Provisional Edition

Provisional Edition of the Haravijaya. Correction of P11/P18, and newly edited sections go here.

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Latin script.
Format digital
Material digital
Extent something we need here.
History
Date of production 2020
Place of origin Hamburg

Sarga 2: Tāṇḍāvavarṇanaḥ

krīḍārasena sa kadācid athādhisānu
līlāvalambitahimādrisutākarāgraḥ |
pratyagrakāñcanalatāñcitasaṃniveśam
ākrīḍamaṇḍapam amaṇḍayad aśmadhāmnaḥ || 01 ||
aśmadhāmno naga[ra]sya sānuni sa devo līlāgṛham amaṇḍayatpraviśya bhrājayāmāsa || 1 ||
oṃ namo vighnahantre || krīḍā: aśmadhāmno 'dreḥ prakaraṇāc ca mandarasyaiva sānuni udyānamaṇḍapaṃ bhagavān alaṃcakāra || 1 ||
tasmin kṛtāsanaparigraham adrirāja-
kanyānukūlarasadigdhakathāvidagdham |
anyonyaghaṭṭanavicūrṇitaratnabandha-
hemāṅgadās tam amarādhibhuvo 'dhijagmuḥ || 02 ||
tasminn aśmakūṭe śiloccaye himavati | rasena digdhā churitā | rasamayītyarthaḥ | amarādhibhuvaḥ surādhipāḥ | amī surendrā dūrād enaṃ dadṛśuḥ | iti pañcabhiḥ (itaḥ pañcadaśabhiḥ) kulakam || 2 ||
tasmi: rasadigdhāḥ śṛṅgārācitāḥ hemamayāny aṅgadāni keyūrāṇi amarādhibhuvo deveśās tam abhiyayuḥ || 2 ||
vellajjaṭāpaṭalaśevalavallarīkāṃ
cūḍendukhaṇḍakuṭilorumṛṇāladaṇḍām |
ākāśasindhum avataṃsakapālahaṃsa-
hāsām amī dadhatam aikṣiṣatainam ārāt || 03 ||
jaṭāmaṇḍalam eva śevalalatā yasyāḥ | kapālam eva haṃsaḥ sa eva hāso yasyāḥ || 3 ||
vella: calajjaṭāvalayam eva śevālalatā yatra cūḍeṇḍukhaṇḍa eva bisadaṇḍo yasyāḥ tathāvidhāṃ gaṅgāṃ bibhrāṇam enaṃ haraṃ deveśā aikṣiṣanta | adrākṣur iti | dantaprabhetyādiślokaṃ yāvat kriyā || 3 ||
karṇāvataṃsaghaṭitotphaṇadandaśūka-
phūtkāramārutaparāhatalocanotthaiḥ |
riktīkṛtāṃ śikhikaṇaprakaraiḥ satoṣa-
gaurīkṣitāṃ suranadīm śirasā vahantam || 04 ||
karṇe 'vataṃsārthaṃ ghaṭitaḥ saṃyojito dandaśūkaḥ sarpaḥ | śikhinaḥ kaṇā visphuliṅgāḥ | tannikarai riktīkṛtāṃ tanūkṛtām | parituṣṭayomayā vilokitām || 4 ||
karṇā: dandaśūka uragaḥ | agnikaṇair alpīkṛtatvāt satoṣayā gauryā īkṣitāṃ sapatnībhūtatvāt || 4 ||
cūḍāgatena jaḍadīdhitinā tanutvam
āseduṣā sarabhasaṃ pravivikṣuṇārāt |
bhāsvallalāṭataṭanākatalārkabimbam
adhyāsyamānam iva bibhratam ūrdhvacakṣuḥ || 05 ||
adhyāsyamānam abhimukhīkriyamāṇam | utprekṣā—pravivikṣuṇeveti | āsāditavatā | jaḍadīdhitir himāṃśur arkabimbaṃ punaḥ parituṣṭaye praviśati | cakṣuḥśālikagagane (cakṣuralikagagane) arkabimbam | tad ākārod vahanāt | nākatalaṃ gaganam || 5 ||
cūḍā: lalāṭam eva vyoma tatrārkabimbam iva ūrdhvacakṣur dadhatam | jaḍadīdhitinā candreṇa tanutvam prāptena satā tatraiva praveṣṭukāmenaivādhyāsyamānam | śaśī hi kṣīṇaḥ san vṛddhaye sūryamaṇḍalaṃ viśati || 5 ||
śailātmajāvadanacandramasaḥ kathaṃ nu
lekhāpi me na sadṛśī śaśinā saśokam |
ūrdhvekṣaṇotthaśikhinīva nipitsunettham
adhyāsitonnatalalāṭataṭopakaṇṭham || 06 ||
lekhāpīti | me mama | nipatitukāmeneva śaśinādhiṣṭhitalalāṭanikaṭam || 6 ||
śailā: saśokaṃ kṛtvā lalāṭanetrāgnau patitukāmeneva || 6 ||
stamberamājinagalatkṣatajāvaseka-
saṃpāditāruṇarucā kvacid uttamāṅge |
tāmbūlarāgaparipāṭalayeva danta-
paṅktyā virājitakirīṭakapālakhaṇḍam || 07 ||
stambaramā dantinaḥ | kṣatajaṃ raktam || 7 ||
stambhe: stambheramājinaṃ gajacarma kṣatajaṃ rudhiraṃ || 7 ||
jyotsnārucāmbaram alaṃ vimalaṃ diśantam
induṃ nidhāya mukuṭe dayitāyamānam |
tallāñchanacchavim ivātanukālakūṭa-
cchāyāchalena dadhataṃ pṛthukaṇṭhalagnām || 08 ||
jyotsnāyāḥ śobhayā vimalam ambaram ākāśaṃ vasanaṃ ca bhagavato diśantaṃ kurvāṇam | dayitāyamānaṃ manoramam | tasyendor lāñchanam || 8 ||
jyotsnā: ambaram atiśayena vimalaṃ diśantaṃ candraṃ maulau nidhāya tatraivalāñchanacchāyām iva dadhatam | anyo 'pi durlabhaparivāraṃ kaṇṭhalagnaṃ bibharti || 8 ||
saṃhārakālakavalīkṛtasaptalokām
ambhodhibhārabharamantharameghanīlām |
kaṇṭhāntarālaparivartinipītadhūma-
vartitviṣaṃ viṣamayīṃ dadhataṃ ca lekhām || 09 ||
tūlamayaḥ śikhāyā āśrayo vartiḥ || 9 ||
saṃhā: lokagrāsānantaraṃ | pītāyāḥ kaṇṭhāntarvartinyā dhūpavarter iva tviḍ yasyāḥ || 9 ||
preṅkhatkarālamaṇiśaṅkhasahasraśāra-
hāroragendraphaṇabhaṅguravīcicakram
kaṇṭhasthitotkaṭaviśaṅkaṭakālakūṭa-
kūṭaprabhāprakarakūrmagṛhaṃ vahantam || 10 ||
maṇaya eva śaṅkhāḥ | maṇayaś ca śaṅkhāś ceti dvandvaḥ | maṇīnāṃ vā khaṇḍā ekadeśāḥ | bhaṅgurāḥ kuṭilāḥ | viśaṅkaṭo viśālaḥ | ‘veḥ śālacśaṅkaṭacau’ | kūṭa ucchrito rāśiḥ | prabhāprakara eva kūrmagṛhaṃ samudraḥ || 10 ||
preṅkha: sphuranto maṇaya eva śaṅkhās tacchavalasya hārāheḥ phaṇā iva vīcijālaṃ yatrotkaṭo bhīṣaṇo viṣaṅkaṭaś chavis tīrṇo yaḥ kālakūṭarāśis tasya prabhā prakaraḥ samūhaḥ kūrmagṛhaṃ samudraḥ || 10 ||
bhasmāṅgarāgadhavalaṃ parapuṣṭapiccha-
cchāyāṅgadoragaphaṇākulitāṃsakūṭam |
aurvāgnidhūmamalinīkṛtavīcibhaṅga-
dugdhormimālisadṛśīṃ śriyam āśrayantam || 11 ||
parapuṣṭaḥ kokilaḥ | tasya picchā pakṣakalāpaḥ | kūṭaṃ śikharam | ūrmimālī samudraḥ || 11 ||
bhasma: parapuṣṭāḥ kokilāḥ | dugdhormimālī kṣīrābdhiḥ || 11 ||
keyūrapannagaviniḥśvasitāhatāṃsa-
kūṭotthitena navadhūlanabhasmanoccaiḥ
sāvartacakram upari bhramatendubimba-
saṃvāditām upagatena virājamānam || 12 ||
keyūrārthaṃ pannaga uragaḥ | sāvartacakram iti bhramaṇakriyāviśeṣaṇam || 12 ||
keyū: aṅgadārthaṃ pannaga uragaḥ sāvartacakraṃ kṛtvopari bhramatāta evendubimbasāmyam gatena || 12 ||
gambhīrakaṇṭhakuharāspadakālakūṭa-
niryatprabhādhikamalīmasabhogihāram |
vakṣaḥsthalaṃ tuhinaśailaśilāviśālam
ālambinīlanalinasrag ivodvahantam || 13 ||
kuharaṃ madhyaṃ tadāspadaṃ yatkālakūṭaṃ tasmān niryantyā prabhayādhikamalīmaso 'dhikakālo yo bhogī sarpaḥ sa eva hāro yasya tat || 13 ||
gambhīra: nīlanalinasrak kuvalayadāma || 13 ||
aṅkāśrayāṃ rucirakāñcanabhaṅgapiṅga-
cchāyābhirāmavapuṣaṃ himaśailakanyām |
kurvantam añjanamalīmasakālakūṭa-
kaṇṭhaprabhābhir abhitaḥ punar eva kālīm || 14 ||
punar eva kālīṃ kṛṣṇām | svabhāvataḥ kila śailakanyā śyāmalavapuḥ | tapomahimnā tu tayā gaurīvyapadeśanibandhanaṃ gaurāṅgatvam upagatam | ity āśayenātra punaḥ[śabda]śrutiḥ || 14 ||
aṅkā: kanakabhaṅgavat piṅgā gaurī chāyā kāntiḥ punaḥ kālīṃ kurvantaṃ yato devyāḥ kālīty aparaṃ nāma || 14 ||
saṃvījyamānam asakṛt kakudopadhāna-
baddhāspadaṃ dviguṇitonnatabāhudaṇḍam |
lāṅgūlacāmarakarālaśikhāmarudbhir
udbhinnabhaktimanaseva kakudmatārāt || 15 ||
upadhānaṃ gaṇḍakam | marudbhir vāyubhiḥ karaṇabhūtaiḥ kakudmatā saṃvījyamānam ity anvayaḥ | kakudmān haravṛṣabhaḥ || 15 ||
saṃvī: [missing] || 15 ||
sevāgatāmaragaṇādhipapārijāta-
karṇāvataṃsasurabhīkṛtam aṅghriyugmam |
gandhānubandhimadhupapratibimbalakṣma-
śārodarair nakhaśaśiprakarair dadhānam || 16 ||
karṇe 'vataṃsabhūtāḥ pārijātā yeṣāṃ te sevārtham āgatā amaragaṇādhipā indrādayas teṣāṃ pārijātakarṇāvataṃsās taiḥ surabhīkṛtam | nakhā eva śaśinas teṣāṃ prakaraiḥ prakṛṣṭair aṃśubhir upalakṣitaṃ caraṇayugalaṃ bibhrāṇam || 16 ||
sevā pārijātākhyaṃ devapuṣpaṃ nakhā eva śaśiprakarās tair upalakṣitam || 16 ||
dantaprabhādalitakaṇṭhaviṣāndhakāra-
cchāyasya saṃnidhijuṣaḥ karivaktramūrteḥ |
ūrdhvekṣaṇānalaruco ghanacīnapiṣṭa-
dhūlicchaṭā iva mukhe viniveśayantam || 17 ||
karivaktramūrtir vināyakaḥ | karivaktrā mūrtir yasyeti kṛtvā | cīnapiṣṭaṃ sindūram || 17 ||

kulakam

danta: sannidhijuṣo nikaṭavartino vināyakasya mukhe ūrdhvekṣaṇāgnirucas sindhuracchaṭā iva haṭhād viniveśayantam || 17 ||
tasmai praṇamya maṇimauliviṭaṅkakoṭi-
ṭaṅkāhatikvaṇitakāñcanapādapīṭham |
śailādinā nataśiraḥsu nivediteṣu
teṣūcitāsanaparigrahanirvṛteṣu || 18 ||
śilādasya muner apatyaṃ śailādir nandī | tena murajā āṅkikādayaḥ puṣkarā ājaghnire prahatāḥ | viṭaṅka unnato deśaḥ | tatkoṭir eva ṭaṅkaḥ śastrakam | kvaṇitaṃ śabdaṃ kurvāṇam || 18 ||
ājaghnire svaraviśeṣakṛtāsthamārga-
citrapracārayatipāṇilayābhirāmāḥ |
vispaṣṭavādyavidhayaḥ karaṇānubandha-
bhājaḥ krameṇa murajāḥ sphuṭamārjanāṅkāḥ || 19 ||
svaraiḥ ṣaḍ_jādibhir mārjanaprasaṅge viśeṣīkṛtā āsthā sthitir yeṣu murajeṣu | yad uktam—‘gāndhāro vāmake kāryaḥ ṣaḍ_jo dakṣiṇapuṣkare | ūrdhvake pañcamaś caiva mārdaṅgās tu svarāḥ smṛtāḥ ||’ ityādi | mārgādayo vādyasya tāḍanabhedāḥ | tatra mārgāḥ—āliptānāliptagomukhavitastakāḥ hastā nigṛhīto 'rdhanigṛhīto muktaś ceti prahāraśabdavācyatvena prasiddhāḥ | samahastasvastikādaya ity anye | samapracāro viṣamapracāra iti pracāraḥ | srotomukhagopucchākṛtyādayo yatayaḥ ṣoḍaśavarṇāś ca | uktaṃ ca muninā bharatena—‘kaṭatahajaḍās tu dakṣiṇamukhe 'tra gahamāś ca vāmake niyatāḥ | cadakārau caivordhve khaṭhachaṭalāś ca syur āliṅge ||’ aāiīuūeaioauaṃaḥ iti svarā vyañjanaiḥ saha saṃyogaṃ gacchantīti | ‘āyas tṛtīyo 'tha caturthako...vargās trayo...ṭhaṇanair viyuktāḥ | rephe halo la...sakārasaṃjñe vādyeṣu yuktā daśa ṣaṭ_ ca varṇāḥ ||’ iti ca bāhulāḥ | ayaṃ bharatoddeśaḥ—‘ṣoḍaśākṣarasaṃpannaṃ caturmārgaṃ tathaiva ca | dvilepanaṃ ṣaṭ_karaṇaṃ triyati trilayaṃ tathā || trigataṃ tripakāraṃ ca trisaṃyogaṃ tripāṇikam | ebhiḥ prakāraiḥ saṃyuktaṃ vādyaṃ puṣkarajaṃ bhavet ||’ iti | ‘evaṃvidhāś ca bhedā bahunā granthena lakṣitā bhavanti (?) | iha tu samagraṃ lakṣaṇam ānetuṃ nahi phalaṃ kiṃcit || alpair vacobhir eṣāṃ na ca śakyaṃ tattvam ākhyātum | eṣām ataḥ svarūpaṃ tata eva yathāvad avadhāryam ||’ 19 ||

yugalakam atra pāṭhāntaram

tasmai: teṣu deveṣu śailādinā śilādāpatyena nandinā nivediteṣu | yathocitāsanaparigrahaś ca nirākuleṣu satsu murajā ājaghnire āhatā iti dvābhyāṃ kriyā | maṇimayeṣu mauliṣu ye viṭaṅkā unnatā bhāgās tatprāntā eva ṭaṅkāḥ śastrakāṇi tadāhatyā raṇitapādapīṭhaṃ kṛtvā praṇamya svaraviśeṣeṣu ṣaḍjādiṣu kṛtasthitayo ye mārgā āliptān tritagomukhavitastākhyāḥ cittrā nānāvidhāḥ pracārāḥ samapracārā viṣamapracārās samaviṣamapracārāś ceti yatayas samās srotogatā gopucchāś ceti pāṇayaḥ samapāṇir avapā[-] ṇir uparipāṇiś ceti layā drutamadhyavilambitākhyāḥ etair abhirāmā vādyavidhayas tattvāghānugatākhyāḥ karaṇāni rūpaṃ kṛtapratikṛtaṃ pratibhedo rūpaśeṣa oghaḥ pariśuṣkā ceti mārjanāḥ māyūrī avamāyūrī karmāravī ceti | ślokasyāsya paro 'prāktano bhedaḥ kevalaṃ tatra vacaḥ kaṭabhāvaḥ pañcamaśūnyāmarahalāś ca | etacchlokārtha evoddeśaprasaṅganamunināpy artho yathā ṣoḍaśākṣarasampannaṃ caturmārgaṃ tathaiva ca dvivālaṃ ṣaṭkaraṇakaṃ triyati trilayaṃ tathā trigataṃ tripracāraṃ ca trisaṃyogaṃ tripāṇikam | †daśāvapāṇiprahabhaṃ† tripracāṛaṃ trimārjanam | viṃśatyalaṅkārayutaṃ tathāṣṭādaśajātikam | ebhiḥ prakāraiḥ sampannaṃ vādyaṃ puṣkarajaṃ bhaved iti | atra sarvatra lakṣaṇaṃ granthagauravabhayān nālekhi || 19 ||
nandīśanirdayakarāhatapuṣkareṣu
mandraṃ dhvanatsu murajeṣu vibhajya taṇḍuḥ |
āsāriteṣu parikalpitasaptabheda-
paryāptaśobham atha tāṇḍavam abhyagāyat || 20 ||
taṇḍunāmā pramathas tāṇḍavaṃ nāma gītakam ātmaproktam abhyagāyad abhimukhaṃ gītavān | puṣkaraṃ mukham | vibhajya sukumārāviddhabhedena dvividham | āsāriteṣu jyeṣṭhamadhyamakaniṣṭhapūrveṣu triṣu parikalpitāḥ sapta āvāpodvāpaniṣkrāmavikṣepapraveśaśamanasaṃnipātākhyabhedās tair atyantaṃ ruciram | āsāriteṣv abhisṛtādiṣu | ‘saptabheda’ (satribheda) iti kecit paṭhanti tatrābhisṛtaṃ parisṛtaṃ pariveditam iti trīṇy abhisṛtādīni | asau tu pāṭho bharatānusāreṇāsamañjasa iva lakṣyate | tatraiṣāṃ sapta bhedānām anukteḥ || 20 ||
nandī: nandirudreṇāhatāni puṣkarāṇi mukhāni yeṣām | ata eva mandram aparuṣaṃ raṇatsu murajeṣu | tāṇḍur nāma tāṇḍavaṃ tena proktaṃ gītakaviśeṣaṃ vibhajyā 'vāpādinā vibhāgīkṛtya jagau | kecit tu tāṇḍavasya sukumārāviddhabhedena dvaividhyād devīstave sukumāraṃ bhagavatsutau cāviddham iti vibhāgārtham āhuḥ | āsāriteṣu jyeṣṭhamadhyakaniṣṭhapūrveṣu parikalpitā saptabhir bhedair āvāpaniṣkrāmavikṣepapraveśasya tālasannipātakhyair bahulā sobhā yatra || 20 ||
kroḍīkṛtādritanayāḥ śaśikhaṇḍamauli-
maulāpadānaracitastuti mātaras tat |
līlālalāmalalitābhinayaprapañca-
saṃcāracāru rasabhāvadṛśo 'bhininyuḥ || 21 ||
mātaro brāhmādyāḥ | tannāṭyam | kroḍīkṛtā madhye kṛtādritanayā yābhiḥ | maulaṃ mukhyam | apadānaṃ śubhacaritram | tadviṣayā stutir yatra | rasadṛṣṭayaḥ kāntādayaḥ | bhāvadṛṣṭayaḥ snigdhāprabhṛtayaḥ | rasāḥ śṛṅgārādayaḥ | te ca śyāmādivarṇāḥ | yad uktam—‘śyāmo bhavati śṛṅgāraḥ sito hāsyaś ca kīrtitaḥ | kāpotaḥ karuṇaś caiva rakto raudraḥ prakīrtitaḥ ||’ ityādi || 21 ||
kroḍī: maulam ādyam | apadānaṃ śubhaṃ karma | garbhībhūtā tadviṣayā stutir yatra tan mātaro devatā abhininyuḥ līlayeṣṭajanānukāre utkṛṣṭo lalitāś cābhinayasyāṅgikavācikā hāryasāttvikabhedāt prapañcas tadvaśāt saṃcāriṇyaś śūnyādibhedenāta eva | cārvo rasadṛṣṭayaḥ kāntādyā bhāvadṛṣṭayaś ca snigdhādyā yāsām || 21 ||
āpītapāṭalasitetarakundagaura-
dehatviṣo lalitanartanavibhramasthāḥ |
bhremur gaṇādhipatayo 'bhinayakriyāsu
mūrtā rasā iva pariṣkṛtaraṅgapīṭhāḥ || 22 ||
pariṣkṛtaṃ maṇḍitaṃ raṅgapīṭhaṃ yaiḥ | ‘raṅgaśīrṣāḥ’ iti pāṭhe raṅgasya śīrṣam | śiraḥpīṭham ityarthaḥ | ‘aci śīrṣaḥ’ ityādau taddhite śirasaḥ śīrṣādeśavidhānāt taddhitavirahād iha tatprayoge na prāpnotīti cet_, naitat | vrīhyādiṣu ‘śīrṣān nañaḥ’ iti pāṭhād avasitam_—prātipādikam apy akārāntaḥ śīrṣaśabdo 'stīti | nahi pratyayasaṃniyoge tena śīrṣādeśo vidheyaḥ | tasya ‘aci śīrṣaḥ’ ity anenaiva siddhatvāt | pratyayavidhānaṃ tu naña eva śīrṣādiniṭhanāv iti niyamārtham || 22 ||
āpī: āpītādidehakāntaya āhāryābhinayavaśāt gaṇādhipāś cārīprayogavaśād bhremuḥ | pariṣkṛtam alaṅkṛtam aṅgapīṭhaṃ yair mūrtāḥ śarīriṇo rasā iva te 'pi nānāvarṇāḥ | yad uktaṃ śyāmo bhavati śṛṅgāras sito hāsyaḥ prakīrtita ityādi || 22 ||
teṣāṃ puraḥ puraripau viṣamaprayoga-
nṛttopadeśarabhasāt svayam ujjihāne |
pātālarandhram abhavan natabhūmipīṭha-
niṣpiṣṭaśeṣaphaṇaratnakaṇāvakīrṇam || 23 ||
ujjihāne udgacchati | avakīrṇaṃ saṃkīrṇam | puraripau śaṃbhau | viṣamaprayogaḥ saṃkīrṇāramyaprayogaḥ || 23 ||
teṣāṃ: purārau svayam ujjhihāne uttiṣṭhati sati || 23 ||
so 'bhyutthito bhuvanam ākulayāṃcakāra
vispaṣṭadṛṣṭatimiravyapalīnahaṃsam |
līlāvarāha iva dhūmajaṭāsaṭāgra-
viṣpandisindhujalaśīkaradurdinārdram || 24 ||
bhuvanaṃ tribhuvanaṃ jalaṃ ca | (te vismayāḥ saṃkīrṇāḥ samuddhatā vā |) haṃsaḥ sūryaḥ pakṣī ca | sindhur gaṅgā samudraś ca | durdine ca prakaṭatimire haṃsāḥ pakṣiṇo vyalīyante || 24 ||
so 'bhyu: spaṣṭadṛṣṭatimiratvena vyapalīno haṃsaḥ sūryo haṃsaś ca śuklacchadā pattriṇo yatra | kecitu dṛṣṭas timir matsyaprādurbhāvo yasyeti līlāvarāhaviśeṣaṇaṃ pṛthag āhuḥ | jaṭā eva saṭās tadagrāviṣyandinī sindhur gaṅgā | aparatra samudraḥ || 24 ||
bhasmāṅgarāgadhavaleṣu bhujeṣu tasya
kalmāṣayatsu gaganaṃ karavartanābhiḥ |
śubhrābhrarājicakitāḥ paripuñjyamāna-
picchāvacūlavapuṣaḥ śikhino vidadruḥ || 25 ||
vartanā aṅgulīnām abhinayāḥ | āveṣṭitodveṣṭitavyāvartitaparivartitākhyāḥ | te cāṅgikavācikāhāryasāttvikabhedena caturvidhāḥ | paripuñjyamāna utkṣipto yaḥ piccho barhas tenācchāditavapuṣaḥ śikhino mayūrā vidadruḥ palāyām āsuḥ || 25 ||
bhasmā: karavartanā udveṣṭitāpaveṣṭitavyāvṛttaparivartitākhyāḥ kamalavartanādyā vā śubhramegharājitaḥ śaratkālabhrāntyā bhramāś śikhino mayūrāḥ vidrūtāḥ || 25 ||
gāḍhāṅgadoragaphaṇāmaṇiraśmirāga-
rugṇāndhakāranikarāparapārśvabhūmeḥ |
śailasya bhāskararucām avadhes tadīya-
bāhudrumaiḥ sapadi cukṣudire 'śmakūṭāḥ || 26 ||
rugṇo dūrīkṛto 'ndhakāranikaro yasyā īdṛśī aparapārśvabhūmir yasya tasya | bhāskararucām avadhiḥ śailo lokālokaḥ | cukṣudire cūrṇīkṛtāḥ || 26 ||
gāḍhā: bhāskararucām avadheś śailasya lokālokasya śṛṅgāṇi cukṣudire cūrṇīkṛtāni || 26 ||
vikṣiptabāhunivahasya vihasya dikṣu
tasyāṅgahārakaraṇakramakampimūrdhnaḥ |
agrātipātisalilā surasindhur āpac
cīnāṃśukojjvalatiraskaraṇīvilāsam || 27 ||
aṅgahārāḥ sthirahastādayo dvātriṃśadviśiṣṭakaraṇaniṣpādyāḥ | karaṇāni cārīsthānakanṛttahastaniṣpādinīnāṃ mātṛkāṇāṃ samāyogāḥ | te ca talapuṣpapuṭādikam aṣṭottaraṃ śatam | uktaṃ ca—‘yāni sthānāni yāścāryo nṛttahastas tathaiva ca | sā mātṛketi vijñeyā tadyogāt karaṇaṃ bhavet ||’ iti | ‘sarveṣām aṅgahārāṇāṃ niṣpattiḥ karaṇair yataḥ |’ iti ca | cīnam iti deśaṃsaṃjñā | yatra celāny atiślakṣṇasundarāṇi 'niṣpadyante | ‘cola’ iti pāṭhe colaṃ paṭṭavastram || 27 ||
vikṣi: aṅgahāraḥ karaṇāni anyās sthirahastādayaḥ teṣāṃ karaṇaṃ prayuktiḥ | yad vā karaṇāni yuddhāny eva talapuṭādyāni gaṅgaiva paṭṭāṃsukanibhā śobhā prāpat || 27 ||
agre ninartiṣata eva vilocanāgnir
asyāśu piñjaritadiṅmukhacakrabālaiḥ |
tigmāṃśubimbakaṭakapratibaddhavṛttir
arcirbhir ātapatiraskariṇīṃ nirāsthat || 28 ||
ātapa eva tiraskariṇī javanikā tām agre 'sya nayanānalas tejobhir nirāsthat_ nicikṣepa | ‘asyates thuk_’ iti thug āgamaḥ || 28 ||
agre: icchata ivāsyāgre sūryabimbam eva kaṭakaṃ tadbaddham | ātapam eva tiraskariṇīṃ netrāgnir arcirbhir nirāsthat | raṅgapīṭhāvatīrṇasya hi naṭasyāgrāj javanikā apasāryate || 28 ||
ākṣipyamāṇavividhābhinayaprabandha-
saṃdarśanārtham iva sarvadiśāṃ purastāt |
vispaṣṭarecakarayākulabāhudaṇḍa-
piṣṭādrikūṭanikarān akarot sa mārgān || 29 ||
ākṣipyamāṇaḥ prastūyamānaḥ | recako bhramaṇam | tasya rayaḥ | sa ca hastapādakaṭigrīvāsaṃdhitayā catuṣprakāraḥ | atra hastarecako gṛhyate | bāhukarmaṇi tasyaiva saṃbhavāt | sa īśvaraḥ || 29 ||
ākṣi: vividhāś catvāro 'bhinayā āṅgikādyāḥ | recako viśiṣṭaṃ bhramaṇaṃ | grīvā bāhvādīnāṃ diśāṃ nāyakatvam atra || 29 ||
tasyāṅgahāravalitātanunṛttahasta-
bhasmāṅgarāgadhavalonnatapīnabāhoḥ |
sāvartacakravikaṭormighaṭāsahasra-
saṃkīrṇadugdhajaladhipratirūpatāsīt || 30 ||
nṛttahastā...... | āvarto 'mbhasāṃ bhramaḥ | pratirūpatā sādṛśyam || 30 ||
tasyā: aṅgahārārthaṃ valitā bāhavo nṛttahastāś caturaśrādayaḥ | | tadvalanāt tulyam āvartacakraṃ pratirūpatā sāmyam || 30 ||
vistāraśālikanakācalabījakoṣa-
cakrasya nṛttavalanāsu sahasrasaṃkhyaiḥ |
phullajjapāruṇatalair bhuvanāravinda-
koṣasya pattrapaṭalāyitam asya hastaiḥ || 31 ||
‘adhaḥ svarūpayor astrī talam’ | ‘bījakoṣo varāṭikā’ | bhuvanam evāravindam | tadabhyantare 'sya harasya hastaiḥ pattrapaṭalāyitaṃ pattrapaṭalatvam ācaritam | tadrūpatayāvasthānāt || 31 ||
vistā: kanakācalo merur eva karṇikā yatra vikasajjapākhyapuṣpavad aruṇair hastaiḥ pattrapaṭalatvam ācaritam || 31 ||
pīnāṃsakūṭaghaṭitaṃ galakālakūṭa-
cchāyāniśānusaraṇārtham ivābhyupetam |
tenottamāṅgavidhutiślathamaulibandha-
visrastam induśakalaṃ bibharāṃbabhūve || 32 ||
ghaṭitaṃ militam | vidhutiḥ kampanam | bibharāṃbabhūve dhṛtam | candraś ca niśānusārī niyataṃ bhavati || 32 ||
pīnā: kālakūṭacchāyaiva rātriḥ || 32 ||
tasyordhvalocanamarīcimato viśīrṇa-
piṅgatviṣaś ciram abhāvitarāṃ purastāt |
ābaddhavartanatayā vikasatkarāla-
raktāṅgulīdalakulaiḥ karapadmakhaṇḍaiḥ || 33 ||
marīcimān bhānuḥ | vartanāny abhinayāḥ || 33 ||
tasyo: ūrdhvalocanam eva marīcimān sūryaḥ tadagre karair eva padmair vikasadaṅgulīdalenaiva bhāvikūtam || 33 ||
saṃdehitādhavalabhāsmanadhūlidigdha-
taddordrumānilarayoddhatavīcibhaṅgāḥ |
dugdhodadher nabhasi paprathire muhūrtam
āliṅgitātanutarotkalikābhragaṅgāḥ || 34 ||
bhāsmanacarcārcacitatvāt tasya bhagavato dordrumā bhujataravaḥ | saṃdehitāḥ kim ete 'sya dordrumāḥ syur iti saṃśayaviṣayatāṃ nītā yais tādṛśās taraṅgabhaṅgāḥ kṣīrodasya nabhasi paprathire vātāhatatvād avartanta | utkalikās taraṅgā utkaṇṭhāś ca | abhragaṅgā ākāśagaṅgā || 34 ||
sande: dhavalayā bhāsmanadhūlyāliptānāṃ tasya bhagavato bāhudrumāṇām anilavegenoddhatā vīcibaṅgā dugdhābdeḥ sambandhino vyomni prathitāḥ ata eva sandehitāḥ kiṃ bhasmācitā bhagavadbhujā utataraṇgāḥ iti athaś ca āsandehitāśca ā samantād bhasmadigdhair bhujair anilarayoddhatāś ca tā iti yojyam | kecit tu sandehitāḥ dhavalabhāsmanabhaktidigdhā iti pṛthak paṭhanti utkalikā laharyo gaṅgāyāś ca samāsoktyā nāyakatvād †draruhik↠api || 34 ||
pātālaveśmagatabandhudidṛkṣayeva
vikṣipyamāṇamaṇibandhanabaddhasaṃsthāḥ |
tasya vyadhuḥ phaṇabhṛtaḥ phaṇacakramukta-
phūtkāramārutaviśīrṇajalān payodhīn || 35 ||
maṇibandhanaṃ karaprakoṣṭhayoḥ saṃdhideśas tasmin baddhā saṃsthā yaiḥ | vyadhur akurvanta || 35 ||
pātā: maṇibandhanaṃ bāhuvalayasthānam | vyadhuḥ cakruḥ || 35 ||
vyaktāṅgahārakaraṇakramakīryamāṇa-
dordaṇḍamaṇḍalatayā bibharāṃcakāra |
saṃhāramārutavikampitakalpavṛkṣa-
kailāsaśailasadṛśīṃ śriyam indumauliḥ || 36 ||
aṅgahārakaraṇāni pūrvoktāni | vikampitāḥ kalpavṛkṣā yasya tādṛśaś cāsau kailāsaśailaḥ || 36 ||
vyakta: kalpavṛkṣatulyā bāhavaḥ || 36 ||
tena vyadhīyatatarām iva vellitāgra-
dordaṇḍabhasmakaṇarājibhir ujjvalābhiḥ |
nirmitsyamānanijanṛttabharābhiyoga-
yogyāntarālabhuvanāntarasūtrapātaḥ || 37 ||
nirmitsyamānaṃ kariṣyamāṇam | yogāya prabhavati yogya iti yatpratyayaḥ || 37 ||
tena: nirmartum iṣṭasya nijanṛttābhiyoge yogyāntarālasya paratrabhāgasya sūtrapāta iva bhagavatā sthapatineva kṛtaḥ || 37 ||
ārabdhanartanakarāṅgulikoṭibhāga-
niṣṭhyūtadīdhitiśikhālikhitācchalekham |
tasyābhavat sphuradanekasahasrasaṃkhya-
jihmāmṛtāṃśukalikāṅkam ivāntarikṣam || 38 ||
jihmā kuṭilāḥ | aṅkaṃ cihnam || 38 ||
āra: nakhāgranirgatadīdhitilekhitalekhatvād anekakuṭilacandrakalāṅkitam iva vyomābhūt || 38 ||
uddāmarecakarayabhramaṇānubandha-
saṃbaddhabudbudakaṇākulasiddhasindhuḥ |
lakṣmīm anujjhitakirātadaśāvanaddha-
nāgendrakañcuka ivāsya babhāra jūṭaḥ || 39 ||
hastapādakaṭigrīvārecakatayā catuṣprakārarecakamadhye grīvārecako 'tra gṛhyate | kañcukaṃ tvak || 39 ||
uddā: recako grīvāyā evātra | anubandhaḥ paunaḥpunyam | nāgendrasya vāsukeḥ | kañcuko nirmokaḥ || 39 ||
tadbāhughūrṇanavalanmṛgarājakṛtti-
vajrāśriśātanakhakoṭinipātabhītaiḥ |
digdantibhis tvaritakuñcitajānuparva-
kharvībhavadvikaṭakumbhataṭair viṣede || 40 ||
kṛttiś carma | aśrir agram | śātās tīkṣṇāḥ | nakhanipātabhītatvād dikkuñjarair viṣede viṣaṇṇam | kharvībhavanti hrasvībhavanti || 40 ||
tadbā: tasya | mṛgarājakṛttis siṃhacarma | tatra vajrakoṭivat śātās tīkṣṇā ye nakhās tatpātabhītair diggajair niṣaṇṇam || 40 ||
tasyāṅgahārakaraṇākulabāhudaṇḍa-
khaṇḍāspadā sapadi kesarirājakṛttiḥ |
tārāś cakarṣa karajaiś caṭulīkaḍāra-
cūḍājuṣaḥ priyam ivoḍupateś cikīrṣuḥ || 41 ||
caṭulīkaḍāra ulkāvatkapiśaḥ || 41 ||
tasyā: caṭulī ulkā tadvat kapilā yā cūḍā tatsevinaś candrasya kāntāprāpaṇāt priyam iva kartum icchus siṃhakṛttis tārā ācakarṣa || 41 ||
dordaṇḍamārutavighaṭṭitaśailakūṭa-
dhūlicchaṭāpaṭaladhūsaram uṣṇadhāmnaḥ |
uddhūlanonmṛditabhasmarajobhir aicchad
īśaḥ pramārṣṭum iva bimbatalātmadarśam || 42 ||
uṣṇadhāmnaḥ sūryasya | ātmadarśo darpaṇaḥ || 42 ||
dordaṇḍa: īśo bhagavān bhasmarajobhir uṣṇadhāmno raver bimbam evādarśaṃ pramārṣṭum ivābhilalāṣa || 42 ||
lakṣmīpater iva nirargaladaṇḍapāda-
śākhāgrakoṭighaṭitaḥ kṣaṇam uṣṇaraśmiḥ |
tasyābabhāv adhinabho 'rghajalāvasakta-
padmāsanānamitaratnakamaṇḍaluśrīḥ || 43 ||
tatsaṃbandhino daṇḍapādasyāṅgulīprāntaiḥ saṃyukto ravir maṇimayaḥ kamaṇḍalur iva śuśubhe | so 'pi trailokyalaṅghanasamaye viṣṇor daṇḍapādāṅgulīkoṭibhir upaśliṣṭaḥ || 43 ||
lakṣmī: nirargalo niṣpratibandhaḥ śākhā aṅgulyaḥ adhinabho vyomni viṣṇor arghajalārtham iva sakto lagno brahmaṇānamito ratnamayo yaḥ kamaṇḍalus tattulyaśobhaḥ | hareḥ kila trailokyam ākramato brahmaṇā pādaḥ kṣālitaḥ || 43 ||
tasyāstarīṣata navābhinayakriyāsu
dikcakravālam abhitaḥ sthagitāntarikṣāḥ |
ambhodhimārgagamanābhimukhāḥ śirastha-
sindhupravāhanivahā iva bāhudaṇḍāḥ || 44 ||
bhujadaṇḍās tasya dikcakram āstarīṣata sthagayām āsuḥ | atra ‘liṅ_sicor ātmanepadeṣu’ itīṭ | tasya ‘vṝto vā’ iti dīrghaḥ || 44 ||
tasyā: āstarīṣata ācchādayāmāsuḥ || 44 ||
tena vyalokyata valadbhujadaṇḍakhaṇḍa-
caṇḍānilāhativighaṭṭanaviprakīrṇam |
prabhraṣṭam ambaratalād vidhutottamāṅga-
visrastaśekharakapāladhiyendubimbam || 45 ||
viprakīrṇaṃ bādhitam | kapāladhiyā kapālabhrāntyā || 45 ||
tena: śekharakapālabhrāntibuddhyā indubimbaṃ dṛṣṭaṃ || 45 ||
brahmāsanāmburuham āhitasarvaloka-
kampe vibhoḥ śiśirakāla ivānukāre |
paryastabāhuvanadhūlanabhasmadhūli-
nīhārapātadalitacchadaśobham āsīt || 46 ||
lokā bhuvanāni janāś ca | anukāro nṛttam | dhūlir eva nīhāro himam || 46 ||
brahmā: bhayaśītakṛto vepatuḥ | anukāre nṛtte bhasmadhūlir eva himam || 46 ||
graiveyakoragaphaṇāmaṇicakravāla-
saṃdhyāruṇoḍuśabalaṃ sthagayāṃcakāra |
diṅmaṇḍalaṃ pralayakālaniśeva tasya
kaṇṭhaprabhā timiranīlaruciḥ sphurantī || 47 ||
grīvāyāṃ bhavo 'laṃkāro graiveyakaḥ | ‘kulakukṣigrīvābhyo śvāsyalaṃkāreṣu’ iti ḍhakañ | sphurantī diṅmukhāni dīptyā vyāpnuvānā | maṇaya evoḍūni nakṣatrāṇi || 47 ||
graive: grīvālaṅkārasyoragasya phaṇamaṇirāga eva sandhyālohitā uḍavas tārāḥ | uragaphaṇeṣūdgatarāgāṇi ratnāny eva † sandhyāruṇā tarava † iti tu pāṭhaḥ śreyān | timiravat nīlā rucir yasyāḥ kalpāntarātriś ca raktanakṣattraśavalā sāndhakārā ca || 47 ||
cūḍājaḍāṃśur api jūṭajaṭānikuñja-
baddhāspadaḥ pratidiśaṃ sucirād avāpa |
ārabdhanartanakarānilaghaṭyamāna-
tārāpuraṃdhriparirambhasukhāni śaṃbhoḥ || 48 ||
48 ||
cūḍā: jaḍāṃśuś candro 'tha ca jalaprakṛtir api †bhagavat k↠vartanāniloddhūyamānās tārā eva puranddhrayas tadālinganasukhāni prāpa | jaṭā eva nikuñjam | śṛṅgārī hi nāyikayā saha nikuñjabhāge āste || 48 ||
līlāvadhūtaśiraso 'sya valajjaṭāgra-
viṣyandisāndrasalilokṣitakoṭibhāgāt |
uccaṇḍatāṇḍavarasasya vinirjagāma
mandākinī madhuripor iva daṇḍapādāt || 49 ||
49 ||
līlā: asya śambhor līlāvadhūtāc chiraso viṣṇupadād iva gaṅgā niryayau || 49 ||
tasyāśu śoṇitam ivojjagarur gariṣṭha-
dordaṇḍaghātavidhurā girayas tadānīm |
udvartanānilarayotthitadhātavīya-
dhūlicchaṭāruṇitanirjharavīcibhaṅgāḥ || 50 ||
tasya bhujatarughātena nipīḍitā girayo raktam ivodavaman | dhātavīyā gairikādidhātusaṃbandhinī || 50 ||
tasyā: ujjagaruḥ †udavasann† iva | gariṣṭhā gurutarāḥ | dhātavīyā gairikādisambandhinī || 50 ||
tena vyadhāyiṣata bāhuvanaprakoṣṭha-
baddhāsitoragaphaṇāmaṇirāgapiṅgāḥ |
saṃhārakālarabhasotthitadhūmadaṇḍa-
kalmāṣitānalaśikhā iva digvibhāgāḥ || 51 ||
vyadhāyiṣata vihitāḥ | ‘syasicsīyuṭ_—’ ityādinā ciṇvadbhāvaḥ | ‘prakoṣṭham antaraṃ vidyādaratnimaṇibandhayoḥ’ || 51 ||
tena: vyadhāyiṣata kṛtāḥ | prakoṣṭham antaraṃ vidyād āratnimaṇibandhayoḥ | asitāḥ kṛṣṇāḥ || 51 ||
tasyādhinṛttam analolbaṇadṛṣṭipāta-
lakṣyīkṛteṣu phaṇino maṇibandhaneṣu |
tattāpakhedaparivartanalakṣyamāṇa-
pītodarāḥ kanakakambuvilāsam āpuḥ || 52 ||
kambavaḥ kaṭakāḥ || 52 ||
tasyā: nṛttakāle maṇibandhanasthā phaṇino netrāgnilakṣīkṛtatvena aruṇodarāḥ kanakavalayaśobhāṃ prāpuḥ | kambuśabda upacārād valayamātravācī || 52 ||
sānandanandikaratāḍitapuṣkarāgra-
cetoharāṅkikapayodharanādahṛṣṭaḥ |
ārabdharecakalayaḥ kalayāṃcakāra
līlāṃ sa mecakagalaḥ sphuṭacandrakaśrīḥ || 53 ||
āṅkiko harītakīsadṛśo murajaḥ | uktaṃ ca—‘harītakyākṛtis tv aṅkyo yavamadhyas tathordhvakaḥ | āṅkika(āliṅgya)ś caiva gopuccha ākṛtyā saṃprakīrtitaḥ ||’ iti | layas tatparatā | mecakagalo nīlakaṇṭhaḥ śivo mayūraś ca | candrakaś candro mayūrapicchakaś ca || 53 ||
sāna: nandī nāma gaṇas tatkarābhyāṃ tāḍitaṃ mukhaṃ yasya so 'ṅkikākhyo muraja eva meghaḥ | ārabdho grīvarecakasya layaś śleṣo drutādilayena sa mecakagalaḥ śarvo līlām iṣṭhajanānukāram kalayāṃ cakāra prārebhe | alpaś candraś candrakaḥ | mecakagalo 'pi mayūro meghanādahṛṣṭas saṃlayaṃ kṛtvā †līlāyāṃś† candrakaśobhī ca bhavati || 53 ||
sāvartanābhir abhito lalitāṅgahāra-
śobhā manoramaparikramatāṃ vahantī |
ceto jahāra dayitā rasabhāvahṛdya-
rūpā kriyā puraripoḥ śubhahastadṛṣṭiḥ || 54 ||
sā kriyā nṛttalakṣaṇāvartanābhiḥ pūrvoktābhiś cittam aharat | dayitā manojñā, atha ca priyatamāyāś ca ratyādayo rasā bhāvāś ca | rasasya ca śṛṅgārasya bhāvāḥ | hastāḥ patākādayaḥ, hastau ca karau | dṛṣṭayaḥ kāntādyāḥ, dṛṣṭī ca nayane || 54 ||
sāva: sā śambhor līlārūpā kriyā vartanābhir udveṣṭitādikarakriyābhiś cetaḥ ahṛta | aṅgahārāḥ sthirahastādayaḥ | parikramo vṛttibhedena gativiśeṣaḥ | dayitā ramyā | rasāḥ śṛṅgārādayaḥ | bhāvā ratyādayaḥ | sthāyivyabhicāryanubhāvarūpāḥ | hastāḥ patākādayaḥ | saṃyutāsaṃyutanṛttahastabhedabhinnāḥ | dṛṣṭayaḥ kāntādyā rasabhāvasaṃcārabhedinyaḥ | ataś ca dayitā kānteva | tasyās sāvartanābhiḥ aṅgahāro muktādāma paritaḥ kramaṇaṃ parikramaḥ rasaḥ kāntānurāgaḥ | tasya bhāvas sattā | śubhau hastau dṛṣṭiś ca || 54 ||
dordaṇḍakhaṇḍavalanāny atisaṃkaṭatvam
utprekṣya no vidadhire kakubhāṃ purastāt |
vinyastamandacaraṇaṃ paricakrame ca
bhūmaṇḍalaṃ vidalatīti dayānubandhāt || 55 ||
55 ||
dorda: itthaṃ śaśiśekharasya nṛttam ādhārasya bhuvo daurbalyāt savistaraṃ nābhūd iti dvābhyāṃ kriyā | kakubhāṃ saṅkaṭatvam āśaṅkya bāhuvalanāni na kṛtāni | paricakrame parikrāntam || 55 ||
brahmāṇḍakarparaparisphuṭanābhisaṃdher
ūrdhvaṃ vyaracyata tathā na ca daṇḍapādaḥ |
itthaṃ na śītakiraṇābharaṇasya nṛttam
ādhāradurbalatayā savilāsam āsīt || 56 ||
karparaḥ kaṭāhaḥ | abhisaṃdhir ākalanam || 56 ||

yugalakam

brahmā: abhisandhir ākalanaṃ || 56 ||
kukṣipraviṣṭasuranirjhariṇītaraṅga-
jhāṃkāratāraninadair nṛkapālapaṅktiḥ |
nṛttakriyāsu vidadhāv iva sādhuvādaṃ
yasyottamāṅgabhuvi sātiśayāsv amandam || 57 ||
57 ||
kukṣi: atiśayaḥ kauśalam ata eva tatra sādhuvādaḥ || 57 ||
ālokitas tuhinaśailabhuvā sahāsam
ākṛṣya śekharaśaśāṅkakalāṃ smarāreḥ |
nṛtyan vidūṣakabhuvaṃ bhujagāriketur
agre cakāra kuṭilonnatadaṇḍakāṣṭham || 58 ||
bhujagārir mayūraḥ | taddhvajaḥ kumāraḥ | vidūṣakākhyasya narmasuhṛdo bhūmikām abhinayann indukalām eva daṇḍākṛtikāṣṭham akarot | tasya daṇḍakāṣṭhahastatvāt || 58 ||
ālo: bhujagārir mayūraḥ ketau yasya sa kumāraḥ śarvasyāgre vidūṣakabhūmikāṃ nṛtyan candrakalām eva kuṭilaṃ daṇḍakāṣṭham akarot | vidūṣako hi sahāsam ālokyate || 58 ||
etāni tāni talapuṣpapuṭādikāni
cetoharāṇi karaṇāni gaṇādhināthāḥ |
ity aṅgahāravidhayaḥ sphuṭatatprapañca-
yogāñcitasthitibhṛtaḥ sthirahastamukhyāḥ || 59 ||
‘vāme puṣpapuṭaḥ pārśve pādo 'gratalasaṃcaraḥ | tathā ca saṃnataṃ pārśvaṃ talapuṣpapuṭo bhavet ||’ sthirahasto mukhyaḥ prathamo yeṣāṃ te 'ṅgahāravidhayo vidhīyamānā aṅgahārāḥ | ‘prasāryotkṣipya ca karau samapādaṃ prayojayet | vyasitāpasṛtaṃ savyaṃ hastam ūrdhvaṃ prasārayet ||’ pratyālīḍhaṃ tataḥ kuryāt tathaiva ca nikuṭṭanam | ūrūddhṛtaṃ tataḥ kuryāt svastikotkṣiptam eva ca || nitambaṃ harihastaṃ ca kaṭīchinnaṃ ca yogataḥ | sthirahasto bhaved eṣu hy aṅgahāro harapriyaḥ’ || 59 ||
itthaṃ tridhātmakaraṇaṃ gaṇamaṇḍalīṣu
saṃkrāntim asya nayato rabhaseṇa saṃyak |
paryāptadarśanasukhaṃ vinimeṣapakṣma
cakṣuḥsahasram abhavat spṛhaṇīyam aindryāḥ || 60 ||
tridhā lāsyatāṇḍavamiśrabhedāt trividham ātmanaḥ karaṇaṃ nṛttaṃ saṃkrāntiṃ nayataḥ | atra karaṇaśabda arśaādyajantaḥ || 60 ||
etā: asya bhagavato gaṇeṣu karaṇādisaṅkrāntiṃ nayata upadiśatas sataḥ aindryā devatāyāṃ nayanasahasram niścalapakṣmatvāt paryāptadarśanasukham ata eva spṛhaṇīyam abhūd iti | dvābhyāṃ kriyā | teṣāṃ karaṇānāṃ prapañcayogenāñcitā pūjitā sthitiḥ | karaṇasampādyatvād aṅgahārāṇāṃ karaṇam | tridhātma tribhiḥ prakāraiḥ pādābhyāṃ kramaṇam yat tu karaṇaṃ nāma tad ity ekam | tathā talapuṣpapuṭādikam vyāvṛttādi ceti | †bhaumam ākāśo kam† ubhayātmakaṃ ceti kecit | yadvā karaṇaśabdasya nṛttavācitvāl lāsyatāṇḍavamiśrabhedāt traividhyam || 60 ||
āviṣkṛtānukṛtivibhramanāgavaktra-
līlābhyudastakarakoṭivipāṭyamānāḥ |
ambhobhṛtaḥ śiśiraśīkarabinduvṛnda-
viṣyandino 'bhinayajaṃ klamam asya jahruḥ || 61 ||
āviṣkṛtā anukṛtir abhineyam | nāṭyam ityarthāntaram || 61 ||
āvi: prakaṭitā anukṛtivibhramā nṛttaceṣṭāviśeṣā yena tathāvidho nāgavaktro vināyakas tena līlayābhyudastaḥ kṣiptaḥ || 61 ||
itthaṃ salīlam abhineyavijṛmbhamāṇa-
vispaṣṭabhāvarasavṛtti niṣevya nṛttam |
sārdhaṃ nyavartata gaṇair vibhur uttamāṅga-
gaṅgātaraṅgakaṇasaṃbhṛtibhinnakhedaḥ || 62 ||
vṛttayo bhāratīprabhṛtayo 'vasthāviśeṣāḥ | uktaṃ ca—‘bhāratī sātvatī caiva kaiśikyārabhaṭī tathā | catasro vṛttayo hy etās tāsu hy etatpratiṣṭhitam ||’ iti || 62 ||
itthaṃ: vispaṣṭā bhāvā rasāś ca vṛtayo bhāratīsātvatīkaiśikyārabhaṭyo yatra nṛttaṃ niṣevya vyaraṃsīt || 62 ||
śailātmajāvijitatadgaṇakṛṣyamāṇa-
vṛddhokṣaniṣṭhurakhurāhatamandarādriḥ |
tasya glahīkṛtavimugdhakirīṭacandra-
khaṇḍaḥ kadācana durodaravibhramo 'bhūt || 63 ||
glahaḥ paṇaḥ | durodaraṃ dyūtam || 63 ||
śaila: glahīkṛtaḥ pāṇisthāpitaḥ | vimugdho ramyaḥ | kitavaiś ca mugdho mandamatir muṣyate | durodaravibhramo dyūtakrīḍā || 63 ||
iti samayam anaiṣīt tatra tās tāḥ sa ceṣṭā
vidadhad acalakanyāviprayogānabhijñaḥ |
surapatibhir abhīkṣṇaṃ ratnapaṭṭāṅghripīṭhī-
luṭhitamaṇikirīṭāṣṭāpadaiḥ sevyamānaḥ || 64 ||
aṣṭāpadaṃ suvarṇam | athavā maṇimaulir eva vipulatvād aṣṭāpadaṃ caturaṅgaphalakam || 64 ||
iti: bhagavatpādapīṭhe praṇāmavaśāl luṭhitāni maṇimayakirīṭāṇy evāṣṭāpadāni caturaṅgaphalakāni kirīṭeṣu vāṣṭāpadaṃ suvarṇaṃ yeṣām || 64 ||
iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote dvitīyaḥ sargaḥ ||
utpalakṛte haravijayasāravivaraṇe dvitīyaḥ sargaḥ ||