SN 757

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

L oṁ sva­sti || śrī­sa­ra­sva­tyai || ||

ka­ṇṭha­śri­yaṃ ku­va­la­ya­sta­vakā­bhi­rā­ma-
dhādāmā­nu­kā­ri­vi­ka­ṭa­ccha­vi­kā­la­kū­ṭām|
bibhrat su­khā­ni di­śa­tād upa­hā­ra­pī­ta-
dhū­mo­ttha­dhū­ma­ma­li­nām iva dhū­rja­ṭir vaḥ||1||
dhū­rja­ṭiḥ śa­ṅka­ro yu­ṣma­bhyaṃ su­khā­ni śre­yāṃ­si da­dyāt di­śa­tāt virtaratu kī­dṛ­śaḥ ku­va­laya­sta­va­kair nī­lo­tpa­la­gu­cchair abhi­rā­maṃ cāru yat dāma srag dā...ta­ttu­lyo vi­ṣa­ma­ccha­viḥ ba­ha­la­kā­ntiḥ kā­la­kū­ṭo viṣaṃ ya­syās ta­thā­vi­dhāṃ ka­ṇṭha­śri­yaṃ dhā­ra­yan ataś ca upa­hāreṣu pū­jā­sa­ma­ye­ṣu bha­kta­ja­na­da­yā­dy utpa­ti yo dhū­ma­dhū­mas te­nai­va ma­li­nām ity utpre­kṣā || atha dvi­tī­yo rthaḥ || dhū­rja­ṭiḥ su­khā­ni śo­bha­nā­ni sva­kā­rya­kṣa­mā­ṇi avi­ṣa­yā­pa­va...ni khā­ni indri­yā­ni di­śa­tāt sa­mpā­da­ya­tu kī­dṛ­śaḥ ku­va­le bhū­ma­ṇḍa­le ye sta­va­kāḥ sto­tā­raḥ teṣā m abhi­rā­ma­syā­bhi­lā­ṣi­ta­sya dāmā dātā sta­va­kā ity atraLstau­tī­ti sta­vaḥ sta­va eva sta­va­kaḥ iti vyu­tpa­ttir dra­ṣṭa­vyā kī­dṛ­śīṃ ka­ṇṭha­śri­yaṃ aṇu­kāḥ śṛ­ṅgā­ri­ṇas te­ṣām ariḥ kā­mas ta­thā vi­ka­ṭa­ccha­vir bhī­ṣa­ṇa­kā­ntir yaḥ kā­laḥ ta­yoḥ kū­ṭāṃ dā­hi­kāṃ upa­hā­raṃ hā­ra­sa­mī­pe yaḥ pītaḥ ka­pi­ṣo dhū­maḥ sa­ntā­po rthāc ca hā­ro­ra­ga­sa­mī­pe yaḥ pī­taḥ ka­pi­śo dhū­maḥ sa­ntā­po rthāc ca hā­ro­ra­ga­phū­tkṛtā­gni­sa­mba­ndhī ta­du­kte­na dhū­me­ne­va ma­lim ete­na vakṣya­mā­na­śa­bda­bha­ṅgā­di ka­ṭā­kṣi­tam || 1 ||
jṛ­mbhā­vikā­si­ta­mu­khaṃ na­kha­da­rpa­ṇā­nta-
rā­vi­ṣkṛ­ta­pra­ti­mu­khaṃ guru­ro­ṣa­ga­rbham|
rū­paṃ pu­nā­tu ja­ni­tā­ri­ca­mū­vi­ma­rśam
udvṛ­tta­dai­tya­va­dha­ni­rva­ha­naṃ ha­rer vaḥ||2||
pa­rya­ntava­rti­pa­ri­pā­ṇḍu­ra­pa­ttra­pa­ṅkti-
pa­dmā­sa­nā­sa­na­ku­śe­śa­yako­śa­ca­kram|
yu­ṣmān pu­nā­tu da­dhad uddha­ta­du­gdha­si­ndhu-
vī­ci­ccha­ṭā­va­la­yi­tā­ma­ra­śai­la­lī­lām||3||
Lpa­dmā­sa­na­sya bra­hma­ṇaḥ āsa­na­pa­dme yaḥ ko­śa­ca­kraṃ karṇi­kā tad va­puḫvaḫ pu­nā­tu ccha­ṭā cchu­ra­ṇa­ca­rce­ty arthaḥ tayā va­la­yi­to ve­ṣṭi­to yeyo me­rus tena lī­lā­sā­myam|| 3 ||
asty unna­te su­ra­sa­ri­jja­la­dhā­vya­mā­na-
bhāge na­vā­rka­ru­ci ma­nda­ra­śai­la­śṛ­ṅge|
jyo­tsnā­va­tī­ti na­ga­rī bhu­va­na­tra­yai­ka-
bhū­ṣā gi­rī­śamaśira­sī­va śa­śā­ṅka­le­khā||4||
ma­nda­rā­dri­sṛ­ṅge jyo­tsnā­vatī nāma na­ga­rī astī­ti āli­ṅga­ne­tyā­di­ślo­kaḥ yā­vat āyā astī­ti ni­tya­tvād va­rta­mā­na­ni­rde­śo va­ha­nti sa­ri­ta ityā­di­vat su­ra­sa­rid ga­ṅgā na­vair lo­ko­tta­rair arkā­khyais ta­ru­bhiḥ spha­ṭi­kair vā ruk kāntir ya­tra śa­rvo­tta­mā­ṅge iyaṃ ca­ndra­le­khā ta­tra udga­tasyā­rka­sye­va ruk ka­pi­śa­tvāt sāpi jyo­tsnā­va­tī sa­kau­mu­dī­kā anyat sa­mā­nam || 4 ||
ya­syāṃ niLśāsu ga­ga­naṃe na­va­pa­dma­rā­ga-
sa­dma­pra­bhā­ru­ṇi­ta­ma­dhya­gate­ndu­le­kham|
va­kṣo nṛ­siṃ­ha­na­kha­rair asu­rā­dhi­pa­sya
sā­sṛ­kcha­ṭaṃ vi­ṣa­ma­bhi­nnam ivā­ca­kā­sti||5||
pa­dma­rā­ga­ma­ya­sa­dma­pra­bhā­ru­ṇi­taṃ ca tat ma­dhya­ga­tendu­le­khaṃ ca re­khā­śa­bdo trā­rdha­ca­ndro­pa­la­kṣa­ṇam niśi na­bho­ma­dhye ka­lā­mā­tra­syā­sa­mbha­vāt na­ra­siṃ­ha­nakhais ti­ryak vi­dā­ri­taṃ sa­ra­kta­ccha­ṭāṃ hi­ra­ṇya­ka­piśor va­kṣa iva || 5 ||
jyo­tī­ra­sā­śma­bha­va­nā­ji­ra­dugdha­si­ndhur
atyu­nmi­ṣat pra­cu­ra­tu­ṅga­ma­rī­ci­vī­ciḥ|
tā­ya­na­sthi­ta­va­dhū­va­da­ne­ndu­bi­mba-
sa­nda­rśa­nād ani­śam ulla­sa­tī­va ya­syām||6||
jyo­tī­ra­sā­śmā­naḥ spha­ṭiko­pa­lās ta­nma­ya­bha­va­nā­ny eva du­gdhā­bdhiḥ ani­śaṃ sa­rvam iti vya­ti­re­ko dhva­ni­taḥ ka sa­mu­dra ulla­sa­ti || 6 ||
ga­ṇḍa­stha­līs sa­gha­na­gha­rma­ja­lā ra­te­ṣu
la­gnā­va­taṃLsa­ku­su­ma­cyu­ta­ke­sa­rā­grāḥ|
abhyā­pa­ta­nma­da­na­mā­rgaṇa­pu­ṅkha­pa­kṣa-
pa­kṣmā­ku­lā iva da­dhuḫ pra­ma­dāś ca ya­syām||7||
ava­taṃ­saḥ ka­rṇa­pū­re tra pa­kṣmā­ṇi sū­kṣmapa­kṣmāḥ da­dhur ba­ddhāḥ || 7 ||
sī­ma­nti­nī­ja­na­ma­na­ssu samā­dhi­bha­ṅga-
ko­pā­na­le­na ci­ra­da­gdham apī­ndu­mau­leḥ|
utthā­pa­yan ma­da­nam āśu ka­rair vi­bhā­ti
ya­syāṃ hi­māṃśur ava­la­mbhi­ta­jā­la­mā­rgaḥ||8||
ka­raiḥ ra­śmi­bhiḥ utthā­pa­yan pra­bo­dha­yan ta­dda­rśa­nāt tā­sāṃ kā­ma­vṛddheḥ ava­la­mbi­ta āśri­taḥ jā­la­mā­rgaḥ ga­vā­kṣa­viva­ra­de­śo yena jā­la­mā­rgaś ca ka­pa­ṭa indra­jā­lī hi kaṃ­cid da­gdham api ha­ste­no­tthā­pa­ya­ti|| 8 ||
ya­syāṃ ra­te­ṣu pṛ­thu­pī­na­ni­ta­mba­bi­mba-
śo­bhā sphu­ra­dda­śa­na­pa­ṅktiḥ kṛ­ṣā­ṅga­ya­ṣṭiḥ|
kū­rmī­va pu­ṣpa­dha­nu­ṣaḥ pri­ya­pāṇi­jā­gra-
ko­ṇā­va­ma­rśa­ma­dhu­ra­kva­ṇi­tā­ṅga­nā­sīt||9||
Lda­śa­na­pa­ṅktiḥ ra­da­na­kṣa­tā­lī pri­ya­na­khā­nāṃ ko­naiḥ śi­kha­raiḥ ava­ma­rṣe­ṇa kṣa­te­na ma­dhu­raṃ ku­ṇi­taṃ sī­tkṛtaṃ ya­syāḥ kā­ma­sya kū­rmī tri­sa­ri­ke­va sāpi pṛ­thuni­ta­mbā bṛ­ha­tpra­sthi­kā sphu­ra­dda­śa­na­pa­ṅktiḥ sva­ra­ra­canā­rthaṃ kṛ­ta­ko­la­mbā­lī kṛ­śa­de­ha­da­ṇḍi­kā ca ta­tpa­kṣe pā­ṇi­jā­gra­sthi­taḥ koṇo vā­da­na­kā­ṣṭhaṃ ta­dā­ha­nyā kālaṃ kva­ṇi­taṃ ma­dhu­ra­dhva­niḥ || 9 ||
ya­tre­ndra­nī­la­bha­va­naṃ pṛ­thu­pa­dma­rā­ga-
vā­tā­ya­nair ubha­ya­pā­rśva­ga­tair vi­bhā­ti|
ṇā­su­ra­sya ha­ri­ca­kra­vi­lū­na­bā­hu-
mū­la­vra­ṇair iva va­puḥ kṣa­ta­ja­ccha­ṭā­rdraiḥ||10||
ha­ri­ca­kraṃ su­da­rśa­naḥ kṣa­ta­jaṃ ru­dhi­raṃ || 10 ||
klā­ntiṃ ra­tā­nta­ja­ni­tāṃ śla­tha­ya­nti ya­tra
ni­kya­ma­ndi­ra­ga­vā­kṣa­pa­tha­pra­vi­ṣṭāḥ|
abhya­rṇa­va­rti­su­rani­rja­ri­ṇī­ta­ra­ṅga-
bha­ṅgā­nu­sā­ra­śi­śi­rā ma­ru­to ṅga­nānām||11||
ga­ṇḍa­stha­la­pra­ti­mi­taṃ su­dṛ­śāṃ sa­ci­hna-
Lm aśve­ta­te­ndu­śa­ka­laṃ ra­ja­nī­ṣu ya­syām|
jyā­ghā­ta­pā­ta­kiṇa­śā­ri­ta­mī­na­ke­tu-
nyā­sī­kṛ­tā­ccha­ma­ṇi­kha­ṇḍi­talā­ya­mā­nam||12||
indu­kha­ṇḍaṃ spa­ṣṭa­la­kṣma ga­ṇḍeṣu saṃ­jā­ta­pra­ti­maṃ sa­da­śve­ta­ta śu­śu­bhe mau­rvī­pā­ta­kiṇa­śā­raṃ kā­me­na nyā­sī­kṛ­taṃ bha­ga­va­dbhī­tyā ni­kṣe­pa­sthāpi­taṃ yad accha­ma­ṇi­kha­ṇḍa­ma­yaṃ sphā­ṭi­kaṃ ta­laṃ go­dhā ta­ttvam āca­ra­ti yat || 12 ||
ya­syām aśa­ṅki­ṣa­ta śa­ṅkara­śe­kha­re­ndu-
sa­nda­rśa­no­tsu­ka­ta­yo­pa­ga­taṃ su­rau­ghāḥ|
jyotī­ra­se­ṣṭa­ka­ci­tā­mba­ra­cu­mbi­dī­pra-
va­pra­pra­bhā­bha­ra­ni­bhena ca du­gdha­si­ndhum||13||
spha­ṭi­ke­ṣṭa­kā­bhiś citā ra­ci­tā ye abhraṃ­li­hā bhā­sva­rāś ca va­prās ta­tpra­bhā vyā­ddugdhā­bdhiṃ ca­ndra­di­dṛ­kṣā­ga­taṃ surā ūhāṃ ca­kri­re || iṣṭa­kāśa­bda­syai­rka­ṣī­kā­mā­lā­nām iti hra­svaḥ || 13 ||
la­kṣmīr na yāṃ bha­va­na­mā­na­sa­sa­nni­ve­śa-
haṃ­sī­bhir ujjva­la­vi­lā­saLga­ti­kra­mā­bhiḥ|
strī­bhir yu­tāṃ sa­ma­ṇi­nū­pu­ra­jhā­nkṛ­tā­bhi-
r ujjhāṃ ca­kā­ra jha­ṣa­ke­ta­na­jha­lla­rī­bhiḥ||14||
yāṃ pu­raṃ la­kṣmīr nā­tyā­kṣīt bha­va­nam eva mā­na­saṃ sa­ras ta­tsi­nni­ve­śe haṃ­sī­bhir iva śo­bha­na vi­lā­so ga­tau kraś cā­nva­yaḥ haṃ­sīṣu tū­jjva­la­vi­sa­la­ne ga­ma­nu­kra­ma ity āhuḥ sa­nū­pu­rarā­va­tvāt kā­ma­sya jha­lla­rī­bhir vā­dya­bhā­ṇḍa­vi­śe­ṣair iva || 14 ||
ya­syāṃ ni­śā­su ru­ci­rā­gu­ru­dhū­pa­dhū­ma-
ka­lmā­ṣitaṃ śa­śa­bhṛ­taḥ ka­ra­ca­kra­vā­lam|
śli­ṣya­dga­vā­kṣa­ka­ladhau­ta­ka­vā­ṭa­pa­ṭṭa-
sa­ndaṃ­śa­la­gna­ki­ṇa­le­kham ivai­ti la­kṣmīm||15||
śa­yyā­gṛ­haṃ su­ra­ta­ke­li­vi­ma­rda­śī­rṇa-
ka­rṇā­va­taṃ­sa­vi­ka­co­tpa­la­pa­ttra­ṣa­ṇḍaiḥ|
ya­trā­ṅga­nā dala­ya­taḥ ku­su­mā­yu­dha­sya
bha­gnaiḥ sṛkṛ­pā­ṇa­śa­ka­lair iva kī­rṇam āsīt||
utpa­la­pa­trā­ṇāṃ nī­la­tvāt kā­ma­khaṇḍa­kha­ṇḍa­sā­myam ku­su­mā­yu­dha­sye­ti spa­ṣṭā­kū­taṃ pra­stutā­nu­gu­ṇyam || 16 ||
ya­syāṃ sa­lī­lam asi­tā­gu­ru­dhū­paLdhū­ma-
da­ṇḍā ga­vā­kṣa­vi­va­ro­da­ra­taḥ pra­sa­sruḥ|
āsa­nna­candra­ka­ra­bha­ṅga­bhi­yā­ndha­kā­ra-
ha­stā iva sphu­ri­ta­dī­rgha­śikhā­ṅgu­lī­kāḥ||
uda­ra­to bhya­nta­rāt ni­ka­ṭa­sthe­bhyaś candra­ka­re­bhyo yā bha­ṅga­bhī­rus tayā kva­cid bha­ṅga­bhi­ye­ti pāṭhaḥ andha­kā­ra­ka­rtṛ­ko yaś ca­ndra­ka­ra­bha­ṅgas ta­cci­kī­rṣayety arthaḥ śi­khā evā­ṅgu­lyo ye­ṣām || 17 ||
rā­gā­nu­ba­ndhipa­ri­ṇā­ma­da­śā­va­ma­rṣa-
śū­nyā­bhi­rā­ma­na­va­yau­va­na­palla­vā­bhiḥ|
ka­lpa­dru­ma­vra­ta­ti­bhiḥ ka­na­kā­dri­ku­ñja-
vī­thī­va yā pu­ra­pu­ra­ndhri­bhir āba­bhā­se||18||
pu­ra­ndhripa­kṣe rā­gaḥ pri­yā­nu­ra­ktiḥ pa­ri­ṇā­ma­da­śa­yā vā­rddha­kenā­va­ma­rṣo bhi­na­vaḥ yau­va­na­pa­lla­vaṃ pra­śa­staṃ tā­ru­ṇyaṃ meru­pa­rva­ta­ga­ha­na­mā­rgo ya­thā ka­lpa­la­tā­bhiḥ bhā­ti tatpa­kṣe rāga au­jjva­lyam pa­ri­ṇā­maḥ pā­kaḥ na­va­yau­vanāni ni­bhṛ­ta­ta­ru­ṇā­ni pa­ttrā­ṇi ya­syām ||
vai­dū­ryapa­ṭṭa­gha­ṭi­tā­ra­ri­bhir ni­śā­su
dū­rād apā­vṛ­ta­mu­khair iva Ldṛ­śya­mā­naiḥ|
dvā­rair bi­bha­rti pi­hi­tair api ya­tra la­kṣmī-
m abhra­ṅka­ṣā pra­ti­di­śaṃ ma­ṇi­ha­rmya­pa­ṅktiḥ||19||
ya­syāṃ smaras sa­ta­ta­sa­nni­hi­te pi ca­ndra-
cū­ḍā­ma­ṇau va­sa­ti pau­ra­pura­ndhri­de­he|
ni­rmu­kta­bhī­tir adhi­rū­ḍha­ka­ṭā­kṣa­bā­ṇa-
rtadbhrūśa­rā­sa­na­sa­ha­sra­kṛ­tā­tma­ra­kṣaḥ||20||
krī­ḍā­bji­nī­ṣu na da­ri­dra­ti sā­ndra­ca­ndra-
ra­śmi­ccha­ṭā­pa­ṭa­la­ni­cchu­ri­tā­ni kā­ntyā|
bi­bhra­nti ma­nma­tha­ma­ta­ṅga­ja­da­nta­ko­śa-
saṃ­vā­ditāṃ ku­va­la­yā­ni ni­śā­su ya­syām||
ma­nma­tha­ga­ja­sya da­nta­pra­ti­mā­na­sā­myaṃ da­dha­nti ku­va­la­yā­ni ka­rtṝ­ṇi na da­ri­dra­ti ta­dyu­ktā­ni bha­va­ntī­ty arthaḥ || 21 ||
mā­ṇi­kyato­ra­ṇam adū­ra­vi­la­mba­mā­na-
ti­gmāṃ­śu­kū­ba­ri­tu­ra­ṅga­śarī­ra­bhā­bhiḥ|
ya­tra kṣa­ṇaṃ ha­ri­ta­pa­lla­va­ni­rmi­tā­bhi-
r ābhāty aśū­nyam iva va­nda­na­mā­li­kā­bhiḥ||22||
kū­va­rī ra­thaḥ to­ra­ṇa­syau­nna­tyāt sū­ryā­śvā­nāṃ ca ha­ri­ta­va­rṇa­tvāt toLra­ṇaṃ nī­la­pa­ttrā­ci­ta­prā­la­mbha­mā­lā­yu­ktam iva || 22 ||
ya­syāṃ bha­re­ṇa ga­la­tas ta­ru­ṇī­mu­khe­ndu-
lā­va­ṇya­kā­ntibi­sa­rā­mṛ­ta­ni­rjha­ra­sya|
aṭṭā­la­sā­la­va­la­yaṃ vi­ka­ṭṭāla­vā­la-
lī­lāṃ vi­ḍa­mba­ya­ti cu­mbi­ta­bhā­nu­bi­mbam||23||
aṭṭā­lā­nāṃ yu­ddha­sthā­nā­nāṃ śa­ra­ṇa­ka­lpa­nāṃ prā­kā­rā­ṇāṃ vala­yaṃ ta­ru­ṇī­lā­va­ṇya­ni­rjha­ra­syā­la­vā­la­lī­lām anuka­ro­ti cu­mbi­taṃ spa­ṣṭam || 23 ||
vya­ktī­kṛ­tā­va­ya­va­candra­ka­lā­bhi­rā­ma-
rūpā ha­ra­nti hṛ­da­yaṃ ha­ri­ṇā­ya­tā­kṣyaḥ|
ya­tro­nmi­ṣa­nma­dhu­ra­mu­gdha­vi­da­gdha­hā­va-
bhā­vā­nu­ba­ndhi­ku­su­māyu­dha­sau­dha­hā­sāḥ||24||
ava­ya­vā eva ca­ndra­ka­lāḥ unmi­ṣad vi­ka­san ma­dhu­ro nu­tka­ṭo mu­gdho ma­no­jño sphā­ṭi­kavi­da­gdhaś ca || 24 ||
ya­syāṃ ni­ke­ta­na­li­nī­ṣu ca lau­hi­tī­ka-
so­pā­na­pa­ṭṭa­ru­civi­cchu­ri­tā­nta­rā­lāḥ|
la­kṣmīm atā­ni­ṣur ama­nda­ru­caḥ priyāya
ba­ndī­kṛ­te­ndu­ki­ra­ṇā iva pattrdmaṣa­ṇḍāḥ||25||
Lmā­ṇi­kya­kha­ṇḍa­kha­ci­tās su­ra­ma­ndi­re­ṣu
ya­syāṃ ca­kā­sa­ti vi­pā­ṭa­la­ta­tpra­bhā­bhiḥ|
āli­ṅgi­tāś śi­kha­ra­ko­ṭivi­pā­ṭi­tā­bhra-
sau­dā­mi­nī­bhir iva kā­ñca­na­ke­tu­da­ṇḍāḥ||26||
ke­tu­da­ṇḍāś śi­kha­ra­bhi­nna­me­gha­ni­rga­tā­bhiḥ sau­dāmi­nī­bhiḥ vi­dyu­dbhir ivā­la­mbhi­tā bhā­nti kha­ci­ta­tvāt ||
ya­syāṃ vra­ja­ty adhi­ni­śī­thi­ni kā­nta­ve­śma
lī­lā­gṛ­hī­tavi­ka­co­tpa­la­pā­ṇi­pa­dmaḥ|
vai­bhā­va­re­ṇa ra­bha­sāt timireṇa da­tta-
ha­stā­va­la­mba­na ivā­sta pu­ra­ndhri­lo­kaḥ||27||
ākrī­ḍa­tā­ma­ra­si­nī­ja­la­ya­ntra­ma­ñju-
nā­daḥ kra­mā­nu­ga­takai­śi­ka­ma­dhyamaśrīḥ|
utka­ndha­ra­sti­mi­ta­pā­da­vi­dhū­ta­pa­kṣa-
m āka­rṇya­te bha­va­na­haṃ­sa­ga­ṇe­na ya­syām||28||
ya­trāśma­ga­rbha­ka­ma­yū­kha­śi­khā­pra­kā­śa-
śyā­mī­kṛ­tā bha­va­napu­ṣka­ri­ṇī­ta­ṭe­ṣu|
ceto ha­ra­nti pa­ri­ṇā­mi ci­ro­pabhu­kta-
śe­vā­la­saṃ­ha­ti­ra­sā iva haṃ­sa­yū­thāḥ||29||
ya­syāṃ ha­ri­nma­ṇi­vi­ni­rmi­ta­ha­rmya­ra­śmi-
lī­ḍho­da­rāḥ Lpra­ti­di­śaṃ niśi tā­ra­kau­ghāḥ|
udbhi­nna­ko­ma­la­ku­śā­ṅkura­ko­ṭi­la­gna-
nai­śo­da­bi­ndu­pa­ṭa­la­śri­yam āli­li­ṅguḥ||30||
ha­ri­nma­ṇa­ya indra­nī­lās ta­tpra­bhā­spṛ­ṣṭa­ma­dhyās tā­ra­kāḥ ku­śā­gra­la­gnā­va­śyā­ya­ja­la­bi­ndu­śri­yaṃ prā­ptāḥ || 30 || aśma­ga­rbhaṃ ma­ra­ka­taṃ ha­ri­nma­ṇir itya­rthā­nta­ram || pariṇāmī pa­ri­ṇa­to ṅge­ṣu sa­ṅgā­taḥ ci­raṃ ba­hu­kā­lam upavaukto ni­pī­taḥ ha­rmyam utta­mā­gā­raṃ | pra­ti­di­śaṃ diśi diśi | avya­yī­bhā­ve śa­ra­tpra­bhṛ­ti­ṭac ha­ri­rma­ṇir indranī­laḥ lī­ḍhāḥ vyā­staḥ uda­bi­nda­vaḥ ja­la­ka­ṇāḥ ma­nthode­ne­tyā­di­no­da­ka­śa­bda­syo­da­bhā­vaḥ || 30 ||
lā­va­ṇya­nirbha­ra­pu­ra­ndhri­mu­khā­va­dhū­ta-
cchā­yo da­dhat ka­lu­ṣa­tāṃ hṛ­da­yena ya­syām|
indur ni­śā­su ma­ṇi­ku­ṭṭim abi­mba­mā­na-
mū­rticcha­le­na vi­śa­tī­va ra­sā­ta­lā­ntaḥ||31||
ya­tra śaśī tiraskṛ­ta­ru­ci­tvā­tpā­tā­lā­nta­ram iva pra­vi­śa­ti vai­la­kṣyād iti bhā­vaḥ ka­lu­ṣa­tāṃ ka­la­ṅka­kṛ­ta­mā­li­nyaṃ ni­ve­daś ca Lhṛ­da­yaṃ ma­dhyaṃ ma­naś ca ku­ṭṭi­mā­grā­di­ha­kṣi­pto nu­pa­yo­gā n ni­ra­stāḥ kā­yaḥ || 30 ||
prā­taś ca­kā­sa­ti gṛ­ho­da­raku­ṭṭi­mā­gra-
vi­kṣi­pta­ra­tna­ku­su­ma­pra­ka­rā­va­kī­rṇāḥ|
abhyu­dga­tā­ru­ṇa­ka­rā­ha­ti­pā­tya­mā­na-
na­kṣa­tra­rā­śi­śakalā iva ya­tra ra­thyāḥ||
gṛ­ha­ku­ṭṭi­mān mā­rja­nī­vi­kṣipta­ra­tna­pu­ṣpa­pra­kā­ra­va­kī­rṇa­tvād anū­ru­pā­ti­ta nu­kṣakṣa­śā­rā iva || 32 ||
āli­ṅga­nā­da­ra­ci­ta­sthi­tir ābabhau yā
pa­tyur vi­kā­si­pa­ri­khā­va­li­nī­vi­ba­ndham|
vi­stāra­sā­la­ja­gha­naṃ pa­ri­va­rta­mā­na-
na­kṣa­tra­ra­tna­ra­śa­nā­gu­ṇam udva­ha­ntī||33||

iti pu­rī­va­rṇa­nam ||

tām adhyu­vā­sa bhuva­nā­nu­ji­gṛ­kṣa­yā­tta-
ni­rmā­na­de­ha­gha­ṭa­naḥ kṣa­pitā­ri­ca­kraḥ|
ca­krī­va sau­dha­dha­va­lāṃ bhu­ja­gā­dhi­rā­ja-
mū­rtiṃ vi­bhuḥ śi­śi­ra­ra­śmi­ka­lā­ki­rī­ṭaḥ||34||
ya­sya prapa­nna­ja­na­tāś ca­ra­ṇā­ra­bi­nda-
pī­ṭha­pra­ṇā­ma­ki­ṇa­śā­ritam udva­ha­nti||
ru­drī­bha­vi­ṣya­ti va­pu­ṣy upa­pa­nna­bhā­sva-
dū­rdhvāLkṣi­tā­ra­kam iva sma la­lā­ṭa­pa­ṭṭam||35||
plu­ṣya­tpu­ra­tra­yam avi­śla­tha­jū­ṭa­ba­ndha-
khe­dā­ku­le­na pha­ṇi­nā sphu­rad uddha­tā­rciḥ|
sā­hā­ya­kā­rtham iva hū­tkṛ­ta­mā­ru­te­na
sa­ndhu­kṣi­taḥ sa­pa­di ya­sya pṛ­ṣa­tka­va­hniḥ||36||
āka­rṇa­tā­ṇḍa­vi­ta­ma­ndara­cā­pa­da­ṇḍa-
mau­rvī­kṛ­to­ra­ga­pha­ṇā­ga­ṇa­hū­tkṛ­to­tthaḥ|
ya­syā­di­dī­pad ana­laḥ pra­tha­maṃ tato gni-
jvā­lā­ka­lā­paja­ṭi­las tri­pu­raṃ pṛ­ṣa­tkaḥ||37||
ma­ndā­ki­nī śi­ra­si mau­li­la­lā­ṭa­pa­ṭṭa-
saṃ­gha­ṭṭa­jarjara­ta­ra­ṅga­gha­ṭā vibha­nti|
ya­syo­rdhva­ne­tra­śikhakhivi­plu­ta­ca­ndra­kha­ṇḍa-
vi­ṣya­nda­māna­śi­śi­rā­mṛ­ta­ni­rjha­ra­śrīḥ||38||
ya­syā­nu­rā­ga­vaśa­taḥ sphu­ṭa­kā­la­kū­ṭa-
cchā­yā­cha­le­na kṛ­ta­ke­li­kacā­va­ma­rdām|
īrṣyā­nu­ba­ndha­ka­lu­ṣa pra­sa­mī­kṣya ga­ṅgā-
m āli­ṅgi­to ya­mu­na­ye­va vi­bhā­ti ka­ṇṭhaḥ||39||
ābhā­ti ya­sya hi­ma­śai­la­su­tā­bhya­sū­yā-
ro­ṣā­nu­ba­ndha­va­śa­to mba­ram āru­ru­kṣuḥ|
uṣṇī­ṣa­pa­nna­ga­ni­pī­ḍi­ta­jū­ṭaLra­tna-
bhā­go­tthi­tā pra­ti­pa­thā­bhi­mu­khe­va ga­ṅgā||40||
ni­ṣpe|ṣa­bhī­ti śa­ra­ṇā­ga­ta­pū­ṣa­va­ktra-
śe­ṣā­pa­re­va ha­sa­tā vidhu­to­tta­mā­ṅgam|
yena vya­lo­ka­ta pu­rā­ṇa­ka­pā­la­mauli-
ba­ndha­cyu­tā da­śa­na­pa­ṅktir adhaḥ pa­ta­ntī||41||
ya­syādri­rā­ja­ta­na­yā­va­da­nā­ra­bi­nda-
lā­va­ṇya­kā­nti­vi­jita­sya sa­lī­lam indoḥ|
ba­ndī­kṛ­to rbha­ka iva śla­tha­jūṭa­ko­ṭi-
ba­ndhaścyucyutaś ci­ram abhā­ri ka­re­ṇa kha­ṇḍaḥ||42||
ma­ndā­ki­nī­sa­li­la­ni­rbha­ra­pū­rya­mā­na-
ga­mbhī­ra­ku­kṣiku­ha­ro­dga­ta­tā­ra­nā­dam|
adyā­pi ya­sya śi­ra­si śri­yam ety aśā­nta-
ve­da­dhva­nī­va pa­ra­me­ṣṭhi­śi­raḥ­ka­pā­lam 43
saṃ­hā­ra­rā­tri­mu­kha­tā­ṇḍa­va­ḍa­mba­re­ṣu
do­rda­ṇḍa­ṣa­ṇḍa­pava­nā­bhi­ha­tāḥ pu­ra­stāt|
ya­sya kra­mād apa­sa­ra­nti parikra­mai­ka-
lī­lā­va­kā­śa­gha­ṭa­nā­rtham ivā­dri­nā­thāḥ||44||
ya­syā­nu­kāṭa­ryara­ra­bha­so­tthi­ta­da­ṇḍa­pā­da-
gu­lphā­gra­sa­ṅgha­ṭi­tama­ṇḍa­la­pū­rva­re­khaḥ||
pa­rya­sta­pa­rva­ta­śi­tā­śri­vi­śī­ryaLmāṇa-
mā­ṇi­kya­pā­da­ka­ṭa­ka­śri­yam eti ca­ndraḥ 45
do­rda­ṇḍa­ṣa­ṇḍa­pa­va­no­ccha­li­tā vi­ci­tra-
cā­rī­vi­lā­sa­dali­ta­kṣi­ti­pī­ṭha­ba­ndhaḥ|
ya­sya bhra­ma­nti gi­ra­yo mba­ra­mā­rga eva
pā­tā­la­pā­ta­ca­ki­tā iva tā­ṇḍa­ve­ṣu||46||
saṃhā­ra­me­gha­ma­li­nā­ta­nu­kā­la­kū­ṭa-
cchā­yā sa­lī­lam adhi­ka­ndha­ram ulla­sa­ntī|
ya­sya pra­da­kṣi­ṇa­ya­tī­va kirīṭa­ko­ṭi-
ba­ddhā­spa­daṃ da­yi­tam indum upe­tya rā­triḥ||47
ga­ṅgā­ta­ra­ṅga­ta­ra­lā­na­na­ra­ndhra­la­gna-
cū­ḍā­śa­śā­ṅka­kali­kaṃ sphu­rad utta­mā­ṅge|
aspa­ṣṭa­ca­ñcu­pu­ṭa­da­ṣṭa­mṛṇā­la­ko­ṭi-
haṃ­sa­śri­yaṃ va­ha­ti ya­sya si­taṃ ka­pā­lam||48||
sa­ndhyā­sa­mā­dhi­vi­ni­mī­li­ta­lo­ca­na­sya
ya­syā­nu­kā­ram iva hā­ra­pha­lī ca­kā­ra|
uddhū­la­no­nmṛdi­ta­bha­sma­pa­rā­ga­pū­ra-
pa­ryā­pta­bhī­ti­bha­ra­kūjiṇitakāta­rā­kṣaḥ||49||
pre­māmtena gi­ri­rā­ja­su­tā­śra­yeṇa
na plā­vi­te tra hṛ­da­ye sti ma­mā­va­kā­śaḥ|
ya­syā­dhi­kaLndha­ram itī­va pa­daṃ ba­ba­ndha
sa­ndhu­kṣi­ta­tri­bhu­va­nā­gni­śikho vi­ṣau­ghaḥ||50||
āka­rṇa­kṛ­ṣṭa­ku­su­ma­cyu­ta­re­ṇupi­ṅga-
ca­krī­kṛ­tā­ta­nu­śa­rā­sa­nam adhya­saṃ­sthaḥ|
prāk ci­tta­vṛ­tti­vi­kṛ­ter api ro­ṣa­va­hni-
jvā­lā­pa­rī­ta iva ya­sya sa­mā­bha­vo bhūt||51||
pu­ṣpā­yu­dhe­na kṛ­ta­tīvra­sa­mā­dhi­bhe­da-
m āsphā­li­te dha­nu­ṣi sa­bhru­ku­ṭī­vi­bhaṅgam|
ta­tkṣo­bha­je­na rabhjaseva vi­la­ṅghya­mā­na-
m ūrdhvā­kṣi ya­sya sa­ru­ṣo mu­ku­lī­ba­bhū­va||52||
bhī­taiḥ purā kusuma­mā­rga­ṇa­de­ha­dā­ha-
saṃ­ra­mbha­gho­ra­vi­kṛ­tir da­dṛ­śe su­rair yaḥ|
ka­ṇṭho­da­rā­spa­dam ana­rga­la­hu­ṅkṛ­tā­gni-
dhū­maccha­le­na vi­ki­ra­nn iva kā­la­kū­ṭam||53||
ūrdhve­kṣaṇā­na­la­śi­khā­pa­ṭa­le­ndha­na­tva-
m āsā­dya ya­sya ku­pi­ta­sya sa­mā­dhi­bha­ṅgāt|
ca­kre pa­daṃ ma­ka­ra­ke­tur apā­ṅga eva
sa­bhrū­vi­lā­sa­lu­ḍi­te la­ṭa­bhā­ṅga­nā­nām||54||
ya­sya vya­lo­ki sa­ru­ṣo mu­kham arju­ne­na
mā­yā­ki­rā­ta­va­pu­ṣaḥ Lpa­ri­pā­ṭa­la­tviṭ|
bhā­sva­lla­lā­ṭa­vi­ni­rū­ḍha­vi­lo­ca­nāgni-
jvā­lā­ka­lā­pa­pa­ri­ṇā­ma­va­śād ivā­rāt||55||
ka­rṇā­va­taṃ­si­ta­śi­kha­ṇḍi­pa­ta­tra­kha­ṇḍāṃ
gu­ñjā­pha­lasra­gu­pa­gū­ḍha­pa­yo­dha­rā­grām|
ya­sye­kṣi­tuṃ gi­ri­su­tām adhi­kā­bhi­rā­ma-
rū­pāṃ ni­gū­ḍham uda­ka­ṇṭha­ta sā­gni ca­kṣuḥ 56||
ya­sya vya­bhi­dya­ta ma­nas su­ta­rāṃ ki­rā­ta-
rū­pa­sya śaila­su­ta­yā śa­ba­rī­bha­va­ntyā|
ka­rṇā­va­taṃ­si­ta­ma­no­ra­sa­keki­pi­ccha-
sa­cchā­ya­dī­rgha­ta­ra­lo­ca­na­śa­ṅku­pā­taiḥ||57
ya­syā­va­la­mbi­ta­ki­rā­ta­ta­nor ni­gū­ḍha-
ne­tro­ṣma­kā­raṇa ivā­śu ki­rī­ṭi­ko­pāt|
sve­do­da­bi­ndu­ni­ka­raś cakare ka­re­ṇa
ni­rmṛ­jya śī­ka­ra­ka­rā­li­ta­dig lalāṭāt||58||
lī­lā­na­tā­nanunana­ta­yā pra­ti­bi­mba­va­rti-
cū­ḍā­śa­śā­ṅka­śa­ka­laṃ ku­cam ardha­bhā­ge|
yaḥ pa­śya­ti sma da­dha­taṃ dhu­ta­du­gdha­si­ndhu-
ka­llo­la­la­ṅghi­ta­su­dhāśakalaśasya lī­lām||59||]
ye­nā­dri­rā­ja­ta­na­yāLku­ca­ma­ṇḍa­lā­gra-
vi­nya­sta­ha­sta­ka­ma­laṃ bi­bha­rāṃ ba­bhū­ve|
vakṣo hi­mā­ca­la­śi­lā­vi­ka­ṭaṃ sa­tu­mba-
ve­ṇā­ni­ve­śam iva dhū­la­na­vi­bhra­me­ṣu||60||
sa­ndhyā­ja­lā­ñja­limu apojja­ya­taś ci­re­ṇa
sa­sve­da­sī­ka­ra­ka­ṇo­tpu­la­kā­ṅgaya­ṣṭiḥ|
de­hā­rdha­bhā­ga­ga­ta­śai­la­su­tā­na­ne­ndu-
bi­mbā­va­loka­na­su­kha­sti­mi­te­kṣa­ṇa­śrīḥ||61||
śli­ṣṭo na­yoḥ kimu bha­ved uta nai­va sa­ndhi-
r de­hā­rdha­yor gha­ṭi­ta­yor iti ta­tpa­rī­kṣām|
āri­psu ya­sya ra­bha­sād iva ca­kṣur ardha-
rī­śva­ra­sya ni­ri­yā­ya la­lā­ṭa­pa­ṭṭāt||62||
ya­syāna­ti­pra­va­ṇa­ru­dra­dṛ­śo ṅghri­yu­gma-
śā­khā­na­khāṃ­śu­vi­ṣadī­kṛ­ta­pū­rva­bhā­gāḥ|
āpā­ṇḍu­mū­la­pa­ri­pā­ṭa­la­puṇḍa­rī­ka-
pa­ttra­śri­yaṃ da­dha­ti va­hni­śi­khā­pi­śa­ṅgyaḥ||63
stu­ti­mu­kha­ra­mu­khās taṃ sra­sta­ra­tnā­vartaṃsāḥ
sthi­ra­cara­ṇa­sa­pa­ryā­ba­ndhu­rā­va­ndhya­sa­ndhyāḥ|
pra­ti­di­nam upa­ce­ruḥ Lsi­ddha­sā­dhyā­ma­rau­ghāḥ
sphu­ṭa­ka­ra­pu­ṭa­ko­ṭi­śli­ṣṭa­bhā­svatki­rī­ṭāḥ||

 || iti śrī ha­ra­vi­ja­ye ma­hā­kā­vye purīpu­rā­ri­va­rṇa­no nāma pra­tha­maḥ sa­rgaḥ ||