭilonnatadaṇḍakāṣṭham||58||
etāni tāni talapuṣpapuṭāni kāni
cetoharāṇi karaṇāni gaṇādhināthāḥ|
ity aṅgahāravidhayaḥ sphuṭatatprapañca-
yogāñcitasthitibhṛtas sthirahastamukhyāḥ||59||
itthaṃ tridhātmakaraṇaṃ gaṇamaṇḍalīṣu
saṅkrāntim asya nayato sadasi sthitāsu|
paryāptadarśanasukhaṃ vinimeṣapakṣma-
cakṣus-sahasram abhavat spṛhaṇīyam aindryāḥ||60||
āviṣkṛtānukṛtivibhramanāgavaktra-
līlābhyudastakarakoṭivipāṭyamānāḥ|
Lambhobhṛtaś śiśiraśīkarabinduvṛnda-
viṣyandino bhinayajaṃ klamam asya jahruḥ||61||
itthaṃ salīlam abhineyavijṛmbhamāṇa-
vispaṣṭabhāvarasavṛtti niṣevya nṛttam|
sārdhaṃ nyavartata gaṇair vibhur uttamāṅga-
gaṅgātaraṅgakaṇasambhṛtibhinnakhedaḥ||62||
śailātmajāvijitatadgaṇakṛṣyamāṇa-
vṛddhokṣaniṣṭhurakhurāhatamandarādriḥ|
tasya glahīkṛtavimudgakirīṭacandra-
khaṇḍaẖ kadācana durodaravibhramo bhūt||63||
iti samayam anaiṣīt tatra tās tās sa ceṣṭā
vidadhad acalakanyāviprayogānabhijñaḥ|
surapatibhir abhīkṣṇaṃ ratnapaṭṭāṅghripīṭhī-
luṭhitamaṇikirīṭāṣṭāpadais sevyamānaḥ||64||

iti haravijaye mahākāvye tāṇḍavavarṇanaṃ nāma dvitīyas sargaḥ ||