Stein 189

Stein 189

More ▾
Title Ha­ra­vi­ja­ya
Commentary Vi­ṣa­ma­pa­do­ddyo­ta
Author Ra­tnā­ka­ra
Commentator Ala­ka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

Lśrī ga­ṇe­śā­ya na­maḥ ||

nṛ­siṃ­hana­kha­bhi­nnaṃ yāat sa­ru­dhi­ra­ca­rcaṃ va­kṣa iva ga­ga­nam iti bhi­nna­kra­mo yam itivaśa­bdaḥ_ lo­paḥ pū­rva­pa­da­pra­kṛ­tiṃ sva­ra­tvaṃ ceti sa­mā­sa­sya ni­tyaṃ vi­dhā­nād asya­ti | kra­ma­to na yu­jya­ta iti cet_ mai­vam_ sā­ma­rthye sati sa­mā­se bha­vi­ta­vyam_ ataḥ pa­raṃ cai­va­śa­bdaḥ śru­to na te­nā­sya sā­ma­rthyam anva­yā­bhā­vāt_ yady evaṃ va­kṣa­śa­bdād ana­nta­ram asya pra­yo­gas tena ca saha sa­mā­saḥ prā­pno­ti ta­syai­vā­sya saṃ­sa­rgān ni­tyā­dhi­kāre ca va­ca­ne­na vi­gra­ha­sya ni­rā­śāt_ evaṃ ta­rhi ccha­ndo­vi­ṣa­ya­tvād asya vā­kya­sya na doṣaḥ | asa­ti ta­tra ccha­ndo­gra­ha­ṇe ka­thaṃ ta­dvi­ṣa­ya­tvaṃ ni­ści­nu­ma iti cet_ asty eva tanni­śca­ya­ni­ba­ndha­naṃ ta­tra­bha­va­to bhā­ṣya­kā­ra­sya vya­va­hā­raḥ ya­dā­sau cha­ndo­vi­ṣa­yam eva tatro­dā­ja­hā­ra ka­nye iva vā­sa­sī ive­ti anya­tra ca lau­ki­ka­pra­yo­ge bhi­nna­kra­mam ivaśa­bdaṃ pra­yu­yu­je siṃ­ha­rū­pam ive­ti atra ca siṃ­hī­va rū­pam ity artho vi­va­kṣi­to na tu rū­pam iva siṃ­hī­ti yas tu brū­yāt_ cchā­nda­sa ivā­yaṃ pra­yo­gaḥ ccha­nda­syā­pi ta­thā darśanād iti ta­nma­te cha­nda­si ni­tyaṃ sa­mā­sā­ve­da­naṃ pū­rva­pa­da­pra­kṛ­ti­sva­ra­tvam upa­la­bhya­ta iti ka­thaṃ bhi­nna­kra­ma­tvam iva­śa­bda­sya yu­kti­yu­ktaṃ syāt_ lau­ki­ke tu pra­yo­ge na ka­ścid doṣaḥ | ity alaṃ vā­cā­la­ta­yā || 5 ||
spha­ṭi­ka­ma­ṇa­yaḥ ta­da­śma­nāṃ gṛ­hā­ṅga­nam_ du­gdha­si­ndhur iva ya­tra sphu­ratka­ro­rmi­ta­yo­lla­sa­ti bhrā­ja­te | atro­tpre­kṣā va­dhū­va­da­ne­ndu­bi­mba­sa­nda­rśanād ive­ti | ¯ hi yo­ṣi­to va­da­ne­ndu­sa­maṃ pa­śya­ti || sa ceta¯¯¯¯¯¯¯¯¯¯¯
la­mā­rgo va­la­mbi­taḥ sa ai­ndra­jā­li­ka­tvād da­gdham api kiṃ­cid utthā­pa­ya­nn ava­bhā­sa­te | adhu­nā ka­rāḫ pā­ṇa­yo jā­laṃ vyā­jo mā­rgaḥ sa­ra­ṇiḫ pra­paṃ­co vā utthā­pa­naṃ pra­tyu­jjī­vainam_
nita­mbaḥ pra­sthi­kā­pi da­rśa­nā ko­la­mbā api kū­rmī tri­sa­ri­kā sai­ra­ndhrī iti pra­si­ddho vī­ṇā­vi­śe­ṣaḥ pri­ya­sya pa­tyur na­khā­nām agra­ko­ṇaiḫ prā­nta­bhā­gair ava­marṣo vi­dā­ra­ṇam_ pri­yaś ca ru­ci­ra­tvād ati­ru­ci­te na­khā­nām agre sthi­to yaẖ koṇo vā­da­na­kā­ṣṭhi­kā tenāva­ma­rṣo ni­gha­rṣa­ṇa ||9
ubhe eva pā­rśve ubha­ya­pā­rśve ubha­śa­bdaḥ sa­mā­nā­rtha ubha­ya­śa­bdo vṛttāv eva ||10 ||
ya­tra va­dhū­nāṃ gaṃ­ḍa­bhu­vi pra­ti­bi­mbi­taṃ śa­śi­ka­la¯¯ vya­ru­cat_ sa­ci­hnaṃ lāṃcha­na­sa­hi­tam_ ata eva gu­ṇa­ki­ṇa­śa­va­laṃ ya­tta­laṃ pra­ko­ṣṭhā­draṃ ta­tsa­dṛ­śam accha­maṇiḥ spha­ṭi­kaḥ nyā­so ni­kṣe­paḥ || 12||
jyo­tīrasa­ma­yī­bhir iṣṭa­kā­bhiḥ ca­tu­ra­sra­gha­ṭitaiḥ lo­ṣṭa­kaiḥ cito dṛ¯¯ iṣṭa­ke­śī­kā­mā­lā­nāṃ ci­tta­tū­la­bhā­ri­ṣv iti hra­svaḥ va­praḥ prā­kā­ro ni­bho vyā­jaḥ |||| 13 ||
jha­ṣa­ke­ta­na­sya ma­ka­ra­dhva­ja­sya jha­llaryo vā­dya­bhāṃ­ḍa­vi­śe­ṣāḥ tā api nū­pu­ra­sa­dṛ­śa­jhāṃ­kā­ri­ṇyaḥ | 14|
agu­ru­dhūpayor dhū­me­na ¯¯ta­tvād indu...L ra­ca­kraṃ ya­tra śli­ṣya­toḥ gavā|kha||kṣa|sya pi­dhā­na¯ yu­jya­mā­na­yoḥ pi­dhā­na­pha­la­ka­yoḥ niṣpe­ṣe­ṇa kila yu­ktam iva śo­bhāṃ vra­ja­ti ki­ṇa­sya kṛ­ṣṇa­tvāt_ |||| 15 ||
āsa­nno yaḥ śa­śi­kare­bhyo bha­ṅgaḥ kṣa­yas ta¯¯ ha­stā iva ti­mi­ra­sya dhū­pa­da­ṇḍaḥ pra¯¯ dī­rgha­śi­khā ivā­ṅgulyaḥ dī­rghā śi­khā ko­ṭir yāsā ta­thā­vi­dhāḥ ¯¯¯¯ sa­ra­ṇam_ |||| 17 ||
na­va­yau­va­nāś cā­ja­raḍhāḥ pa­lla­vāḫ pa­ttrā­ṇi tata¯¯¯ñja­vīthī ta­ru­ga­ha­no mā­rgaḥ pu­ra­ndhra­yo mu­khya­yo­ṣi­taḥ|| 18 ||
bhru­va eva śa­rā­sa­nā­ni dha­nūṃ­ṣi |||| 20 ||
ma­nma­tha eva ma­ta­ṅga­jaẖ karī ta­sya da­nta­pra­ti­mā­sā­myaṃ bi­bhrā­ṇā­ni ya­tro­tpa­lā­ni mu­ku­li­tā­ny api rucā na da­ri­dra­ti na hī­ya­nte atra ca deśasau­bhā­gyaṃ he­tur bi­bhra­tī­ti vā na­puṃ­sa­ka­sye­ti num_ |||| 21 ||
kū­va­rī ra­thaḥ kū­va­rī syād yu­ga­ndharam_ va­na­mā­lā pu­ṣpa­pa­ttra­ma­yī srak_ |||| 22 ||
lā­va­ṇya­sa­hi­tā kā­ntir evā­mṛ­ta­pra­vā­haḥ aṭṭālam upa­ri yu­ddha­sthā­nam_ ta­tpra­yā­nas sā­laḥ pu­rī­prā­kā­raḥ ta­sya va­la­ya­rū­pa­tvād ālavālā­nu­ka­ra­ṇam_ |||| 23 ||
vya­ktī­kṛ­tā­va­ya­vāḥ pra­ka­ṭī­kṛ­tā­ṅgyaś ca­ndra­ka­lā­vac ca rucirarūpā mṛ­gī­dṛ­śo ya­tra hṛ­da­yam āva­rja­ya­nti hāvabhā­vān anu ba­dhna­na­ṅga­sya ca sau­dhaṃ dha­va­la­harmyaṃ vi­śrā­nti­vi­ṣa­ya­ta­yā hāso yā­sām_ hāvo ra­tya­ṅga­saṃ­bha­vaḥ ceṣṭā­vi­śe­ṣaḥ uktaṃ ca . ta­trā­kṣi­bhrū­vi­kā­rā­ḍhyāś śṛṃ­gā­rā­kā­ra­sū­ca­kāḥ sa grī­vā­recako jñe­yo hāvo ra­tya­ṅga­saṃ­bha­va iti bhā­vo bhi­lā­ṣaḥ |||| 24 ||
ni­ke­to gṛ­ham_ lo­hi­ta evā­śra­ya­va­śāl lau­hi­tī­kaḥ spha­ṭi­kaḥ ka­rka­lo­hi­tā­dī­kak_ ama­nda­ru­caḥ sū­ryasya pri­yā­ya tva­da­nu­gra­hād gṛ­hī­ta­mā­hā­tmyair asmā­bhir arā­ta­yo va­ṣṭa­bhyā­nī­tā itī­ṣṭaṃ ni­ve­da­yi­tuṃ kva­cid aśī­ta­ru­cir iti pā­ṭhaḥ ta­tra pri­yā­ya te­ṣām eva hi­tam ādhā­tuṃ ra­vi­ṇā va­ndī­kṛ­tāḥ śa­śi­ka­rā yeṣv iti yo­jyam_ |||| 25 ||
adhi­ni­śī­thi­ni rā­trau vi­bha­ktye rthe vya­yī­bhā­vo vi­bhā­va­ryā vi­kā­ro vai­bhā­va­ra­nai­śa¯¯¯¯ anya­tra vi­kā­re rthe vi­dhe­yaḥ bhā­vā­dau tu kā­lāṭ ṭhañ iti ṭhañ eva syāt_ |||| 27 ||
ākrī­ḍa udy❝¯_ma­dhya­maṃ sa­ta­tam āka­rṇi­ta­va­ntaḥ de­śā­nta­re 'pi ta­tsa­dṛ­śaṃ nāde tam evā­dhya­va­sa­nti utka^ndhaḥndha^ra­sti­mi­ta­pā­daṃ vi­dhū­ta­pa­kṣaṃ jā­ti­kri­yā­vi­śe­ṣa­tā sva­bhā­vo­ktir uktā ||28
aśma­ga­rbhaṃ ma­ra­ka­taṃ ha­ri­nmaṇir itya­rthā­nta­ram_ | pa­ri­ṇā­mī pa­ri­ṇa­to ṅge­ṣu saṃ­krā­ntaḥ ci­raṃ ba­hu­kā­lam upa...bhukto ni­pī­taḥ ||||| 29 ||
ha­rmyam utta­mā­gā­raṃ pra­ti­di­śaṃ diśi diśi avya­yī­bhā­vo śa­ra­tpra­vṛ­tti­bhyaḥ iti ṇac_ uda­bi­nda­vo ja­la­ka­ṇāḥ ma­ntho­daretyā­di­no­da­ka­śa­bda­syo­da­bhā­vaḥ |||| 30 ||
ya­tra śaśī ti­ra­skṛ­ta­ru­ci­tvāt pā­tā­lā­nta­ram iva pra­vi­śa­ti vai­la­kṣyād iti bhā­vaḥ ka­lu­ṣa­tā Lka­laṃ­ka­kṛ­taṃ mā­li­nyaṃ ni­rve­daś ca hṛ­da­yaṃ ma­dhyaṃ ma­naś ca |||||| 31 ||
ku­ṭṭi­mā­grād iha kṣi­pto nupayo­gān ni­ra­stāẖ karā ra­śma­yaḥ ka­raś ca pā­ṇis ta­dā­ha­na­na­pā­ta­na­sya yo­gya­tvāt_||32
pa­tyur īśvara­sya sa­mba­ndhi­nām āli­ṅgā­nāṃ mu­ru­ja­vi­śe­ṣā­ṇāṃ nā­de­na ra­ci­tā sthi­tir ya­tra tā­dṛ­śī yā vya­ru­cat_ nā­nā­pra­kā­ro py ava­na­ddha­jā­teḥ tri­pu­ṣka­raṃ vā­dyam ihā­dyam āhuḥ ta­trā­ṅka­kāli­ṅga­ka­saṃ­jña­kau dvāv anyas ta­thā co­rdhva­ka­nā­ma­dhe­yaḥ ta­syāś ca nā­yi­ka­tva­pra­tī­teḫ pa­tyuḫ pri­ya­syā­liṃ­ga­na­vi­ṣa­ye­ṇā­da­re­ṇa citā vyā­ptā sthi­tir ya­syā ity api yo­ja­nā ||| 33 |
ni­rmāṇa­de­ho de­śa­kā­lā­dya­va­cchi­nnam icchā­ni­rmi­taṃ śa­rī­raṃ ta­dgha­ṭa­nā gṛ­hī­tā yena sāa kṣapi­tam arī­ṇāṃ ca­kkraṃ sa­mū­ho yena kṣa­pi­tā­ri^ca­kraḥ^ca­kkraṃ su­da­rśa­no ya­sya sa sau­dhais sau­dha­vac ca dha­va­lāḥ śve­tā ava­cū­laṃ ci­hnam_ |||| 34 ||
pra­pa­nnā va­śe­nā­ga­tāḥ ||| 35 |
sā­hā­ya­kaṃ tri­pu­ra­dā­he sahā­ya­tā yo­pa­dhāv iti vuñ_ ||| 36 |
pṛ­ṣa­tkaḥ śa­ras tā­ṇḍa­vi­ta­mā­kṛ­ṣṭam_ cāpo |||¯¯¯37
uṣṇī­ṣaś śi­ro­ve­ṣṭa­nam_ | pra­ti­pa­thas sva­rgo ¯¯¯¯¯¯ abhi­mu­khī­va kro­dhāve­śāt_ || 40 ||
¯¯¯¯¯d apa­rā­yā­va­śi­ṣṭā seva śa­ra­ṇā­ga­tā dṛ­śya­te ka­pā­le­bhyo nipatito mau­rṇi­ba­ndhaḥ ||| 41 |
ba­ndha­pa­ri­bhra­ṣṭaḥ śaśī ya­sya ka­re­ṇa kṣa­ṇaṃ ci­raṃ vi­da­dhre kṣi­ti­ta­le mā­le­dhi­ṣṭe­ti indor andha­ka iva sa­lī­laṃ va­ndī­kṛ­to va­ṣṭa­bdhaḥ ta­thā­vi­dha­sya ca śiśoẖ ka­re­ṇa dhā­ra­ṇam uci­taṃ vā­tsa­lyāt_ pa­lā­ya­na­bha­yād vā ||| 42 |
pa­ra­me­ṣṭhī bra­hmā ||| 43 |
tāṇavam uddha­taṃ nṛ­ttam_ ḍa­mba­raḫ pra­pa­ñcaḥ pa­ri­kra­maḥ pā­da­saṃ­cā­raḥ ||| 44 |
ya­sya gu­lphe gha­ṭi­tā maṃ­ḍa­la­pū­rva­le­khā pa­ri­va­rtu­la­pra­dhā­nā maṃ­ḍa­la­sya vā bi­mba­sya pū­rvā pra­tha­mā kalā ya­sya tā­dṛ­śaḥ śaśī śi­ra­si dhā­rā­pa­rya­sa­ne­na vi­śī­rya­mā­ṇa­ma­ṇeḥ pā­da­kaṭa­ka­sya śo­bhāṃ vra­ja­ti anu­kā­ro nṛ­ttam_ daṃ­ḍa­pā­do daṃ­ḍā­kā­ra­ta­yo­rdhvaṃga­taḥ ca­ra­ṇaḥ || 45 ||
cā­rya eka­pā­da­pra­cā­ra­rū­pā ¯¯sya ākā­śaś ca sa­ma­pā­dā­ti­klā­ntā­dyāḥ | eka­pāda­pra­cā­ro yas sa cā­rī­ty abhi­dhī­ya­te | pā­dā­bhyāṃ kra­ma­ṇaṃ yat tu ka­ra­ṇaṃ nāma ta­dbha­vet_ || 46
kā­la­kū­ṭa­cchā­ye­va rā­trir iti vā­kyo­ktaṃ rū­pa­kam_ ki­rī­ṭa­sya mau­ler ūrdhva­sthā­nam_ ya­dde­śe ki­rī­ṭaṃ kri­ya­te ||| 47 |
kali2| ka4laivoa 48
^u^ddhū­la­naṃ bha­sma­nā vi­le­pa­nam_ kū­ṇi­taṃ saṃko­ci­taṃ ||49 ||
pre­mā­mṛ­te­na pū­ri­ta­tvād atra hṛ­da­ye ma­mā­va­kā­śaḥ sthā­naṃ na vi­dya­te amṛ­ta­sanni­dhau ca vi­ṣa­syā­va­kā­śaḫ pra­sa­ro na bha­vati sa­ndhu­kṣi­taṃ dī­pi­taṃ ||| 50 |
ya­sya sa­ro­ṣa­ta­yā tṛ­tī­yakā­ntiṃ ^ne­traṃ^ mu­ku­lī­ba­bhū­va va­hnim āne­tuṃ saṃ­ku­ci­taṃ bhru­ku­ṭyā vibhoa|gaṃ||ṅgaṃ| vi­cchi­ttiḥ ta­sya dha­nu­ṣaḥ kṣo­bho vi­ma­rdaḥ ||| 52 |
la­ḍi­tam ulla­si­taṃ la­ḍa­hā ma­no­ha­rāḥ ||| 54 |
guṃ­jā ra­kti­kā ||| 56 |
¯¯¯ ma­yū­raḥ le­ca­ne Leva śaṃ­ku­ma­yū­ra­piṃ­chā­ci­tau śa­rau ||| 57 |
sī­ka­rair vyā­ptā diśo śa¯¯¯ ta­thā kṛ­tvā ka­re­ṇa ya­syā­rju­na­ko­pa­pra­bhā­vo gha­rmā­mbhaẖ­ka­ṇā­ni­ca­yaḥ kṣi­ptaḥ kṛ vi­kṣe­pe ga­ccha¯¯¯ gu­ṇaḥ ||| 58 |
ardha­bhā­ge ku­caṃ pra­ti­bi­mba¯¯¯
¯¯¯vī­ṇā­vā­da­na­sa­ma­ye ya­sy❝¯¯¯ puro deśe sthi­tiḥ kā­ṇḍa­vī­ṇe­ty api pā­ṭhe yam evā­rthaḥ ||| 60 |
śai­la­su­tā­yā mu­khendu­bi­mba­sya da­rśa­naṃ ja­lāṃ­ja­lau pra­ti­bi­mbi­ta­tvāt_ ||| 61 |
ta­sya saṃ­ba­ndheḥ pa­rī­kṣām ivā­rabdhu­kā­maṃ na­ya­naṃ ya­sya ve­gān ni­ri­yāt_ ||| 62 |
ya­sya saṃ­ba­ndhi­no '|ṅghri­yu­ga­la­syā­ṅgu­lī­nāṃ nakhāṃ­śu­bhir vi­ṣa­dī­kṛ­ta­pu­ro­de­śā va­hni­śi­khā­bhiś ca ka­pi­śāḥ pra­ṇa­ti­pa­rā­ṇāṃ rudrā­ṇāṃ dṛ­śaḥ || pā­ṇḍu­ra­mū­la­sya ka­ma­la­sya śo­bhāṃ dhā­ra­ya­nti ||| 63 |
si­ddha­sā­dhya­nā­mnām ama­rāṇāṃ sa­mū­hās taṃ de­vam upa­ce­rur ase­va­nta ca­ra­ṇa­yoḥ | sa­pa­ryā pūjā tayā ba­ndhu­rā mano-hā­ri­ṇy ata evā­va­ndhyās sa­pha­lā sa­ndhyā ye­ṣāṃ pa­rya­nte pra­ti­sa­rgaṃ ra­tna­pa­daṃ pra­ya­tna­taḥ pra­yu­kta­va­tā ni­ja­nā­mā­ṅkaṃ ka­vi­nā vi­ra­ci­tam etan ma­hā­kā­vyam_ ||| 64 |
iti rā­jā­naka­ja­yā­na­ka­sū­nor ala­ka­sya kṛ­tau ha­ra­vi­ja­ya­vi­ṣa­ma­pa­do­dyo­te pra­tha­mas sa­rgaḥ ||