Muktabodha E-Text MB Muktabodha E-Text Śivasaṃhitā [Sanskrit in Latin script.] For the time being. Chapters 2-5 will be added in due course. 2007 CE. India Peter Pasedach

atha pañcamaḥ paṭalaḥ

śrīdevyuvāca ||

brūhi me vākyamīśāna paramārthadhiyaṃ prati | ye vighnāḥ santi lokānāṃ vada me priya śaṅkara || 5-1 ||

īśvara uvāca ||

śṛṇu devi pravakṣyāmi yathā vighnāḥ sthitāḥ sadā | muktiṃ prati narāṇāñca bhogaḥ paramabandhanaḥ || 5-2 ||

atha bhogarūpayogavighnakathanam |

nārī śayyāsanaṃ vastraṃ dhanamasya viḍambanam | tāmbūlaṃbhakṣyayānāni rājyaiśvaryavibhūtayaḥ | haimaṃ raupyaṃ tathā tāmraṃ ratnañcāgurudhenavaḥ | pāṇḍityaṃ vedaśāstrāṇi nṛtyaṃ gītaṃ vibhūṣaṇam | vaṃśī vīṇā mṛdaṅgāśca gajeṃdraścāśvavāhanam | dārāpatyāni viṣayā vighnā ete prakīrtitāḥ | bhogarūpā ime vighnā dharmarūpānimāñchṛṇu || 5-3 ||

atha dharmarūpayogavighnakathanam |

snānaṃ pūjāvidhirhomaṃ tathā mokṣamayī sthitiḥ | vratopavāsaniyamamaunamindriyanigrahaḥ | dhyeyo dhyānaṃ tathā mantro dānaṃ khyātirdiśāsu ca | vāpīkūpataḍāgādiprāsādārāmakalpanā | yajñaṃ cāndrāyaṇaṃ kṛcchraṃ tīrthāni vividhāni ca | dṛśyante ca ime vighnā dharmarūpeṇa saṃsthitāḥ || 5-4 ||

atha jñānarūpavighnakathanam |

yattu vighnaṃ bhavejjñānaṃ kathayāmi varānane | gomukhaṃ svāsanaṃ kṛtvā dhautiprakṣālanaṃ ca tat | nāḍīsañcāravijñānaṃ pratyāhāranirodhanam | kukṣisaṃcālanaṃ kṣipraṃ praveśa indriyādhvanā | nāḍīkarmāṇi kalyāṇi bhojanaṃ śrayatāṃ mama || 5-5 || navadhāturasaṃ chindhi śuṇṭhikāstāḍayetpunaḥ | ekakālaṃ samādhiḥ syālliṃgabhūtamidaṃ śṛṇu || 5-6 || saṅgamaṃ gaccha sādhūnāṃ saṃkocaṃ bhaja durjanāt | praveśanirgame vāyorgurulakṣaṃ vilokayet || 5-7 || piṇḍasthaṃ rūpasaṃsthañca rūpasthaṃ rūpavarjitam | brahmaitasminmatāvasthā hṛdayañca praśāmyati | ityete kathitā vighnā jñānarūpe vyavasthitāḥ || 5-8 ||

atha caturvidhayogakathanam |

mantrayogo haṭhaścaiva layayogastṛtīyakaḥ | caturtho rājayogaḥ syātsa dvidhābhāvavarjitaḥ || 5-9 || caturdhā sādhako jñeyo mṛdumadhyādhimātrakāḥ | adhimātratamaḥ śreṣṭho bhavābdhau laṃghanakṣamaḥ || 5-10 ||

atha mṛdusādhakalakṣaṇam |

mandotsāhī susaṃmuḍho vyādhistho gurudūṣakaḥ | lobhī pāpamatiścaiva bahvāśī vanitāśrayaḥ || capalaḥ kātaro rogī parādhīno'tiniṣṭhuraḥ | mandācāro mandavīryo jñātavyo mṛdumānavaḥ || dvādaśābde bhavetsiddhiretasya yatnataḥ param | mantrayogādhikārī sa jñātavyo guruṇā dhruvam || 5-11 || samabuddhiḥ kṣamāyuktaḥ puṇyākāṃkṣī priyaṃvadaḥ | madhyasthaḥ sarvakāryeṣu sāmānyaḥ syānnasaṃśayaḥ || etajjñātvaiva gurubhirdīyate muktito layaḥ || 5-12 ||

atha adhimātrasādhakalakṣaṇam

sthirabuddhirlaye yuktaḥ svādhīno vīryavānapi | mahāśayo dayāyuktaḥ kṣamāvān satyavānapi || śūro vayaḥsthaḥ śraddhāvān gurupādābjapūjakaḥ | yogābhyāsarataścaiva jñātavyaścādhimātrakaḥ || etasya siddhiḥ ṣaḍvarṣe bhavedabhyāsayogataḥ | etasmai dīyate dhīro haṭhayogaśca sāṅgataḥ || 5-13 ||

atha adhimātratamasādhakalakṣaṇam |

mahāvīryānvitotsāhī manojñaḥ śauryavānapi | śāstrajño'bhyāsaśīlaśca nirmohaśca nirākulaḥ || navayauvanasampanno mitāhārī jiteṃdriyaḥ | nirbhayaśca śucirdakṣo dātā sarvajanāśrayaḥ || adhikārī sthiro dhīmān yathecchāvasthitaḥ kṣamī | suśīlo dharmacārī ca guptaceṣṭaḥ priyaṃvadaḥ || śāstraviśvāsasampanno devatā gurupūjakaḥ | janasaṃgaviraktaśca mahāvyādhi vivarjitaḥ || adhimātravrataśaśca sarvayogasya sādhakaḥ | tribhiḥ saṃvatsaraiḥ siddhiretasya nātra saṃśayaḥ || sarvayogādhikārī sa nātra kāryā vicāraṇā || 5-14 ||

atha pratīkopāsanam |

pratīkopāsanā kāryā dṛṣṭādṛṣṭaphalapradā | punātī darśanādatra nātra kāryā vicāraṇā || 5-15 || gāḍhātape svapratibimbiteśvaraṃ nirīkṣya visphāritalocanadvayam | yadā nabhaḥ paśyati svapratīkaṃ nabhoṅgaṇe tatkṣaṇameva paśyati || 5-16 || pratyahaṃ paśyate yo vai svapratīkaṃ nabhoṅgaṇe | āyurvṛddhirbhavettasya na mṛtyuḥ syātkadācana || 5-17 || yadā paśyati sampūrṇaṃ svapratīkaṃ nabhoṅgaṇe | tadā jayamavāpnoti vāyuṃ nirjitya sañcaret || 5-18 || yaḥ karoti sadābhyāsaṃ cātmānaṃ vandate param | pūrṇānandaikapuruṣaṃ svapratīkaprasādataḥ || 5-19 || yātrākāle vivāhe ca śubhe karmaṇi saṅkaṭe | pāpakṣaye puṇyavṛddhau pratīkopāsanañcaret || 5-20 || nirantarakṛtābhyāsādantare paśyati dhruvam | tadā muktimavāpnoti yogī niyatamānasaḥ || 5-21 || aṃguṣṭhābhyāmubhe śrotre tarjanībhyāṃ dvilocane | nāsārandhre ca madhyābhyāmanāmābhyāṃ mukhaṃ dṛḍham || nirudhya mārutaṃ yogī yadaiva kurute bhṛśam | tadā lakṣaṇamātmānaṃ jyotīrūpaṃ sa paśyati || 5-22 || tattejo dṛśyate yena kṣaṇamātraṃ nirākulam | sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim || 5-23 || nirantarakṛtābhyāsādyogī vigatakalmaṣaḥ | sarvadehādi vismṛtya tadabhinnaḥ svayaṃ gataḥ || 5-24 || yaḥ karoti sadābhyāsaṃ guptācāreṇa mānavaḥ | sa vai brahmavilīnaḥ syātpāpakarmarato yadi || 5-25 || gopanīyaḥ prayatnena sadyaḥ pratyayakārakaḥ | nirvāṇadāyako loke yogoyaṃ mama vallabhaḥ || nādaḥ saṃjāyate tasya krameṇābhyāsataśca vai || 5-26 || matabhṛṅgaveṇuvīṇāsadṛśaḥ prathamo dhvaniḥ | evamabhyāsataḥ paścāt saṃsāradhvāntanāśanam || ghaṇṭānādasamaḥ paścāt dhvanirmegharavopamaḥ | dhvanau tasminmano dattvā yadā tiṣṭhati nirbhayaḥ || tadā saṃjāyate tasya layasya mama vallabhe || 5-27 || tatra nāde yadā cittaṃ ramate yogino bhṛśam | vismṛtya sakalaṃ bāhyaṃ nādena saha śāmyati || 5-28 || etadabhyāsayogena jitvā samyagguṇānvahūn | sarvārambhaparityāgī cidākāśe vilīyate || 5-29 || nāsanaṃ siddhasadṛśaṃ na kumbhasadṛśaṃ balam | na khecarīsamā mudrā na nādasadṛśo layaḥ || 5-30 || idānīṃ kathayiṣyāmi muktasyānubhavaṃ priye | yajjñātvā labhate muktiṃ pāpayuktopi sādhakaḥ || 5-31 || samabhyarcyeśvaraṃ samyakkṛtvā ca yogamuttamam | gṛhṇīyātsusthito bhūtvā guruṃ santoṣya buddhimān || 5-32 || jīvādi sakalaṃ vastuṃ dattvā yogavidaṃ gurum | santoṣyātiprayatnena yogoyaṃ gṛhyate budhaiḥ || 5-33 || viprānsaṃtoṣya medhāvī nānāmaṃgalasaṃyutaḥ | mamālaye śucirbhūtvā pragṛhṇīyācchubhātmakam || 5-34 || saṃnyasyānena vidhinā prāktanaṃ vigrahādikam | bhūtvā divyavapuryogī gṛhṇīyādvakṣyamāṇakam || 5-35 || padmāsanasthito yogī janasaṃgavivarjitaḥ | vijñānanāḍīdvitayamaṅgulībhyāṃ nirodhayet || 5-36 || siddhestadāvirbhavati sukharūpī nirañjanaḥ | tasminpariśramaḥ kāryo yena siddho bhavetkhalu || 5-37 || yaḥ karoti sadābhyāsaṃ tasya siddhirna dūrataḥ | vāyusiddhirbhavettasya kramādeva na saṃśayaḥ || 5-38 || sakṛdyaḥ kurute yogī pāpaughaṃ nāśayeddhruvam | tasya syānmadhyame vāyoḥ praveśo nātra saṃśayaḥ || 5-39 || etadabhyāsaśīlo yaḥ sa yogī devapūjitaḥ | aṇimādiguṇā/llabdhvā vicaredbhuvanatraye || 5-40 || yo yathāsyānilābhyāsāttadbhavettasya vigrahaḥ | tiṣṭhedātmani medhāvī saṃyutaḥ krīḍate bhṛśam || 5-41 || etadyogaṃ paraṃ gopyaṃ na deyaṃ yasya kasyacit | yaḥ pramāṇaiḥ samāyuktastameva kathyate dhruvam || 5-42 || yogī padmāsane tiṣṭhetkaṇṭhakūpe yadā smaran | jihvāṃ kṛtvā tālumūle kṣutpipāsā nivartate || 5-43 || kaṇṭhakūpādadhaḥ syāne kūrmanāḍysti śobhanā | tasmin yogī mano dattvā cittasthairyaṃ labhedbhṛśam || 5-44 || śiraḥ kapāle rudrākṣaṃ vivaraṃ cintayedyadā | tadā jyotiḥ prakāśaḥ syādvidyutpuñjasamaprabhaḥ | etaccintanamātreṇa pāpānāṃ saṃkṣayo bhavet | durācāro'pi puruṣo labhate paramaṃ padam || 5-45 || aharniśaṃ yadā cintāṃ tatkaroti vicakṣaṇaḥ | siddhānāṃ darśanaṃ tasya bhāṣaṇañca bhaveddhruvam || 5-46 || tiṣṭhan gachan svapan bhuñjan dhyāyecchūnyamaharniśam | tadākāśamayo yogī cidākāśe vilīyate || 5-47 || etajjñānaṃ sadā kāryaṃ yoginā siddhimicchatā | nirantarakṛtābhyāsānmama tulyo bhaveddhruvam || etajjñānabalādyogī sarveṣāṃ vallabho bhavet || 5-48 || sarvān bhūtān jayaṃ kṛtvā nirāśīraparigrahaḥ | nāsāgre dṛśyate yena padmāsanagatena vai || manaso maraṇaṃ tasya khecaratvaṃ prasiddhyati || 5-49 || jyotiḥ paśyati yogīndraḥ śuddhaṃ śuddhācalopamam | tatrābhyāsabalenaiva svayaṃ tadrakṣako bhavet || 5-50 || uttānaśayane bhūmau suptvā dhyāyannirantaram | sadyaḥ śramavināśāya svayaṃ yogī vicakṣaṇaḥ | śiraḥ paścāttu bhāgasya dhyāne mṛtyuñjayo bhavet || bhrūmadhye dṛṣṭimātreṇa hyaparaḥ parikīrtitaḥ || 5-51 || caturvidhasya cānnasya rasastredhā vibhajyate | tatra sāratamo liṃgadehasya paripoṣakaḥ || saptadhātumayaṃ piṇḍametī puṣṇāti madhyagaḥ || 5-52 || yāti viṇmūtrarūpeṇa tṛtīyaḥ saptato bahiḥ || ādyabhāgadvayaṃ nāḍyaḥ proktāstāḥ sakalā api | poṣayanti vapurvāyumāpādatalamastakam || 5-53 || nāḍībhirābhiḥ sarvābhirvāyuḥ sañcarate yadā | tadaivānnaraso dehe sāmyeneha pravartate || 5-54 || caturdaśānāṃ tatreha vyāpāre mukhyabhāgataḥ | tā anugratvahīnāśca prāṇasañcāranāḍikāḥ || 5-55 || gudādvayaṃgulataścordhvaṃ meḍhaikāṃgulatastvadhaḥ | evañcāsti samaṃ kandaṃ samatāccaturaṃgulam || 5-56 || paścimābhimukhīḥ yonirgudameḍhrāntarālagā | tatra kandaṃ samākhyātaṃ tatrāsti kuṇḍalī sadā || saṃveṣṭya sakalā nāḍīḥ sārddhatrikuṭalākṛtīḥ | mukhe niveśya sā pucchaṃ suṣumṇāvivare stitā || 5-57 || suptā nāgopamā hyeṣā sphurantī prabhayā svayā | ahivatsandhisaṃsthānā vāgdevī bījasaṃjñikā || 5-58 || jñeyā śaktiriyaṃ viṣṇornirjharā svarṇabhāsvarā | sattvaṃ rajastamaśceti guṇatrayaprasūtikā || 5-59 || tatra bandhūkapuṣpābhaṃ kāmabījaṃ prakīrtitam | kalahemasamaṃ yoge prayuktākṣararūpiṇam || 5-60 || suṣumṇāpi ca saṃśliṣṭā bījaṃ tatra varaṃ sthitam | śaraccaṃdranibhaṃ tejassvayametatsphuratsthitam || sūryakoṭipratīkāśaṃ candrakoṭisuśītalam | etattrayaṃ militvaiva devī tripurabhairavī || bījasaṃjñaṃ paraṃtejastadeva parikīrtitam || 5-61 || kriyāvijñānaśaktibhyāṃ yutaṃ yatparito bhramat | uttiṣṭhadviśatastvambhaḥ sūkṣmaṃ śoṇaśikhāyutam || yonisthaṃ tatparaṃ tejaḥ svayaṃbhūliṃgasaṃjñitam || 5-62 || ādhārapadmametaddhi yoniryasyāsti kandataḥ | parisphuradvādisāntacaturvarṇaṃ caturdalam || 5-63 || kulābhidhaṃ suvarṇābhaṃ svayambhūliṅgasaṃgatam | dviraṇḍo yatra siddhosti ḍākinī yatra devatā || tatpadmamadhyagā yonistatra kuṇḍalinī sthitā | tasyā ūrdhve sphurattejaḥ kāmabījaṃ bhramanmatam || yaḥ karoti sadā dhyānaṃ mūlādhāre vicakṣaṇaḥ | tasya syāddārdurī siddhirbhūmityāgakrameṇa vai || 5-64 || vapuṣaḥ kāntirutkṛṣṭā jaṭharāgnivivardhanam | ārogyañca paṭutvañca sarvajñatvañca jāyate || 5-65 || bhūtaṃ bhavyaṃ bhaviṣyañca vetti sarvaṃ sakāraṇam | aśrutānyapi śāstrāṇi sarahasyaṃ bhaveddhruvam || 5-66 || vaktre sarasvatī devī sadā nṛtyati nirbharam | mantrasiddhirbhavettasya japādeva na saṃśayaḥ || 5-67 || jarāmaraṇaduḥkhaughānnāśayati gurorvacaḥ | idaṃ dhyānaṃ sadā kāryaṃ pavanābhyāsinā param | dhyānamātreṇa yogīndro mucyate sarvakilviṣāt || 5-68 || mūlapadmaṃ yadā dhyāyedyogī svayambhuliṅgakam | tadā tatkṣaṇamātreṇa pāpaughaṃ nāśayeddhruvam || 5-69 || yaṃ yaṃ kāmayate citte taṃ taṃ phalamavāpnuyāt | nirantarakṛtābhyāsāttaṃ paśyati vimuktidam || bahirabhyantare śreṣṭhaṃ pūjanīyaṃ prayatnataḥ | tataḥ śreṣṭhatamaṃ hyetannānyadasti mataṃ mama || 5-70 || ātmasaṃsthaṃ śivaṃ tyaktvā bahiḥsthaṃ yaḥ samarcayet | hastasthaṃ piṇḍamutsṛjya bhramate jīvitāśayā || 5-71 || ātmaliṃgārcanaṃ kuryādanālasyaṃ dine dine | tasya syātsakalā siddhirnātra kāryā vicāraṇā || 5-72 || nirantarakṛtābhyāsātṣaṇmāsaiḥ siddhimāpnuyāt | tasya vāyupraveśopi suṣumṇāyāmbhaveddhruvam || 5-73 || manojayañca labhate vāyubinduvidhāraṇāt | aihikāmuṣmikīsiddhirbhavennaivātra saṃśayaḥ || 5-74 ||

atha svādhiṣṭhānacakravivaraṇam |

dvitīyantu sarojañca liṃgamūle vyavasthitam | bādilāntaṃ ca ṣaḍvarṇaṃ paribhāsvaraṣaḍdalam || svādhiṣṭhānābhidhaṃ tattu paṃkajaṃ śoṇarūpakam | bālākhyo yatra siddho'sti devī yatrāsti rākiṇī || 5-75 || vo dhyāyati sadā divyaṃ svādhiṣṭhānāravindakam | tasya kāmāṅganāḥ sarvā bhajante kāmamohitāḥ || 5-76 || vividhañcāśrutaṃ śāstraṃ niḥśaṅko vai bhaveddhruvam | sarvarogavinirmukto loke carati nirbhayaḥ || 5-77 || maraṇaṃ khādyate tena sa kenāpi na khādyate | tasya syātparamā siddhiraṇimādiguṇapradā || vāyuḥ sañcarate dehe rasavṛddhirbhaveddhruvam | ākāśapaṅkajagalatpīyūṣamapi varddhate || 5-78 ||

atha maṇipūracakravivaraṇam |

tṛtīyaṃ paṅkajaṃ nābhau maṇipūrakasaṃjñakam | daśāraṃḍādiphāntārṇaṃ śobhitaṃ hemavarṇakam || 5-79 || rudrākhyo yatra siddho'sti sarvamaṅgaladāyakaḥ | tatrasthā lākinī nāmnī devī paramadhārmikā || 5-80 || tasmin dhyānaṃ sadā yogī karoti maṇipūrake | tasya pātālasiddhiḥ snānnirantarasukhāvahā || īpsitañca bhavelloke duḥkharogavināśanam | kālasya vañcanañcāpi paradehapraveśanam || 5-81 || jāmbūnadādikaraṇaṃ siddhānāṃ darśanaṃ bhavet | oṣadhīdarśanañcāpi nidhīnāṃ darśanaṃ bhavet || 5-82 || hṛdaye'nāhataṃ nāma caturthaṃ paṅkajaṃ bhavet | kādiṭhāntārṇasaṃsthānaṃ dvādaśārasamanvitam || atiśoṇaṃ vāyubījaṃ prasādasthānamīritam || 5-83 || padmasthaṃ tatparaṃ tejo bāṇaliṃgaṃ prakīrtitam | yasya smaraṇamātreṇa dṛṣṭādṛṣṭaphalaṃ labhet || 5-84 || siddhaḥ pinākī yatrāste kākinī yatra devatā | etasminsatataṃ dhyānaṃ hṛtpāthoje karoti yaḥ || kṣubhyante tasya kāntā vai kāmārtā divyayoṣitaḥ || 5-85 || jñānañcāpratimaṃ tasya trikālaviṣayambhavet | dūraśrutirdūradṛṣṭiḥ svecchayā khagatāṃ vrajet || 5-86 || siddhānāṃ darśanañcāpi yoginī darśanaṃ tathā | bhavetkhecarasiddhiśca khecarāṇāṃ jayantathā || 5-87 || yo dhyāyati paraṃ nityaṃ bāṇaliṃgaṃ dvitīyakam | khecarī bhūcarī siddhirbhavettasya na saṃśayaḥ || 5-88 || etaddhyānasya māhātmyaṃ kathituṃ naiva śakyate | brahmādyāḥ sakalā devā gopayanti parantvidam || 5-89 ||

atha viśuddhacakravivaraṇam |

kaṇṭhasthānasthitaṃ padmaṃ viśuddhaṃ nāmapañcamam | suhemābhaṃ svaropetaṃ ṣoḍaśasvarasaṃyutam || chagalāṇḍo'sti siddhotra śākinī cādhidevatā || 5-90 || dhyānaṃ karoti yo nityaṃ sa yogīśvarapaṇḍitaḥ | kintvasya yogino'nyatra viśuddhākhye saroruhe || caturvedā vibhāsante sarahasyā nidheriva || 5-91 || rahaḥsthāne sthito yogī yadā krodhavaśo bhavet | tadā samastaṃ trailokyaṃ kampate nātra saṃśayaḥ || 5-92 || iha sthāne mano yasya daivādyātilayaṃ yadā | tadā bāhyaṃ parityajya svāntare ramate dhruvam || 5-93 || tasya na kṣatimāyāti svaśarīrasya śaktitaḥ | saṃvatsarasahasre'pi vajrātikaṭhinasya vai || 5-94 || yadā tyajati taddhyānaṃ yogīṃdro'vanimaṇḍale | tadā varṣasahasrāṇi manyate tatkṣaṇaṃ kṛtī || 5-95 ||

atha ājñācakravivaraṇam |

ājñāpadmaṃ bhruvormadhye hakṣopetaṃ dvipatrakam | śuklābhaṃ tanmahākālaḥ siddho devyatra hākinī || 5-96 || śaraccaṃdranibhaṃ tatrākṣarabījaṃ vijṛṃbhitam | pumān paramahaṃso'yaṃ yajjñātvā nāvasīdati || 5-97 || etadeva parantejaḥ sarvatantreṣu mantriṇaḥ | cintayitvā parāṃ siddhiṃ labhate nātra saṃśayaḥ || 5-98 || turīyaṃ tritayaṃ liṃgaṃ tadāhaṃ muktidāyakaḥ | dhyānamātreṇa yogīndro matsamo bhavati dhruvam || 5-99 || iḍā hi piṃgalā khyātā varaṇāsīti hocyate | vārāṇasī tayormadhye viśvanāthotra bhāṣitaḥ || 5-100 || etatkṣetrasya māhātmyamṛṣibhistattvadarśibhiḥ | śāstreṣu bahudhā proktaṃ paraṃ tattvaṃ subhāṣitam || 5-101 || suṣumṇā meruṇā yātā brahmarandhraṃ yato'sti vai | tataścaiṣā parāvṛtya tadājñāpadmadakṣiṇe || vāmanāsāpuṭaṃ yāti gaṃgeti parigīyate || 5-102 || brahmarandhre hi yatpadmaṃ sahasrāraṃ vyavasthitam | tatra kandehi yā yonistasyāṃ candro vyavasthitaḥ | trikoṇākāratastasyāḥ sudhā kṣarati santatam || iḍāyāmamṛtaṃ tatra samaṃ sravati candramāḥ | amṛtaṃ vahati dhārā dhārārūpaṃ nirantaram || vāmanāsāpuṭaṃ yāti gaṃgetyuktā hi yogibhiḥ || 5-103 || ājñāpaṅkajadakṣāṃsādvāmanāsāpuṭaṃgatā | udagvaheti tatreḍā varaṇā samudāhṛtā || 5-104 || tato dvayorhi madhye tu vārāṇasīti cintayet | tadākārā piṃgalāpi tadājñākamalāntare || dakṣanāsāpuṭe yāti proktāsmābhirasīti vai || 5-105 || mūlādhāre hi yatpadmaṃ catuṣpatra vyavasthitam | tatra madhyehi yā yonistasyāṃ sūryo vyavasthitaḥ || 5-106 || tatsūryamaṇḍaladvarādviṣaṃ kṣarati santatam | piṃgalāyāṃ viṣaṃ tatra samarpayati tāpanaḥ || 5-107 || viṣaṃ tatra vahantī yā dhārārūpaṃ nirantaram | dakṣanāsāpuṭe yāti kalpiteyantu pūrvavat || 5-108 || ājñāpaṅkajavāmāsyāddakṣanāsāpuṭaṃ gatā | udagvahā piṃgalāpi purāsīti prakīrtitā || 5-109 || ājñāpadmamidaṃ proktaṃ yatra devo maheśvaraḥ | pīṭhatrayaṃ tataścordhvaṃ niruktaṃ yogacintakaiḥ || tadbindunādaśaktyākhyaṃ bhālapadme vyavasthitam || 5-110 || yaḥ karoti sadādhyānamājñāpadmasya gopitam | pūrvajanmakṛtaṃ karma vinaśyedavirodhataḥ || 5-111 || iha sthite yadā yogī dhyānaṃ kuryānnirantaram | tadā karoti pratimāṃ pūjājapamanarthavat || 5-112 || yakṣarākṣasagandharvā apasarogaṇakinnarāḥ | sevante caraṇau tasya sarve tasya vaśānugāḥ || 5-113 || karoti rasanāṃ yogī praviṣṭāṃ viparītagām | lambikordhveṣu garteṣu dhṛtvā dhyānaṃ bhayāpaham || asmin sthāne mano yasya kṣaṇārdhaṃ vartate'calam | tasya sarvāṇi pāpāni saṃkṣayaṃ yānti tatkṣaṇāt || 5-114 || yāni yāni hi proktāni paṃcapadme phalāni vai | tāni sarvāṇi sutarāmetajjñānādbhavanti hi || 5-115 || yaḥ karoti sadābhyāsamājñā padme vicakṣaṇaḥ | vāsanāyā mahābandhaṃ tiraskṛtya pramodate || 5-116 || prāṇaprayāṇasamaye tatpadmaṃ yaḥ smaransudhīḥ | tyajetprāṇaṃ sa dharmātmā paramātmani līyate || 5-117 || tiṣṭhan gacchan svapan jāgrat yo dhyānaṃ kurute naraḥ | pāpakarmavikurvāṇo nahi majjati kilviṣe || 5-118 || yogī bandhādvinirmuktaḥ svīyayā prabhayā svayam | dvidaladhyānamāhātmyaṃ kathituṃ naiva śakyate || brahmādidevatāścaiva kiñcinmatto vidanti te || 5-119 || ata ūrdhvaṃ tālumūle sahasrāraṃsaroruham | asti yatra suṣumṇāyā mūlaṃ savivaraṃ sthitam || 5-120 || tālumūle suṣumṇā sā adhovaktrā pravartate | mūlā dhāreṇayonyastāḥ sarvanāḍyaḥ samāśritāḥ || tā bījabhūtāstattvasya brahmamārgapradāyikāḥ || 5-121 || tālusthāne ca yatpadmaṃ sahasrāraṃ purāhitam | tatkande yonirekāsti paścimābhimukhī matā || 5-122 || tasyā madhye suṣumṇāyā mūlaṃ savivaraṃ sthitam | brahmarandhraṃ tadevoktamāmūlādhārapaṅkajam || 5-123 || tatastadrandhre tacchaktiḥ suṣumṇā kuṇḍalī sadā | suṣumṇāyāṃ sadā śaktiścitrā syānmama vallabhe || tasyāṃ mama mate kāryā brahmarandhrādikalpanā || 5-124 || yasyāḥ smaraṇamātreṇa brahmajñatvaṃ prajāyate | pāpakṣayaśca bhavati na bhūyaḥ puruṣo bhavet || 5-125 || praveśitaṃ calāṅguṣṭhaṃ mukhe svasya niveśayet | tenātra na bahatyeva dehacārī samīraṇaḥ || 5-126 || tena saṃsāracakresmin bhramatītyeva sarvadā | tadarthaṃ ye pravartante yogī na prāṇadhāraṇe | tata evākhilā nāḍī viruddhā cāṣṭaveṣṭanam | iyaṃ kuṇḍalinī śaktī randhraṃ tyajati nānyathā || 5-127 || yadā pūrṇāsu nāḍīṣu sanniruddhānilāstadā | bandhatyāgena kuṇḍalyā mukhaṃ randhrād bahirbhavet || 5-128 || suṣumṇāyāṃ sadaivāyaṃ vahetprāṇasamīraṇaḥ | mūlapadmasthitā yonirvāmadakṣiṇakoṇataḥ || iḍāpiṃgalayormadhye suṣumṇā yonimadhyagā || 5-129 || brahmarandhraṃ tu tatraiva suṣumṇādhāramaṇḍale | yo jānāti sa muktaḥ syātkarmabandhādvicakṣaṇaḥ || 5-130 || brahmarandhramukhe tāsāṃ saṃgamaḥ syādasaṃśayaḥ | tasminsnāne snātakānāṃ muktiḥ syādavirodhataḥ || 5-131 || gaṃgāyamunayormadhye vahatyeṣā sarasvatī | tāsāṃ tu saṃgame snātvā dhanyo yāti parāṃ gatim || 5-132 || iḍā gaṃgā purā proktā piṃgalā cārkaputrikā | madhyā sarasvatī proktā tāsāṃ saṃgo'tidurlabhaḥ || 5-133 || sitāsite saṃgame yo manasā snānamācaret | sarvapāpavinirmukto yāti brahma sanātanam || 5-34 || triveṇyāṃ saṃgame yo vai pitṛkarma samācaret | tārayitvā pitṝnsarvānsa yāti paramāṃ gatim || 5-135 || nityaṃ naimittikaṃ kāmyaṃ pratyahaṃ yaḥ samācaret | manasā cintayitvā tu so'kṣayaṃ phalamāpnuyāt || 5-136 || sakṛdyaḥ kurute snānaṃ svarge saukhyaṃ bhunakti saḥ | dagdhvā pāpānaśeṣānvai yogī śuddhamatiḥ svayam || 5-137 || apavitraḥ pavitrī vā sarvāvasthāṃ gatopi vā | snānācaraṇamātreṇa pūto bhavati nānyathā || 5-138 || mṛtyukāle plutaṃ dehaṃ triveṇyāḥ salile yadā | vicintya yastyajetprāṇānsa tadā mokṣamāpnuyāt || 5-139 || nātaḥparataraṃ guhyaṃ triṣu lokeṣu vidyate | goptavyaṃ tatprayatnena na vyākhyeyaṃ kadācana || 5-140 || brahmarandhra mano dattvā kṣaṇārdhaṃ yadi tiṣṭhati | sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim || 5-141 || asmi/llīnaṃ mano yasya sa yogī mayi līyate | aṇimādiguṇānbhuktvā svecchayā puruṣottamaḥ || 5-142 || etadrandhradhyānamātreṇa martyaḥ saṃsāre sminvallabho me bhavetsaḥ | pāpāñjitvā muktimārgādhikārī, jñānaṃ dattvā tārayatyadbhutaṃ vai || 5-143 || caturmukhāditridaśairagamyaṃ yogivallabham | prayatnena sugopyaṃ tadbrahmarandhraṃ mayoditam || 5-144 || purā mayoktā yā yoniḥ sahasrāre sarāruhe | tasyā'dho vartate candrastaddhyānaṃ kriyate budhaiḥ || 5-145 || yasya smaraṇamātreṇa yogīndro'vanimaṇḍale | pūjyo bhavati devānāṃ siddhānāṃ sammato bhavet || 5-146 || śiraḥkapālavivare dhyāyeddagdhamahodadhim | tatra sthitvā sahasrāre padme candraṃ vicintayet || 5-147 || śiraḥkapālavivare dviraṣṭakalayā yutaḥ | pīyūṣabhānuhaṃsākhyaṃ bhāvayettaṃ niraṃjanam | nirantarakṛtābhyāsāttridine paśyati dhruvam | dṛṣṭimātreṇa pāpaughaṃ dahatyeva sa sādhakaḥ || 5-148 || anāgatañca sphurati cittaśuddhirbhavetkhalu | sadyaḥ kṛtvāpi dahati mahāpātakapañcakam || 5-149 || ānukūlyaṃ grahā yānti sarve naśyantyupadravāḥ | upasargāḥ śamaṃ yānti yuddhe jayamavāpnuyāt | khecarībhūcarīsiddhirbhavetkṣīrendudarśanāt | dhyānādevabhavetsarvaṃ nātra kāryā vicāraṇā | satatābhyāsayogena siddho bhavati nānyathā | satyaṃ satyaṃ punaḥ satyaṃ mama tulyo bhaveddhruvam | yogaśāstre'pyabhirataṃ yogināṃ siddhidāyakam || 5-150 ||

atha rājayogakathanam |

ata ūrdhvaṃ divyarūpaṃ sahasrāraṃ saroruham | brahmāṇḍākhyasya dehasya bāhye tiṣṭhati muktidam || 5-151 || kailāso nāma tasyaiva maheśo yatra tiṣṭhati | nakulākhyo'vināśī ca kṣayavṛddhivivarjitaḥ || 5-152 || sthānasyāsya jñānamātreṇa nṝṇāṃ, saṃsāre'sminsambhavo naiva bhūyaḥ | bhūtagrāmaṃ santatābhyāsayogātkartuṃ hartuṃ syācca śaktiḥ samagrā || 5-153 || sthāne pare haṃsanivāsabhūte, kailāsanāmnīha niviṣṭacetāḥ | yogī hṛtavyādhiradhaḥ kṛtādhivarāyuściraṃ jīvati mṛtyumuktaḥ || 5-154 || cittavṛttiryadā līnā kulākhye parameśvare | tadā samādhisāmyena yogī niścalatāṃ vrajet || 5-155 || nirantarakṛte dhyāne jagadvismaraṇaṃ bhavet | tadā vicitrasāmarthyaṃ yogino bhavati dhruvam || 5-156 || tasmādgalitapīyūṣaṃ pibedyogī nirantaram | mṛtyormṛtyuṃ vidhāyāśu kulaṃ jitvā saroruhe | atra kuṇḍalinī śaktirlayaṃ yāti kulābhidhā | tadā caturvidhā sṛṣṭirlīyate paramātmani || 5-157 || yajjñātvā prāpya viṣayaṃ cittavṛttirvilīyate | tasmin pariśramaṃ yogī karoti nirapekṣakaḥ || 5-158 || cittavṛttiyadālīnā tasmin yogī bhaved dhruvam | tadā vijñāyate'khaṇḍajñānarūpo nirañjanaḥ || 5-159 || brahmāṇḍabāhye saṃciṃtya svapratīkaṃ yathoditam | tamāveśya mahacchūnyaṃ cintayedavirodhataḥ || 5-160 || ādyantamadhyaśūnyaṃ tatkoṭisūryasamaprabham | candrakoṭipratīkāśamabhyasya siddhimāpnuyāt || 5-161 || etaddhyānaṃ sadā kuryādanālasyaṃ dine dine | tasya syātsakalā siddhirvatsarānnātra saṃśayaḥ || 5-162 | kṣaṇārdhaṃ niścalaṃ tatra mano yasya bhaved dhruvam | sa eva yogī sadbhaktaḥ sarvalokeṣu pūjitaḥ || 5-163 || tasya kalmaṣasaṃghātastatkṣaṇādeva naśyati || 5-164 || yaṃ dṛṣṭvā na pravartaṃte mṛtyusaṃsāravartmani | abhyasettaṃ prayatnena svādhiṣṭhānena vartmanā || 5-165 || etaddhyānasya māhātmyaṃ mayā vaktuṃ na śakyate | yaḥ sādhayati jānāti sosmākamapi sammataḥ || 5-166 || dhyānādeva vijānāti vicitrekṣaṇasambhavam | aṇimādiguṇopeto bhavatyeva na saṃśayaḥ || 5-167 || rājayogo mayākhyātaḥ sarvatantreṣu gopitaḥ | rājādhirājayogo'yaṃ kathayāmi samāsataḥ || 5-168 || svastikañcāsanaṃ kṛtvā sumaṭhe jantuvarjite | guruṃ saṃpūjya yatnena dhyānametatsamācaret || 5-169 || nirālambaṃ bhavejjīvaṃ jñātvā vedāntayuktitaḥ | nirālambaṃ manaḥ kṛtvā na kiñciccintayetsudhīḥ || 5-170 || etaddhyānānmahāsiddhirbhavatyeva na saṃśayaḥ | vṛttihīnaṃ manaḥ kṛtvā pūrṇarūpaṃ svayaṃ bhavet || 5-171 || sādhayetsatataṃ yo vai sa yogī vigataspṛhaḥ | ahaṃnāma na kopyasti sarvadātmaiva vidyate || 5-172 || ko bandhaḥ kasya vā mokṣa ekaṃ paśyetsadā hi saḥ | etatkaroti yo nityaṃ sa mukto nātra saṃśayaḥ || 5-173 || sa eva yogī sadbhaktaḥ sarvalokeṣu pūjitaḥ | ahamasmīti yanmatvā jīvātmaparamātmanoḥ | ahaṃ tvametadubhayaṃ tyaktvākhaṇḍaṃ vicintayet | adhyāropāpavādābhyāṃ yatra sarvaṃ vilīyate | tadbījamāśrayedyogī sarvasaṃgavivarjitaḥ || 5-174 || aparokṣaṃ cidānandaṃ pūrṇaṃ tyaktvā bhramākulāḥ | parokṣaṃ cāparokṣaṃ ca kṛtvā mūḍhā bhramanti vai || 5-175 || carācaramidaṃ viśvaṃ parokṣaṃ yaḥ karoti ca | aparokṣaṃ paraṃ brahma tyaktaṃ tasmin pralīyate || 5-176 || jñānakāraṇamajñānaṃ yathā notpadyate bhṛśam | abhyāsaṃ kurute yogī sadā saṅgavivarjitam || 5-177 || sarvendriyāṇi saṃyamya viṣayebhyo vicakṣaṇaḥ | viṣayebhyaḥ suṣuptyaiva tiṣṭhetsaṃgavivarjitaḥ || 5-178 || evamabhyasato nityaṃ svaprakāśaṃ prakāśate | śrotuṃ buddhisamarthārthaṃ nivartante gurorgiraḥ | tadabhyāsavaśādekaṃ svato jñānaṃ pravartate || 5-179 || yato vāco nivartante aprāpya manasā saha | sādhanādamalaṃ jñānaṃ svayaṃ sphurati taddhruvam || 5-180 || haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ | tasmātpravartate yogī haṭhe sadgurumārgataḥ || 5-181 || sthite dehe jīvati ca yogaṃ na śriyate bhṛśam | indriyārthopabhogeṣu sa jīvati na saṃśayaḥ || 5-182 || abhyāsapākaparyantaṃ mitānnaṃsmaraṇaṃ bhavet | anāthā sādhanaṃ dhīmān kartuṃ pārayatīhana || 5-183 || atīvasādhusaṃlāpovadet saṃsadibuddhimān | karoti piṇḍarakṣārthaṃ bahvālāpavivarjitaḥ | tyajyate tyajyate saṅgaṃ sarvathā tyajyate bhṛśam | anyathā na labhenmuktiṃ satyaṃ satyaṃ mayoditam || 5-184 || guptyaiva kriyate'bhyāsaḥ saṃgaṃ tyaktvā tadantare | vyavahārāya kartavyo bāhyesaṃgānurāgataḥ | sve sve karmaṇi vartaṃte sarve te karmasambhavāḥ | nimittamātraṃ karaṇe na doṣoṣti kadācana || 5-185 || evaṃ niścitya sudhiyā gṛhasthopi yadācaret | tadā siddhimavāpnoti nātra kāryā vicāraṇā || 5-186 || pāpapuṇyavinirmuktaḥ parityaktāṅgasādhakaḥ | yo bhavetsa vimuktaḥ syād gṛhe tiṣṭhansadā gṛhī | na pāpapuṇyairlipyeta yogayukto sadā gṛhī | kurvannapi tadā pāpānsvakārye lokasaṃgrahe || 5-187 ||

oṃ ai/ kli/ stri/

adhunā saṃpravakṣyāmi mantrasādhanamuttamam | aihikāmuṣmikasukhaṃ yena syādaviraudhataḥ || 5-188 || yasminmantre vare jñāte yogasiddhirbhavetkhalu | yogena sādhakendrasya sarvaiśvayesukhapradā || 5-189 || mūlādhāre'sti yatpadmaṃ caturdalasamanvitam | tanmadhye vāgbhavaṃ bījaṃ visphurantaṃ taḍitprabham || 5-190 || hṛdaye kāmabījaṃ tu bandhūkakusumaprabham | ājñāravinde śaktyākhyaṃ candrakoṭisamaprabham || bījatrayamidaṃ gopyaṃ bhuktimuktiphalapradam | etanmantratrayaṃ yogī sādhayetsiddhisādhakaḥ || 5-191 || etanmantraṃ gurorlabdhvā na drutaṃ na vilambitam | akṣarākṣarasandhānaṃ niḥsandigdhamanā japet || 5-192 || tadgataścaikacittaśca śāstroktavidhinā sudhīḥ | devyāstu purato lakṣaṃ hutvā lakṣatrayaṃ japet || 5-193 || karavīraprasūnantu guḍakṣīrājyasaṃyutam | kuṇḍe yonyākṛte dhīmāñjapānte juhuyātsudhīḥ || 5-194 || anuṣṭhāne kṛte dhīmānpūrvasevā kṛtā bhavet | tato dadāti kāmānvai devī tripurabhairavī || 5-195 || guruṃ santoṣya vidhivallabdhvā mantravarottamam | anena vidhinā yukto mandabhāgyo'pi siddhyati || 5-196 || lakṣamekaṃ japedyastu sādhako vijitendriyaḥ | darśanāttasya kṣubhyante yoṣito madanāturāḥ || patanti sādhakasyāgre nirlajā bhayavarjitāḥ || 5-197 || japtena ceddvilakṣeṇa ye yasminviṣaye sthitāḥ | āgacchanti yathātīrthaṃ vimuktakulavigrahāḥ || dadati tasya sarvasvaṃ tasyaiva ca vaśe sthitāḥ || 5-198 || tribhirlakṣaistathājaptairmaṇḍalīkāḥ samaṇḍalāḥ | vaśamāyānti te sarve nātra kāryā vicāraṇā || 5-199 || ṣaḍabhirlakṣairmahīpālaṃ sabhṛtyabalavāhanam || 5-200 || lakṣairdvādaśabhirjaptairyakṣarakṣorageśvarāḥ | vaśamāyānti te sarve ājñāṃ kurvanti nityaśaḥ || 5-201 || tripañcalakṣajaptaistu sādhakendrasya dhīmataḥ | siddhavidyādharāścaiva gandharvāpsarasāṃgaṇāḥ || vaśamāyānti te sarve nātra kāryā vicāraṇā | haṭhācchravaṇavijñānaṃ sarvajñatvaṃ prajāyate || 5-202 || tathāṣṭādaśabhirlakṣairdehenānena sādhakaḥ | uttiṣṭhenmedinīṃ tyaktvā divyadehastu jāyate || bhramate svecchayā loke chidrāṃ paśyati medinīm || 5-203 || aṣṭāviṃśatibhirlakṣairvidyādharapatirbhavet | sādhakastu bhaveddhīmānkāmarūpo mahābalaḥ || triṃśallakṣaistathājaptairbrahmaviṣṇusamo bhavet | rudratvaṃ ṣaṣṭibhirlakṣairamaratvamaśītibhiḥ || koṭyaikayā mahāyogī līyate parame pade | sādhakastu bhavedyogī trialokye so'tidurlabhaḥ || 5-204 || tripure tripurantvekaṃ śivaṃ paramakāraṇam | akṣayaṃ tatpadaṃ śantamaprameyamanāmayam || labhate'sau na sandeho dhīmānsarvamabhīpsitam || 5-205 || śivavidyā mahāvidyā guptā cāgre maheśvarī | madbhāṣitamidaṃ śāstraṃgopanīyamato budhaiḥ || 5-206 || haṭhavidyā paraṃgopyā yoginā siddhimicchatā | bhavedvīryavatī guptā nirvīryā ca prakāśitā || 5-207 || ya idaṃ paṭhate nityamādyopāntaṃ vicakṣaṇaḥ | yogasiddhirbhavettasya krameṇaiva na saṃśayaḥ || samokṣa labhate dhīmānya idaṃ nityamarcayet || 5-208 || mokṣārthibhyaśca sarvebhyaḥ sādhubhyaḥ śrāvayedapi | kriyāyuktasya siddhiḥ syādakriyasya kathambhavet || 5-209 || tasmātkriyāvidhānena kartavyā yogipuṃgavaiḥ | yadṛcchālābhasantuṣṭaḥ santyaktvāntarasaṃjñakaḥ || gṛhasthaścāpyanāsaktaḥ sa mukto yogasādhanāt || 5-210 || gṛhasthānāṃ bhavetsiddhirīśvarāṇāṃ japena vai | yogakriyābhiyuktānāṃ tasmātsaṃyatate gṛhī || 5-211 || gehe sthitvā putradārādipūrṇaḥ saṅgaṃ tyaktvā cāntare yogamārge | siddheścihnaṃ vīkṣya paścād gṛhasthaḥ krīḍetso vai mammataṃ sādhayitvā || 5-212 ||

iti śrīśivasaṃhitāyāṃ haragaurīsaṃvāde yogaśāstre paṃcamaḥ paṭalaḥ samāptaḥ || 5 || śubham ||