Mallinson 2007 JM From Jim Mallinson's own e-text based on his 2007 edition. Śivasaṃhitā Sanskrit in Devanāgarī script. 2007 CE. USA 2007 YogaVidya.com Woodstock Peter Pasedach

pañcamaḥ paṭalaḥ

śrīdevyuvāca

brūhi me vākyam īśāna paramārthadhiyaṃ prati ye vighnāḥ santi lokānāṃ cen mayi prema śaṅkara 5.1

īśvara uvāca

śṛṇu devi pravakṣyāmi yathā vighnāḥ sthitāḥ sadā muktiṃ prati narāṇāṃ ca bhogaḥ paramabādhakaḥ 5.2 nārī śayyāsanaṃ vastraṃ dhanam āsyavicumbanam tāmbūlabhakṣyaṃ pānāni rājyaśauryavibhūtayaḥ 5.3 hema rūpyaṃ tathā tāmraṃ ratnāny agurudhenavaḥ pāṇḍityaṃ vedaśāstrāṇi nṛtyaṃ gītaṃ vibhūṣaṇam 5.4 vaṃśīvīṇāmṛdaṅgāś ca gajendroccāśvavāhanam dārāpatyāni viṣayā vighnā ete prakīrtitāḥ 5.5 bhogarūpā ime vighnā dharmarūpān imān śṛṇu snānaṃ pūjā tithir homas tathā śaucamayī sthitiḥ 5.6 vratopavāsaniyamā maunam indriyanigrahaḥ dhyeyo dhyānaṃ tathā mantro dānaṃ khyātir diśāsu ca 5.7 vāpīkūpataḍāgādiprāsādārāmakalpanā yajñaṃ candrāyaṇaṃ kṛcchraṃ tīrthāni vividhāni ca 5.8 dṛśyante ca ime vighnā dharmarūpeṇa saṃsthitāḥ yena vighnaṃ bhavej jñānaṃ kathayāmi varānane 5.9 gomukhādyāsanaṃ kṛtvā dhautyā prakṣālanaṃ ca tat nāḍīsaṃcāravijñānaṃ pratyāhāranirodhanam 5.10 kukṣisaṃcālanaṃ kṣīrapraveśa indriyādhvanā nāḍīkarmaṇi kasyāpi bhojanaṃ +śrūyatāṃ mama+ ity etāḥ kathitā vighnā jñānarūpe vyavasthitāḥ 5.11 mantrayogo haṭhaś caiva layayogas tṛtīyakaḥ caturtho rājayogaḥ syāt sa dvidhābhāvavarjitaḥ 5.12 caturdhā sādhako jñeyo mṛdumadhyādhimātrakaḥ adhimātratamaḥ śreṣṭho bhavābdhilaṃghanakṣamaḥ 5.13 mandotsāhī susaṃmūḍho vyādhistho gurudūṣakaḥ lobhī pāpamatiś caiva bahvāśī vanitāśrayaḥ 5.14 capalaḥ kātaro rogī parādhīno 'tiniṣṭhuraḥ mandācāro mandavīryo jñātavyo mṛdumānavaḥ 5.15 dvādaśābde bhavet siddhir etasya yatnataḥ param mantrayogādhikārī sa jñātavyo guruṇā dhruvam 5.16 samadṛṣṭiḥ kṣamāyuktaḥ puṇyākāṃkṣī priyaṃvadaḥ nātiprauḍho bhavān mūḍhaḥ samavīryabalānvitaḥ 5.17 samabuddhiḥ samābhyāsaḥ samakāyaś ca +sāmayā+ madhyastho yogamārgeṣu yathā madhyavayogatāḥ 5.18 madhyotsāhī madhyarogī jñātavyo madhyavikramaḥ varṣair aṣṭabhir eteṣāṃ yogāvasthā prasiddhyati 5.19 madhyapuṇyagato +madhya tenaite+ madhyavikramaḥ madhyasthaḥ sarvakāryeṣu sa madhyaḥ syān na saṃśayaḥ etaj jñātvaiva gurubhir dīyate yuktito layaḥ 5.20 sthirabuddhir laye yuktaḥ svādhīno vīryavān api mahāśayo dayāyuktaḥ kṣamavān sattvavān api 5.21 śūro vayaḥsthaḥ śraddhāvān gurupādābjapūjakaḥ yogābhyāsarataś caiva jñātavyaś cādhimātrakaḥ 5.22 etasya siddhiḥ ṣaḍvarṣair bhaved abhyāsayogataḥ etasmai dīyate dhīraiḥ haṭhayogaś ca sāṅgataḥ 5.23 mahāvīryānvitotsāhī manojñaḥ śauryavān api śāstrajño 'bhyāsaśīlaś ca nirmohaś ca nirākulaḥ 5.24 navayauvanasampanno mitāhārī jitendriyaḥ nirbhayaś ca śucir dakṣo dātā sarvajanāśrayaḥ 5.25 avikārī sthiro dhīmān yathecchāvasthitaḥ kṣamī suśīlo dharmacārī ca guptaceṣṭaḥ priyaṃvadaḥ 5.26 śāstraviśvāsasampanno devatāgurupūjakaḥ janasaṅgaviraktaś ca mahāvyādhivivarjitaḥ adhimātravratajñaś ca sarvayogasya sādhakaḥ 5.27 tribhiḥ saṃvatsaraiḥ siddhir etasya syān na saṃśayaḥ sarvayogādhikārī sa nātra kāryā vicāraṇā 5.28 pratīkopāsanā kāryā dṛṣṭādṛṣtaphalapradā punāti darśanādeva nātra kāryā vicāraṇā 5.29 gāḍhātape svapratibimba īśvaraṃ nirīkṣya visphāritalocanadvayam yadā nabhaḥ paśyati svapratīkaṃ nabhoṅgaṇe tatkṣaṇameva paśyati 5.30 pratyahaṃ prekṣate yo vai svapratīkaṃ nabhoṅgaṇe āyurbuddhirbhavettasya na mṛtyuḥ syātkadā cana 5.31 yadā paśyati saṃpūrṇaṃ svapratīkaṃ nabhoṅgaṇe tadā jayaḥ samāyāti vāyuṃ nirjitya taṃ caret 5.32 yaḥ karoti sadābhyāsaṃ cātmānaṃ vindate param pūrṇānandaikapuruṣaṃ svapratīkaprasādataḥ 5.33 yātrākāle vivāhe ca śubhe karmaṇi saṃkaṭe pāpakṣaye puṇyavṛddhau pratīkopāsanāṃ caret 5.34 nirantarakṛtābhyāsādantare paśyati dhruvam tadā muktimavāpnoti yogī niyatamānasaḥ 5.35 aṅguṣṭābhyāmubhe śrotre tarjanībhyāṃ vilocane nāsārandhre ca madhyābhyāmanāmābhyāṃ mukhaṃ dṛḍham 5.36 nirudhya mārutaṃ yogī yadaivaṃ kurute bhṛśam tadā tatkṣaṇamātmānaṃ jyotīrūpaṃ sa paśyati 5.37 tattejo dṛśyate yena kṣaṇamātraṃ nirākulam sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim 5.38 nirantarakṛtābhyāsād yogī vigatakalmaṣaḥ sarvaṃ dehādi vismṛtya tadbhinnas tu svayaṃ bhavet 5.39 yaḥ karoti sadābhyāsaṃ guptācāreṇa mānavaḥ sa vai brahmaṇi līnaḥ syāt pāpakarmarato yadi 5.40 gopanīyaḥ prayatnena sadyaḥpratyayakārakaḥ nirvāṇadāyako loke yogo 'yaṃ mama vallabhaḥ 5.41 nādaḥ saṃjāyate tasya krameṇābhyāsataś ca vai mattabhṛṅgāvalīvīṇāsadṛśaḥ prathamo dhvaniḥ 5.42 evam abhyāsataḥ paścāt saṃsāradhvāntanāśanaḥ ghaṇṭāravasamaḥ paścād dhvanir megharavopamaḥ 5.43 dhvanau tasmin mano dattvā yadā tiṣṭhati nirbharam tadā saṃjāyate siddhir layasya mama vallabhā 5.44 tatra nāde yadā cittaṃ ramate yogino bhṛśam vismṛtya sakalaṃ bāhyaṃ nādena saha śāmyati 5.45 etad abhyāsayogena jitvā samyag guṇān bahūn sarvārambhaparityāgī cidākāśe vilīyate 5.46 nāsanaṃ siddhasadṛśaṃ na kumbhasadṛśaṃ balam na khecarīsamā mudrā na nādasadṛśo layaḥ 5.47 idānīṃ kathayiṣyāmi muktasyānubhavaṃ param yaj jñātvā labhate muktiṃ pāpayukto 'pi sādhakaḥ 5.48 samabhyarcyeśvaraṃ samyak tatpārśve yogam uttamam gṛhṇīyāt susthito bhūtvā guruṃ saṃtoṣya buddhimān 5.49 jīvādi sakalaṃ vastu dattvā yogavidaṃ gurum saṃtoṣyātiprayatnena yogo 'yaṃ gṛhyate budhaiḥ 5.50 viprān saṃtoṣya medhāvī nānāmaṃgalasaṃyutaḥ mamālaye śucir bhūtvā pragṛhṇīyāc chubhātmakam 5.51 saṃnyasyānena vidhinā prāktanaṃ vigrahādikam bhūtvā divyavapur yogī gṛhṇīyād vakṣyamāṇakam 5.52 padmāsanasthito yogī janasaṃgavivarjitaḥ vijñānanāḍīdvitayam aṅgulībhyāṃ nirodhayet 5.53 siddhis tadāvirbhavati sukharūpī nirañjanaḥ tasmin pariśramaḥ kāryo yena siddho bhavet khalu 5.54 yaḥ karoti sadābhyāsaṃ tasya siddhir na dūrataḥ vāyusiddhir bhavet tasya kramāt puṃso na saṃśayaḥ 5.55 sakṛd yaḥ kurute yogī pāpaughaṃ nāśayed dhruvam tasya syān madhyame vāyupraveśo nātra saṃśayaḥ 5.56 etadabhyāsaśīlo yaḥ sa yogī devapūjitaḥ aṇimādiguṇān labdhvā vicared bhuvanatraye 5.57 yasya syān niścalo 'bhyāsas tad bhavet tasya vigrahe tiṣṭhed ātmani medhāvī sa punaḥ krīḍate bhṛśam 5.58 etad yogaṃ paraṃ gopyaṃ na deyaṃ yasya kasya cit svaprāṇais tu samo yas tu tam eva kathyate dhruvam 5.59 yogī padmāsane tiṣṭhet kaṇṭhakūpe yadā smaran jihvāṃ kṛtvā tālumūle kṣutpipāsā nivartate 5.60 kaṇṭhakūpād adhaḥ sthāne kūrmanāḍy asti śobhanā tasmin yogī manaḥ dattvā cittasthairyaṃ labhed bhṛśam 5.61 śiraḥkapāle rudrākṣaṃ vivaraṃ cintayed yadā tadā jyotiḥprakāśaḥ syād vidyutpuñjasamaprabhaḥ 5.62 etaccintanamātreṇa pāpānāṃ saṃkṣayo bhavet durācāro 'pi puruṣo labhate paramaṃ padam 5.63 aharniśaṃ yadā cintāṃ tat karoti vicakṣaṇaḥ siddhānāṃ darśanaṃ tasya bhāṣaṇaṃ ca bhaved dhruvam 5.64 tiṣṭhan bhuñjan svapan gacchan dhyāyec chūnyam aharniśam tadākāśamayo yogī cidākāśe vilīyate 5.65 etaddhyānaṃ sadā kāryaṃ yoginā siddhim icchatā nirantarakṛtābhyāsān mama tulyo bhaved dhruvam 5.66 etaddhyānabalād yogī sarveṣāṃ vallabho bhavet sarvabhūtajayaṃ kṛtvā nirāśīraparigrahaḥ 5.67 nāsāgraṃ yena dṛśyate padmāsanagatena vai manaso maraṇaṃ tasya khecaratvaṃ prasiddhyati 5.68 jyotiḥ paśyati yogīndraḥ śuddhaṃ śuddhācalopamam tatrābhyāsabalenaiva svayaṃ tadrakṣako bhavet 5.69 uttānaśayano bhūmau suptvā dhyāyen nirantaram sadyaḥśramavināśāya svayaṃ yogī vicakṣaṇaḥ 5.70 śiraḥpāścātyabhāgasya dhyāne mṛtyuṃjayo bhavet bhrūmadhyadṛṣṭimātreṇa hy aparaḥ parikīrtitaḥ 5.71 caturvidhasya cānnasya rasas tredhā vibhajyate tatra sāratamo bhāgo liṅgadehasya poṣakaḥ 5.72 saptadhātumayaṃ piṇḍamekaḥ puṣṇāti madhyagaḥ yāti viṇmūtrarūpeṇa tṛtīyo 'ṃśastanorbahiḥ 5.73 adhobhāgadvayaṃ nāḍyaḥ proktāstāḥ sakalā api preṣayanti vapurvāyumāpādatalamastakam 5.74 nāḍībhirābhiḥ sarvābhirvāyuḥ saṃcarate yadā tadaivānnaraso dehe sāmyeneha pravartate 5.75 caturdaśānāṃ tatreha vyāpāre mukhyatā matā nāmagrāhaṃ gṛhītās tāḥ prāṇasaṃcāranāḍikāḥ 5.76 gudād dvyaṃgulataś cordhvaṃ meḍhraikāṃgulatas tv adhaḥ ekaṃ cāsti samaṃ kandaṃ samantāc caturaṃgulam 5.77 paścimābhimukhī yonir gudameḍhrāntarālagā tatra kandaṃ samākhyātaṃ tatrāste kuṇḍalī sadā 5.78 saṃveṣṭya sakalanāḍīḥ sārdhatrikuṭilākṛtiḥ mukhe niveśya sā pucchaṃ suṣumṇāvivare sthitā 5.79 suptanāgopamā hy eṣā sphurantī prabhayā svayā ahivat sandhisaṃsthānā vāgdevī bījasaṃjñikā 5.80 jñeyā śaktir iyaṃ viṣṇor nirmalā svarṇabhāsvarā sattvaṃ rajas tamaś ceti guṇatrayavikasvarā 5.81 tatra bandhūkapuṣpābhaṃ kāmabījaṃ prakīrtitam kalahaṃsaprayogena prayuktākṣararūpiṇam 5.82 suṣumṇāyāṃ ca saṃśliṣya bījaṃ tatra varaṃ sthitam śaraccandranibhaṃ tejastrayam etat puraḥsthitam 5.83 sūryakoṭipratīkāśaṃ candrakoṭisuśītalam etat trayaṃ militvaiva devī tripurabhairavī 5.84 bījasaṃjñaṃ paraṃ tejas tad eva parikīrtitam kriyāvijñānaśaktibhyāṃ yutaṃ yat parito bhramat 5.85 uttiṣṭhadvisatantvābhaṃ sūkṣmaṃ śoṇaśikhāyutam yonisthaṃ tatparaṃ tejaḥ svayambhūliṅgasaṃsthitam 5.86 ādhārapadmam etad dhi yonir yasyāsti kandataḥ parisphuradvādisāntacaturvarṇaṃ caturdalam 5.87 kulābhidhaṃ suvarṇābhaṃ svayambhūliṅgasaṃjñitam dviraṇḍo yatra siddho 'sti ḍākinī yatra devatā 5.88 tatpadmamadhyagā yonis tatra kuṇḍalinī sthitā tasyā ūrdhve sphurattejaḥ kāmabījaṃ bhraman matam 5.89 yaḥ karoti sadā dhyānaṃ mūlādhāre vicakṣaṇaḥ tasya syād dārdurīsiddhir bhūmityāgaḥ krameṇa vai 5.90 vapuṣaḥ kāntir utkṛṣṭā jaṭharāgnivivardhanam ārogyaṃ ca paṭutvaṃ ca karaṇānāṃ prajāyate 5.91 bhūtārthaṃ ca bhaviṣyaṃ ca vetti sarvasya bhāṣaṇam aśrutāny api śāstrāṇi sarahasyaṃ vaded dhruvam 5.92 vaktre sarasvatī devī sadā nṛtyati nirbharam mantrasiddhir bhavet tasya japād eva na saṃśayaḥ 5.93 jarāmaraṇaduḥkhaughān nāśayati gurorvacaḥ idaṃ dhyānaṃ sadā kāryaṃ pavanābhyāsinā param dhyānamātreṇa yogīndro mucyate nātra saṃśayaḥ 5.94 mūlapadmaṃ yadā dhyāyet svayambhūliṅgasaṃjñakam tadā tatkṣaṇamātreṇa pāpaughaṃ nāśayed dhruvam 5.95 yad yat kāmyate citte tat tat phalam avāpnuyāt nirantarakṛtābhyāsāt taṃ paśyati vimuktidam 5.96 bāhyād abhyantaraṃ śreṣṭhaṃ pūjanīyaṃ prayatnataḥ tantre śreṣṭhatamaṃ hy etan nānyad asti mataṃ mama 5.97 ātmasaṃsthaṃ śivaṃ tyaktvā bahiḥsthaṃ yaḥ samarcayet hastasthaṃ piṇdam utsṛjya bhramate jīvitāśayā 5.98 ātmaliṅgārcanaṃ kuryād anālasyo dine dine tasya syāt sakalā siddhir nātra kāryā vicāraṇā 5.99 nirantarakṛtābhyāsāt ṣaṇmāsaiḥ siddhim āpnuyāt tasya vāyupraveśo 'pi suṣumṇāyāṃ bhaved dhruvam 5.100 manojayaṃ ca labhate vāyubinduvidhāraṇam aihikāmuṣmikī siddhir bhaven naivātra saṃśayaḥ 5.101 dvitīyaṃ ca sarojaṃ yal liṅgamūle vyavasthitam tadbādilāntaṣaḍvarṇaṃ paribhāsvaraṣaḍdalam 5.102 svādhiṣṭhānābhidhaṃ tattu paṃkajaṃ śoṇarūpakam bālākhyo yatra siddho 'sti devī yatrāsti rākinī 5.103 yo dhyāyati sadā nityaṃ svādhiṣṭhānāravindakam tasya kāmāṅganāḥ sarvā bhajante kāmamohitāḥ 5.104 vividhaṃ cāśrutaṃ śāstraṃ niḥśaṅko vai vaded dhruvam sarvarogavinirmukto loke carati nirbhayaḥ 5.105 maraṇaṃ khādyate tena sa kenāpi na khādyate tasya syāt paramā siddhir aṇimādiguṇapradā 5.106 vāyuḥ saṃcarate dehe rasavṛddhir bhaved dhruvam ākāśapaṅkajagalatpīyūṣamapi varddhate 5.107 tṛtīyaṃ paṃkajaṃ nābhau maṇipūrakasaṃjñakam daśāraṃ ḍādiphāntārṇaṃ svarṇavarṇaṃ suśobhitam 5.108 tatra siddho bhujaṅgākhyo lākinī tatra devatā 5.109 tasmin dhyānaṃ sadā yogī karoti maṇipūrake tasya pātālasiddhiḥ syān nirantarasukhāvahā 5.110 īpsitaṃ ca bhavel loke duḥkharogavināśanam kālasya vañcanaṃ cāpi paradehapraveśanam 5.111 jāmbunadādikaraṇaṃ siddhānāṃ darśanaṃ bhavet oṣadhīdarśanaṃ cāpi nidhīnāṃ darśanaṃ tathā 5.112 hṛdaye 'nāhataṃ nāma caturthaṃ paṃkajaṃ bhavet kādiṭhāntārṇasaṃsthānaṃ dvādaśārasamanvitam 5.113 atiśoṇaṃ kāmarājaprasādasthānam īritam padmasthaṃ tatparaṃ tejo bāṇaliṅgaṃ prakīrtitam 5.114 tasya smaraṇamātreṇa dṛṣṭādṛṣṭaphalaṃ bhavet siddhaḥ pinākī yatrāste kākinī yatra devatā 5.115 etasmin satataṃ dhyānaṃ hṛtpāthoje karoti yaḥ kṣubhyante tasya kāntyā vai kāmārtā divyayoṣitaḥ 5.116 jñānaṃ cāpratimaṃ tasya trikālaviṣayaṃ bhavet dūraśrutir dūradṛṣṭiḥ svecchayā khagatāṃ vrajet 5.117 siddhānāṃ darśanaṃ cāpi yoginīdarśanaṃ tathā bhavetkhecarasiddhiś ca khecarāṇāṃ jayaṃ tathā 5.118 yo dhyāyati paraṃ nityaṃ bāṇaliṅgaṃ dvitīyakam khecarībhūcarīsiddhirbhavettasya na saṃśayaḥ 5.119 etad dhyānasya māhātmyaṃ kathituṃ naiva śakyate brahmādyāḥ sakalā devā gopayanti paraṃ tvidam 5.120 kaṇṭhasthānasthitaṃ padmaṃ viśuddhaṃ nāma pañcamam suhemābhaṃ suropetaṃ ṣoḍaśasvaraśobhitam 5.121 chagalaṇḍo 'sti siddho 'tra śākinī cādhidevatā dhyānaṃ karoti yo nityaṃ sa yogīśvarapaṇḍitaḥ 5.122 kiṃ tasya yogino 'nyatra viśuddhākhye saroruhe caturvedā vibhāsante rahasyāni vidher iva 5.123 iha sthāne sthito yogī yadā krodhavaśo bhavet tadā samastaṃ trailokyaṃ kampate nātra saṃśayaḥ 5.124 iha sthāne mano yasya daivād yāti layaṃ yadā tadā bāhyaṃ parityajya svāntare ramate ciram 5.125 tasya na kṣatir āyāti svaśarīrasya śaktitaḥ saṃvatsarasahasre 'pi vajrātikaṭhinasya vai 5.126 yadā tyajati tad dhyānaṃ yogīndro 'vanimaṇḍale tadā varṣasahasrāṇi manyate tatkṣaṇaṃ kṛtī 5.127 ājñāpadmaṃ bhruvormadhye haṃkṣopetaṃ dvipattrakam śuklābhaṃ tanmahākālaḥ siddho devyatra hākinī 5.128 śaraccandranibhaṃ tatrākṣarabījaṃ vijṛmbhitam pumān paramahaṃso 'yaṃ yajjñātvā nāvasīdati 5.129 etad eva paraṃ tejaḥ sarvatantreṣu mantritam cintayitvā parāṃ siddhiṃ labhate nātra saṃśayaḥ 5.130 turīyaṃ tritayaṃ liṅgaṃ tadahaṃ muktidāyakaḥ dhyānamātreṇa yogīndro matsamo bhavati dhruvam 5.131 iḍā hi varaṇākhyātā piṅgalāsīti hocyate vārāṇāsī tayor madhye viśvanātho 'tra bhāṣitaḥ 5.132 etatkṣetrasya māhātmyam ṛṣibhis tattvadarśibhiḥ śāstreṣu bahudhā proktaṃ paraṃ tattvaṃ subhāṣitam 5.133 suṣumṇā meruṇā yātā brahmarandhraṃ yato 'sti vai tataścaiṣā parāvṛtya tadājñāpadmadakṣiṇe vāmanāsāpuṭaṃ yāti gaṅgeti parigīyate 5.134 brahmarandhre hi yat padmaṃ sahasrāraṃ vyavasthitam tatra kande hi yā yonis tasyāṃ candro vyavasthitaḥ 5.135 trikoṇākāratas tasyāḥ sudhā kṣarati niścitam iḍāyām amṛtaṃ tatra samaṃ sravati candramāḥ 5.136 amṛtaṃ tad vahati sā dhārārūpaṃ nirantaram vāmanāsapuṭaṃ yāti gaṅgety uktā hi yogibhiḥ 5.137 ājñāpaṅkajadakṣāṃśād vāmanāsāpuṭaṃ gatā udagvahaiva tatreḍā varaṇā samudāhṛtā 5.138 tadākārā piṅgalāpi tadājñākamalottare dakṣanāsāpuṭe yāti proktāsmābhirasīti vai tato dvayamiha sthāne vārāṇasyāṃ tu cintayet 5.139 mūlādhāre hi yatpadmaṃ catuṣpatraṃ vyavasthitam tatra kande'sti yā yonistasyāṃ sūryo vyavasthitaḥ 5.140 tatsūryamaṇḍalādghoraṃ viṣaṃ kṣarati saṃtatam piṅgalāyāṃ viṣaṃ tatra samarpayati tāpanaḥ 5.141 viṣaṃ tatra vahantī yā dhārārūpaṃ nirantaram dakṣanāsāpuṭaṃ yāti kalpiteyaṃ tu pūrvavat 5.142 ājñāpaṅkajavāmāṃśāddakṣanāsāpuṭaṃ gatā udagvahā piṅgalāpi purāsīti prakīrtitā 5.143 ājñāpadmamidaṃ proktaṃ yatra devo maheśvaraḥ pīṭhatrayaṃ tataścordhvaṃ niruktaṃ yogacintakaiḥ tadbindunādaśaktyākhyaṃ bhālapaṭṭe vyavasthitam 5.144 yaḥ karoti sadā dhyānamājñāpadme tu gopitam pūrvajanmakṛtaṃ karma smṛtaṃ syādavirodhataḥ 5.145 iha sthito yadā yogī dhyānaṃ kuryānnirantaram tadā karoti pratimāṃ prati jalpanamarthavat 5.146 yakṣarākṣasagandharvā apsarogaṇakinnarāḥ sevante caraṇau tasya sarve tasya vaśānugāḥ 5.147 karoti rasanāṃ yogī praviṣṭāṃ viparītagām lambikordhveṣu garteṣu dhṛtvā dhyānaṃ bhayāpaham 5.148 asminsthāne mano yasya kṣaṇārdhaṃ vartate'calam tasya sarvāṇi pāpāni saṃkṣayaṃ yānti tatkṣaṇāt 5.149 yāni yānīha proktāni pañcapadme phalāni vai tāni sarvāṇi sutarāmetaddhyānādbhavanti hi 5.150 yaḥ karoti sadābhyāsam ājñāpadme vicakṣaṇaḥ vāsanāyā mahābandhaṃ tiraskṛtya pramodate 5.151 prāṇaprayāṇasamaye tatpadmaṃ yaḥ smarat sudhīḥ tyajet prāṇaṃ sa dharmātmā paramātmani līyate 5.152 tiṣṭhan gacchan svapan bhuñjanyo dhyānaṃ kurute naraḥ pāpakarmāpi kurvāṇo na hi majjati kilbiṣe 5.153 rājayogādhikārī syād etaccintanato dhruvam yogī dvandvavinirmuktaḥ svīyayā prabhayā svayam 5.154 dvidaladhyānamāhātmyaṃ kathituṃ naiva śakyate brahmādidevatāś caiva kiṃcin matto vidanti te 5.155 ata ūrdhvaṃ tālumūle sahasrāraṃ saroruham asti yatra suṣumṇāyā mūlaṃ savivaraṃ sthitam 5.156 tālumūle suṣumṇā sā adhovaktrā pravartate mūlādhāreṇa yonyantāḥ sarvanāḍīḥ samāśritāḥ tā bījabhūtātīvatanvī brahmamārgapradāyikāḥ 5.157 tālusthāne ca yat padmaṃ sahasrāraṃ puroditam tatkande yonir ekāsti paścimābhimukhī matā 5.158 tasyā madhye suṣumṇāyā mūlaṃ savivaraṃ sthitam brahmarandhraṃ tadevoktam āmūlādhārapaṃkajam tattanturandhre tacchaktiḥ prasuptā kuṇḍalī sadā 5.159 suṣumṇāyāṃ sthitā nāḍī citrā syān mama vallabhā tasyāṃ mama mate kāryā brahmarandhrādikalpanā 5.160 yasyāḥ smaraṇamātreṇa sarvajñatvaṃ prajāyate pāpakṣayaś ca bhavati na bhūyaḥ puruṣo bhavet 5.161 praveśitaṃ svalāṅgūlaṃ mukhe svasya niveśayet tenātra na vahaty eva dehacārī samīraṇaḥ 5.162 tena saṃsāracakre'smin na bhramaty eva sarvadā tadarthaṃ vai pravartante yoginaḥ prāṇadhāraṇe 5.163 tata evākhilā nāḍyo niruddhāś cāṣṭaveṣṭanā iyaṃ kuṇḍalinī śaktī randhraṃ tyajati nānyathā 5.164 yadā pūrṇāsu nāḍīṣu saṃniruddho 'nilas tadā bandhatyāgena kuṇḍalyā mukhaṃ randhrād bahir bhavet 5.165 suṣumṇāyāṃ sadaivāyaṃ vahet prāṇasamīraṇaḥ mūlapadmasthitā yonir vāmadakṣiṇakoṇataḥ 5.166 iḍāpiṅgalayor madhye suṣumṇā yonimadhyagā brahmarandhraṃ tu tatraiva suṣumṇādhāramaṇḍale yo jānāti sa muktaḥ syāt karmabandhād vicakṣaṇaḥ 5.167 brahmarandhramukhe tāsāṃ saṃgamaḥ syād asaṃśayaḥ yasmin snāte snātakānāṃ muktiḥ syād avirodhataḥ 5.168 gaṅgāyamunayor madhye vahaty eṣā sarasvatī tāsāṃ tu saṃgame snātvā dhanyo yāti parāṃ gatim 5.169 iḍā gaṅgā purā proktā piṅgalā cārkaputrikā madhyā sarasvatī jñeyā tāsāṃ saṃgo 'tidurlabhaḥ 5.170 sitāsite saṃgame yo manasā snānam ācaret sarvapāpavinirmukto yāti brahma sanātanam 5.171 triveṇyāṃ saṃgame yo vai pitṛkarma samācaret tārayitvā pitṛn sarvān sa yāti paramāṃ gatim 5.172 nityaṃ naimittikaṃ kāmyaṃ pratyahaṃ yaḥ samācaret manasā cintayitvā tu so 'kṣayaṃ phalamāpnuyāt 5.173 sakṛd yaḥ kurute snānaṃ svarge saukhyaṃ bhunakti saḥ dagdhvā pāpān aśeṣān vai yogī śuddhamatiḥ svayam 5.174 apavitraḥ pavitro vā sarvāvasthāṃ gato 'pi vā snānācaraṇamātreṇa pūtaḥ bhavati nānyathā 5.175 mṛtyukāle plutaṃ dehaṃ triveṇyāḥ salile yadā vicintya yas tyajet prāṇaṃ sa sadā mokṣam āpnuyāt 5.176 nātaḥ parataraṃ guhyaṃ triṣu lokeṣu vidyate goptavyaṃ tat prayatnena na cākhyeyaṃ kadā cana 5.177 brahmarandhre mano dattvā kṣaṇārdhaṃ yadi tiṣṭhati sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim 5.178 asmiṃllīnaṃ mano yasya sa yogī mayi līyate aṇimādiguṇān bhuktvā svecchayā puruṣottamaḥ 5.179 etadrandhradhyānamātreṇa martyaḥ saṃsāre'smin vallabho me bhavetsaḥ pāpaṃ jitvā muktimārgādhikārī jñānaṃ dattvā tārayāmyāśu taṃ vai 5.180 caturmukhāditridaśairagamyaṃ yogivallabham prayatnena sugopyaṃ tadbrahmarandhraṃ mayoditam 5.181 purā mayoktā yā yoniḥ sahasrāre saroruhe tasyādho vartate candrastaddhyānaṃ kriyate budhaiḥ 5.182 yasya smaraṇamātreṇa yogīndro 'vanimaṇḍale pūjyo bhavati devānāṃ siddhānāṃ sammato bhavet 5.183 śiraḥkapālavivare dhyāyeddugdhamahodadhim tatra sthitvā sahasrāre padme candraṃ vicintayet 5.184 śiraḥkapālavivare dviraṣtakalayā yutaḥ pīyūṣabhānurhaṃsākhyastārayettaṃ niraṃjanam 5.185 nirantarakṛtābhyāsāttridinaiḥ paśyati dhruvam dṛṣṭimātreṇa pāpaughaṃ dahatyeva sa sādhakaḥ 5.186 anāgataṃ ca sphurati cittaśuddhirbhavetkhalu sadyaḥ kṛtvāpi dahati mahāpātakapañcakam 5.187 ānukūlyaṃ grahā yānti sarve naśyanty upadravāḥ upasargāḥ śamaṃ yānti yuddhe jayam avāpnuyāt 5.188 khecarībhūcarīsiddhir bhavet kṣīrendudarśanāt dhyānād eva bhavet sarvaṃ nātra kāryā vicāraṇā 5.189 satatābhyāsayogena siddho bhavati mānavaḥ satyaṃ satyaṃ punaḥ satyaṃ mama tulyo bhaveddhruvam yogaśāstre'pyabhirataṃ yogināṃ siddhidāyakam 5.190 ata ūrdhvaṃ divyarūpaṃ sahasrāraṃ saroruham brahmāṇḍākhyasya dehasya bāhye tiṣṭhati muktidam 5.191 kailāso nāma tasyaiva maheśo yatra vidyate akulākhyo 'vināśī ca kṣayavṛddhivivarjitaḥ 5.192 sthānasyāsya jñānamātreṇa nṛṇāṃ saṃsāre'sminsaṃbhavo naiva bhūyaḥ bhūtagrāmaṃ saṃtatābhyāsayogātkartuṃ hartuṃ syācca śaktiḥ samagrā 5.193 sthāne pare haṃsanivāsabhūte kailāsanāmnīha niviṣṭacetāḥ yogī hṛtavyādhir adhaḥkṛtādhibādhaściraṃ jīvati mṛtyumuktaḥ 5.194 cittavṛttir yadā līnākulākhye parameśvare tadā samādhisaṃpanno yogī niścalatāṃ vrajet 5.195 nirantarakṛtād dhyānāj jagadvismaraṇaṃ bhavet tadā vicitrasāmarthyaṃ yogino bhavati dhruvam 5.196 asmād galitapīyūṣaṃ pibed yogī nirantaram mṛtyumṛtyuṃ vidhāyāśu kulaṃ jitvā saroruham 5.197 atra kuṇḍalinī śaktir layaṃ yāti kulābhidhā tadā caturvidhā sṛṣṭir līyate paramātmani 5.198 yad gatvā prāpya viṣayaṃ cittavṛttir vilīyate tasmin pariśramaṃ yogī karoti nirapekṣakaḥ 5.199 cittavṛttir yadā līnā tasmin yogī bhaved dhruvam tadā vijayate 'khaṇḍajñānarūpi nirañjanam 5.200 brahmāṇḍabāhye saṃcintya svapratīkaṃ yathoditam tam āveśya mahacchūnyaṃ cintayed avirodhataḥ 5.201 ādyantamadhyaśūnyaṃ tatkoṭisūryasamaprabham candrakoṭipratīkāśam abhyasya siddhim āpnuyāt 5.202 etad dhyānaṃ sadā kuryād anālasyo dine dine tasya syāt sakalā siddhir vatsarān nātra saṃśayaḥ 5.203 kṣaṇārdhaṃ niścalaṃ tatra mano yasya bhaved dhruvam tasya kalmaṣasaṃghātas tatkṣaṇād eva naśyati 5.204 yaṃ dṛsṭvā na nivartate mṛtyusaṃsāravartmani abhyaset taṃ prayatnena svādhiṣṭhānena vartmanā 5.205 etaddhyānasya māhātmyaṃ mayā vaktuṃ na śakyate yaḥ sādhayati jānāti so 'smākam api saṃmataḥ 5.206 dhyānādeva vijānāti vicitraṃ kṣaṇasaṃbhavam aṇimādiguṇopeto bhavaty eva na saṃśayaḥ 5.207 rājayogo mayākhyātaḥ sarvatantreṣu gopitaḥ rājādhirājayogaṃ hi kathayāmi samāsataḥ 5.208 svastikaṃ cāsanaṃ kṛtvā sumaṭhe jantuvarjite guruṃ saṃpūjya yatnena dhyānam etat samācaret 5.209 nirālambo bhavej jīvo jñātvā vedāntayuktitaḥ nirālambaṃ manaḥ kṛtvā na kiṃ cic cintayet sudhīḥ 5.210 etaddhyānānmahāsiddhir bhavaty eva na saṃśayaḥ vṛttihīnaṃ manaḥ kṛtvā pūrṇarūpaḥ svayaṃ bhavet 5.211 sādhayet satataṃ yo vai sa yogī vigataspṛhaḥ ahaṃ nāma na ko 'py asmin sarvadātmaiva vidyate 5.212 ko bandhaḥ kasya vā mokṣa ekaṃ paśyetsadā hi saḥ etat karoti yo nityaṃ sa mukto nātra saṃśayaḥ sa eva yogī madbhaktaḥ sarvalokeṣu pūjitaḥ 5.213 ahamasmīti ca yadā jīvātmaparamātmanoḥ ahaṃ tad etad ubhayaṃ tyaktvākhaṇḍaṃ vicintayet 5.214 adhyāropāpavādābhyāṃ yatra sarvaṃ vilīyate tadbījamāśrayedyogī sarvasaṃgavivarjitaḥ 5.215 aparokṣaṃ cidānandaṃ pūrṇaṃ tyaktvā bhramākulāḥ parokṣamaparokṣaṃ ca kṛtvā mūḍhā bhramanti vai 5.216 carācaramidaṃ viśvaṃ parokṣaṃ yaḥ karoti ca aparokṣaṃ paraṃ brahma tyaktvā tasmin pralīyate 5.217 jñānakāraṇajaṃ jñānaṃ yathā notpadyate bhṛśam abhyāsaṃ kurute yogī tathā saṃgavivarjitaḥ 5.218 sarvendriyāṇi saṃyamya viṣayebhyo vicakṣaṇāḥ suṣuptā iva tiṣṭhanti sarvasaṃgavivarjitāḥ 5.219 evam abhyasato nityaṃ svaprakāśaḥ prakāśate śrotur buddhau samarpyārthaṃ nivartante guror giraḥ tadabhyāsavaśād ekaṃ svato jñānaṃ pravartate 5.220 yato vāco nivartante aprāpya manasā saha sādhanādamalaṃ jñānaṃ svayaṃ sphurati tad dhruvam 5.221 haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ na sidhyati tato yugmam āniṣpatteḥ samabhyaset tasmāt pravartate yogī haṭhe sadgurumārgataḥ 5.222 dehe sthite jīvati yo adhunā na mriyate dhruvam indriyārthopabhogeṣu sa jīvati na saṃśayaḥ 5.223 abhyāsapākaparyantaṃ mitānnaśaraṇo bhavet anyathā sādhanaṃ dhīmān kartuṃ pārayatīha na 5.224 atīva sādhusaṃlāpaṃ tyajet saṃsadi buddhimān karoti piṇḍarakṣārthaṃ bahvālāpavivarjitaḥ 5.225 tyajatāṃ tyajatāṃ saṃgaṃ sarvathā tyajatāṃ bhṛśam anyathā na labhen muktiṃ satyaṃ satyaṃ mayoditam 5.226 gṛhe vai kriyate'bhyāsaḥ saṃgaṃ tyaktvā tadantare vyavahārāya kartavyo bāhye saṃgo na rāgataḥ 5.227 sve sve karmaṇi vartante sarve te karmasaṃbhavāḥ nimittamātrakaraṇe na doṣo 'sti kadācana 5.228 evaṃ niścitya sudhiyā gṛhastho 'pi yadācaret tadā siddhim avāpnoti nātra kāryā vicāraṇā 5.229 pāpapuṇyavinirmuktaḥ parityaktāṅgasaṃgakaḥ yo bhavet sa vimuktaḥ syād gṛhe tiṣṭhan sadā gṛhī 5.230 pāpapuṇyair na lipyeta yogayukto sadā gṛhī kurvann api ca pāpāni svakārye lokasaṃgrahe 5.231 adhunā saṃpravakṣyāmi mantrasādhanam uttamam aihikāmuṣmikasukhaṃ yena syād avirodhataḥ 5.232 yasmin mantravare jñāte yogasiddhir bhavet khalu yoginaḥ sādhakendrasya sarvaiśvaryasukhapradā 5.233 mūlādhāre 'sti yat padmaṃ caturdalasamanvitam tanmadhye vāgbhavaṃ bījaṃ visphurantaṃ taḍitprabham 5.234 hṛdaye kāmarājaṃ tu bandhūkakusumaprabham ājñāravinde śaktyākhyaṃ candrakoṭisamaprabham 5.235 bījatrayam idaṃ gopyaṃ bhuktimuktiphalapradam etan mantratrayaṃ yogī sādhayet siddhisādhakaḥ 5.236 etanmantraṃ guror labdhvā na drutaṃ na vilambitam akṣarākṣarasantānaṃ niḥsaṃdigdhamanā japet 5.237 tadgataś caikacittaś ca śāstroktavidhinā sudhīḥ devyās tu purato lakṣaṃ hutvā lakṣatrayaṃ japet 5.238 karavīraprasūnaṃ tu guḍakṣīrājyasaṃyutam kuṇḍe yonyākṛtau dhīmān japānte juhuyāt sudhīḥ 5.239 anuṣṭhāne kṛte hy asmin pūrvasevākṛtā bhavet tato dadāti kāmān vai devī tripurabhairavī 5.240 guruṃ saṃtoṣya vidhival labdhvā mantravaraṃ tv imam anena vidhinā yukto mandabhāgyo 'pi sidhyati 5.241 lakṣam ekaṃ japed yas tu sādhako vijitendriyaḥ darśanāt tasya kṣubhyante yoṣito madanāturāḥ patanti sādhakasyāgre nirlajjā bhayavarjitāḥ 5.242 japtena ca dvilakṣeṇa ye yasmin viṣaye sthitāḥ āgacchanti yathā tīrthaṃ vimuktakulavigrahāḥ dadate tasya sarvasvaṃ tasyaiva ca vaśe sthitāḥ 5.243 tribhir lakṣais tathā japtair māṇḍalikāḥ samaṇḍalāḥ vaśamāyānti te sarve nātra kāryā vicāraṇā ṣaḍbhir lakṣair mahīpālaḥ sabhṛtyabalavāhanaḥ 5.244 lakṣair dvādaśakair japtair yakṣarakṣorageśvarāḥ vaśam āyānti te sarve ājñāṃ kurvanti nityaśaḥ 5.245 tripañcalakṣair japtais tu sādhakendrasya dhīmataḥ siddhavidyādharāś caiva sagandharvāpsarogaṇāḥ 5.246 vaśam āyānti te sarve nātra kāryā vicāraṇā dūraśravaṇavijñānaṃ sarvajñatvaṃ prajāyate 5.247 tathāṣṭādaśabhir lakṣair dehenānena sādhakaḥ uttiṣṭhen medinīṃ tyaktvā divyadehas tu jāyate bhramate svecchayā loke 'chidrāṃ paśyati medinīm 5.248 aṣṭāviṃśatibhir lakṣair vidyādharapatir bhavet sādhakas tu bhaved dhīmān kāmarūpo mahābalaḥ 5.249 triṃśallakṣais tathā japtair brahmaviṣṇusamo bhavet rudratvaṃ ṣaṣṭibhir lakṣaiḥ śaktitattvam aśītibhiḥ 5.250 koṭyaikayā mahāyogī līyate parame pade sādhakas tu bhaved yogī trailokye so 'tidurlabhaḥ 5.251 tripure tripuraṃ tv ekaṃ śivaṃ paramakāraṇam akṣayaṃ tatpadaṃ śāntam aprameyam anāmayam labhate 'sau na sandeho dhīmān sarvam abhīpsitam 5.252 śivavidyā mahāvidyā guptā cāgre maheśvari madbhāṣitam idaṃ śāstraṃ gopanīyam ato budhaiḥ 5.253 haṭhavidyā paraṃ gopyā yoginā siddhim icchatā bhaved vīryavatī guptā nirvīryā ca prakāśitā 5.254 ya idaṃ paṭhate nityam ādyopāntaṃ vicakṣaṇaḥ yogasiddhir bhavet tasya krameṇaiva na saṃśayaḥ 5.255 sa mokṣaṃ labhate dhīmān ya idaṃ nityam arcayet mokṣārthibhyaś ca sarvebhyaḥ sādhubhyaḥ śrāvayed api 5.256 kriyāyuktasya siddhiḥ syād akriyasya kathaṃ bhavet tasmāt kriyā vidhānena kartavyā yogipuṃgavaiḥ 5.257 yadṛcchālābhasaṃtuṣṭaḥ saṃtyaktāntarasaṃgakaḥ gṛhasthaḥ sa kṛtāśeṣo muktaḥ syād yogasādhanaiḥ 5.258 gṛhasthānāṃ bhavet siddhir īśvarārādhanena vai yogakriyābhiyuktānāṃ tasmāt saṃyatate gṛhī 5.259 gehe sthitā putradārādipūrṇe saṃgaṃ tyaktvā cāntare yogamārge siddheś cihnaṃ vīkṣya paścād gṛhasthaḥ krīḍet so vai me mataṃ sādhayitvā 5.260

iti śrī śivasaṃhitāyāṃ yogaśāstre īśvarapārvatīsaṃvāde pañcamaḥ paṭalaḥ