Pasedach 2011

Provisional Edition of the Haravijaya.XXX FIX HEADER XXX

More ▾
Title Ha­ra­vi­ja­ya
Author Ra­tnā­ka­ra
Physical description
Language/Script Sanskrit in Latin script.
Format digital
Material digital
Extent something we need here.
History
Date of production 2011
Place of origin Hamburg

Sa­rga 1: Pu­rā­ri­pu­rī­va­rṇa­naḥ

Utpa­la: oṃ || sa­rgā­ra­mbhe 'py ajā­tā­ya bī­ja­rū­pe­ṇa ti­ṣṭha­te | dhā­trā kṛ­ta­pra­ṇā­mā­ya ga­ṇā­dhi­pa­ta­ye na­maḥ || oṃ namo vi­ghna­ha­ntre 'stu vi­ghna­vā­ra­ṇa­hā­ri­ṇe | ahī­ndra­hā­ri­ṇe du­rga­bha­vā­mbu­ni­dhi­tā­ri­ṇe || oṃ iha hi sa­ma­gra­gra­nthā­ra­mbhe svā­bhi­ma­ta­de­va­tā­sa­ṅkī­rta­nam ava­śya­ka­rta­vyam iti sa­dā­cā­ram anu­pā­la­yan | pra ⊔ nu­dvai­tā­ta­ṅka­ka­la­ṅki­ta­ce­to­vṛ­tti tāṃ pra­ka­ṭa­yan ⊔ pi de­va­tāṃ kāṃ­cin na­ma­syet †sa­ntha­†de­va­tā iti | ha­ri­bra­hma­śi­vān api pra­tyū­ha­śā­nta­ye ka­vis sa­ṅkī­rta­ya­ti | ka­ṇṭha­śri­yam ityā­di ⊔ |
Ra­tna­ka­ṇṭha: oṃ na­maḥ śrī­śi­va­bha­ṭṭā­ra­kā­ya | oṃ namo vighna­ha­rtre | oṃ na­maḥ srī­si­ddha­la­kṣmyai || śre­yaḥ śi­vā­dva­ya­ju­ṣo di­śa­tāt sa eko va­kṣo­ja­he­ma­ka­la­śo gi­ri­rā­ja­pu­tryāḥ | ṣa­ḍva­ktra­ha­sti­va­da­nāv amṛ­taṃ ya­dī­yaṃ pā­tuṃ mi­thaḥ ka­la­ham āta­nu­to ni­tā­ntam | ra­kṣa­tu ka­la­he­ra­mbas tri­ja­ga­dva­ndyas sa he­ra­mbaḥ | ba­hu­vi­dha­śṛ­ṅgā­ra­ci­taṃ ya­dva­da­naṃ śa­mbhu­nā ra­ci­tam | se­va­ka­ja­na­si­ddha­ra­māṃ tāṃ de­vīṃ na­ma­ta si­ddha­ra­mām yā va­ndyā vi­bu­dha­ga­ṇaiḥ stu­tyā yā bhū­ta­le ca vi­bu­dha­ga­ṇaiḥ | tri­na­bho­ṣṭi 1603 mite śāke dhau­myā­ya­na­ku­lo­dbha­vaḥ ka­śmī­ra­de­śa­vā­sta­vyo ra­tna­ka­ṇṭhā­bhi­dhaḥ su­dhīḥ | vi­pa­ści­nma­ṇḍa­lī­ra­tna­ra­tnā­ka­ra­ma­hā­ka­veḥ ga­bhī­ra­vi­ta­te kā­vye ka­ro­ti la­ghu­pa­ñci­kām | yu­gmam | L ma­hā­kā­vyā­ra­mbhe ma­hā­ka­viḥ sa­hṛ­da­ya­ja­na­pro­tsā­ha­nā­rtham āśi­rvā­kyam pra­yu­ṅkte |
ka­ṇṭha­śri­yaṃ ku­va­la­ya­sta­va­kā­bhi­rā­ma-
dā­mā­nu­kā­ri­vi­ka­ṭa­ccha­vi­kā­la­kū­ṭām |
bi­bhrat su­khā­ni di­śa­tād upa­hā­ra­pī­ta-
dhū­po­ttha­dhū­ma­ma­li­nām iva dhū­rja­ṭir vaḥ || 1 ||
Utpa­la: dhū­rja­ṭiḥ śa­ṅka­ro yu­ṣma­bhyaṃ su­khā­ni śre­yāṃ­si da­dyāt di­śyāt vi­ta­ra­tu | kī­dṛ­śaḥ | ku­va­la­ya­sta­va­kair nī­lo­tpa­la­gu­cchair abhi­rā­maṃ cāru yad dāma sra­gdā­ma ta­ttu­lyo vi­ka­ṭa­ccha­vir ba­ha­la­kā­ntiḥ kā­la­kū­ṭo vi­ṣaṃ ya­syās ta­thā­vi­dhāṃ ka­ṇṭha­śri­yaṃ dhā­ra­yan | ataś ca upa­hā­re­ṣu pū­jā­sa­ma­ye­ṣu | bha­kta- ja­na­da­yā­lu­tvāt pīto yo dhū­pa­dhū­mas te­ne­va ma­li­nām ity utpre­kṣā | atha dvi­tī­yo 'rthaḥ | dhū­rja­ṭiḥ su­khā­ni śo­bha­nā­ni sva­kā­rya­kṣa­mā­ṇy avi­ṣa­yā­pa­va­rtī­ni khā­ni indri­yā­ṇi di­śa­tāt sa­mpā­da­ya­tu | kī­dṛ­śaḥ | ku­va­la­ye bhū­ma­ṇḍa­le ye sta­va­kāḥ sto­tā­ras te­ṣām abhi­rā­ma­syā­bhi­la­ṣi­ta­sya dāmā dātā | sta­va­kā ity atra stau­tī­ti sta­vaḥ sta­va eva sta­va­ka iti vyu­tpa­ttir dra­ṣṭa­vyā | kī­dṛ­śīṃ ka­ṇṭha­śri­yaṃ | anu­kāḥ śṛ­ṅgā­ri­ṇas te­ṣām ariḥ kā­mas ta­thā vi­ka­ṭa­ccha­vir bhī­ṣa­ṇa­kā­ntir yaḥ kā­las ta­yoḥ kū­ṭāṃ dā­hi­kām upa­hā­raṃ hā­ra­sa­mī­pe yaḥ pī­taḥ ka­pi­śo dhū­pas sa­ntā­po 'rthāc ca hā­ro­ra­ga­phū­tkṛ­tā­gni­sa­mba­ndhī ta­du­tthe­na dhū­pe­ne­va ma­li­nām | ete­na va­kṣya­mā­ṇa­śa­bda­bha­ṅgā­di ka­ṭā­kṣi­tam || 1 ||
Ra­tna­ka­ṇṭha: ka­ṇṭha­śri­yam iti | dhū­rja­ṭiḥ | jaṭa jha­ṭa sa­ṅghā­te sa­rva­dhā­tu­bhya itīn | ja­ṭir jaṭā śilā śi­lī­ti dvi­rū­pa­ko­ṣaḥ | dhu­ras trai­lo­kyac- inta yāḥ ja­ṭis sa­ṅghā­to 'tra dhū­rja­ṭiḥ dhūr ga­ṅgā jaṭā 'sya pṛ­ṣo­da­rā­di­tvād ākā­ra­sye­tvam iti svā­mī bhrā­ntaḥ ukta­rū­pe­ṇa ja­ṭi­sa­mā­dhā­nāt | dhūḥ bhā­ra­bhū­tā L ja­†ṭā­†ḥ jaṭā 'sye­ti kau­mu­dī iti rā­yya­mu­ku­ṭī­kā­raḥ dhū­ṛ­ja­ṭiḥ śrī śi­va­bha­ṭṭā­ra­kaḥ vo yu­ṣma­bhyaṃ su­khā­ni bho­gā­pa­va­rga­rū­pā­ṇi di­śa­tāt vi­ta­ra­tu kiṃ­bhū­taḥ ka­ṇṭha­sya ga­la­sya sri­yaṃ śo­bhāṃ bi­bhrat śrī su­śo­bhā la­kṣmī sa­mṛ­ddhi­ṣv iti ma­ṅkhaḥ ki­mbhū­tāṃ ku­va­la­ye­tyā­di­vi­śi­ṣṭāṃ kau bhū­mau va­la­te vala va­lla saṃva­ra­ṇe ta­leḥ ka­ya­nn iti bā­hu­la­rkā­da­to 'pi ka­yan ku­va­la­yaṃ | kau va­la­yaṃ śobhā­ka­ra­tvād ity svā­mī | ku­va­la­yaṃ syād indī­va­ram ity apī­ti vyā­ḍiḥ ku­va­la­yam nī­lo­tpa­laṃ ca | ku­va­la­yā­nāṃ nī­lo­tpa­lā­nāṃ sta­va­kāḥ gu­cchāḥ te­ṣām abhi­rāmaṃ dāma | mālā ta­da­nu­kā­rī vi­ka­ṭa­ccha­viḥ pra­cu­ra­ru­ciḥ kā­la­kū­ṭo vi­ṣa­vi­śe­ṣaḥ | ya­syās tāṃ | atro­tpre­kṣām āha | upa­hā­re­tyā­di | śrī­śi­va­śā­sa­no­ktā sa­ka­la­ni­ṣka­leśva­ra­bhai­ra­va­ma­hā­pū­jā upa­hā­raḥ ta­tra pī­te­na ca­tu­rda­śā­ṅga­pi­nā­ki­pri­ya­dhū­pa­prabha­ve­na dhū­me­na ma­li­nām ive­ti | eta­sya ca vṛ­tta­sya va­stu­saṃ­vādaḥ svā­mi­da­tta­vi­ra­ci­te prā­cī­na­gra­ntha­kṛ­tkṛ­ta­va­stu­vā­da­sa­ṅgra­he ca­kra­pā­ṇi­vi­ja­ye ya­thā | ka­ṇṭha­śri­yaṃ ku­va­la­ya­sta­va­kā­bhi­rā­ma­dā­mā­nu­kā­ri­vi­ka­ṭa­ccha­vi­kā­la­kū­ṭām iti ha­ra­vi­ja­kā­ra­śrī­rā­jā­na­ka­ra­tnā­ka­ra­sya | kā­la­kū­ṭa­ru­cim śyā­maṃ da­dhā­no maṅga­laṃ ga­lam | di­śyāt si­ddhā­rca­nā­pī­ta­dhū­pa­dhū­mram ive­śva­raḥ | iti va­ra­ruci­ka­veḥ | ku­va­la­ya­da­la­dā­ma­śyā­ma­sa­tkā­la­kū­ṭa­dyu­ti­ca­ya­ni­ci­tā yaḥ ka­ṇṭha­sī­mā su­rā­reḥ su­ra­mu­ni­ja­na­pū­jā­ghrā­ta­kṛ­ṣṇā­gu­rū­ttha­pra­va­ra­ba­hu­la­dhū­ma­syā­ma­lair vāstu­bhū­tyai | ārya­bha­ṭa­ka­veḥ | evam anye­ṣām api ma­hā­ka­vī­nāṃ pra­ti­bhā­saṃ­vā­daḥ la­kṣye dṛ­śya­te eva ye pa­ra­pa­ri­dṛ­ṣṭham arthaṃ sva­pne 'pi nā svā­da­ye­yuḥ | ta­thā co­ktaṃ | ta­smād atra yad artha­sya sā­rū­pyam ava­bhā­ti tat | saṃ­vā­daṃ prā­ti­bhaṃ prā­huḥ na tu pu­ṣṇā­ti du­ṣṭa­tām iti || ta­thā ca śrī­dhva­ni­kā­rāḥ dhva­ner yas sa­gu­ṇī­bhū­ta­vya­ṅgya­syā­dvā­pra­da­rśi­taḥ ane­nā­na­ntyam āyā­ti ka­vī­nāṃ pra­ti­bhā­gu­ṇa iti ya dhva­ner gu­ṇī­bhū­ta­vya­ṅgya­sya ca mā­rgaḥ pra­kā­śi­tas ta­sya pha­lā­nta­raṃ ka­vi­pra­ti­bhā­na­ntyam | ka­tham iti cet ato hy anya­ta­me­nā­pi pra­kā­re­ṇa vi­bhū­ṣi­tā vāṇī na­va­tvam āyā­ti | pū­rvā­rthā­nva­ya­va­ty api | tato hi dhva­ner ukta­pra­bhe­da­ma­dhyād anya­ta­me­nā­pi pra­kā­re­ṇa vi­bhū­ṣi­tā L sa­tī­vā­ṇī­pu­rāt ana­ka­vi­ni­ba­sthā­rtha­sa­mpe­śe­va­tya­pi na­va­tvam āyā­ti || ta­thā hy avi­va­kṣi­ta­vā­cya­sya dhva­neḥ pra­kā­ra­dva­ya­sa­mā­śra­ye­ṇa na­va­tvam pū­rvā­rthā­nu­ga­me 'pi ya­thā smi­taṃ ki­ñcit mu­gdhaṃ ta­ra­lam apu­ro­dṛ­ṣṭi­vi­bha­vaḥ pa­ri­spa­nda­vo mām abhi­na­va­vi­lā­so­ktir sa­ra­saḥ ga­tī­nāṃ āra­mbhaḥ ki­sa­la­ta­lī­lā­pa­ri­ma­laḥ spṛ­śā­ntyās tām anyāṃ kim iva hi na­ra­myaṃ mṛ­ga­dṛ­śaḥ ity asya || sa vi­bhra­ma­smi­to­dbhe­de­na lo­lā­kṣyaḥ pra­skha­la­tgi­raḥ ni­ta­mbā­la­sa­gā­mi­nyaḥ kā­mi­nyaḥ ka­sya na pri­yāḥ ity eva­mā­di­ṣu ślo­ke­ṣu sa­tsv api ti­ra­skṛ­ta­vā­cya­dhva­ni­sa­mā­śra­ye­ṇa apū­rva­tvam eva pra­ti­bhā­sa­te | evam anya­trā­pi ta­thā dṛ­ṣṭa­pū­rvā api hy arthāḥ kā­vye ra­ma­pa­ri­gra­hāt | sa­rve navā ivā­bhā­nti ma­dhu­mā­sa iva dru­māḥ iti || tad evam asmān ma­hā­ka­veḥ prā­cī­na­gra­ntha­kṛ­tpū­rvā­kyā­nu­ga­me 'pi va­stu­saṃ­vā­de adu­ṣṭha­tā iti si­ddham ta­thā­pi anyo 'py artho 'tra prā­cī­na­ṭī­kā­kā­rair vyā­khyā­tas so 'py atra li­khya­te ya­thā dhū­rja­ṭiḥ śrī­śa­mbhuḥ vo yu­ṣma­bhyaṃ su­khā­ni su­śo­bha­nā­ni ca tāni khā­ni indri­yā­ṇi te­ṣāṃ śo­bha­na­tvaṃ vi­ṣa­yair apra­ti­ba­ndhāt mu­ktyu­pā­yam indri­ya­ja­yam vaḥ kri­yād ity arthaḥ ki­mbhū­taḥ ka­ṇṭha­śo­bhāṃ bi­bhrat | kiṃ­bhū­tāṃ tāṃ kau bhū­me va­la­yaṃ bhū­ma­ṇḍa­laṃ go­trā­rthaḥ pṛ­thi­vī pṛ­thvī­ty ama­raḥ ta­tra stau­tī­ti sta­vaḥ pa­cā­dy ac sta­va eva sta­va­kaḥ stu­ti­pa­ra­pū­ja­ka­ja­naḥ ta­sya abhi­rā­maṃ va­stu da­dā­tī­ti dāmā dātā ta­sya te anye­bhyo 'pi dṛ­śya­te iti ma­nin tad evam arthaḥ kṣi­ti­ta­la­va­rti­no 'pi bha­kta­ja­na­sya ma­naḥ pri­ya­dah kiṃ­bhū­to dhū­rja­ṭiḥ anu­kaḥ kā­mu­ko­bhi­ka ity ama­raḥ te­ṣām ariḥ pra­ha­ntā kā­maḥ ta­sya ta­thā kā­la­sya kṛ­tā­nta­sya ca kūṭā dā­hi­kā kuṭa dāhe dhā­tuḥ tā­dṛ­śīṃ ka­ṇṭha­śri­yaṃ bi­bhrat kī­dṛ­śīm iva hā­ra­sya ha­rī­kṛ­ta­sya vā­su­keḥ vi­śe­ṣe­ṇa ka­ṭān vi­śi­ṣṭa­ta­yā ga­cchan sa­rva­tra­de­śe kāle ca ni­ra­rga­la­pra­sṛ­ta­ta­yā pra­vṛ­ttaḥ ka­ṭa­kiṭ ga­tau dhā­tuḥ vi­ka­ṭa­ntī­ccha­viḥ ya­syāḥ sā ta­thā pī­taḥ ka­pi­śa­kā­ntiḥ yo dhū­paḥ dhū­pa sa­ntā­pe iti dhā­tva­rtha­pa­ryā­lo­ca­na­yā sa­ntā­pa­ko da­ha­naḥ ta­du­tthe­na dhū­me­no­pa L ga­te­na ma­li­nām ivā­tra kā­la­kū­ṭa­kṛ­taṃ kā­la­tvaṃ yad asti tad eva pra­tī­ya­mā­nam utpre­kṣā bī­jam āśri­tya vā­su­ki­vi­ṣā­gni­dhū­ma­ja­ni­taṃ mā­li­nyam ati­śa­yā­yo­tpre­kṣi­tam iti || atra utpre­kṣā­la­ṅkā­raḥ sa­mbhā­va­nam atho­tpre­kṣā pra­kṛ­ta­sya pa­re­ṇa yat | 1 | iti śrī­kā­vya­pra­kā­śa­kā­raḥ pa­re­ṇe­ti apra­kṛ­te­na atra ca va­sa­nta­ti­la­kā ccha­ndaḥ pro­ktā va­sa­nta­ti­la­kā ta­bha­jā ja­gau gaḥ ta­ga­ṇaḥ bha­ga­ṇaḥ ja­ga­ṇaḥ ja­ga­ṇaḥ gu­ru­dva­yaṃ ceti | māṃ­sī­pa­rpa­ṭa­si­lha­kṣau­dra­ma­la­yaṃ mu­stāṃ śa­rā­laṃ na­khaṃ bo­laṃ ku­ndu­ra­kam pu­raṃ ca ta­ga­raṃ sa­rvais sa­maṃ gu­ggu­luṃ | sa­ndhā­yā­tra śa­śā­ṅka­nā­bhi­ghu­sṛ­ṇaṃ cā­lo­ḍya ni­kṣe­pa­yet ma­rṣaṃ si­lha­ra­se­na ma­ndi­tam ayaṃ dhū­paḥ pi­nā­ki­pri­yaḥ |
jṛ­mbhā­vi­kā­si­ta­mu­khaṃ na­kha­da­rpa­ṇā­nta-
rā­vi­ṣkṛ­ta­pra­ti­mu­khaṃ gu­ru­ro­ṣa­ga­rbham |
rū­paṃ pu­nā­tu ja­ni­tā­ri­ca­mū­vi­ma­rśam
udvṛ­tta­dai­tya­va­dha­ni­rva­ha­ṇaṃ ha­rer vaḥ || 2 ||
Utpa­la: jṛ­mbhā | jṛ­mbhā­vi­kā­si­ta­mu­kham ityā­di­vi­śe­ṣa­ṇa­sā­ma­rthyād dha­ri­śa­bde­nā­tra na­ra­siṃ­ha­mū­rtir bha­ga­vāṃl la­kṣya­te | ta­drū­paṃ vaḥ pa­vi­trī­ka­ro­tu | na­khā eva da­rpa­ṇā āda­rśā āvi­ṣkṛ­taṃ pra­ti­mu­khaṃ mu­kha­pra­ti­mā ga­rbho 'ntaḥ­sthi­ta ⊔ ni­rva­ha­ṇaṃ kā­rya­si­ddhiḥ rū­paṃ nā­ra­siṃ­haṃ bhī­mo bhī­ma­se­na ityā­di­vat ta­trā­pi mu­kha­pra­ti­mu­kha­ga­rbhā­va­ma­rśa­ni­rva­haṇākhyāḥ pa­ñca sa­ndha­yo bha­va­nti | iha ca kā­vye mu­khā­dyāḥ sa­ndha­yo ni­ṣpa­nnā iti ka­ver abhi­prā­yaḥ || 2 ||
jṛ­mbhe­ti | vi­śe­ṣa­na­sā­ma­rthyād ha­rir iha na­ra­siṃ­ha­rū­po vi­ṣṇuḥ ta­sya rū­paṃ saṃ­sthā­nam ākṛ­tya­pa­ra­pa­ryā­yaṃ vaḥ yu­ṣmān pu­nā­tu ka­li­ma­la­śo­dha­ne­na pa­vi­trī­ka­ro­tu kiṃ­bhū­taṃ tat jṛ­mbhā dhyā­mi­kā ka­śmī­re­ṣu jā­mān iti bhā­ṣa­yā pra­si­ddhā ma­dhya­de­śe hā­mbhī iti khyā­tā ca tayā he­tu­nā vi­kā­si­taṃ vyā­ttaṃ mu­kham āna­naṃ ya­smin ta­thā na­khā eva dha­va­la­tvād da­rpa­ṇāḥ teṣu ta­nma­dhye āvi­ṣkṛ­taṃ pra­ti­mu­khaṃ pra­ti­bi­mba­naṃ yena tat ta­thā L gu­ruḥ ma­hān ro­ṣaḥ ga­rbhe 'bhya­nta­re ya­sya tat | ta­thā | ja­ni­ta utpā­di­taḥ ari­ca­mū­nāṃ śa­tru­vā­hi­nī­nāṃ vi­ma­rśaḥ prā­ṇa­saṃ­śa­ya­rū­po yena tā­dṛ­śaṃ | ta­thā | udvṛ­ttaḥ tri­bhu­va­na­ka­ṇṭa­ko yaḥ dai­tyaḥ hi­ra­ṇya­ka­śi­puḥ ta­sya yo va­dhaḥ vi­da­ra­ṇaṃ ta­sya ni­rva­ha­ṇaṃ ni­ṣpā­da­kaṃ | atha ca rū­paṃ rū­pa­kaṃ nā­ṭa­kā­di­da­śa­rū­pa­kaṃ | tad iva rū­paṃ iti śa­bda­śa­ktyā­kṣi­ptā upa­mā­tra dhva­nya­te | ta­tra ca | rū­pa­ke mu­kha­pra­ti­mu­kha­ga­rbha­vi­ma­rśa­ṇa­ni­rva­ha­ṇā­khyāḥ pa­ñca sa­ndha­yo bha­va­nti bī­ja­nā­mno 'rtha­pra­kṛ­ter ava­sthā­vi­śe­ṣāḥ | uktaṃ ca ya­tra bī­ja­sa­mu­tpa­ttir nā­nā­rtha­ra­sa­sa­mbha­vā | kā­vye śa­rī­rā­nu­ga­taṃ tad mu­kham pa­ri­kī­rti­tam ityā­di | ta­thā pa­ñca­sa­ndhi ca­tu­rvṛ­tti­ca­tu­ṣṣa­ṣṭya­ṅga­saṃ yu­taṃ ṣa­ṭtri­mśa­lla­kṣa­ṇā­pe­tuṃ nā­ṭa­kaṃ ka­va­yo vi­dur iti ca | 2
pa­rya­nta­va­rti­pa­ri­pā­ṇḍu­ra­pa­ttra­pa­ṅkti
pa­dmā­sa­nā­sa­na­ku­śe­śa­ya­ko­ṣa­ca­kram |
yu­ṣmān pu­nā­tu da­dhad uddha­ta­du­gdha­si­ndhu-
vī­ci­ccha­ṭā­va­la­yi­tā­ma­ra­śai­la­lī­lām || 3 ||
Utpa­la: pa­rya | pa­dmā­sa­na­sya bra­hma­ṇa āsa­na­pa­dme yat ko­śa­ca­kraṃ ka­rṇi­kā tad vaḥ pu­nā­tu | ccha­ṭā cchu­ra­ṇa­ca­rce­ty arthaḥ | ta­thā va­la­yi­to ve­ṣṭi­to yo me­rus tena lī­lā­sā­myam || 3 ||
Ra­tna­ka­ṇṭha: pa­rya­nta­va­rttī­ti | pa­dmā­sa­no bra­hmā ta­sya āsa­naṃ āsa­na­bhū­taṃ yat ku­śe­śa­yaṃ pa­dmaṃ | atra ku­śe­śa­ya­sya sā­mā­nya­pa­dma­vṛ­tti­tve­pi vi­śe­ṣa­ṇa­sā­ma­rthyāt ku­śe­śa­yaṃ pu­ṇḍa­rī­kaṃ ta­tra ko­śaḥ ka­rṇi­kā | sa eva ca­kraṃ ma­ṇḍa­lā­kṛ­ti | yu­ṣmān | pu­nā­tu sa­ka­la­ma­lā­pa­sa­ra­ṇe­na pa­vi­trī­ka­ro­tu kiṃ­bhū­taṃ pa­rya­nte va­rta­te iti tā­dṛ­śī pa­ri­taḥ pā­ṇḍu­rā pa­ttrā­ṇāṃ pa­ṅktiḥ ya­sya tat | pu­naḥ kiṃ­bhū­taṃ uddha­taḥ ma­hā­ka­llo­lo­llo­li­taḥ yo du­gdha­si­ndhuḥ kṣī­rā­rṇa­vaḥ ta­sya yāḥ vī­ci­ccha­ṭāḥ tā­bhir va­la­yi­to ve­ṣṭi­taḥ yaḥ ama­ra­śai­laḥ he­mā­driḥ ta­sya lī­lāṃ śo­bhāṃ da­dhat bi­bhrat | atra ca L ivā­dya­nu­pā­dā­nāt pra­tī­ya­ma­no­pa­mā 3 athā­to ma­hā­ka­vir ha­ra­vi­ja­yā­khyaṃ gra­ntho­tta­mam āra­bha­mā­ṇa āha |
asty unna­te su­ra­sa­ri­jja­la­dhā­vya­mā­na-
bhā­ge na­vā­rka­ru­ci ma­nda­ra­śai­la­śṛ­ṅge |
jyo­tsnā­va­tī­ti na­ga­rī bhu­va­na­tra­yai­ka-
bhū­ṣā vṛ­ṣā­ṅka­śi­ra­sī­va śa­śā­ṅka­le­khā || 4 ||
Utpa­la: astyu | ma­nda­rā­dri­śṛ­ṅge jyo­tsnā­va­tī nāma na­ga­rī astī­ti | āli­ṅga­ne­tyā­di­ślo­kaṃ yā­vat kri­yā astī­ti ni­tya­tvād va­rta­mā­na­ni­rde­śo va­ha­nti sa­ri­ta ityā­di­vat | su­ra­sa­rid ga­ṅgā na­vair lo­ko­tta­rair arkā­khyais ta­ru­bhis spha­ṭi­kair vā ruk kā­ntir ya­tra śa­rvo­tta­mā­ṅge iva ca­ndra­le­khā ta­tra †na­va­sya aru­ṇo­dga­ta­sye­va† ruk ka­pi­śa­tvāt | sāpi jyo­tsnā­va­tī sa­kau­mu­dī­kā | anyat sa­mā­nam || 4 ||
Ra­tna­ka­ṇṭha: astī­ti | jyo­tsnā­va­tī­śa­bdo 'tra ta­ntra­nyā­ye­na dvi­rupā­tto vi­śe­ṣye­vi­śe­ṣa­ne ca ve­di­ta­vyaḥ iti­śa­bdaḥ pra­kā­re na­ga­rī­pa­kṣe | ca­ndra­ka­lā­pa­kṣe iti­śa­bdo he­tau iti pra­ka­ra­ṇe he­tau pra­kā­rā­di­sa­mā­pti­ṣu ni­rda­rśa­ne pra­ka­rṣe syād anu­tka­rṣe ca sa­mma­ta iti vi­śvaḥ ma­nda­ra­śai­la­śṛ­ṅge ma­nda­rā­khya­pa­rva­ta­sā­nu­ni | jyo­tsnā­va­tī na­ga­rī bhu­va­na­tra­yai­ka­bhū­ṣā asti astī­ti ni­tya­pra­vṛ­ttā­yāṃ bha­va­ntyāṃ va­rta­mā­ne laṭ kā ka­smi­nn iva vṛ­ṣā­ṅka­śi­ra­si śrī­śa­mbhu­mū­rdhni śa­śā­ṅka­le­khā ca­ndra­ka­le­va | kiṃ­bhū­te śṛ­ṅge su­ra­sa­ri­jja­le­na sva­rga­ṅgā­ja­le­na dhā­vya­mā­naḥ pra­kṣā­lya­mā­naḥ bhā­gaḥ ta­dde­śo ya­sya tat tā­dṛ­śe | ta­thā | na­vā­rka­ru­ci | arkaḥ spha­ṭi­ka­sū­rya­yor ity ama­raḥ na­vaiḥ unna­te ba­hu­yo­ja­na­sa­ha­srā­ṇy au­nna­tya­yu­kte ta­thā arkaiḥ spha­ṭi­ko­pa­laiḥ ro­ca­te dī­pya­te kvip tā­dṛ­śi vṛ­ṣā­ṅka­śi­ra­sy api kiṃ­bhū­te unna­te utka­ndha­ra­tva­va­ti ta­thā su­ra­sa­ri­jja­le­na svar L ga­ṅgā­mbha­sā dhā­vya­mā­naḥ bhā­gaḥ ūrdhva­bhā­ge ya­sya tat tā­dṛ­śe ta­thā na­vaḥ prā­taḥ­kā­li­no yaḥ arkaḥ sū­ryaḥ ta­dvat ruk dī­ptiḥ ya­sya tat tā­dṛ­śe | śrī­śa­mbhuḥ nīlo gale lo­hi­taś ca ke­śe­ṣu nī­la­lo­hi­ta ity āga­maḥ ca­ndra­ka­lā­pi bhu­va­na­tra­yai­ka­bhū­ṣā­sti | kiṃ­bhū­tā jyo­tsnā­va­tī jyo­tsnā ca­ndri­kā asyā astī­ti tā­dṛ­śī | atra śli­ṣṭa­śa­bda­mū­lā upa­mā | athā­taḥ ślo­kai­ko­na triṃ­śa­tyā ma­hā­ku­la­ke­na na­ga­rī­va­rṇa­naṃ va­ktu­kā­ma āha |
ya­syāṃ ni­śā­su ga­ga­naṃ na­va­pa­dma­rā­ga-
sa­dma­pra­bhā­ru­ṇi­ta­ma­dhya­ga­te­ndu­le­kham |
va­kṣo nṛ­siṃ­ha­na­kha­rair asu­rā­dhi­pa­sya
sā­sṛ­kcha­ṭaṃ vi­ṣa­ma­bhi­nnam ivā­ca­kā­sti || 5 ||
Utpa­la: ya­syāṃ | pa­dma­rā­ga­ma­ya­pa­dma­pra­bhā­ru­ṇi­taṃ ca tat ma­dhya­ga­te­ndu­le­khaṃ ca | re­khā­śa­bdo 'trā­rdha­ca­ndro­pa­la­kṣa­ṇam niśi na­bha­so ma­dhye † ka­lā­mā­tra­syā­saṃ­bha­vāt † | na­ra­siṃ­ha­na­khais ti­rya­gvi­dā­ri­taṃ sa­ra­kta­ccha­ṭaṃ hi­ra­ṇya­ka­śi­por va­kṣa iva || 5 ||
Ra­tna­ka­ṇṭha: ya­syām iti | sā kā ity āha ya­syāṃ na­ga­ryāṃ na­vāḥ nu­ta­nāḥ ye pa­dma­rā­ga­ma­ṇa­yaḥ te­ṣāṃ pra­bha­yā aru­ṇi­tā ma­dhya­ga­tā indu­le­khā eka­ka­lā­tvād va­krā ya­smiṃs tat tā­dṛ­śaṃ sat ga­ga­naṃ asu­rā­dhi­pa­sya hi­ra­ṇya­ka­śi­poḥ va­kṣa ivā ca­kā­sti rā­ja­te atra iva­śa­bda apa­da­stha­pa­da­tve­na bhi­nna­kra­mo 'pi va­kṣa ity ane­na saṃ­yo­jyaḥ | va­kṣaḥ ki­mbhū­taṃ iva vi­ṣa­ma­bhi­nnaṃ vi­ṣa­maṃ kṛ­tyā­bhi­nnaṃ kaiḥ nṛ­siṃ­ha­na­kha­raiḥ na­ra­siṃ­ha­rū­pa­vi­ṣṇoḥ na­khaiḥ sva­bhā­va­taḥ kū­ṭi­laiḥ pu­naḥ kiṃ­bhū­taṃ sā­sṛ­kcha­ṭaṃ sa­ru­dhi­ra­pa­ṅktiḥ | 5 |
L
jyo­tī­ra­sā­śma­bha­va­nā­ji­ra­du­gdha­si­ndhur
atyu­nmi­ṣa­tpra­cu­ra­tu­ṅga­ma­rī­ci­vī­ciḥ |
vā­tā­ya­na­sthi­ta­va­dhū­va­da­ne­ndu­bi­mba-
saṃ­da­rśa­nād ani­śam ulla­sa­tī­va ya­syām || 6 ||
Utpa­la: jyo­tī | jyo­tī­ra­sā­śmā­naḥ spha­ṭi­ko­pa­lās ta­nma­ya­bha­va­nā­ny eva du­gdhā­bdhiḥ ani­śaṃ sadā iti vya­ti­re­ko dhva­ni­taḥ | ⊔ †ka† sa­mu­dra ulla­sa­ti || 6 ||
Ra­tna­ka­ṇṭha: jyo­tī­ra­se­ti sā na­ga­rī kā ity āha | ya­syāṃ na­ga­ryāṃ jyo­tī­ra­sā­śma­naḥ spha­ṭi­ka­ma­ṇa­yaḥ jyo­tī­ra­saś ca ga­lva­rkaḥ spha­ṭi­kāś śā­si­to­pa­la iti ko­ṣaḥ te­ṣāṃ yat aji­raṃ gṛ­hā­ṅga­naṃ tad eva du­gdha­si­ndhuḥ kṣī­rā­rṇa­vaḥ | abhi­taḥ ulla­sa­ntyaḥ pra­cu­rā ba­hu­lāḥ tu­ṅgāḥ ma­rī­ca­yaḥ ra­śma­ya eva vī­ca­yo ya­sya sa tā­dṛ­śaḥ san anī­śaṃ sadā ulla­sa­ti bhrā­ja­te ullā­sam āsā­da­ya­ti ca atro­tpre­kṣā | ka­smād iva vā­tā­ya­ne­ṣu ga­vā­kṣe­ṣu jā­la­mā­rge­ṣu sthi­tāḥ yāḥ va­dhūḥ sī­ma­nti­nyaḥ tā­sāṃ mu­khe­ndu­bi­mba­sa­nda­rśa­nād iva | indu­bi­mba­da­rśa­naṃ hi du­gdho­da­dher ullā­sa­he­tuḥ | 6 |
ga­ṇḍa­stha­līḥ sa­gha­na­gha­rma­ja­lā ra­te­ṣu
la­gnā­va­taṃ­sa­ku­su­ma­cyu­ta­ke­sa­rā­grāḥ |
abhyā­pa­ta­nma­da­na­mā­rga­ṇa­pu­ṅkha­pa­kṣa-
pa­kṣmā­ku­lā iva da­dhuḥ pra­ma­dāś ca ya­syām || 7 ||
Utpa­la: ga­ṇḍa | ava­taṃ­saḥ ka­rṇa­pū­re 'tra pa­kṣmā­ṇi sū­kṣma­pa­kṣāḥ da­dhur †dha­truḥ† || 7 ||
L
Ra­tna­ka­ṇṭha: ga­ṇḍa­stha­līr iti | ya­syāṃ na­ga­ryāṃ jā­la­mā­rge­ṣu ra­te­ṣu ni­dhu­va­ne­ṣu sa­gha­na­gha­rma­ja­lāḥ sa­pra­cu­ra­sve­do­da­kāḥ ata eva la­gnā­ni ava­taṃ­sa­ku­su­me­bhyaḥ cyu­tā­ni ke­sa­rā­grā­ṇi yāsu tāḥ tā­dṛ­śīḥ ga­ṇḍa­stha­līḥ ka­po­la­bhi­ttīḥ ka­rma­bhū­tāḥ pra­ma­dā va­rā­ṅga­nāḥ da­dhuḥ atro­tpre­kṣā kī­dṛ­śīr iva | abhyā­pa­ta­ntaḥ abhi­taḥ āpa­ta­tuḥ ye ma­da­na­mā­rga­ṇāḥ kā­ma­śa­rāḥ te­ṣāṃ pu­ṅkhe­ṣu pa­kṣa­pa­kṣmā­ṇi pa­kṣa­sū­kṣma­lo­cā­ni tair āku­lāḥ vyā­ptā iva | ayaṃ bhā­vaḥ ra­te­ṣu ava­taṃ­sa­cyu­ta­ke­sa­rā­gra­vyā­ptāḥ ga­ṇḍa­stha­lyaḥ pra­ma­dā­nāṃ nā­san ki­ntu āpu­ṅkhā­gra­ni­ma­gna­ma­da­na­śa­ra­pa­kṣa­sū­kṣma­lo­ma­vyā­ptā ivā­san | ity arthaḥ | 7
sī­ma­nti­nī­ja­na­ma­naḥ­su sa­mā­dhi­bha­ṅga-
ko­pā­na­le­na ci­ra­da­gdham apī­ndu­mau­leḥ |
utthā­pa­yan ma­da­nam āśu ka­rair vi­bhā­ti
ya­syāṃ hi­māṃ­śur ava­la­mbi­ta­jā­la­mā­rgaḥ || 8 ||
Utpa­la: sīma | ka­rai ra­śmi­bhir utthā­pa­yan pra­bo­dha­yan ta­dda­rśa­nāt tā­sāṃ kā­ma­vṛ­ddheḥ | ava­la­mbi­ta āśri­to jā­la­mā­rgo ga­vā­kṣa­vi­va­ra­de­śo yena | jā­la­mā­rgaś ca ka­pa­ṭaḥ | indra­jā­lī hi kaṃ­cid da­gdham api ha­ste­no­tthā­pa­ya­ti || 8 ||
Ra­tna­ka­ṇṭha: sī­ma­nti­nī­ti | ya­syāṃ na­ga­ryāṃ ava­la­mbi­taḥ jā­la­ma­rgaḥ ga­vā­kṣa­de­śo yena sa tā­dṛk hi­māṃ­śuḥ hi­ma­ka­raḥ indu­mau­leḥ śa­mbhoḥ ko­pā­na­le­na sa­mā­dhi­bha­ṅgo­dbhū­te­na ci­raṃ pū­rva­smin kāle da­gdham api ma­da­naṃ ka­raiḥ ki­ra­ṇair eva ka­raiḥ pā­ṇi­bhiḥ sī­ma­nti­nī­ja­na­ma­na­ssu va­ra­kā­mi­nī­ja­na­ci­tte­ṣu āśu śī­ghram eva utthā­pa­yan uddī­pa­yan vi­bhā­ti | atha ca yaḥ ko pi ava­la­mbi­taḥ jā­la­sya vyā­ja­sya indra­jā­la­sya mā­rgaḥ yena ca ava­la­mbi­ta L jā­la­ma­rgaḥ ai­ndra­jā­li­kaḥ ci­ra­da­gdham api kaṃ­cit ka­raiḥ pā­ṇi­spa­rśair utthā­pa­ya­ti pra­tyu­jjī­va­ya­ti iti śa­bda­śa­ktya­rtho dhva­niḥ | 8 |
ya­syāṃ ra­te­ṣu pṛ­thu­pī­na­ni­ta­mba­bi­mba-
śo­bhā sphu­ra­dda­śa­na­pa­ṅkti­kṛ­śā­ṅga­ya­ṣṭiḥ |
kū­rmī­va pu­ṣpa­dha­nu­ṣaḥ pri­ya­pā­ṇi­jā­gra-
ko­ṇā­va­ma­rśa­ma­dhu­ra­kva­ṇi­tā­ṅga­nā­sīt || 9 ||
Utpa­la: ya­syāṃ | da­śa­na­pa­ṅktiḥ ra­da­na­kṣa­tā­lī pri­ya­na­khā­grā­ṇaṃ ko­naiś śi­kha­rair ava­ma­rṣe­ṇa kṣa­te­na ma­dhu­raṃ kva­ṇi­taṃ sī­tkṛ­taṃ ya­syāḥ kā­ma­sya kū­rmī tri­sa­ri­ke­va sāpi pṛ­thu­ni­ta­mbā bṛ­ha­tpra­sthi­kā sphu­ra­dda­śa­na­pa­ṅktiḥ sva­ra­ra­ca­nā­rthaṃ kṛ­ta­ko­la­mbā­lī kṛ­śa­de­ha­da­ṇḍi­kā ca ta­tpa­kṣe pā­ṇi­jā­gra­sthi­taḥ koṇo vā­da­na­kā­ṣṭhaṃ ta­dā­ha­tyāṃ ka­laṃ kva­ṇi­taṃ ma­dhu­ra­dhva­niḥ || 9 ||
Ra­tna­ka­ṇṭha: ya­syām iti || ya­syāṃ na­ga­ryāṃ pṛ­thuḥ ma­hān pīno yaḥ ni­ta­mba­bi­mbas ta­sya śo­bhā ya­syāṃ sā ta­thā sphu­ra­nttī da­śa­nā­nāṃ ra­dā­nāṃ pa­ṅktir ya­syās sā tā­dṛ­śī ta­thā kṛ­ṣā­ṅga­ya­ṣṭiś ca kṛśā aṅga­ya­ṣtiḥ ma­dhya­de­śa­ya­ṣtiḥ ya­syās sā ra­te­ṣu mo­ha­ne­ṣu pri­ya­sya bha­rtuḥ pā­ṇi­jā­nāṃ na­khā­nām atra ko­ṇaiḥ yaḥ ava­ma­rṣaḥ na­kha­kṣa­ta­pra­dā­na­rū­paḥ tena ma­dhu­ra­kū­ji­taṃ ya­syās sā tā­dṛ­śī aṅga­nā pra­ma­dā pu­ṣpa­dha­nu­ṣaḥ kā­ma­sya kū­rmī tri­sa­ri­kā vi­ṇā­bhe­daḥ sai­ra­ndhrī­ti pra­si­ddhā iva āsīt sai­ra­ndhrī­vī­ṇāṃ vā­dya­bhā­ṇḍa­vi­śe­ṣaḥ ta­thā ca kū­rmī tri­sā­ri­kā 'pi pṛ­thuḥ ma­hān pīno yo ni­ta­mba­sya pra­sthi­kā yāḥ alā­va­sthā­nī yāyā śo­bhā ya­syāṃ sā tā­dṛ­śī bha­va­ti ta­thā spu­ra­ntī da­śa­nā­nāṃ ko­la­mbā­nāṃ ka­śmī­ra­de­śa­bhā­ṣa­yā kū­rmī iti pra­si­ddhā­nāṃ pa­ṅktiḥ ya­syāṃ sā tā­dṛ­śī ca ta­thā kṛśā aṅga­ya­ṣṭiḥ ma­dhya­bhā­ga­sthā­naṃ ya­syās sā tā­dṛ­śī ca | ta­thā pri­yaḥ ru­ci­ra­tvād abhi­ma­taḥ pā­ṇi­jā­nāṃ na­khā­nam agre sthi­to yaḥ koṇo vā­da­na­kā­ṣṭi­kaḥ te­nā­va­ma­rśo vi­gha­ṭṭa­naṃ tena ca pu­raṃ kva­ṇi­taṃ ya­syās sā tā­dṛ­śī ca bha­va­ti L koṇo vī­ṇā­di vā­da­nam ity ama­raḥ atra śli­ṣṭa­śa­bda­ni­ba­ndha­no­pa­mā | 9 |
ya­tre­ndra­nī­la­bha­va­naṃ pṛ­thu­pa­dma­rā­ga-
vā­tā­ya­nair ubha­ya­pā­rśva­ga­tair vi­bhā­ti |
bā­ṇā­su­ra­sya ha­ri­ca­kra­vi­lū­na­bā­hu-
mū­la­vra­ṇair iva va­puḥ kṣa­ta­ja­ccha­ṭā­rdraiḥ || 10 ||
Utpa­la: ya­tra | ha­ri­ca­kraṃ su­da­rśa­naḥ kṣa­ta­jaṃ ru­dhi­raṃ || 10 ||
Ra­tna­ka­ṇṭha: ya­tre­ti | ya­tra ya­syāṃ na­ga­ryāṃ ubhe eva pā­rśve ubha­ya­pā­rśve ubha­śa­bda­sa­mā­nā­rtha ubha­ya­śa­bdo vṛ­ttāv eva | ubha­ya­pā­rśva­ga­taiḥ pā­rśva­dva­ya­ga­taiḥ pṛ­thu­bhiḥ pa­dma­rā­gā­ṇāṃ ma­ṇi­vi­śe­ṣā­ṇāṃ vā­tā­ya­naiḥ jā­la­mā­rgaiḥ ka­ra­ṇaiḥ indra­nī­lā­nāṃ ma­ṇi­vi­śe­ṣā­ṇāṃ bha­va­naṃ gṛ­haṃ ca­kā­sti | kim iva kair ity āha | bā­ṇā­su­ra­sya va­puḥ ha­reḥ śrī­kṛ­ṣṇa­sya ca­kre­ṇa su­da­rśa­ṇe­na vi­lū­nāḥ kṛ­ttāḥ ye bā­ha­vaḥ sa­ha­sra­pa­ri­mi­tāḥ te­ṣāṃ mū­le­ṣu vra­ṇair iva | kiṃ­bhū­taiḥ | taiḥ kṣa­ta­ja­ccha­ṭa­yā ru­dhi­ra­pa­ṅktyā ārdrā­ṇi tā­dṛ­śaiḥ 10
klā­ntiṃ ra­tā­nta­ja­ni­tāṃ śla­tha­ya­nti ya­tra
mā­ṇi­kya­ma­ndi­ra­ga­vā­kṣa­pa­tha­pra­vi­ṣṭāḥ |
abhya­rṇa­va­rti­su­ra­ni­rjha­ri­ṇī­ta­ra­ṅga-
bha­ṅgā­nu­sā­ra­śi­śi­rā ma­ru­to 'ṅga­nā­nām || 11 ||
Utpa­la: [omi­tted]
L
Ra­tna­ka­ṇṭha: klā­ntim iti | ya­tra ya­syāṃ na­ga­ryāṃ aṅga­nā­nāṃ kā­mi­nī­nāṃ ra­tā­nta­sa­ma­ye ra­tā­va­sā­ne ja­ni­tām utpa­nnāṃ klā­nti­khe­daṃ mā­ni­kya­ma­ndi­re­ṣu pa­dma­rā­ga­ma­ṇi­gṛ­he­ṣu ye jā­la­mā­rgāḥ ta­tra pra­vi­ṣṭāḥ ma­ru­taḥ vā­ya­vaḥ śla­tha­ya­nti dū­rī­ku­rva­nti kiṃ­bhū­tāḥ ma­ru­taḥ abhya­rṇa­va­rti­nī ni­ka­ṭa­sthā yā su­ra­ni­rjha­ri­ṇī sva­rdhu­ni ta­syās ta­ra­ṅga­bha­ṅgā­nu­sā­re­ṇa śi­śi­rāḥ śī­ta­lāḥ abhya­rṇa­va­rtī­ty ane­na mā­ṇi­kya­gṛ­hā­nām atyau­nna­tyo­ktiḥ | 11 ||
ga­ṇḍa­stha­la­pra­ti­mi­taṃ su­dṛ­śāṃ sa­ci­hnam
aśve­ta­te­ndu­śa­ka­laṃ ra­ja­nī­ṣu ya­syām |
jyā­ghā­ta­pā­ta­ki­ṇa­śā­ri­ta­mī­na­ke­tu-
nyā­sī­kṛ­tā­ccha­ma­ṇi­kha­ṇḍa­ta­lā­ya­mā­nam || 12 ||
Utpa­la: ga­ṇḍa | indu­kha­ṇḍaṃ spa­ṣṭa­la­kṣma ga­ṇḍe­ṣu saṃ­jā­ta­pra­ti­maṃ sa­dā­śve­ta­ta śu­śu­bhe | mau­rvī­ghā­ta­ki­ṇa­śa­raṃ kā­me­na nyā­sī­kṛ­taṃ bha­ga­va­dbhī­tyā ni­kṣe­pa­sthā­pi­taṃ yad accha­ma­ṇi­kha­ṇḍa­ma­yaṃ sphā­ṭi­kaṃ ta­laṃ go­dhā ta­ttvam āca­ra­ti yat || 12 ||
Ra­tna­ka­ṇṭha: ga­ṇḍa­stha­lī­ti | 11 | ya­syāṃ na­ga­ryāṃ ra­ja­nī­ṣu rā­tri­ṣu su­dṛ­śāṃ va­rā­ṅgī­nāṃ ga­ṇḍa­stha­le ati­sva­cche pra­ti­mi­taṃ pra­ti­bi­mbi­taṃ sa­ci­hnaṃ ma­dhye ka­la­ṅkā­ṅki­taṃ indu­śa­ka­laṃ śa­śi­śa­ka­laṃ asve­ta­ta vya­ru­cat kiṃ­bhū­taṃ jyā­ghā­ta­pā­ta­ki­ṇe­na dha­nu­rjyā­ghā­ta­pā­ta­ki­ṇe­na śa­ri­taṃ yaṃ sa­va­lī­kṛ­taṃ yat mī­na­ke­tu­nā kā­me­na nyā­sī­kṛ­taṃ ni­kṣi­ptaṃ accha­ma­ṇi­kha­ṇḍa­ta­laṃ spha­ṭi­ka­ma­ṇi­bhu­ja­ba­ndha­naṃ pra­ko­ṣṭha­kaṃ tad iva āca­rat | ta­tra nyā­sī­kṛ­taṃ kā­me­na spha­ṭi­ka­bhu­ja­ba­ndham ive­ty arthaḥ 12 |
ya­syāṃ aśa­ṅki­ṣa­ta śa­ṅka­ra­śe­kha­re­ndu-
saṃ­da­rśa­no­tsu­ka­ta­yo­pa­ga­taṃ su­rau­ghāḥ |
jyo­tī­ra­se­ṣṭa­ka­ci­tā­mba­ra­cu­mbi­dī­pra-
va­pra­pra­bhā­bha­ra­ni­bhe­na ca du­gdha­si­ndhum || 13 ||
L
Utpa­la: ya­sya | spha­ṭi­ke­ṣṭa­kā­bhiś citā ye abhraṃ­li­hā bhā­sva­rāś ca va­prās ta­tpra­bhā du­gdhā­bdhiṃ ca­ndra­di­dṛ­kṣā­ga­taṃ surā ūhāṃ ca­kruḥ | iṣṭa­kā­śa­bda­sye­ṣṭa­ke­ṣī­ka­mā­lā­nām iti hra­svaḥ || 13 ||
Ra­tna­ka­ṇṭha: ya­syām iti | ya­syāṃ di­vya­na­ga­ryāṃ su­rau­ghāḥ de­va­sa­mā­jāḥ du­gdha­si­ndhuṃ kṣī­ra­rṇa­vam upa­ga­tam aśa­ṅki­ṣa­ta ama­nya­nta kayā he­tu­nā upa­ga­tam śa­ṅka­ra­sya śa­mbhoḥ śe­kha­re­ndu­sa­nda­rśa­no­tsu­ka­ta­yā | kena jyo­tī­ra­sā­nāṃ spha­ṭi­ka­ma­ṇī­nāṃ yāḥ iṣṭi­kāḥ ca­tu­ra­śra­gha­ṭi­tāḥ lo­ṣṭa­kāḥ pa­kvāḥ iṣṭi­kā­bhiś cito dṛ­bdaḥ yaḥ amba­ra­cu­mbī dī­praḥ va­praḥ prā­kā­raḥ ta­sya pra­bhā­bha­raḥ kā­nti­sa­mū­has ta­sya ni­bhe­na vyā­je­na iṣṭa­ke­śī­kā­mā­lā­nāṃ ci­ta­rū­la­bhā­ri­ṣv iti hra­svaḥ prā­kā­ro va­ra­ṇaḥ sā­laḥ syāc cayo va­pram astri­yām ity ama­raḥ | 13 |
la­kṣmīr na yāṃ bha­va­na­mā­na­sa­saṃ­ni­ve­śa-
haṃ­sī­bhir ujjva­la­vi­lā­sa­ga­ti­kra­mā­bhiḥ |
strī­bhir yu­tāṃ sa­ma­ṇi­nū­pu­ra­jhāṃ­kṛ­tā­bhir
ujjhāṃ­ca­kā­ra jha­ṣa­ke­ta­na­jha­lla­rī­bhiḥ || 14 ||
Utpa­la: la­kṣmī | yāṃ pu­raṃ la­kṣmīr nā­tyā­kṣīt | bha­va­nam eva mā­na­saṃ sa­ras ta­tsa­nni­ve­śe haṃ­sī­bhir iva śo­bha­nā vi­lā­so ga­tau kra­maś cā­nva­yaḥ | haṃ­sī­ṣu tū­jjva­la­vi­lā­se­na ga­ma­na­kra­ma ity āhuḥ | sa­nū­pu­ra­rā­va­tvāt kā­ma­sya jha­lla­rī­bhir vā­dya­bhā­ṇḍa­vi­śe­ṣair iva || 14 ||
Ra­tna­ka­ṇṭha: la­kṣmīr iti | evaṃ­vi­dhā­bhiḥ strī­bhiḥ va­dhū­bhir yu­tāṃ yāṃ na­ga­rīṃ la­kṣmīḥ śo­bhā na ujjhāṃ ca­kā­ra nā­tya­jat | strī­bhiḥ kā­bhiḥ bha­va­naṃ gṛ­haṃ pu­rvo­kta­kra­me­nā­rthāt spha­ti­ka­ma­yaṃ tad eva mā­na­saṃ mā­na­sā­khyaṃ sa­raḥ ta­tra sa­nni­ve­śaḥ sthi­ra­va­ra­vā­so yā­sām tā­dṛ­śī­bhiḥ L haṃ­sī­bhiḥ va­ra­lā­bhiḥ pu­naḥ kiṃ­bhū­tā­bhiḥ vi­lā­saś ca ga­tiś ca kra­maḥ strī­ṇāṃ vya­va­hā­raḥ pa­da­vi­kṣe­po vā ujjva­laḥ yā­sāṃ tā­dṛ­śī­bhiḥ pu­naḥ kiṃ­bhū­ta­bhiḥ sa­ha­ma­ṇi­nū­pu­rā­ṇāṃ ra­tna­pā­da­ka­ṭa­kā­nāṃ jhā­ṅkṛ­te­na va­rta­nte yāḥ tā­dṛ­śī­bhiḥ strī­bhiḥ kā­bhiḥ jha­ṣa­ke­ta­na­sya kā­ma­sya jha­lla­ryaḥ vā­dya­bhā­ṇḍa­vi­śe­ṣāḥ | tā­bhiḥ | jha­lla­ryo 'pi nū­pu­ra­ra­va­sa­dṛ­śa­jhā­mka­ri­nyāḥ || 14 ||
ya­syāṃ ni­śā­su ru­ci­rā­gu­ru­dhū­pa­dhū­ma-
ka­lmā­ṣi­taṃ śa­śa­bhṛ­taḥ ka­ra­ca­kra­vā­lam |
śli­ṣya­dga­vā­kṣa­ka­la­dhau­ta­ka­vā­ṭa­pa­ṭṭa-
saṃ­daṃ­śa­la­gna­ki­ṇa­le­kham ivai­ti la­kṣmīm || 15 ||
Utpa­la: ya­syāṃ | dhū­pa­dhū­ma­śā­ri­ta­tvād ga­vā­kṣe­ṣu sau­va­rṇa­pa­ṭṭa­sa­ndaṃ­śāl la­gna­ki­ṇa­rā­jī­va || 15 ||
Ra­tna­ka­ṇṭha: ya­syām iti ya­syāṃ na­ga­ryām ni­śā­su rā­tri­ṣu ru­ci­raḥ yaḥ agu­ru­dhū­pa­dhū­maḥ tena ka­lma­ṣi­taṃ śa­va­lī­kṛ­taṃ ca­ndra­sya ra­śṃ­i­ca­kram la­kśmīm śo­bhām eti | utpre­kṣām āḥa | kī­dṛ­śam iva pra­do­ṣa­sa­ma­ye śli­śya­to ga­vā­kṣa­sya pi­dhā­nāt saṃ­yu­jya­mā­na­yoḥ ka­la­dhau­ta­ka­vā­ṭa­pa­ṭṭa­yoḥ hai­ma­pi­dhā­na­pha­la­ko yoḥ sa­ndaṃ­śe­na ni­śpe­ṣe­na la­gnā ki­ṇa­le­khā ya­sya tat tā­dṛ­śam iva ki­ṇa­sya kṛ­ṣṇa­tvāṭ utpre­ksā | ka­la­dhau­taṃ rau­pya­he­mnor ity ama­raḥ || 15 ||
śa­yyā­gṛ­haṃ su­ra­ta­ke­li­vi­ma­rda­śī­rṇa-
ka­rṇā­va­taṃ­sa­vi­ka­co­tpa­la­pa­ttra­ṣa­ṇḍaiḥ |
ya­trā­ṅga­nā da­la­ya­taḥ ku­su­mā­yu­dha­sya
bha­gnaiḥ kṛ­pā­ṇa­śa­ka­lair iva kī­rṇam āsīt || 16 ||
Utpa­la: śa­yyā utpa­la­pa­ttrā­ṇāṃ nī­la­tvāt kā­ma­khaḍga­kha­ṇḍa­sā­myam | ku­su­mā­yu­dha­sye­ti spa­ṣṭā­kū­taṃ pra­stu­tā­nu­gu­ṇyam || 16 ||
L
Ra­tna­ka­ṇṭha: śa­yye­ti ya­tra ya­syāṃ na­ga­ryāṃ kā­mi­nām ra­ti­ma­ndi­re­ṣu śa­yyā­gṛ­haṃ | su­ra­ta­ke­li­nā yo vi­ma­rdaḥ tena śī­rṇā­ni yāni ka­rṇā­va­taṃ­sī­bhū­ta­pra­phu­lla­nī­lo­tpa­la­pa­ttrā­ṇi te­ṣāṃ ṣa­ndaiḥ sa­mū­haiḥ kī­rṇaṃ vyā­ptam asīt atro­tpre­kṣām āha ṣa­ṇḍaiḥ kair iva aṅga­nāḥ mā­ni­nīḥ da­la­ya­taḥ kha­ṇḍa­ya­taḥ ku­su­mā­yu­dha­sya kā­ma­sya bha­gnaiḥ asi­śa­ka­lair iva kī­rṇaṃ || 16 ||
ya­syāṃ sa­lī­lam asi­tā­gu­ru­dhū­pa­dhū­ma-
da­ṇḍā ga­vā­kṣa­vi­va­ro­da­ra­taḥ pra­sa­sruḥ |
āsa­nna­ca­ndra­ka­ra­bha­ṅga­bhi­yā­ndha­kā­ra-
ha­stā iva sphu­ri­ta­dī­rgha­śi­khā­ṅgu­lī­kāḥ || 17 ||
Utpa­la: ya­syāṃ | uda­ra­to 'bhya­nta­rāt | ni­ka­ṭa­sthe­bhyaś ca­ndra­ka­re­bhyo yā bha­ṅga­bhīs tayā | kva­cid bha­ṅga­dhi­ye­ti pā­ṭhaḥ andha­kā­ra­ka­rtṛ­ko yaś ca­ndra­ka­ra­bha­ṅgas ta­cci­kī­rṣa­ye­ty arthaḥ | śi­khā evā­ṅgu­lyo ye­ṣām || 17 ||
Ra­tna­ka­ṇṭha: ya­syām iti ya­syāṃ na­ga­ryāṃ kā­lā­gu­ru­dhū­pa­dhū­ma­sya da­ṇḍā ja­la­mā­rga­vi­va­ro­da­ra­taḥ pra­sa­sruḥ ni­rja­gmuḥ ke iva āsa­nnaḥ sa­mī­pa­va­rtī­yaḥ ca­ndraḥ ta­sya ka­rāḥ ki­ra­ṇāḥ ta eva ka­rāḥ ha­stāḥ te­bhyo yo bha­ṅgaḥ nā­śaḥ ta­smād bhi­yā bha­ye­na andha­kā­ra­sya ha­stā iva ni­rja­gmuḥ kiṃ­bhū­tās te sphu­ri­tāḥ dī­rghāḥ śi­khāḥ evā­ṅgu­lyaḥ dī­rghā­grā­ṅgu­lyaś ca ye­ṣāṃ te tā­dṛ­śāḥ sphu­ri­ta­dī­rgha­śi­khā­ṅgu­li­kāḥ || 17 ||
rā­gā­nu­ba­ndhi­pa­ri­ṇā­ma­da­śā­va­ma­rśa-
śū­nyā­bhi­rā­ma­na­va­yau­va­na­pa­lla­vā­bhiḥ |
ka­lpa­dru­ma­vra­ta­ti­bhiḥ ka­na­kā­dri­ku­ñja-
vī­thī­va yā pu­ra­pu­raṃ­dhri­bhir āba­bhā­se || 18 ||
L
Utpa­la: rāgā | pu­ra­ndhrī­pa­kṣe rā­gaḥ pri­yā­nu­ra­ktiḥ pa­ri­ṇā­ma­da­śa­yā vā­rddha­ke­nā­va­ma­rṣo 'bhi­bha­vaḥ | yau­va­na­pa­lla­vaṃ pra­śa­staṃ tā­ru­ṇyaṃ | me­ru­pa­rva­ta­ga­ha­na­mā­rgo ya­thā ka­lpa­la­tā­bhir bhā­ti | ta­tpa­kṣe rāga au­jjva­lyam pa­ri­ṇā­maḥ pā­kaḥ na­va­yau­va­nā­ni ni­bhṛ­ta­ta­ru­ṇā­ni pa­ttrā­ṇi yā­sām || 18 ||
Ra­tna­ka­ṇṭha: rā­gā­nu­ba­ndhi iti | yā na­ga­rī pu­ra­pu­ra­ndhri­bhiḥ pu­ra­ni­vā­si­mu­khya­strī­bhiḥ āba­bhā­se aśo­bha­ta | kā | kā­bhir iva | ka­lpa­vṛ­kṣa­va­llī­bhiḥ me­ru­gi­ri­ga­ha­na­vī­thī iva pu­ra­pu­ra­ndhri­bhiḥ kī­dṛ­śī­bhiḥ | rāgo vi­ṣa­ye­ṣv āsa­ktiḥ ta­da­nu­ba­ndhī pa­ri­ṇā­ma­da­śā­yāḥ vā­rdha­kā­va­sthā­yāḥ ava­ma­rṣo bā­dhaḥ tena śū­nyaḥ abhi­rā­maḥ na­va­yau­va­na­sya pa­lla­vaḥ pra­sa­ra­ṇam udbhe­do yā­sāṃ tāḥ tā­dṛ­śī­bhiḥ | ka­lpa­dru­ma­vra­ta­ti­bhir api ki­mbhū­tā­bhiḥ rā­ga­sya lau­hi­tya­sya anu­ba­ndhi­naḥ pa­ri­nā­ma­da­śā­yāḥ pa­ri­pā­ka­da­śā­yāḥ jī­rṇa­tva­rū­pā­yāś ca ava­ma­rṣe­ṇa spa­rśe­ṇa śū­nyāḥ abhi­rā­māḥ na­va­yau­va­nāḥ aja­ra­ḍhāḥ pa­lla­vāḥ pa­ttrā­ṇi yā­sāṃ tāḥ tā­dṛ­śī­bhiḥ || 18 ||
vai­dū­rya­pa­ṭṭa­gha­ṭi­tā­ra­ri­bhir ni­śā­su
dū­rād apā­vṛ­ta­mu­khair iva dṛ­śya­mā­naiḥ |
dvā­rair bi­bha­rti pi­hi­tair api ya­tra la­kṣmīm
abhraṃ­ka­ṣā pra­ti­di­śaṃ ma­ṇi­ha­rmya­pa­ṅktiḥ || 19 ||
Utpa­la: [mi­ssi­ng]
Ra­tna­ka­ṇṭha: vai­dū­rya­pa­ṭṭe­ti śrī­ma­da­ma­ra­ca­ndra­vi­ra­ci­tā­yām kā­vya­ka­lpa­la­tā­śi­kṣa­vṛ­ttau sa­rva­va­rṇa­na­sta­va­ke sphu­ṭa­śo­bha­na­tā­mra­śrīḥ vi­dū­ra­ma­ṇi­dī­dhi­tiḥ | ” vi­dū­ra­ma­ṇiḥ vai­dū­ryam nī­la­ra­tna­bhe­daḥ ta­dvat iti kṛ­ṣṇa­va­rṇa­pa­kṣe vi­śe­ṣe­ṇa dū­ram atya­rthaṃ ma­ṇiḥ vi­dū­ra­ma­ṇiḥ sū­ryaḥ ta­dvat dī­dhi­ta­yo ya­sye­ti ra­kta­va­rṇa­pa­kṣe ” iti ataḥ vi­dū­ra­śa­bda eva sāṃ­yaḥ ya­tra ya­syāṃ na­ga­ryāṃ ni­śā­su rā­tri­ṣu ma­ṇi­ma­yā­nāṃ ha­rmyā­nāṃ pa­ṅktiḥ kiṃ­bhū­taiḥ dvā­raiḥ vai­dū­ṛ­ye­ti vai­dū­ryaṃ nī­la­ra­tna­bhe­daḥ ta­nma­ya­pa­ṭṭaiḥ gha­ṭi­te ara­rī ka­vā­ṭā­pa­ṭṭe ye­ṣāṃ ta­dṛ­śā­iḥ ta­thā dū­rāt apā­vṛ­ta­mu­khair iva la­kṣya­mā­ṇaiḥ dvā­raiḥ pra­ti­di­śam abhra­ṅka­ṣāṃ śo­bhāṃ bi­bha­rti ki­mbhū­tair api pi­hi­tair api || 19 ||
L
ya­syāṃ sma­raḥ sa­ta­ta­saṃ­ni­hi­te 'pi ca­ndra-
cū­ḍā­ma­ṇau va­sa­ti pau­ra­pu­raṃ­dhri­de­he |
ni­rmu­kta­bhī­tir adhi­rū­ḍha­ka­ṭā­kṣa­bā­ṇa-
ta­dbhrū­śa­rā­sa­na­sa­ha­sra­kṛ­tā­tma­ra­kṣaḥ || 20 ||
Utpa­la: ya­syāṃ | ⊔ adhi­rū­ḍhāḥ ka­ṭā­kṣā eva śarā ya­tra ta­thā­vi­dhās tā­sāṃ pu­ra­ndhrī­ṇāṃ bhru­va eva dha­nūṃ­ṣi || 20 ||
Ra­tna­ka­ṇṭha: ya­syāṃ sma­raḥ iti | ya­syāṃ na­ga­ryāṃ sma­raḥ kā­maḥ pau­ra­pu­ra­ndhri­de­he pau­ra­va­ra­va­rṇi­nī­nāṃ dehe ni­rmu­kta­bhī­tiḥ ni­rbha­yaḥ āste ka­smin saty api ca­ndra­mau­lau śrī­śa­mbhau sa­ta­taṃ sa­nni­hi­te 'pi | kiṃ­bhū­taḥ adhi­rū­ḍhāḥ ka­ṭā­ksā eva bā­ṇāḥ yeṣu tāni tā­dṛ­śā­ni yāni tā­sāṃ pau­ra­pu­ra­ndhrī­ṇāṃ bhru­va eva śa­rā­sa­nā­ni cā­pāḥ te­ṣāṃ sa­ha­sre­ṇa kṛ­tā­tma­ra­kṣā ya­sya saḥ || 20 ||
krī­ḍā­bji­nī­ṣu na da­ri­dra­ti sā­ndra­ca­ndra-
ra­śmi­ccha­ṭā­pa­ṭa­la­pā­ṭa­li­tā­ni kā­ntyā |
bi­bhra­nti ma­nma­tha­ma­ta­ṅga­ja­da­nta­ko­ṣa-
saṃ­vā­di­tāṃ ku­va­la­yā­ni ni­śā­su ya­syām || 21 ||
Utpa­la: krī­ḍā | ma­nma­tha­ga­ja­sya pra­ti­mā­na­sā­myaṃ da­dha­nti ku­va­la­yā­ni ka­rtṝ­ṇi na da­ri­dra­ti ta­dyu­ktā­ni bha­va­ntī­ty arthaḥ || 21 ||
Ra­tna­ka­ṇṭha: kri­ḍā­bji­nī­ṣv iti ya­tra ya­syāṃ na­ga­ryāṃ krī­ḍā­bji­nī­ṣu krī­ḍa­pu­ṣka­ri­ṇī­ṣu ni­śā­su rā­trau ku­va­la­yā­ni utpa­lā­ni sā­ndraṃ yat ca­ndra­ra­śmi­ccha­ṭā­pa­ṭa­laṃ tena ku­ḍma­li­ṭā­ni sa­ṅku­ci­tā­ni ma­nma­tha eva L ma­tā­ṅga­jaḥ ha­stī ta­sya da­nta­ko­ṣa­sā­myaṃ da­nta­yoḥ ko­śaḥ ma­dhya­bhā­gaḥ pra­ti­mā­na­pa­ryā­yaḥ ta­sya sā­myaṃ ta­thā ca rā­ya­mu­ku­ṭyāṃ pra­ti­mā­naṃ pra­ti­cchā­yā ga­ja­da­ntā­nta­rā­la­yor iti ru­draḥ iti pra­ti­mā­na­sā­myaṃ bi­bhra­nti sa­nty api kā­ntyā rucā na da­ri­dra­ti na hī­ya­nte | atra deśe sau­bhā­gyaṃ he­tuḥ | syād utpa­lam ku­va­la­yam ity ama­raḥ | atra ku­va­la­ya­śa­bda­sya pa­dma­sā­mā­nye­na vṛ­ttiḥ ta­thā ca bi­bhra­ntī­ti vā na­puṃ­sa­ka­sye­ti nu­tvam || 21 ||
mā­ṇi­kya­to­ra­ṇam adū­ra­vi­la­mba­mā­na-
ti­gmāṃ­śu­kū­va­ri­tu­ra­ṅga­śa­rī­ra­bhā­bhiḥ |
ya­tra kṣa­ṇaṃ ha­ri­ta­pa­lla­va­ni­rmi­tā­bhir
ābhā­ty aśū­nyam iva va­nda­na­mā­li­kā­bhiḥ || 22 ||
Utpa­la: māṇi | kū­va­rī ra­thaḥ to­ra­ṇa­syau­nna­tyāt sū­ryā­śvā­nāṃ ca ha­ri­ta­va­rṇa­tvāt to­ra­ṇaṃ nī­la­pa­lla­va­ra­ci­ta­pra­la­mbha­mā­lā­yu­ktam iva || 22 ||
Ra­tna­ka­ṇṭha: ma­ṇi­kye­ti || ya­tra ya­syām na­ga­ryāṃ mā­ṇi­kya­to­ra­ṇaṃ pa­dma­rā­ga­to­ra­ṇaṃ adū­re vi­la­mba­mā­no yaḥ ti­gmāṃ­śu­kū­ba­rī sū­rya­ra­thaḥ ta­tra tu­ra­ṅgā­nāṃ ha­ri­tāṃ śa­rī­ra­bhā­bhiḥ śa­rī­ra­kā­nti­bhiḥ he­tu­bhū­tā­bhiḥ kṣa­ṇaṃ prā­ta­ssa­ma­ya­kṣa­ṇe ha­ri­ta­pa­lla­vaiḥ nī­la­va­ṛ­ṇa­pa­lla­vaiḥ ni­rmi­tā­bhiḥ va­nda­na­mā­li­kā­bhiḥ pa­ttra­ma­yī­bhiḥ aśū­nyam iva pū­ṛ­ṇaṃ ivā­bhā­ti || 22 ||
ya­syāṃ bha­re­ṇa ga­la­tas ta­ru­ṇī­mu­khe­ndu-
lā­va­ṇya­kā­nti­vi­sa­rā­mṛ­ta­ni­rjha­ra­sya |
L
aṭṭā­la­sā­la­va­la­yaṃ vi­ka­ṭā­la­vā­la lī­lāṃ
vi­ḍa­mba­ya­ti cu­mbi­ta­bhā­nu­bi­mbam || 23 ||
Utpa­la: ya­syāṃ | aṭṭā­lā­nāṃ yu­ddha­sthā­nā­nāṃ śa­ra­ṇa­ka­lpā­nāṃ prā­kā­rā­ṇāṃ va­la­yaṃ ta­ru­ṇī­lā­va­ṇya­ni­rjha­ra­syā­la­vā­la­lī­lām anu­ka­ro­ti | cu­mbi­taṃ spṛ­ṣṭam || 23 ||
Ra­tna­ka­ṇṭha: ya­syām iti ya­syām na­ga­ryāṃ aṭṭā­la­sā­la­va­la­yaṃ aṭṭā­lam upa­ri yu­ddha­sthā­naṃ ta­tpra­dhā­naḥ sā­laḥ pu­rī­prā­kā­raḥ ta­sya va­la­yaṃ vi­ka­ṭā­la­vā­la­lī­lāṃ āsa­ma­ntāj ja­la­la­vam ālā­ti mū­la­vi­bhu­jā­di­tvāt ka iti svā­mī ālū­ya­te ta­ru­se­kā­rthaṃ kha­nya­te idam lūñ che­da­ne āpū­rvāt sthā­ga­ti sṛ­jī­ti ālam āla­vā­lam iti rā­yya­mu­ku­ṭī­kā­raḥ āla­vā­laṃ vṛ­kṣa­se­ca­nā­rthaṃ ta­ru­mū­la­kṛ­ta­sva­lpa­ja­lā­dhā­raḥ ta­sya lī­lāṃ vi­ḍaṃ­ba­ya­ti anu­ka­ro­tī­ti kiṃ­bhū­taṃ cu­mbi­taṃ bhā­nu­bi­mbaṃ yena tat kena bha­re­ṇa sa­mū­he­na ka­sya ta­ru­ṇī­nām ye mu­khe­nda­vaḥ te­ṣāṃ la­va­nyā­kā­nti­vi­sa­ra eva amṛ­ta­ni­rjha­ra ta­sya || 23 ||
vya­ktī­kṛ­tā­va­ya­va­ca­ndra­ka­lā­bhi­rā­ma-
rūpā ha­ra­nti hṛ­da­yaṃ ha­ri­ṇā­ya­tā­kṣyaḥ |
ya­tro­nmi­ṣa­nma­dhu­ra­mu­gdha­vi­da­gdha­hā­va-
bhā­vā­nu­ba­ndhi­ku­su­mā­yu­dha­sau­dha­hā­sāḥ || 24 ||
Utpa­la: vya­ktī | ava­ya­vā eva ca­ndra­ka­lā unmi­ṣad vi­ka­san ma­dhu­ro 'nu­tka­ṭo mu­gdho ma­no­jño vi­da­gdhaś cā­grā­myo hāvo 'kṣi­bhṛ­ū­vi­kā­rā­di­bhiś śṛ­ṅgā­ra­sū­ca­ko vya­pā­ro ya­sya bhā­va­sya ra­tyā­des tam anu­ba­dhnā­ti yaḥ | kā­ma­sya ca sau­dha­bhū­to vi­śrā­nti­sthā­naṃ hāso yā­sām | su­dha­yā ni­rvṛ­ttaṃ śu­bhraṃ hā­saś ca ta­thā || 24 ||
Ra­tna­ka­ṇṭha: vya­ktī­kṛ­te­ti ya­tra ya­syāṃ na­ga­ryāṃ hṛ­da­yaṃ ha­ra­nti va­śī­ku­rva­nti kiṃ­bhū­tāḥ vya­ktī­kṛ­tāḥ ava­ya­vāḥ yā­bhis tāḥ vya­ktī­kṛ­tā­va­ya­vāḥ ca­ndra­ka­lā­bhi­rā­ma­rū­pāś ca pu­naḥ kiṃ­bhū­tāḥ unmi­ṣan ma L dhu­ro mu­gdhaḥ vi­da­gdho ni­pu­ṇaḥ yo hā­vaḥ | śṛ­ṅgā­ra­bhā­vo ra­tiḥ ta­jjā strī­ṇāṃ ce­ṣṭā vi­lā­sā­di­kā hā­va­śa­bde­no­cya­te strī­ṇāṃ vi­lā­so bi­bbo­ko vi­bhra­mo la­li­taṃ ta­thā helā li­le­ty amī hā­vāḥ kri­yāḥ śṛ­ṅgā­ra­bhā­va­jāḥ ity ama­raḥ ta­thā­nya­tra | ta­trā­kṣi­bhrū­vi­kā­rā­dyāḥ śṛ­ṅgā­ra­kā­ra­sū­ca­kāḥ sa grī­vā­re­ca­ko jñe­yo hāvo ra­tya­ṅga­sa­mbha­vaḥ iti hā­vaḥ strī­ṇāṃ ce­ṣṭā­vi­śe­ṣaḥ bhā­vo 'bhi­lā­ṣaḥ tau anu­ba­dhnā­ti ta­da­nu­ba­ndhī ku­su­mā­yu­dha­sya kā­ma­de­va­sya sau­dhaḥ ni­tya­ni­vā­sa­kṛ­to hāso yā­sāṃ tāḥ || 24 ||
ya­syāṃ ni­ke­ta­na­li­nī­ṣu ca lau­hi­tī­ka-
so­pā­na­pa­ṭṭa­ru­ci­vi­cchu­ri­tā­nta­rā­lāḥ |
la­kṣmīm atā­ni­ṣur ama­nda­ru­caḥ pri­yā­ya
va­ndī­kṛ­te­ndu­ki­ra­ṇā iva pa­dma­kha­ṇḍāḥ || 25 ||
Utpa­la: ya­syāṃ | ni­ke­ta­na­li­nī­ṣu gṛ­ho­dyā­na­pa­dmi­nī­ṣu lau­hi­tī­kās sā[-] dhi­kā ye so­pā­na­pa­ṭṭās ta­tkā­ntyā cchu­ri­ta­tvād pa­dma­ṣa­ṇḍā ama­nda­ru­caś ca­ṇḍāṃ­śos tu­ṣṭa­ye ha­ṭhā­hṛ­te­ndu­ka­rā iva śri­yaṃ vi­te­ni­re || 25 ||
Ra­tna­ka­ṇṭha: ya­syāṃ iti ya­syāṃ na­ga­ryām ni­ke­ta­na­li­ni­ṣu gṛ­ha­pu­ṣka­ri­ṇī­ṣu pa­dmā­nāṃ tā­ma­ra­sā­nāṃ ṣa­ṇḍāḥ sa­mū­hāḥ la­kṣmīṃ śo­bhām atā­ni­ṣuḥ vi­stā­ra­yā­mā­suḥ kiṃ­bhū­tā iva aśī­ta­ru­caḥ sū­rya­sya sva­bha­rtuḥ pri­yā­ya pri­yam ni­ve­da­yi­tum asmā­bhis tv anu­gra­hād gṛ­hī­ta­ma­hā­tmyair arā­ta­yaḥ ca­ndra­ki­ra­ṇā ava­ṣṭa­bhyā­nī­tā iti iṣṭaṃ ni­ve­da­yi­tum ba­ndī­kṛ­tāḥ ba­ndha­na­gṛ­haṃ prā­pi­ta indu­ki­ra­ṇāḥ yais te tā­dṛ­śā iva | kiṃ­bhū­tāś ca pa­dma­ṣa­ṇḍāḥ lau­hi­tī­ke­tyā­di lau­hi­ta ivā­śra­ya­va­śāl lau­hi­tī­kaḥ spha­ṭi­ka­ma­ṇiḥ ka­rka­lo­hi­tā­dī kak spa­ṭi­kka­ma­yāḥ ye so­pā­na­pa­ṭṭāḥ te­ṣāṃ ru­cyā vi­cchu­ri­taṃ vyā­ptam anta­rā­laṃ ma­dhye ye­ṣāṃ te tā­dṛ­śāḥ ma­dhya­ga­ta­spha­ṭi­ka­so­pā­na­ru­ca­yā ity arthaḥ || 25 ||
mā­ṇi­kya­kha­ṇḍa­kha­ci­tāḥ su­ra­ma­ndi­re­ṣu
ya­syāṃ ca­kā­sa­ti vi­pā­ṭa­la­ta­tpra­bhā­bhiḥ |
L
āli­ṅgi­tāḥ śi­kha­ra­ko­ṭi­vi­pā­ṭi­tā­bhra-
sau­dā­mi­nī­bhir iva kā­ñca­na­ke­tu­da­ṇḍāḥ ||26 ||
Utpa­la: māṇi | ke­tu­da­ṇḍāś śi­kha­ri­bhi­nna­me­gha­ni­rga­tā­bhis sau­dā­ma­nī­bhir vi­dyu­dbhir ivā­la­mbhi­tā bhā­nti mā­ṇi­kya­kha­ci­ta­tvāt || 26 ||
Ra­tna­ka­ṇṭha: ma­ṇi­kye­ti | ya­syāṃ na­ga­ryāṃ su­ra­ma­ndi­re­ṣu de­va­gṛ­he­ṣu kā­ñca­na­ma­yāḥ ke­tu­da­ṇḍāḥ ca­kā­sa­ti śo­bha­nte kiṃ­bhū­tāḥ mā­ṇi­kya­kha­ṇḍaiḥ pa­dma­rā­ga­śa­ka­laiḥ kha­ci­tāḥ utkī­rṇāḥ | ata eva vi­śe­ṣe­ṇa pā­ṭa­lāḥ yāḥ te­ṣāṃ pra­bhās tā­bhiḥ āli­ṅgi­tāḥ kā­bhir ivā­li­ṅgi­tāḥ śi­kha­ra­ko­ṭyā upa­rya­gre­ṇā vi­pā­ṭi­tā­nām abhrā­ṇāṃ me­ghā­nāṃ sau­dā­ma­nyaḥ ta­ḍi­taḥ tā­bhir iva || 26 ||
ya­syāṃ vra­ja­ty adhi­ni­śī­thi­ni kā­nta­ve­śma
lī­lā­gṛ­hī­ta­vi­ka­co­tpa­la­pā­ṇi­pa­dmaḥ |
vai­bhā­va­re­ṇa ra­bha­sāt ti­mi­re­ṇa da­tta-
ha­stā­va­la­mba­na ivā­śu pu­raṃ­dhri­lo­kaḥ || 27 ||
Utpa­la: ya­syaṃ | adhi­ni­śī­thi­ni rā­trau vi­kā­si­to­tpa­la­ha­sta­tvāt | nai­śā­ndha­kā­re­ṇa da­tta­ka­rā­la­mba­na ivā­bhi­sā­ri­kā­lo­kaḥ kā­nta­ve­śma yāti || 27 ||
Ra­tna­ka­ṇṭha: ya­syām iti || ya­syāṃ na­ga­ryāṃ adhi­ni­śī­thi­ni rā­trau vi­bha­ktya­rthe 'vya­yī­bhā­vaḥ pu­ra­ndhri­lo­kaḥ mu­khya­yo­ṣi­llo­kaḥ āśu śī­ghraṃ kā­nta­ve­śma da­yi­ta­gṛ­haṃ vra­ja­ti | kiṃ­bhū­tāḥ lī­la­yā gṛ­hī­taṃ vi­ka­caṃ phu­llam utpa­llaṃ nī­lo­tpa­laṃ yena sa tā­dṛ­śaḥ pā­ṇi­pa­dmaḥ ya­sya saḥ ata eva vai­bhā­va­re­ṇa vi­bhā­va­ryāḥ vi­kā­raḥ vai­bhā­va­raṃ nai­śam te­nā­ndha­kā­re­ṇa ra­bha­sād utka­nṭḥ­a­yā da­tta­ha­stā­va­la­mba­na iva | vi­ka­ca­nī­lo­tpa­lam andha­kā­ra­sta­nī­yaṃ tena da­tta­ha­stā­va­la­mba­na ive­ty arthaḥ || 27 ||
L
ākrī­ḍa­tā­ma­ra­si­nī­ja­la­ya­ntra­ma­ñju nā­daḥ-
kra­mā­nu­ga­ta­kai­śi­ka­ma­dhya­ma­śrīḥ |
utkaṃ­dha­ra­sti­mi­ta­pā­da­vi­dhū­ta­pa­kṣam
āka­rṇya­te bha­va­na­haṃ­sa­ga­ṇe­na ya­syām || 28 ||
Utpa­la: ākrī | ākrī­ḍa­tā­ma­ra­si­nya udyā­na­pa­dmi­nyaḥ | ma­ñjuḥ ma­dhu­raḥ | kai­śi­ka­ma­dhya­maḥ śu­ddha­gī­ṭi­vi­śe­ṣaḥ ūrdhva­grī­vāḥ ni­śca­lāḥ pā­da­vi­dhū­tāś ca pa­kṣā ya­tra ta­thā kṛ­tve­ti jā­tiḥ || 28 ||
Ra­tna­ka­ṇṭha: ākrī­ḍe­ti | ya­syāṃ na­ga­ryāṃ | bha­va­na­haṃ­sa­ga­ṇe­na gṛ­ha­pā­li­ta­sa­rā­la­ku­le­na ākrī­ḍa­tā­ma­ra­si­nyām udyā­na­pu­ṣka­ri­ṇyām pu­mān ākrī­ḍa udyā­nam ity ama­raḥ ta­tra ja­la­ya­ntraṃ ābī­śā­ro iti bhā­ṣa­yā pra­si­ddhaṃ ta­sya ma­ñju­nā­daḥ ma­du­ra­dhva­niḥ āka­rṇya­te ka­thaṃ utka­ndha­raṃ ca sti­mi­ta­pā­dam ca vi­dhū­ta­pa­kṣaṃ ca kri­yā­vi­śe­ṣa­ṇam etat ma­ñju­nā­daḥ kiṃ­bhū­taḥ kra­me­ṇā­nu­ga­taḥ anu­kṛ­taḥ kai­śi­ka­ma­dhya­ma­sya śu­ddha­gī­ta­vi­śe­ṣa­sya śrīḥ śo­bhā yena sa tā­dṛk sva­bhā­vo­ktir ala­ṅkā­raḥ || 28 ||
ya­trā­śma­ga­rbha­ka­ma­yū­kha­śi­khā­pra­kā­śa-
śya­mī­kṛ­tā bha­va­na­pu­ṣka­ri­ṇī­ta­ṭe­ṣu |
ceto ha­ra­nti pa­ri­ṇā­mi­ci­ro­pa­bhu­kta-
śe­vā­la­saṃ­ha­ti­ra­sā iva haṃ­sa­yū­thāḥ || 29 ||
Utpa­la: ya­trā | aśma­ga­rbha­kā­ni ma­ra­ka­tā­ni ta­tpra­kā­śa­syā­mī­kṛ­ta­tvāt pa­ri­ṇa­ta­śe­vā­la­ra­sā iva || 29 ||
Ra­tna­ka­ṇṭha: ya­trā­śma­ga­rbha­ke­ti | ya­tra ya­syāṃ na­ga­ryāṃ | aśma­ga­rbha­kaḥ ma­ra­ka­taḥ ha­ri­nma­ṇir iti pa­ryā­yāḥ ma­ra­ka­ta­ma­ṇi­śi­khā­pra­kā­śe­na śyā­mī­kṛ­tāḥ sa­ntaḥ gṛ­ha­pu­ṣka­ri­ṇī­tī­re­ṣu haṃ­sa­yū­thāḥ sa­rā­la­yū­thāḥ ceto ha­ra­nti atro­tpre­kṣā | kiṃ­bhū­tās te pa­ri­ṇā­mi pa­ri­pā­kaṃ ga­taḥ ci­raṃ ba­hu­kā­le upa­bhu­ktaḥ āsvā­di­taḥ śe­vā­la­saṃ­ha­ti­ra­saḥ ja­la­nī­lī­pa­ṅkti­ra­sāḥ ye­ṣāṃ te tā­dṛ­śā L iva kā­ra­ṇā­gu­ṇā hi kā­rye dṛ­śya­nte ity ataḥ pa­ri­ṇā­maṃ ga­te­na ci­rā­svā­di­te­na ja­la­nī­lī­ra­se­ne­va āvā­pta­ha­ri­ti­mā­na ity arthaḥ || 29 ||
ya­syāṃ ha­ri­nma­ṇi­vi­ni­rmi­ta­ha­rmya­ra­śmi-
lī­ḍho­da­rāḥ pra­ti­di­śaṃ niśi tā­ra­kau­ghāḥ |
udbhi­nna­ko­ma­la­ku­śā­ṅku­ra­ko­ṭi­la­gna-
nai­śo­da­bi­ndu­pa­ṭa­la­śri­yam āli­li­ṅguḥ || 30 ||
Utpa­la: ya­syā ha­ri­ṇma­na­ya indra­nī­lās ta­tpra­bhā­spṛ­ṣṭa­ma­dhyās tā­ra­kāḥ ku­śā­gra­la­gnā­va­śyā­ja­la­bi­ndu­śri­yaṃ prā­ptāḥ || 30 ||
Ra­tna­ka­ṇṭha: ya­syāṃ iti | ya­syāṃ na­ga­ryāṃ ha­ri­nma­ṇi­bhiḥ ma­ra­ka­ta­ma­ṇi­bhiḥ vi­ni­rmi­ta­ni yāni ha­rmyā­ṇi utta­mā­gā­rā­ṇi te­ṣāṃ ra­śṃ­i­bhiḥ lī­ḍhaṃ vyā­ptam uda­raṃ ma­dhyaṃ ye­ṣāṃ tā­dṛ­śāḥ niśi rā­trau tā­ra­kau­ghāḥ tā­rā­ni­ka­rāḥ pra­ti­di­saṃ diśi diśi udbhi­nnā­ni yāni ko­ma­la­ku­śa­ṅku­rā­ṇi te­ṣāṃ ko­ṭi­ṣu agre­ṣu la­gnāḥ ye uda­bi­nda­vaḥ ja­la­ka­ṇāḥ te­ṣāṃ pa­ṭa­la­sya sa­mū­ha­sya śri­yaṃ śo­bhām āli­li­ṅguḥ prā­puḥ ma­nthau­da­ne­tyā­di­nā uda­ka­śa­bda­syo­dā­de­śaḥ || 30 ||
lā­va­ṇya­ni­rbha­ra­pu­raṃ­dhri­mu­khā­va­dhū­ta-
cchā­yo da­dhat ka­lu­ṣa­tāṃ hṛ­da­ye­na ya­syām |
indur ni­śā­su ma­ṇi­ku­ṭṭi­ma­bi­mbya­mā­na-
mū­rti­ccha­le­na vi­śa­tī­va ra­sā­ta­lā­ntaḥ || 31 ||
Utpa­la: lāva | ni­rbha­raṃ pū­rṇaṃ ji­ta­kā­nti­tvāt pra­ti­bi­mba­vyā­je­na yā tā­lam iva pra­vi­śa­ti † yo 'py ante­na jī­ye­ta sa ka­la­pa­kṣa­da­yo bha­va­ti † || 31 ||
L
Ra­tna­ka­ṇṭha: lā­va­nye­ti ya­syāṃ na­ga­ryāṃ lā­va­nye­na | rā- ja­na­ka­śrī ru­ca­ka­vi­ra­ci­tā­yāṃ sa­hṛ­da­ya­lī­lā­yāṃ | ta­ra­ṅgi­dra­va­sva­bhā­vā­pyā­yi­ne­tra­pe­ya­vyā­pi­sni­gdha­ma­dhu­ra iva pī­ti­mo­tka­rṣair ka­sā­ra iva pū­rṇe­ndu­vad āhlā­da­ko dha­rmaḥ saṃ­sthā­na­mu­gdhim avya­jño lā­va­nyāṃ tena ni­rbha­rā­ṇi pu­rṇā­ni yāni pu­ra­ndhrī­ṇāṃ mu­khya­strī­ṇāṃ mu­khā­ni taiḥ ava­dhū­ta­ni jitā ccha­yā śo­bhā ya­syām tā­dṛ­śaḥ ata eva hṛ­da­ye­na ma­dhye­na ce­ta­sā ca ka­lu­ṣa­tāṃ kā­lu­ṣyaṃ ka­la­ṅki­ka­tvaṃ ca da­dhat induḥ ca­ndraḥ ni­śā­su rā­tri­ṣu | ma­ṇi­ku­ṭṭi­me­ṣu ku­ṭṭi­mo 'strī ni­ba­ddhā bhūr ity ama­raḥ teṣu bi­mbya­mā­nā pra­ti­bi­mbya­mā­nā yā mū­rtih ta­syāḥ cchā­le­na vya­je­na pā­tā­lā­ntaḥ pra­vi­śa­tī­va | ya­tpau­ra­strī­mu­kha­ru­ci­ti­ra­skṛ­ta­kā­nti­tvād vai­la­kṣe­ṇa pā­tā­lam iva pra­vi­śa­tī­ti bhā­vaḥ || 31 ||
prā­taś ca­kā­sa­ti gṛ­ho­da­ra­ku­ṭṭi­mā­gra-
vi­kṣi­pta­ra­tna­ku­su­ma­pra­ka­rā­va­kī­rṇāḥ |
abhyu­dga­tā­ru­ṇa­ka­rā­ha­ti­pā­tya­mā­na-
na­kṣa­tra­rā­śi­śa­ba­lā iva ya­tra ra­thyāḥ || 32 ||
Utpa­la: prā­ta | gṛ­ha­ku­ṭṭi­mān mā­rja­nī­vi­kṣi­pta­ra­tna­pu­ṣpa­pra­ka­rā­va­kī­rṇa­tvād anū­ru­pā­ti­ta­śā­rā iva || 32 ||
Ra­tna­ka­ṇṭha: prā­tar iti | ya­tra ya­syāṃ na­ga­ryāṃ ra­thyāḥ vi­śi­khāḥ ra­thyā pra­to­li vi­śi­khā iti ama­raḥ prā­ta­ssa­ma­ye ca­kā­sa­ti śo­bha­nte kiṃ­bhū­tāḥ gṛ­hā­ṇām uda­re­ṣu ku­ṭṭi­mā­grāt vi­kṣi­ptaḥ anu­pa­yo­gān ni­ra­staḥ yaḥ ra­tnā­ny eva ku­su­mā­ni te­ṣāṃ pra­ka­raḥ tena ava­kī­rṇāḥ vyā­ptāḥ atro­tpre­kṣām āha | kiṃ­bhū­tā iva abhyu­dga­taḥ udyan yaḥ aru­ṇaḥ sū­ryaḥ ta­sya ka­rāḥ ra­śma­yaḥ te eva ka­rāḥ ha­stāḥ taiḥ pā­tya­mā­no yo na­kṣa­ttra­rā­śiḥ tena śa­va­lā iva || 32 ||
āli­ṅga­nā­da­ra­ci­ta­sthi­tir āba­bhau yā
pa­tyur vi­kā­si­pa­ri­khā­va­li­nī­vi­ba­ndham |
L
vi­stā­ri sā­la­ja­gha­naṃ pa­ri­va­rta­mā­na-
na­kṣa­tra­ra­tna­ra­śa­nā­gu­ṇam udva­ha­ntī || 33 ||
Utpa­la: āli | yā purī pa­tyuḥ śa­bda­syā­ba­bhau ru­ru­ce āli­ṅgā mu­ra­ja­vi­śe­ṣāḥ te­ṣāṃ nā­de­na ra­ci­tā­va­sthi­tiḥ | sā­lāḥ prā­kā­rā iva ja­gha­naṃ tad va­ha­ntī nā­yi­kā­pi pri­yā­li­ṅga­ne naya āda­ras te­nā­ci­ta­sthi­tiḥ | ata eva nī­ver ja­gha­nāṃ­śu­ka­gra­nther vi­kā­saḥ || 33 ||
Ra­tna­ka­ṇṭha: āli­ṅge­ti | sā kā ity āha pa­tyur īśva­ra­sya saṃ­ba­ndhi­nāṃ āli­ṅgā­nāṃ sva­ra­ja­vi­śe­śā­ṇāṃ nā­de­na ra­ci­ta­sthi­tiḥ ya­tra tā­dṛ­śī yā jyo­tsnā­va­tī na­ga­rī āba­bhau vya­ru­cat | kiṃ­bhū­tā sā­la­ja­gha­naṃ sā­laḥ prā­kā­raḥ prā­kā­ro va­la­yas sāla ity ama­raḥ sa eva ja­gha­naṃ udva­ha­ntī | kiṃ­bhū­taṃ vi­stā­ri sa­vi­stā­raṃ pu­naḥ kiṃ­bhū­taṃ vi­kā­si vi­stī­rṇaṃ yat pa­ri­khā­yāḥ ja­laṃ tad eva nī­vi­ba­ndhaḥ ya­sya tat pu­naḥ kiṃ­bhū­taṃ pa­ri­va­rta­mā­naḥ ba­hiḥ pa­ri­bhra­man yo na­kṣa­tra­rā­śiḥ sa eva ra­śa­nā­gu­ṇo ya­sya tat āli­ṅge­ti | sa­ṅgī­ta­śā­stre | nā­nā­pra­kā­re 'py ava­na­ddha­jā­te tri­pu­ṣka­raṃ vā­dyam ihā­dyam āhuḥ ya­trā­ṅka­kā­li­ṅga­ka­saṃ­jña­kau dvāv anyas ta­thā co­rdhva­ka­nā­ma­dhe­yaḥ | nā­yi­kā­pi | āli­ṅga­ne āśle­ṣe ya āda­raḥ tena citā sthi­tir ya­syās sā ta­dṛ­śī bha­va­ti | ta­thā vi­kā­si­nī vi­ba­ndha­naṃ pa­ri­va­rta­mā­na­ra­śa­nā­gu­ṇaṃ ca ja­gha­naṃ va­ha­ntī bha­va­ti || 33 || ma­hā­ku­la­kam |
tām adhyu­vā­sa bhu­va­nā­nu­ji­ghṛ­kṣa­yā­tta-
ni­rmā­ṇa­de­ha­gha­ṭa­naḥ kṣa­pi­tā­ri­ca­kraḥ |
ca­krī­va sau­dha­dha­va­lāṃ bhu­ja­gā­dhi­rā­ja-
mū­rtiṃ vi­bhuḥ śi­śi­ra­ra­śmi­ka­lā­ki­rī­ṭaḥ || 34 ||
Utpa­la: tāma || tāṃ vi­bhur adhyu­vā­se­ti upā­nva­dyā­ṅvā­sa ity ādhā­ra­sya ka­rma­tvam | bhu­va­nā­nām anu­gra­hī­tum iccha­yā āttā gṛ­hī­tā nir L mā­ṇā­rthaṃ sva­rgā­ya śa­rī­ra­gha­ṭa­nā­yai­ve­ti svā­ta­ntryam uktam kṣa­pi­tam ari­ca­kraṃ śa­ttru­sa­mū­ho yena sau­dhaiḥ pra­kā­raiḥ dha­va­lāḥ śū­bhrā ya­dvā taiḥ dha­vān ta­ru­ṇān lāty āda­tte yā | ca­krī vi­ṣṇuḥ ya­thā sau­dha­vac śu­klāṃ śe­ṣa­mū­rtim adhyā­ste | ta­tpa­kṣe ni­rmā­ṇā­pā­ri­mā­ṇā de­ha­gha­ṭa­nā | kṣa­pi­tā ara­yo yena ya­dvā † 'na­va­ra­ta­dai­tya­ka­ṇṭha­kṣe­pāt kṣī­ṇā arā dhā­rāḥ sa­nti † ya­sya ta­thā­vi­dhaṃ ca­kraṃ su­da­rśa­no ya­sya || 34 ||
Ra­tna­ka­ṇṭha: tām ahdhyu­vā­se­ti | śi­śi­ra­ra­śmi­ka­lā­va­cū­laḥ ava­cū­laś ci­hnaṃ | evaṃ­bhū­taḥ vi­bhuḥ śrī­śi­va­bha­ṭṭā­ra­kaḥ tāṃ jyo­tsnā­va­tī­na­ga­rīm adhyu­vā­sa aśi­śra­yat kiṃ­bhū­tāṃ tāṃ na­ga­rīṃ sau­dhaiḥ sva­dhā­va­li­tair utta­mā­gā­raiḥ dha­va­lā tā­dṛ­śī kiṃ­bhū­taḥ śa­mbhuḥ bhu­va­nā­nāṃ lo­kā­nāṃ anu­ji­ghṛ­kṣa­yā anu­gra­hī­tum iccha­yā ātta grhī­ta­ni­rmā­ṇa­de­ha­sya de­śa­kā­lā­dya­va­cchi­nne­ccha­ni­rmi­ta­śa­rī­ra­sya gha­ṭa­nā yena saḥ ni­ṣka­lo 'pi san vi­svā­nu­ji­ghṛ­kṣa­yā ātta sa­ka­la­de­ha ity arthaḥ pu­naḥ kiṃ­bhū­taḥ kṣa­pi­taṃ ari­ca­kraṃ arī­ṇāṃ tri­pu­rā­ndha­kā­su­ra­dī­nāṃ ca­kraṃ yena saḥ śa­mbhuḥ ka iva ca­krī vi­ṣṇur iva | ya­thā vi­ṣṇuḥ bhu­ja­gā­dhi­rā­ja­mū­rtiṃ śe­ṣa­nā­ga­rā­ja­mū­rtiṃ adhi­ti­ṣṭha­ti | kiṃ­bhū­taṃ śe­ṣa­mu­rtiṃ sau­dha­vat dha­va­lā śve­tā tā­dṛ­śī vi­ṣṇur api kiṃ­bhū­taḥ āttā ni­rmā­ṇa­de­ha­gha­ṭa­nā da­śā­va­tā­ra­gha­ṭa­nā yena saḥ pu­naḥ kiṃ­bhū­taḥ kṣa­pi­tāḥ saṃ­hā­ri­tāḥ ara­yaḥ ma­dhu­kai­ṭa­bha­kaṃ­sān yāḥ yena tat tā­dṛ­śaṃ ca­kraṃ su­da­rśa­nā­khyaṃ ya­sya ca tā­dṛ­śaḥ || 34 || athe­dā­nīṃ ma­he­śva­ra­va­rṇa­naṃ ślo­kai­ko­na­triṃ­śa­tyā ma­hā­ku­la­ke­na va­rṇa­ya­nn āha |
ya­sya pra­pa­nna­ja­na­tāś ca­ra­ṇā­ra­bi­nda-
pī­ṭha­pra­ṇā­ma­ki­ṇa­śā­ri­tam udva­ha­nti |
ru­drī­bha­vi­ṣya­ti va­pu­ṣy upa­pa­nna­bhā­svad-
ūrdhvā­kṣi­tā­ra­kam iva sma la­lā­ṭa­pa­ṭṭam || 35 ||
L
Utpa­la: ya­sya | pra­pa­nna­ja­na­tā bha­kta­lo­kāḥ | upa­pa­nnam uci­tam | ru­dra­bha­ktāḥ kila tā­drū­pyaṃ yā­nti || 35 ||
Ra­tna­ka­ṇṭha: ya­sye­ti | pra­pa­nnāḥ bha­ktyu­llā­se­na śa­ra­nā­rtham āga­tāḥ pra­pa­nna­ja­nā­nāṃ sa­mū­hāḥ pra­pa­nna­ja­na­tāḥ ya­sya ma­he­śva­ra­sya ca­ra­ṇā­ra­bi­nda­pī­ṭhe pā­da­pa­dma­pī­ṭhe yaḥ pra­ṇā­maḥ da­ṇḍa­vat pra­ṇa­tiḥ pra­ṇā­me­na yaḥ ki­ṇaḥ tena śā­ri­taṃ śa­va­lī­kṛ­taṃ sva­la­lā­ṭa­pa­ṭṭam udva­ha­nti | atro­tpre­kṣā | kī­dṛ­śam iva | te­ṣām eva pra­pa­nna­ja­nā­nāṃ va­pu­ṣi dehe śrī­śa­mbhu­pra­sā­dāt ru­drī­bha­vi­ṣya­ti sati upa­pa­nnā prā­ptā bhā­sva­tī dī­pti­ma­tī ūrdhvā­kṣṇaḥ da­ha­nā­śri­tā­kṣṇas tṛ­tī­ya­sya tā­ra­kā ka­nī­ni­kā yena sa tā­dṛ­śaṃ || 35 ||
plu­ṣyan pu­ra­tra­yam avi­śla­tha­jū­ṭa­ba­ndha-
khe­dā­ku­le­na pha­ṇi­nā sphu­ra­du­ddha­tā­rciḥ |
sā­hā­ya­kā­rtham iva phū­tkṛ­ta­mā­ru­te­na
saṃ­dhu­kṣi­taḥ sa­pa­di ya­sya pṛ­ṣa­ṭka­va­hniḥ || 36 ||
Utpa­la: plu­ṣya | ni­bi­ḍa[-] jū­ṭa­ba­ndha­tvāt khe­dā­ku­le­na vā­su­ki­nā phū­tkṛ­taiḥ śa­rā­gnis sa­ndhu­kṣi­taḥ || 36 ||
Ra­tna­ka­ṇṭha: plu­ṣya­nn iti pha­ṇi­nā vā­śu­ki­nā ya­sya ma­he­śva­ra­sya pṛ­ṣa­ṭka­va­hṇiḥ śa­rā­gniḥ sa­pa­di ta­tkṣa­ṇam eva tri­pu­ra­dā­he sā­hā­ya­kā­rthaṃ phū­tkṛ­ta­mā­ru­te­na phū­tkā­ra­vā­yu­nā sa­ndhu­kṣi­taḥ sa­ndī­pi­taḥ śa­rā­gniḥ kiṃ ku­rvan pu­ra­tra­yaṃ tri­pu­raṃ plu­ṣyan plu­ṣya­mā­ṇaḥ kiṃ­bhū­te­na pha­ṇi­nā avi­śla­thaṃ dṛ­ḍhaṃ jū­ṭa­ba­ndhe­na ka­pa­rda­ba­ndhe­na yaḥ khe­daḥ te­nā­ku­laḥ tā­dṛ­śe­na pu­naḥ kiṃ­bhū­taḥ sphu­ra­nti uddha­tā­ni arcīṃ­ṣi ya­sya saḥ || 36 ||
āka­rṇa­tā­ṇḍa­vi­ta­ma­nda­ra­cā­pa­da­ṇḍa-
mau­rvī­kṛ­to­ra­ga­pha­ṇā­ga­ṇa­phū­tkṛ­to­tthaḥ |
L
ya­syā­di­dī­pad ana­laḥ pra­tha­maṃ tato 'gni-
jvā­lā­ka­lā­pa­ja­ṭi­las tri­pu­raṃ pṛ­ṣa­ṭkaḥ || 37 ||
Utpa­la: āka | āka­rṇaṃ tā­ṇḍa­vi­ta ākṛ­ṣto ma­nda­ra eva dha­nu­rda­ṇḍas ta­tra jyā­tvaṃ nīto yo vā­su­kis ta­tphū­tkṛ­tair uttho 'gnir ādhau tri­pu­raṃ da­dā­ha pa­ścāc cha­rā­gniḥ || 37 ||
Ra­tna­ka­ṇṭha: āka­rṇe­ti | ya­sya ma­he­śva­ra­sya tri­pu­ra­dā­hā­rthaṃ ka­rṇāt āka­rṇaṃ tā­ṇḍa­vi­ta ākṛ­ṣtaḥ yo ma­nda­raḥ śai­la eva cā­pa­da­ṇḍaḥ ta­tra mau­rvī­kṛ­to ya ura­gaḥ śe­ṣa­nā­gaḥ ta­sya pha­ṇā­ga­ṇā­nāṃ phū­tkā­ro­tthaḥ ana­lo 'gniḥ tri­pu­raṃ pra­tha­maṃ da­dā­ha ta­taḥ pa­ścāt pṛ­ṣa­ṭkaḥ śa­raḥ vi­ṣṇuḥ śa­ra­bhū­taḥ tri­pu­ram ādi­dī­pat da­dā­ha kiṃ­bhū­taḥ pṛ­ṣa­ṭkaḥ | śa­rā­gra­pha­la­bhū­ta­va­hni­śi­khā­sa­mū­he­na ja­ṭi­laḥ || 37 ||
ma­ndā­ki­nī śi­ra­si mau­li­ka­pā­la­pa­ṭṭa-
saṃ­gha­ṭṭa­ja­rja­ra­ta­ra­ṅga­gha­ṭā vi­bhā­ti |
ya­syo­rdhva­ne­tra­śi­khi­vi­plu­ta­ca­ndra­kha­ṇḍa-
vi­ṣya­nda­mā­na­śi­śi­rā­mṛ­ta­ni­rjha­ra­śrīḥ || 38 ||
Utpa­la: ma­ndā | la­lā­ṭa­ne­trā­gni­gā­li­ta­ca­ndra­ka­lā­ni­rya­da­mṛ­ta­ni­rjha­ra­vac chrīr ya­syāḥ || 38 ||
Ra­tna­ka­ṇṭha: ma­ndā­ki­nī­ti | ya­sye­śva­ra­sya śi­ra­si mū­rdhni ma­ndā­ki­nī sva­rga­ṅgā vi­bhā­ti kiṃ­bhū­tā mau­lau ma­hā­pra­la­ye kā­lā­gni­ru­dra­rū­pe­ṇa saṃ­hā­ri­ta­bra­hma­ka­pā­la­pa­ṭṭe yaḥ sa­ṅgha­ṭṭaḥ saṃ­śle­ṣaḥ tena ja­rja­rā ta­ra­ṅga­gha­ṭā ya­syās sā tā­dṛ­śī | atro­tpre­kṣām āha | kiṃ­bhū­tā ma­ndā­ki­nī | ūrdhva­ne­tra­tṛ­tī­ya­ne­tra­bhū­tā­gni­nā vi­plu­taḥ dra­vī­kṛ­to yaś ca­ndra­kha­ṇḍaḥ ta­smān vi­ṣya­nda­mā­nāḥ ye śi­śi­ra amṛ­ta­ni­rjha­rāḥ te­ṣāṃ śrīḥ śo­bhā ya­syāḥ sā || 38 ||
L
ya­syā­nu­rā­ga­va­śa­taḥ sphu­ṭa­kā­la­kū­ṭa-
cchā­yā­cha­le­na kṛ­ta­ke­li­ka­cā­va­ma­rdāṃ |
īrṣyā­nu­ba­ndha­ka­lu­ṣaṃ pra­sa­mī­kṣya ga­ṅgām
āli­ṅgi­to ya­mu­na­ye­va vi­bhā­ti ka­ṇṭhaḥ || 39 ||
Utpa­la: ya­sya | kṛ­ta­ke­śa­gra­hāṃ ive­rṣya­ka­lu­ṣaṃ kṛ­tvā vī­kṣya || 39 || ga­ṅgāṃ sa­pa­tnīm
Ra­tna­ka­ṇṭha: ya­sye­ti ya­sye­śva­ra­sya anu­rā­ga­va­śa­taḥ ati­pre­ma­bha­re­ṇa kṛ­taḥ ke­li­nā ka­cā­nāṃ ke­śā­nām ava­ma­rśaḥ spa­rśaḥ yayā sā tā­dṛ­śīṃ ga­ṅgāṃ īrṣya­nu­ba­ndhe­na ka­lu­ṣaṃ kṛ­tvā pra­ka­rṣe­ṇa sa­mī­kṣya sphu­ṭaṃ kā­la­kū­ṭa­vi­ṣa­vi­śe­ṣa­chā­yā­vyā­je­na ya­mu­na­yā na­dyā iva ali­ṅgi­taḥ ka­ṇṭhaḥ vi­bhā­ti śo­bha­te ya­thā kā­cit pri­ya­ta­ma­sya kṛ­ta­ke­śā­va­ma­rśāṃ sa­pa­tnīṃ dṛ­ṣṭvā asū­yā­ba­ndha­ka­lu­ṣa­ma­na­skā pri­ya­ta­maṃ gale dṛ­ḍham āli­ṅga­ti ta­the­ty arthaḥ || 39 ||
ābhā­ti ya­sya hi­ma­śai­la­su­tā­bhya­sū­yā-
ro­ṣā­nu­ba­ndha­va­śa­to 'mba­ram āru­ru­kṣuḥ |
uṣṇī­ṣa­pa­nna­ga­ni­pī­ḍi­ta­jū­ṭa­ra­tna-
bhā­go­tthi­tā pra­ti­pa­thā­bhi­mu­khī­va ga­ṅgā ||40 ||
Utpa­la: ābhā | vā­su­ki­ni­pī­ḍi­ta­jū­ṭa­ba­ndho­tthā ga­ṅgā gau­rī­vi­ṣa­ye­rṣya­yā pra­tī­pa­mā­rgā­bhi­mu­khī­va || 40 ||
Ra­tna­ka­ṇṭha: ābhā­tī­ti ya­sya ma­he­śva­ra­sya uṣṇī­ṣaṃ śi­ro­ve­ṣṭa­naṃ ta­dbhu­to yaḥ pa­nna­go vā­su­kiḥ tena ni­pī­ḍi­to yaḥ jū­ṭaḥ ka­pa­rdaḥ ta­sya ba­ndhe­na bhā­gāḥ vi­bhā­gāḥ ta­taḥ utthi­tā pra­ti­pa­thaṃ ya­smāt sva­rgāt āga­tā ta­syai­va mā­rgaṃ pra­ti pra­ti­mu­khī iva amba­ram āru­ru­kṣuḥ āro­ḍhum icchuḥ ābhā­ti | atra he­tum āha | ku­taḥ hi­ma­śai­la­sya hi­mā­ca­la­sya sutā pā­rva­tī sa­pa­tnī­sthā­nī­yā eka­kā­ra­ṇo­tpa­nna­tvāt ta­syāḥ abhya­sū­ya­yā pri­ya­ta­ma­de­hā­rdha­ha­ra­ṇe­na yo ro­ṣā­nu­ba­ndhaḥ ta­smāt || 40 ||
L
ni­ṣpe­ṣa­bhī­ti­śa­ra­ṇā­ga­ta­pū­ṣa­va­ktra-
śe­ṣā­pa­re­va ha­sa­tā vi­dhu­to­tta­mā­ṅgam |
yena vya­lo­kya­ta pu­rā­ṇa­ka­pā­la­mau­li-
ba­ndha­cyu­tā da­śa­na­pa­ṅktir adhaḥ pa­ta­ntī || 41 ||
Utpa­la: ni­ṣpe | śeṣā pa­ti­tā­va­śi­ṣṭā | pū­ṣṇaḥ kila da­kṣa­ya­jñe bha­ga­va­tā da­nta­pa­ṅktiḥ śā­ti­tā || 41 ||
Ra­tna­ka­ṇṭha: ni­ṣpe­ṣe­ti ye­ne­śva­re­ṇa vi­dhu­tam kaṃ­pi­taṃ utta­mā­ṅgaṃ śiro ya­tra tat ha­sa­tā adhaḥ pa­ta­ntī pu­rā­ṇa­bra­hma­ka­pā­la­sya mū­la­ba­ndhāt cyu­tā da­śa­na­pa­ṅktiḥ da­nta­pa­ṅktiḥ vya­lo­kya­ta | kiṃ­bhū­tā iva | ni­ṣpe­ṣāt da­kṣa­kra­tu­vi­dhvaṃ­se ha­sta­ca­pe­ṭa­yā ni­ṣpe­ṣāt yat bha­yaṃ bhī­tiḥ tayā śa­ra­ṇā­rtham āga­taḥ yaḥ pūṣā sū­ryaḥ ta­sya va­ktre śe­ṣā­yāḥ da­nta­pa­ṅkteḥ apa­rā ava­śi­ṣṭā iva || 41 ||
ya­syā­dri­rā­ja­ta­na­yā­va­da­nā­ra­vi­nda-
lā­va­ṇya­kā­nti­vi­ji­ta­sya sa­lī­lam indoḥ |
ba­ndī­kṛ­to 'rbha­ka iva śla­tha­jū­ṭa­ko­ṭi-
ba­ndha­cyu­taś ci­ram abhā­ri ka­re­ṇa kha­ṇḍaḥ || 42 ||
Utpa­la: ya­syā | gau­rī­va­da­ne­na ji­ta­kā­nti­tvād indoḥ kha­ṇḍo bāla iva va­ndī kṛ­tas saṃ­vṛ­ttaḥ || 42 ||
Ra­tna­ka­ṇṭha: ya­sye­ti | ya­sya ma­he­śva­ra­sya ka­re­ṇa pā­ṇi­nā śla­tho yo jū­ṭaḥ ka­pa­rdaḥ ta­syā­gra­ba­ndhāt cyu­taḥ indoḥ ca­ndra­sya kha­ṇḍaḥ kṣa­ṇaṃ abhā­ri dṛ­taḥ ka iva arbha­kaḥ indoḥ va­ndī­kṛ­taḥ ba­ndha­nā­gā­raṃ prā­pi­ta L iva atra he­tuḥ indoḥ kī­dṛ­śa­sya adri­rā­ja­sya hi­mā­ca­la­sya ta­na­yā pā­rva­tī ta­syāḥ va­da­nam eva ara­bi­ndaṃ ma­ho­tpa­laṃ ta­sya lā­va­ṇyaṃ prāk ni­rṇī­taṃ lā­va­nyaṃ ca kā­ntiḥ śo­bhā ca aṅgo­pā­ṅgā­nāṃ kā­da­ka­sya rūpa tā­bhyāṃ sa­lī­laṃ vi­ji­ta­sya ata eva vi­ji­taḥ va­ndī­krī­ya­te arbha­ka­sya ka­re­ṇa dhā­ra­ṇam uci­tam vā­tsa­lyāt pa­lā­ya­na­bha­yāt vā || 42 ||
ma­ndā­ki­nī­sa­li­la­ni­rjha­ra­pū­rya­mā­ṇa-
ga­mbhī­ra­ku­kṣi­ku­ha­ro­dga­ta­tā­ra­nā­dam |
adyā­pi ya­sya śi­ra­si śri­yam ety aśā­nta-
ve­da­dhva­nī­va pa­ra­me­ṣṭhi­śi­raḥ­ka­pā­lam || 43 ||
Utpa­la: ma­ndā | ga­ṅgā­ni­rjha­ra­pū­ri­ta­ra­ndhra­bhā­go­tthi­ta­tā­ra­nā­da­tvād adyā­pi sa­ve­da­dhva­nī­va bra­hma­ka­pā­lam || 43 ||
Ra­tna­ka­ṇṭha: ma­ndā­ki­nī­ti | ya­sya ma­he­śva­ra­sya śi­ra­si pa­ra­me­ṣṭhi­śi­raḥ­ka­pā­laṃ bra­hma­śi­raḥ­ka­pā­laṃ śri­yaṃ śo­bhām eti | kiṃ­bhū­taṃ ma­ndā­ki­nyāḥ sva­rga­ṅga­yāḥ sa­li­la­sya ni­rjha­raiḥ pū­rya­mā­ṇam yat ga­mbhī­ram ku­kṣi­ku­ha­raṃ ma­dhya­ra­ndhraṃ ta­smāt udga­taḥ ta­syaḥ ma­ndraḥ nā­daḥ ya­sya tat atro­tpre­kṣām āha | adyā­pi aśā­ntaḥ ve­da­dhva­niḥ ya­sya tat tā­dṛ­śam || 43 ||
saṃ­hā­ra­rā­tri­mu­kha­tā­ṇḍa­va­ḍa­mba­re­ṣu
do­rda­ṇḍa­kha­ṇḍa­pa­va­nā­bhi­ha­tāḥ pu­ra­stāt |
ya­sya kra­mād apa­sa­ra­nti pa­ri­kra­mai­ka-
lī­lā­va­kā­śa­gha­ṭa­nā­rtham ivā­dri­nā­thāḥ || 44 ||
Utpa­la: saṃ­hā­ra | sa­mhā­ra eva rā­tri­mu­khaṃ ta­tra tā­ṇḍa­va­ḍa­mba­raṃ uddha­ta­nṛ­tta­pra­pa­ñcaḥ pa­ri­kra­ma­syai­ka­sya lī­lā­yā ava­kā­śā­rtham iva dū­raṃ L yā­nti || 44 ||
Ra­tna­ka­ṇṭha: saṃ­hā­re­ti | ya­sya pa­ra­me­śva­ra­sya saṃ­hā­ra­rā­tri­mu­khe ka­lpā­nta­ra­ja­nī­prā­ra­mbhe yat tā­ṇḍa­vaṃ uddha­taṃ nṛ­ttaṃ ta­sya ḍa­mba­re­ṣu āṭo­pe­ṣu do­rda­ṇḍā­nāṃ ṣa­ṇḍāḥ aṣṭā­da­śa­bhu­jaṃ de­vam ity āga­mo­kteḥ | ta­sya pa­va­ne­nā­bhi­ha­tāḥ pu­ra­stād agre kra­māt pā­da­kra­māt adri­nā­thāḥ aṣṭau­ku­la­pa­rva­tāḥ hi­mā­la­yā­dyāḥ apa­sa­ra­nti dū­rī­ga­ccha­nti | ki­ma­rtham iva pa­ri­kra­ma­sya pā­da­sa­ñcā­ra­sya yā līlā ta­syāḥ ava­kā­śa­gha­ṭa­nā­rthaṃ ava­kā­śa­dā­nā­rtham iva || 44 ||
ya­syā­nu­kā­ra­ra­bha­so­tthi­ta­da­ṇḍa­pā­da-
gu­lphā­gra­saṃ­gha­ṭi­ta­ma­ṇḍa­la­pū­rva­re­khaḥ |
pa­rya­sta­pa­rva­ta­śi­tā­śri­vi­śī­rya­mā­ṇa-
mā­ṇi­kya­pā­da­ka­ṭa­ka­śri­yam eti ca­ndraḥ || 45 ||
Utpa­la: ya­syā | anu­kā­ro nṛ­ttaṃ da­ṇḍa­pā­dā­khya­cā­rī ni­rva­rtya upa­cā­rād da­ṇḍa­pā­da ity ucya­te | ta­tra saṃ­la­gna­ma­ṇḍa­la­pū­rva­re­kha­tvāt pa­rva­tā­nāṃ tī­kṣṇā­śri­bhir bha­gne­na pā­da­ka­ṭa­ke­na sāṃ­yam || 45 ||
Ra­tna­ka­ṇṭha: ya­sye­ti | ya­sya īśva­ra­sya anu­kā­ro nṛ­ttaṃ ta­sya ra­bha­saḥ utka­ṇṭḥā | tayā utthi­taś cā­sau da­ṇḍa­pā­daḥ da­ṇḍā­kā­ra­ta­yā ūrdhvam ga­taś ca­ra­ṇaḥ eka­pā­da­pra­cā­ro yas sa | cā­rī­ty abhi­dhī­ya­te | pā­dā­bhyāṃ kra­ma­ṇaṃ yat tu rā­ṇaṃ nāma tad bha­vet iti | dā­ṇḍā­pā­de gu­lphā­gre sa­ṅgha­ṭi­tā mi­li­tā ma­ṇḍa­la­pū­rvā pa­ri­va­rtu­la­tva­pra­dhā­nā le­khā kalā ya­sya sa tā­dṛ­śaḥ ca­ndraḥ sva­mau­li­staḥ pa­rya­stāḥ bhu­ja­ṣa­ṇḍa­ve­ge­na ye pa­rva­tāḥ ku­lā­śra­yāḥ te­ṣāṃ śi­tā­śri­bhiḥ tī­kṣṇā­graiḥ vi­śī­rya­mā­ṇa­mā­ṇi­kyo vi­śī­rya­mā­ṇa­ma­ṇiḥ yaḥ pā­da­ka­ṭa­kaḥ haṃ­sa­kaḥ ta­sya śri­yam eti | haṃ­sa­kaḥ pā­da­ka­ṭa­ka ity ama­raḥ || 45 ||
do­rda­ṇḍa­kha­ṇḍa­pa­va­no­ccha­li­tā vi­ci­tra-
cā­rī­vi­lā­sa­da­li­ta­kṣi­ti­pī­ṭha­ba­ndhāḥ |
L
ya­sya bhra­ma­nti gi­ra­yo 'mba­ra­mā­rga eva
pā­tā­la­pā­ta­ca­ki­tā iva tā­ṇḍa­ve­ṣu || 46 ||
Utpa­la: do­rda | uccha­li­tāḥ kṣi­ptāḥ cā­nya eka­pā­da­pra­cā­ra­ka­lpa­bhau­mya ākā­śi­kyaś ca sa­ma­pā­dā­ti­krā­ntā­dyāḥ || 46 ||
Ra­tna­ka­ṇṭha: do­rda­ṇḍe­ti ya­sya ma­he­śva­ra­sya tā­ṇḍa­ve­ṣu uddha­ta­vi­lā­saḥ nṛ­tte­ṣu do­rda­ṇḍa­ṣa­ṇḍa­sya bhu­ja­da­ṇḍa­sa­mū­ha­sya pa­va­ne­no­ccha­li­tāḥ gi­ra­yaḥ ku­lā­dra­yaḥ vi­ci­ttro yaḥ cārī vi­lā­saḥ eka­pā­da­pra­cā­re­ṇa nā­ṭya­vi­dhi | vi­lā­saḥ tena da­li­taḥ kṣi­ti­pī­ṭha­ba­ndhaḥ ta­dā­dhā­ra­bhū­taḥ ye­ṣāṃ te tā­dṛ­śāḥ sa­ntaḥ amba­ra­mā­rga eva do­rda­ṇḍa­ṣa­ṇḍa­pa­va­na­ve­ge­ne­ty bhra­hma­nti | atro­tpre­kṣā | pā­tā­le yaḥ pā­taḥ ta­smāc ca­ki­tāḥ iva va­yaṃ pā­tā­le mā pa­ti­ṣyā­ma iti he­tor ity arthaḥ | || 46 ||
saṃ­hā­ra­me­gha­ma­li­nā­ta­nu­kā­la­kū­ṭa-
cchā­yā sa­lī­lam adhi­kaṃ­dha­ram ulla­sa­ntī |
ya­sya pra­da­kṣi­ṇa­ya­tī­va ki­rī­ṭa­ko­ṭi-
ba­ddhā­spa­daṃ da­yi­tam indum upe­tya rā­triḥ || 47 ||
Utpa­la: saṃ­hā | adhi­ka­ndha­raṃ grī­vā­yām āta­nvī kā­la­kū­ṭa­cchā­yā rā­trir iva ki­ṛ­ī­ṭa­sthā­na­sthi­tam da­yi­taṃ ca­ndraṃ pra­da­kṣi­ṇī­ka­ro­ti ya­thā | ka­ścit prā­pto­tta­ma­pa­daḥ ka­la­ttra­syā­pi gau­ra­vā­spa­daṃ bha­va­ti || 47 ||
Ra­tna­ka­ṇṭha: saṃ­hā­ra­me­ghe­ti | ya­sya ma­he­śva­ra­sya sa­lī­laṃ sa­vi­lā­saṃ | adhi­ka­ndha­raṃ ka­ndha­rā­yām ulla­sa­ntī | saṃ­hā­ra­me­ghāḥ ka­lpā­nta­me­ghāḥ saṃ­va­rta­kā­da­yaḥ ta­dvat ma­li­nā ata­nuḥ ma­ha­tī kā­la­kū­ṭā­khya­vi­ṣa­vi­śe­ṣa­sya chā­yā śo­bhā ki­rī­ṭa­dhā­ma­ni mu­ku­ṭa­sthā­ne ba­ddham āspa­daṃ yena sa tā­dṛ­śaṃ da­yi­taṃ kā­ntam induṃ ca­ndraṃ rā­trir iva pra­da­kṣi­ṇa­ya­ti pra­da­kṣi­ṇaṃ ka­ro­ti kā­la­ku­ṭa­cha­yai­va rā­trir iti vā­kyā­ntam rū­pa­kam || 47 ||
L
ga­ṅgā­ta­ra­ṅga­ta­ra­lā­na­na­ra­ndhra­la­gna-
cū­ḍā­śa­śā­ṅka­ka­li­kaṃ sphu­rad utta­mā­ṅge |
aspa­ṣṭa­ca­ñcu­pu­ṭa­da­ṣṭa­mṛ­ṇā­la­ko­ṭi-
haṃ­sa­śri­yaṃ va­ha­ti ya­sya si­taṃ ka­pā­lam || 48 ||
Utpa­la: ga­ṅgā | śa­śā­ṅka­sya ka­lai­va ka­li­kā ta­ttu­lyā bi­sa­la­tā || 48 ||
Ra­tna­ka­ṇṭha: ga­ṅgā­ta­ra­ṅge­ti ya­sye­śva­ra­sya utta­mā­ṅge śi­ra­si sphu­rat si­taṃ ka­pā­laṃ bra­hma­ka­pā­laṃ aspa­ṣṭaṃ aba­hi­rni­rga­taṃ yat ca­ñcu­pu­ṭaṃ tena da­ṣṭā mṛ­ṇā­la­ko­ṭiḥ bi­sā­graṃ yena sa tā­dṛg yo haṃ­saḥ sa­rā­laḥ ta­sya śri­yaṃ śo­bhāṃ va­ha­ti kiṃ­bhū­taṃ ka­pā­laṃ ga­ṅgā­ta­ra­ṅgaiḥ ta­ra­laṃ yat āna­na­ra­ndhraṃ mu­kha­ra­ndhraṃ ta­tra cū­ḍā­śa­śā­ṅka­sya mau­li­stha­ca­ndra­sya kalā ya­sya tat tā­dṛ­śaṃ || 48 ||
saṃ­dhyā­sa­mā­dhi­vi­ni­mī­li­ta­lo­ca­na­sya
ya­syā­nu­kā­ram iva hā­ra­pha­ṇī ca­kā­ra |
uddhū­la­no­nmṛ­di­ta­bha­sma­pa­rā­ga­pū­ra-
pa­ryā­pta­bhī­ti­bha­ra­kū­ṇi­ta­kā­ta­rā­kṣaḥ || 49 ||
Utpa­la: sa­ndhyā | bha­sma­pū­rad yaḥ pra­bhū­ta­bhī­ti­bha­ras tena kū­ṇi­ta­ne­tra­tvād anu­kā­ram anu­kṛ­tim iva ca­kā­ra || 49 ||
Ra­tna­ka­ṇṭha: sa­ndhyā­sa­mā­dhī­ti | sa­ndhyā­yāṃ sa­mā­dhiḥ ci­ttai­ka­tā­na­tā tayā vi­ni­mī­li­tā­ni lo­ca­nā­ni yena sa tā­dṛ­śa­sya ya­sya ma­he­śva­ra­sya anu­kā­ram anu­kṛ­tim iva hā­ra­pha­ṇī vā­su­kiś ca­kā­ra kiṃ­bhū­taḥ uddhū­la­nā­rthaṃ vi­le­pa­nā­rtham unmṛ­di­to yo bha­sma­pa­rā­ga­pū­raḥ bha­sma­ra­jaḥ­sa­mūḥ­aḥ tena pa­ryā­pto vi­śi­ṣṭo yo bhī­ti­bha­raḥ tena kū­ṇi­tā­ni sa­ṅko­ci­tā­ni kā­ta­rā­ṇi akṣī­ṇi yena sa tā­dṛ­śaḥ bha­sma­ra­ja­sā kū­ṇi­te­kṣa­ṇa­tvaṃ sa­ndhyā­sa­mā­dhi­ni­mī­li­tā­kṣa­tva­syā­nu­kā­raḥ || 49 ||
L
pre­mā­mṛ­te­na gi­ri­rā­ja­su­tā­śra­ye­ṇa
na plā­vi­te 'tra hṛ­da­ye 'sti ma­mā­va­kā­śaḥ |
ya­syā­dhi­kaṃ­dha­ram itī­va pa­daṃ ba­ba­ndha
saṃ­dhu­kṣi­ta­tri­bhu­va­nā­gni­śi­kho vi­ṣau­ghaḥ || 50 ||
Utpa­la: pre­mā | pre­mai­vā­mṛ­taṃ tena plā­vi­te pū­rṇe sa­ndhu­kṣi­taṃ trai­lo­kyaṃ yā­bhis ta­thā­vi­dhā agni­jvā­lā ya­sya || 50 ||
Ra­tna­ka­ṇṭha: pre­mā­mṛ­te­ne­ti | iti he­tor iva vi­ṣau­ghaḥ kā­la­kū­ṭa­vi­ṣa­vi­śe­ṣau­ghaḥ ya­sye­śva­ra­sya adhi­ka­ndha­raṃ ka­ndha­rā­yāṃ pa­daṃ sthi­tiṃ ba­ba­ndha kiṃ­bhū­taḥ sa­ndhu­kṣi­taṃ dī­pi­taṃ tri­bhu­va­naṃ yā­bhis tā­dṛ­śyo 'gni­śi­khā agni­jvā­lāḥ ya­sya sa tā­dṛk iti kim itī­ty āha | gi­ri­rā­ja­su­tā pā­rva­tī ta­dā­śra­ye­ṇa pre­mā­mṛ­te­na pre­mai­va amṛ­taṃ tena plā­vi­te bha­ri­te atra asmin īśva­ra­sya hṛ­da­ye ma­mā­va­kā­śaḥ sthā­naṃ nā­sti na vi­dya­te || 50 ||
āka­rṇa­kṛ­ṣṭa­ku­su­ma­cyu­ta­re­ṇu­pi­ṅga-
ca­krī­kṛ­tā­ta­nu­śa­rā­sa­na­ma­dhya­saṃ­sthaḥ |
prāk ci­tta­vṛ­tti­vi­kṛ­ter api ro­ṣa­va­hni-
jvā­lā­pa­rī­ta iva ya­sya ma­no­bha­vo 'bhūt || 51 ||
Utpa­la: [ omi­tted ]
Ra­tna­ka­ṇṭha: āka­rṇe­ti | ya­sya īśva­ra­sya sa­mā­dhi­bha­ṅgā­rthaṃ ka­rṇāt ā | āka­rṇaṃ kṛ­ṣṭaṃ ata eva ku­su­me­bhyaḥ cyu­to yaḥ re­ṇuḥ tena pi­ṅgaṃ | āka­rṇa­kṛ­ṣṭa­tvāc ca­krī­kṛ­taṃ ca yat ata­nu ma­hat śa­rā­sa­naṃ dha­nuḥ pu­ṣpa­ma­yaṃ ta­sya ma­dhya­saṃ­sthaḥ ma­no­bha­vaḥ kā­maḥ | ya­sya īśva­ra­sya ci­tta­vṛ­tti­vi­kṛ­teḥ kro­dhā­ve­śāt prāg api ro­ṣā­gni­jvā­lā­bhiḥ pa­rī­to va­li­ta ivā­bhūt || 51 ||
L
pu­ṣpā­yu­dhe­na kṛ­ta­tī­vra­sa­mā­dhi­bhe­dam
āsphā­li­te dha­nu­ṣi sa­bhru­ku­ṭī­vi­bha­ṅgam |
ta­tkṣo­bha­je­na ra­ja­se­va vi­la­ṅghya­mā­nam
ūrdhvā­kṣi ya­sya sa­ru­ṣo mu­ku­lī­ba­bhū­va || 52 ||
Utpa­la: pu­ṣpā | kṛ­tas tī­vra­sya sa­mā­dheś ci­ttai­kā­grya­sya bha­ṅgo vyu­tthā­naṃ ya­tra ta­thā kṛ­tvā ta­sya dha­nu­ṣaḥ kṣo­bha­je­na ra­ja­sā ki­ñja­lka­re­ṇu­nā sa­ru­ṣaḥ sa­kro­dha­sya || 52 ||
Ra­tna­ka­ṇṭha: pu­ṣpā­yu­dhe­ne­ti | pu­ṣpā­yu­dhe­na kā­me­na sa­bhrū­ku­ṭī­vi­bha­ṅgaṃ sa­bhrū­bha­ṅga­vi­cchi­tti | dha­nu­ṣi pu­ṣpa­ma­ye āsphā­li­te iṣu­sa­ndhā­nā­ya āsphā­li­te sati kṛ­taḥ tī­vra­sa­mā­dheḥ bhe­do yena tat tā­dṛ­śaṃ ya­sye­śva­ra­sya ūrdhvā­kṣi tṛ­tī­yaṃ ne­traṃ ta­tkṣo­bha­je­na ta­sya dha­nu­ṣaḥ pu­ṣpa­ma­ya­sya kṣo­bhaḥ ta­jjā­te­na ra­ja­sā pu­ṣpa­ra­ja­se­va vi­la­ṅghya­mā­nam ākra­mya­mā­nam sa­ru­ṣo ro­ṣā­krā­nta­sya [Ca­nce­lled and ma­rked ye­llow.] iva mu­ku­lī­ba­bhū­va ta­ddā­hā­ya va­hniṃ ba­hir āne­tum ive­ty arthaḥ || 52 ||
bhī­taiḥ pu­raḥ ku­su­ma­mā­rga­ṇa­de­ha­dā­ha-
saṃ­ra­mbha­gho­ra­vi­kṛ­tir da­dṛ­śe su­rair yaḥ |
ka­ṇṭho­da­rā­spa­dam ana­rga­la­huṃ­kṛ­tā­gni-
dhū­ma­ccha­le­na vi­ki­ra­nn iva kā­la­kū­ṭam || 53 ||
Utpa­la: bhī­taiḥ | bhī­taiḥ ka­dā­cid asmān api da­ha­tī­ti | ku­su­ma­mā­ṛ­ga­ṇaḥ kā­maḥ || 53 ||
Ra­tna­ka­ṇṭha: bhī­tair iti | ku­su­ma­mā­rga­ṇa­sya kā­ma­sya yo de­ha­dā­ha­sa­mra­mbhaḥ tena gho­rā vi­kṛ­tir ya­sya sa tā­dṛ­śaḥ yo ma­he­śva­raḥ kā­la­kū­ṭaṃ vi­ṣa­vi­śe­ṣaṃ vi­ki­ran iva su­rair de­vaiḥ purā da­dṛ­śe kā­la­kū­ṭaṃ ki­mbhū­taṃ ka­ṇṭha­sy L oda­raṃ ma­dhyaṃ ta­tra āspa­daṃ sthā­naṃ ya­sya tat kena ana­rga­laṃ yat hu­ṅkṛ­taṃ sa eva agniḥ ta­sya dhū­maḥ ta­ccha­le­na ta­dvyā­je­na || 53 ||
ūrdhve­kṣa­ṇā­na­la­śi­khā­pa­ṭa­le­ndha­na­tvam
āsā­dya ya­sya ku­pi­ta­sya sa­mā­dhi­bha­ṅgāt |
ca­kre pa­daṃ ma­ka­ra­ke­tur apā­ṅga eva
sa­bhrū­vi­lā­sa­la­ḍi­te la­ṭa­bhā­ṅga­nā­nām || 54 ||
Utpa­la: ūrdhve | ūrdhva­ne­trā­gni­jvā­lā­pa­ṭa­le indha­na­tvaṃ ca prā­pya kā­maḥ ana­ṅgo da­gdha­tvād vi­ga­tā[-] ṅga eva la­lā­ma­la­la­nā­nām apa­ṅge ne­tra­pa­rya­nte pa­daṃ ca­kā­ra || 54 ||
Ra­tna­ka­ṇṭha: ūrdhve­kṣa­ṇe­ti | kā­me­na kṛ­tāt sa­mā­dhi­bha­ṅgāt ku­pi­ta­sya ya­sya ma­he­śva­ra­sya ūrdhve­kṣa­ṇa­sya tṛ­tī­ya­na­ya­na­sya agni­śi­khā­nāṃ yat pa­ṭa­laṃ ta­sya indha­na­tvaṃ kā­ṣṭha­bhā­va­ṇam āsā­dya ma­ka­ra­ke­tuḥ kā­maḥ sa­ha­bhrū­vi­lā­sa­sya la­ḍi­te­na ullā­se­na va­rta­te yas sa | sa­bhrū­vi­lā­sa­la­ḍi­taḥ tā­dṛ­śe la­ṭa­bhā­ṅga­nā­nām pra­ga­lbhā­ṅga­nā­nāṃ apā­ṅga eva ne­trā te eva pa­daṃ sthā­naṃ | yato lo­ca­nād eva tena ma­ka­ra­ke­tu­nā da­ho­vā­ptaḥ ta­da­sū­ya­yā la­ṭa­bhā­ṅga­nā­nām ne­trā­nta eva pa­daṃ sthā­naṃ kāmo ja­gaj je­tum aka­rod iti bhā­vaḥ || 54 ||
ya­sya vya­lo­ki sa­ru­ṣo mu­kham arju­ne­na
mā­yā­ki­rā­ta­va­pu­ṣaḥ pa­ri­pā­ṭa­la­tviṭ |
bhā­sva­lla­lā­ṭa­vi­ni­gū­ḍha­vi­lo­ca­nā­gni-
jvā­lā­ka­lā­pa­pa­ri­ṇā­ma­va­śād ivā­rāt || 55 ||
Utpa­la: ya­sya | mā­yā­ki­rā­ta­rū­pa­tvān ni­gū­ḍhaṃ yat tṛ­tī­ya­ne­traṃ ta­jjvā­lā­pa­ri­ṇa­ter ivā­ru­ṇa­tviṭ || 55 ||
L
Ra­tna­ka­ṇṭha: ya­sye­ti pā­rtham evā­nu­gra­hī­tum mā­yā­ki­rā­ta­va­pu­ṣaḥ sa­ru­ṣaḥ kru­ddha­sya pa­ri­taḥ pā­ṭa­la­tvik āra­kta­kā­nti ya­sya ma­he­śva­ra­sya mu­khaṃ arju­ne­na pā­rthe­na vya­lo­ki da­dṛ­śe | atro­tpre­kṣām āha bhā­svat kā­nti­yu­ktaṃ ca tat la­lā­ṭaṃ ta­tra vi­ni­gū­ḍhaḥ mā­yā­ki­rā­ṭa­va­pu­ṣtvāt pi­hi­taḥ yaḥ vi­lo­ca­nā­gniḥ tṛ­tī­ya­ne­trā­gniḥ ta­sya yo jvā­lā­ka­lā­paḥ ta­sya pa­ri­ṇā­maḥ ba­hi­ssa­ntā­pa­kṛ­ttvaṃ ta­dva­śād iva ka­tham ārāt sa­mī­pe || 55 ||
ka­rṇā­va­taṃ­si­ta­śi­kha­ṇḍi­pa­ta­ttra­kha­ṇḍāṃ
gu­ñjā­pha­la­sra­gu­pa­gū­ḍha­pa­yo­dha­rā­grām |
ya­sye­kṣi­tuṃ gi­ri­su­tām adhi­kā­bhi­rā­ma-
rū­pāṃ ni­gū­ḍham uda­ka­ṇṭha­ta sā­gni ca­kṣuḥ || 56 ||
Utpa­la: ka­rṇā | ava­taṃ­si­ta­ma­yū­ra­pa­kṣmāṃ gu­ñjā­pha­la­sra­jā ca ra­kti­kā­mā­la­yā śli­ṣṭa­sta­nā­grāṃ gau­rīm īkṣi­tuṃ sā­gni la­lā­ṭaṃ ca­kṣur ni­gū­ḍhaṃ sat uda­ka­ṇṭha­ta so­tka­ṇṭham ivā­bhūd ity utpre­kṣā dhva­niḥ mū­rcha­ya­ty eṣa pa­thi­kān ma­dhau ma­la­ya­mā­ru­ta ityā­di­vat || 56 ||
Ra­tna­ka­ṇṭha: ka­rṇā­va­taṃ­si­te­ti | ya­sya ma­he­śva­ra­sya sā­gniḥ | va­hnya­ṅki[ta]ṃ ca­kṣuḥ tṛ­tī­yaṃ ni­gū­ḍhaṃ mā­yā­ki­rā­ta­rū­pa­tvāt pi­hi­tam api adhi­kā­bhi­rā­ma­rū­pāṃ gi­ri­su­tāṃ pā­rva­tī[ṃ] īkṣi­tum ava­lo­ka­yi­tuṃ uda­ka­ṇṭha­ta so­tka­ṇṭham abhūt | kiṃ­bhū­tāṃ gi­ri­su­tāṃ nā­tha­sya ki­rā­ta­rū­pa­ta­yā | ta­yā­pi śa­va­rī­bha­va­ntyā ka­rṇā­va­taṃ­si­taḥ ka­rṇā­va­taṃ­sī­kṛ­taḥ śi­kha­ṇḍi­nāṃ ma­yū­rā­ṇāṃ pa­ta­ttra­ṣa­ṇḍaḥ pa­kṣa­sa­mū­haḥ yayā sā tā­dṛ­śīṃ ta­thā gu­ñja­pha­lā­nāṃ ra­kti­kā­pha­lā­nāṃ sra­jā mā­la­yā upa­gū­ḍhaṃ āśli­ṣṭaṃ pa­yo­dha­rā­graṃ sta­nā­graṃ ya­syās tā­dṛ­śīm || 56 ||
ya­sya vya­bhi­dya­ta ma­naḥ su­ta­rāṃ ki­rā­ta-
rū­pa­sya śai­la­su­ta­yā śa­ba­rī­bha­va­ntyā |
L
ka­rṇā­va­taṃ­si­ta­ma­no­ha­ra­ke­ki­pi­ccha-
sa­cchā­ya­dī­rgha­ta­ra­lo­ca­na­śa­ṅku­pā­taiḥ || 57 ||
Utpa­la: ya­sya | ke­ki­pi­ñchāḥ ma­yū­ra­pa­kṣāḥ taiś śo­bha­nā­ni kā­ntā­ni lo­ca­nā­ny eva śa­ṅka­vaḥ śa­ra­vi­śe­ṣās ta­tpā­tair ya­sya mano de­vyā bhi­nnam || 57 ||
Ra­tna­ka­ṇṭha: ya­sye­ti | śa­va­rī­bha­va­ntyā pā­rva­tyā | pā­rthā­nu­gra­hā­ya ki­rā­ta­rū­pa­sya ya­sye­śva­ra­sya ma­naḥ vya­bhi­dya­ta kaiḥ ka­rṇā­va­taṃ­sī­kṛ­tā­ni yāni ma­no­rā­mā­ṇi ke­ki­pi­cchā­ni te­ṣāṃ sa­cchā­yau sa­dṛ­śau yau dī­rgha­ta­rau āya­ta­ta­rau lo­ca­na­sa­ṅkū lo­ca­ne eva śa­ṅkū ma­yū­ra­pi­ñcha­ra­ci­tau śa­rau ta­yoḥ pā­tās taiḥ || 57 ||
ya­syā­va­la­mbi­ta­ki­rā­ta­ta­nor ni­gū­ḍha-
ne­tro­ṣma­kā­ra­ṇa ivā­śu ki­rī­ṭi­ko­pāt |
sve­do­da­bi­ndu­ni­ka­raś ca­ka­re ka­re­ṇa
ni­rmṛ­jya śī­ka­ra­ka­rā­li­ta­dig la­lā­ṭāt || 58 ||
Utpa­la: ya­sya | ne­tro­ṣmā­kā­ra­ṇaṃ ya­sya ta­thā­vi­dha iva ki­rī­ṭi­ny arju­ne ko­pāt sve­da­ka­ṇa­ni­ka­raḥ sī­ka­rā­ci­ta­dik kṛ­tvā ca­ka­re vi­kṣi­ptaḥ || 58 ||
Ra­tna­ka­ṇṭha: ya­sye­ti | ava­la­mbi­ta­mā­yā­ki­rā­ta­va­pu­ṣaḥ ya­sye­śva­ra­sya ki­rī­ṭi­ko­pāt arju­na­ko­pāt utpa­nno 'pi ni­gū­ḍha­ne­tro­ṣmā va­hni­rū­pa­ne­tro­ṣmā kā­ra­ṇam he­tur ya­sya sa tā­dṛ­śa iva sve­da­ja­la­bi­ndu­sa­mū­haḥ ni­rmṛ­jya ka­re­ṇa ha­ste­na ca­ka­re kṣi­ptaḥ kṝ vi­kṣe­pe dhā­tuḥ ka­thaṃ śī­ka­ra­ka­rā­li­ta­dik śī­ka­raiḥ sve­da­ja­la­ka­ṇaiḥ ka­rā­li­tāḥ vyā­ptāḥ diśo ya­tra tat ta­thā kṛ­tvā kṣi­ptaḥ || 58 ||
L
lī­lā­na­tā­na­na­ta­yā pra­ti­bi­mba­va­rti-
cū­ḍā­śa­śā­ṅka­śa­ka­laṃ ku­cam ardha­bhā­ge |
yaḥ pa­śya­ti sma da­dha­taṃ dhu­ta­du­gdha­si­ndhu-
ka­llo­la­la­ṅghi­ta­su­dhā­ka­la­śa­sya lī­lām || 59 ||
Utpa­la: līlā | ardha­bhā­ge gau­rī­sa­mba­ndhi­ni du­gdhā­bdhi­ka­llo­la­tu­lyaṃ śa­śi­kha­ṇḍaṃ || 59 ||
Ra­tna­ka­ṇṭha: lī­lā­na­te­ti | ya īśva­raḥ sva­yaṃ lī­la­yā krī­ḍa­yā āna­taṃ āna­naṃ mu­khaṃ ya­sya sa­lī­lā­na­tā­na­naḥ ta­sya bhā­vas ta­ttā | tayā | pra­ti­bi­mbe va­rta­te iti pra­ti­bi­mba­va­rtī cūḍā śa­śā­ṅka­śa­ka­laḥ ya­smin sa tā­dṛ­śaṃ ku­cam ekam ardha­bhā­ge gau­rya­rdha­bhā­ge gau­rī­sva­rū­paḥ san pa­śya­ti sma kiṃ­bhū­taṃ ku­caṃ dhu­ta­du­gdha­si­ndhu­ka­llo­le­na la­ṅghi­to yaḥ su­dhā­ka­la­śaḥ amṛ­ta­ka­la­śaḥ ta­sya la­kṣmīṃ śo­bhāṃ da­dhat gau­rī ku­ca­sya su­dhā­ka­la­śa upa­mā­naṃ dhu­ta­du­gdha­si­ndhu ka­llo­la­sya ca­ndra śa­ka­laḥ || 59 ||
ye­nā­dri­rā­ja­ta­na­yā­ku­ca­ma­ṇḍa­lā­gra-
vi­nya­sta­ha­sta­ka­ma­laṃ bi­bha­rāṃ­ba­bhū­ve |
va­kṣo hi­mā­ca­la­śi­lā­vi­ka­ṭaṃ sa­tu­mba-
vī­ṇā­ni­ve­śam iva dhū­la­na­vi­bhra­me­ṣu || 60 ||
Utpa­la: yenā | śau­re­bha ⊔ ka­ma­la­ko­ra­kaṃ ta­da­gre nya­staṃ ka­ra­pa­dmaṃ ya­tra bha­sma­naḥ sa­tu­mba­vī­ṇā alā­vu­vī­ṇā atra sā­ki­nna­rā­khyā ⊔ || 60 ||
Ra­tna­ka­ṇṭha: ye­ne­ti | adri­rā­ja­ta­na­yā pā­rva­tī gau­rī­śva­ra­rū­pā­rdha­bhā­ge sthi­tā va­kṣaḥ uraḥ­stha­laṃ bi­bha­rāṃ­ba­bhū­va | ki­mbhū­taṃ ku­ca­ku­ṭma­la­syā­graṃ ta­tra vi­nya­staṃ ha­sta­ka­ma­laṃ ya­smiṃs ta­ttā­dṛ­śaṃ kena L vi­nya­staṃ ye­ne­śva­re­ṇa | keṣu dhū­la­na­vi­bhra­me­ṣu bha­smo­ddhū­la­na­vi­bhra­me­ṣu | kiṃ­bhū­taṃ va­kṣaḥ hi­mā­ca­la­śi­lā­vat vi­ka­ṭaṃ vi­stī­rṇaṃ kī­dṛ­śam iva bi­bha­rāṃ­ba­bhū­va | sa­tu­mba­vī­ṇā­ni­ve­śam iva tu­mba­vī­ṇā ki­nna­rā­khyā lā­vu­vī­ṇā vā­da­na­sa­ma­ye ya­syās tu­mba­ka­sya pu­ro­de­śe sthi­tiḥ kā­ṇḍa­vi­ṇe­ti pā­ṭhe 'pi ayam evā­rthaḥ || 60 ||
saṃ­dhyā­ja­lā­ñja­lim apo­jjha­ti yaś ci­re­ṇa
sa­sve­da­śī­ka­ra­ka­ṇo­tpu­la­kā­ṅga­ya­ṣṭiḥ |
de­hā­rdha­bhā­ga­ga­ta­śai­la­su­tā­na­ne­ndu-
bi­mbā­va­lo­ka­na­su­kha­sti­mi­te­kṣa­ṇa­śrīḥ || 61 ||
Utpa­la: saṃ­dhyā ⊔ utpu­la­kā ro­mā­ñci­tā | bi­mbaṃ pra­ti­mā ta­da­va­lo­ka­na­su­khe­na ni­śca­la­ne­tra­śrīḥ || 61 ||
Ra­tna­ka­ṇṭha: sa­ndhyā­ja­lā­ñja­lim iti | yo ma­he­śva­raḥ sa­ndhyā­ja­lā­ñja­liṃ ci­re­ṇo­po­jjha­ti tya­ja­ti atra he­tuḥ de­hā­rdha­bhā­ge­tyā­di de­hā­rdha­bhā­ge gatā yā śai­la­su­tā pā­rva­tī ta­syāḥ āna­naṃ mu­kham eve­ndu­bi­mbaṃ ta­syā­va­lo­ka­ne­na yat su­khaṃ tena sti­mi­tā­nām īkṣa­ṇā­nāṃ śrīḥ śo­bhā ya­sya sa tā­dṛk pā­rva­tyā mu­khe­ndu­bi­mba­sya da­rśa­naṃ ja­lā­ñja­lau pra­ti­bi­mbi­ta­tvāt | kiṃ­bhū­ta īśva­raḥ sa­ha­sve­da­śī­ka­ra­ka­ṇaiḥ sve­da­ja­la­la­vaiḥ va­rta­te yā sa­sve­da­śī­ka­ra­ka­ṇā ta­thā utpu­la­kā ro­mā­ñci­tā ca sā­ttvi­ka­bhā­ve­na aṅga­ya­ṣṭiḥ ya­sya || 61 ||
śli­ṣṭo 'na­yoḥ kimu bha­ved uta nai­va saṃ­dhir
de­hā­rdha­yor gha­ṭi­ta­yor iti ta­tpa­rī­kṣām |
āri­psu ya­sya ra­bha­sād iva ca­kṣur ardha-
nā­rī­śva­ra­sya ni­ri­yā­ya la­lā­ṭa­pa­ṭṭāt || 62 ||
L
Utpa­la: śli­ṣṭo | itthaṃ pa­rī­kṣām ivā­ra­bdhum icchu sat tṛ­tī­yaṃ ne­traṃ ni­rya­yau | ne­tra­dva­ya­syā­ti­sā­mī­pye­na dra­ṣṭum aśa­kta­tvāt || 62 ||
Ra­tna­ka­ṇṭha: śli­ṣṭo 'na­yor iti | ya­sya ārdha­nā­rī­śva­ra­rū­pa­sya ity ane­na pra­kā­re­ṇa de­hā­rdha­yoḥ pa­rī­kṣām iva āra­bdhum icchuḥ| āri­psu ca­kṣuḥ na­ya­naṃ tṛ­tī­yaṃ la­lā­ṭa­pa­ṭṭān ra­bha­sāt ve­gāt ni­ri­yā­ya iti kim itī­ty āha | śli­ṣṭo 'na­yor ityā­di | ana­yor gha­ṭi­ta­yoḥ de­hā­rdha­yoḥ sa­ndhiḥ śli­ṣṭaḥ kimu bha­vet kiṃ bha­va­ti | uta ana­yoḥ gha­ṭi­ta­yoḥ de­hā­rdha­yoḥ sa­ndhir nai­va bha­vet iti pa­rī­kṣāṃ ka­rtum iva ve­ge­na tṛ­tī­yaṃ ca­kṣur ali­ka­pa­ṭṭān ni­ri­yā­ye­ve­ty arthaḥ || 62 ||
ya­syā­na­ti­pra­va­ṇa­ru­dra­dṛ­śo 'ṅghri­yu­gma-
śā­khā­na­khāṃ­śu­vi­śa­dī­kṛ­ta­pū­rva­bhā­gāḥ |
āpā­ṇḍu­mū­la­pa­ri­pā­ṭa­la­pu­ṇḍa­rī­ka-
pa­ttra­śri­yaṃ da­dha­ti va­hni­śi­khā­pi­śa­ṅgyaḥ || 63 ||
Utpa­la: ya­sya | āna­ti­ni­ṣṭhā­nāṃ ru­drā­ṇāṃ dṛśo ya­sya pā­dā­ṅgu­li­na­kha­ma­yū­kha­vi­ṣa­dī­kṛ­ta­pū­rva­bhā­gās sa­tya āpā­ṇḍu­mū­lā­nāṃ ra­kta­pa­dma­pa­ttrā­ṇāṃ sā­myaṃ bi­bhra­ti || 63 ||
Ra­tna­ka­ṇṭha: ya­syā­na­ti­pra­va­ṇe­ti | ya­sya pa­ra­me­śva­ra­sya āna­tau pā­da­pra­ṇa­tau pra­va­ṇāḥ la­gnāḥ ye ru­drāḥ ekā­da­śa te­śāṃ dṛ­śaḥ dṛ­ṣṭa­yaḥ la­lā­ṭa­stha­va­hni­śi­khā­bhiḥ pi­śa­ṅgyaḥ ka­pi­śāḥ | aṅghri­yu­ga­sya ma­he­śva­ra­sa­mba­ndhi­naḥ yāḥ śā­khāḥ aṅgu­lyaḥ tā­sāṃ na­kha­ma­yū­khair ni­rma­lī­kṛ­ta­pū­rvo­de­śāḥ āsa­ma­ntāt pā­ṇḍu­ra­mū­lā­nāṃ pa­ri­pā­ṇḍu­ra­pu­ṇḍa­rī­ka­sya si­tā­mbho­ja­sya pa­ttrā­ṇāṃ śo­bhāṃ da­dha­ti || 63 || ma­hā­ku­la­kam athā­to 'sya sa­rga­sya †ni­rya­ṇaḥ† vṛ­ttam ekam āha |
stu­ti­mu­kha­ra­mu­khās taṃ sra­sta­ra­tnā­va­ta­msāḥ
sthi­ra­ca­ra­ṇa­sa­pa­ryā­ba­ndhu­rā­va­ndhya­saṃ­dhyāḥ |
L
pra­ti­di­nam upa­ce­ruḥ si­ddha­sā­dhyā­ma­rau­ghāḥ
sphu­ṭa­ka­ra­pu­ṭa­ko­ṭi­śli­ṣṭa­bhā­sva­tki­rī­ṭāḥ || 64 ||
Utpa­la: stu­ti | pra­ṇā­ma­va­śāt sra­stai ra­tnā­va­taṃ­sais sthi­rā bha- ga­va­cca­ra­ṇa­pū­jā ye­ṣām ata eva ba­ndhu­rā ma­no­jñā ava­ndhyā ca sa­pha­lā sa­ndhyā ye­ṣāṃ ta­thā­vi­dhās si­ddha­sā­dhyā anye ca de­vau­ghās tam bha­ga­va­ntaṃ si­ṣe­vi­re | kave ra­tna­śa­bdā­ṅka­tvāt pra­ti­sa­rgam anta­ślo­ke † ... † || 64 ||  | utpa­la­kṛ­te ha­ra­vi­ja­ya­sā­ra­vi­va­ra­ṇe pra­tha­maḥ sa­rgaḥ ||
Ra­tna­ka­ṇṭha: stu­ti­mu­kha­re­ti | si­ddhāś ca sā­dhyāś ca de­vay- ona­yaḥ ama­rāś ca bra­hma­vi­ṣṇu­śa­krā­dyāḥ te­ṣām au­ghāḥ sa­mū­hāḥ taṃ pa­ra­me­śva­raṃ de­vaṃ pra­ti­di­na­ni­śam upa­ce­ruḥ ase­va­nta | kiṃ­bhū­tās te stu­tyā | mu­kha­raṃ mu­khaṃ ye­ṣāṃ te | ta­thā sra­stāḥ pā­da­pra­ṇa­ti­va­śāt ra­tnā­nām ava­taṃ­sāḥ śi­ro­bhū­ṣa­ṇā­ni ye­ṣāṃ tā­dṛ­śāḥ | ta­thā | kiṃ­bhū­tāḥ sthi­rā ana­śva­rā | yā ca­ra­ṇa­sa­pa­ryā pā­da­ka­ma­la­pū­jā tayā ba­ndhu­rāḥ ra­myāḥ ava­ndhyāḥ sa­pha­lāḥ sa­ndhyāḥ prā­ta­rma­dhyā­hna­sā­ya­nta­nās ti­sraḥ sa­ndhyāḥ ye­ṣāṃ te tā­dṛ­śāḥ pu­naḥ kiṃ­bhū­tāḥ sphu­ṭau ni­rma­lau yau ka­ra­pu­ṭau ta­yoḥ ko­ṭyā agre­ṇa añja­li­ba­ndhāt śli­ṣṭā­ni bhā­sva­nti ki­rī­ṭā­ni mau­la­yo ye­ṣāṃ te tā­dṛ­śāḥ atra ca pra­ti­sa­rgaṃ pa­rya­nta­vṛ­tte ra­tna­pa­daṃ pra­yu­kta­va­tā ma­hā­ka­vi­nā ni­ja­nā­mā­ṅkaṃ vi­ra­ci­tam etad ma­hā­kā­vyam iti pra­kā­śi­tam iti śi­vam || 64 || iti śrī­bā­la­vṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅkā­pa­rā­bhi­dhe­ya­sya śrī­ma­da­mṛ­ta­bhā­nu­sū­nor ma­hā­ka­ve rā­jā­na­ka­ra­tnā­ka­ra­sya kṛ­tau ha­ra­vi­ja­ye ma­hā­kā­vye ra­tnā­ṅke śrī­śā­ra­dā­ca­ra­ṇa­ra­jaḥ­pa­vi­tra­stha­la­vā­sta­vya­rā­ja­na­ka­śrī­śa­ṅka­ra­ka­ṇṭhā­tma­ja­rā­jā­na­ka­ra­tna­ka­ṇṭha­kṛ­tā­yāṃ la­ghu­pa­ñci­kā­yāṃ jyo­tsnā­va­tī pu­rī­pu­rā­ri­va­rṇa­naṃ nāma pra­tha­maḥ sa­rgaḥ | li­khi­taś cai­ṣa mayā rā­jā­na­ka­ra­tna­ka­ṇṭhe­na saṃ 57 śāke 1603 |
L