IGNCA 29881 </titleStmt> <sourceDesc> <msDesc> <msIdentifier> <idno type="siglum">D<sub>3</sub></idno> </msIdentifier> <msContents> <summary>IGNCA, 29881</summary> <msItem n="1" defective="true"> <!-- @defective: 'false' for complete, 'true' for incomplete --> <title xml:lang="sa">Śivasaṃhitā Sanskrit in Latin script. 2022 CE Germany Maximilian Hoth

śrīdevy uvāca

brūhi me vākyam īśāna paramārthadhiyaṃ prati ye vighnāḥ saṃti lokānāṃ cen mayi prema śaṃkaraḥ 85

iśvara uvāca

śṛṇu devi pravakṣāmi yathā vighnāḥ sthitā sadā muktiṃ prati narāṇāṃ ca bhogaḥ paramabaṃdhakaḥ 86 nārī śayyāsanaṃ vastraṃ dhanam āsyavicūbanaṃ tāṃbulaṃ bhakṣya pānāni rājyaśauryavibhūtaye |87 hema rūpyaṃ tathā tāmraṃ ratnāny agurudhenavaḥ pāṃḍityaṃ vedaśāstrāṇi nṛtyaṃ gītavibhūṣaṇaṃ 88 vaṃśīviṇāmṛdaṃgāś ca gajeṃdroccāśvavāhanaṃ dārāpatyāni viṣayā vighnā ete prakīrttitāḥ 89 bhogarūpā ime vighnā dharmarūpābhimān_ śṛṇu || snānaṃ pūjā tithir homas tathā saukhyamayo sthitaḥ 90 vratopavāsaniyamā maunam iṃdriyanigraha dhyeyo dhyānaṃ tathā maṃtro dānaṃ khyāti diśāsu ca 91 vāpīkūpataḍāgādiprāsādarāmakalpakā yajñaṃ cāṃdrāyaṇaṃ kṛcchraṃ tīrthāni viṣayāni ca 92 dṛśyaṃte ca ime vighnā dharmarūpeṇa saṃsthitāḥ yena vighnaṃ bhavej jñānaṃ kathayāmi varānane 93 gomukhādyāsanaṃ kṛtvā dhautaprakṣālanaṃ ca mat_ nāḍīsaṃcāravijñānaṃ pratyāhāranirodhanaṃ 94 kukṣisaṃcāla kṣīrapraveśa iṃdriyādhvānā nāḍīkarmaṇi kasyāpi bhojanaṃ śruyatā mama 94 nibaṃdhāṃtaraṃ saṃchiṃdighaṭikāṃ tāḍayet punaḥ eṣa kālā samadhiḥ syā sāṃgabhūtam idaṃ śṛṇu 96 saṃgaṃmaṃ gachasādhūnā saṃkocaṃ bhajadurjanāt_ praveśe nigarma vāyor gurutakṣya vilokayet_ 97 piṃḍasthaṃ rūpasaṃsthaṃ ca rūpaṃ stha rūpavarjitaṃ brahmaitasmin mṛtāvasthā hṛdayaṃ ca praveśāmyati 98 ity ete prathitā vighnā jñānarūpe vyavasthitāḥ maṃtrayogo haṭhaś caiva layayogas tṛtīyakaḥ 99 caturtho rājayogaḥ syāt_ dvidhābhavavivarjitaḥ caturddhā sādhako jñeyo mṛdumadhyādhimātrakaḥ 400 adhimātratama śroṣṭho bhavābdhau laṃghanakṣamaḥ maṃdotsāhī susaṃmūle vyādhistho gurudūṣaka 1 lobhī pāpamatiś caiva bahvaśī vanitāśrayaḥ capalaḥ kātaro rogī parādhīno 'tiniṣṭhuraḥ 2 maṃdācāro maṃdavīryo jñātavyo mṛdumānavaḥ dvādaśābde bhavet siddhir etasya yatnata paraṃ 3 maṃtrayoge 'dhikārī saḥ jñātavyo guṇā dhruvaṃ samabudhiḥ kṣamāyuktaḥ punyākāṃkṣī priyaṃvadaṃ 4 madhyastha sarvakāryaṣu sāmānyaḥ syān na saṃśayaḥ etad jñātvaiva gururbhi dīyate muktito layaḥ 5 sthirabuddhi laye yuktaḥ vādhīno vīryavān api | śūro vayasthaḥ śraddhāvān_ gurupādābjapūjakaḥ 6 etasmai dīyate dhīrair haṭhayogaś ca sāṃgakaḥ mahāvīryānvitotsāhī manojñaḥ śauryavān api 7 śāstrajño 'bhyāsaśīlaś ca nirbhedaś ca nirākulaḥ navayauvanasampanno mitādārī jiteṃdriyaḥ 8 nirbhayaś ca cir dakṣo dātā sarvajanāśrayaḥ avikārī sthiro dhimān_ yathecchāvasthitaḥ kṣamī 10 suśīlo dharmacārī ca guptaceṣṭaḥ priyavaraḥ śāstraviśvāsasaṃmanno devatāgurupūjakaḥ 11 janasaṃgaviraktaś ca mahāvyādhivivarjitaḥ adhimātrataro jñaś ca sarvayogasya sādhakaḥ 12 tribhiḥ saṃvatsaraiḥ siddhiro etasya syān na saṃśayaḥ maṭhayogādhikārī ca nātra kāryā vicāraṇā 13 gāḍhātaye svapratibiṃbam īśvaraṃ nirīkṣyati sphālitalocanadvayaṃ yadā nabhaḥ paśyati svapratīkaṃ nabhogaṇa takṣaṇam eva paśyati 14 pratīkopāsanā kāryā dṛṣṭādṛṣtaphalapradā punāti daśanād atra kāryā vicāraṇā 15 pratyahaṃ prekṣate yo vai svapratīkaṃ nabhoṃgaṇe āyuvṛddhir bhavet tasya na mṛtyuḥ syāt_ kadācana |16 yadā paśyati saṃpūrṇaṃ svapratīkaṃ nabhoṃgane | tadā jaya samāyāti vāyuṃ nirjitya taṃ caret_ 17 ya karoti sadābhyāsaṃ cātmānaṃ viṃdate paraṃ pūrṇānaṃdaikapuruṣaṃ svapratīkaprasādataḥ 18 yātrākāle vivāhe ca śubhe karmaṇi saṃkaṭe pāyakṣeye puraṇyavṛddhau pratīkopāsanaṃ caret_ 19 niraṃtarakṛtābhyāsād aṃtare paśyati dhruvaṃ tadā muktim avāpnoti yogī niyatamānasaḥ 20 aṃguṣṭābhyām ubhe śrotre tarjanībhyāṃ vilocane nāsāraṃdhre ca madhyābhyām anvābhyāṃ vadanaṃ daḍhaṃ 21 niruṃdhya mārutaṃ yogī yad evaṃ kurute bhṛśaṃ tadā lakṣaṇam ātmānaṃ jyotirūpaṃ prapaśyati 22 tattejo dṛśyate yena kṣaṇamātraṃ nirāvilaṃ sarvapāpavinimuktoḥ sa yāti paramāṃ gatiṃ 23 niraṃtarakṛtābhyāsād yogī vigatakalmaṣaḥ sarvadehādi vismṛtya tadbhinnas tu svayaṃ bhavet_ 24 yaḥ karoti sādābhyāsaṃ guptācāreṇa mānavaḥ sa vai brahmaṇi līnaḥ syāt pāpakarmarato yadi 25 gopanīyaḥ prayatnena sadyaḥpratyayakārakaḥ nirvāṇadāyako loke yogo 'yaṃ mama vallabhaḥ 26 nādaḥ saṃjāyate tasya krameṇābhyāsataś ca vai mattabhṛṃgāvalīvīṇāsadāśaḥ prathamo dhvaniḥ 27 ghaṃṭāravasamaḥ paścāt_ dhvanir megharavopamaḥ evam abhyāsataḥ paścāt_ saṃsāradhvāṃtanāśanaḥ 28 dhvanau tasmin mano datvā yadā tiṣṭhati nirbharaṃ tadā saṃjāyate siddhir layasya mama vallabhā 29 tatra nāde yadā ciṃttaṃ ramate yogino bhṛśaṃ vismṛtya sakalaṃ bāhyaṃ nādena saha śāmmati 30 etad abhyāsayogana jitvā samyak_ guṇān_ bahūn_ sarvāraṃbhaparityāgī cidākāśe viṃlīyate ||31 nāsanaṃ siddhasadaśaṃ naṃ kuṃbhasadaśaṃ balaṃ na khecarīsamā mudrā na nādaśo layaḥ 32 idānīṃ kathayiṣyāmi muktasyānubhavaṃ paraṃ yad jñātvā labhate muktiṃ pāpamukto 'mi sādhakaḥ 33 samabhyarcyeśvaraṃ samyak_ tatpārśve yogam uttamaṃ gṛhṇīyāt susthito bhūtvā guruṃ saṃtoṣya buddhimān_ 34 jīvādi sakalaṃ vastu datvā yogavidaṃ guruṃ saṃtoṣyātiprayatnena yogo 'yaṃ gṛhyate budhaiḥ 35 viprān saṃtoṣya medhāvī nānāmaṃgalaṃ saṃyutaḥ mamālaye śucir bhūtvā pragṛhṇīyāc chubhātmakaṃ 36 sanyasyānena vidhinā prāk_tanaṃ vigrahādikaṃ bhūtvā divyavapur yogī gṛhṇīvād dakṣyamānakaṃ 37 padmāsanasthito yogī janasaṃgavivarjitaḥ vijñānanāḍīdvitīyam aṃgulībhyāṃ nirodhayet_ 38 siddhis tadāvirbhavati sukharūpī niraṃjanaḥ tasmin pariśramaḥ kāryo yena siddho bhavet_ khalu 39 yaḥ karoti ghanābhyāsaṃ tasya siddhir na dūrataḥ vāyusiddhir bhaved eva kramāt puṃso na saṃśayaḥ 40 etadabhyāsaśīlo yaḥ sa yogī devapūjitaḥ aṇimādiguṇān alabdhvā vicād bhuvatraye 41 yo yasya syān nilābhyāsā tad bhavet tasya vigrahaḥ | tiṣṭhed ātmani medhāvī sa pumā krīḍate bhṛśaṃ 42 etad yogaṃ paraṃ gopyaṃ na deyaṃ yasya kasyacit_ svapramāṇaiḥ samāmuktaṃ tam eva kathate dhruvaṃ 43 yogī padmāsane tiṣṭhet kaṃṭhe baddhaye yadā smaran_ jihvāṃ kṛtā tālumūle kṣutpipāsā nivarttate 44 kaṃṭhakūpād adhaḥ sthāne kūrmanāḍy asti śobhanā tasmin_ yogī mano datvā cittasthairyaṃ labhed bhṛśaṃ 45 śiraḥkapāle rudrākṣā vivara ciṃtayed ya tadā jyotiḥprakāśaḥ syāt_ vidyuttejasamaprabhaṃ 46 etacciṃtanamātreṇa pāpānāṃ saṃkṣayo bhavet_ durācāro 'pi puruṣo labhate paraṃmaṃ padam 47 aharniśaṃ yadā ciṃtāṃ tat karoti vicakṣaṇaḥ siddhānāṃ darśanaṃ tasya bhāṣaṇaṃ ca bhave dhruvaṃ 48 tiṣṭhan_ bhuṃjan_ svapan_ gacchan_ dhyāyec chūnyam aharniśaṃ tadākāśamayo yogī cidākāśe vilīyate 49 etat_ jñānaṃ sadā kāryaṃ yoginā siddhim icchatā niraṃtarakṛtābhyāsān mama tulyo bhaveda dhruvaṃ 50 etaddhyānabalo yogī sarveṣāṃ vallabho bhavet_ sarvān_ bhūtajayān_ kṛtvā nirāśīraparīgraheḥ 51 nāsāgraṃ yena dṛśyeta padmāsanagatena vai manaso maraṇaṃ tasya khecaratvaṃ prasidhyati 53 uttāne śayane bhūmau suptvā dhyāyen niraṃtaraṃ sadyaḥśramavināśāya śvāsaṃ yogī vicakṣaṇaḥ 54 śiraḥpāścā tu bhāgasya dhyāne mṛtyuṃjayo bhavet_ bhrūmadhyadaṣṭimātreṇa hy aparaḥ parikīrttitaḥ 55 caturvidhasya cānnasya rasas tredhā vibhajyate tatra sāratamo bhāgo ligadehasya pariyośakaḥ 56 saptadhātumayaṃ piṃḍam eti puṣṇāti madhyagaḥ yāti viṇmūtrarupeṇa tṛtīyo 'ṃśastanorbahiḥ 57 adyabhāgadvayaṃ nāḍyaḥ proktāstā sakalā api proṣayaṃti vapuvāyusarvam āpādamastakam 58 nāḍīr ābhiḥ sarvābhir vāyuḥ saṃcarate yadā tadaivānnaraso dehe 'myeneha pravarttate 59 catudaśānāṃ tatreha vyāpāre mukhyabhāgataḥ tāḥ samagrāmahīnā svaprāṇasaṃcāranāḍikāḥ 60 gu dvyaṃgulataś cordhvaṃ meḍhrekāṃgulatas tv adyaḥ ekaṃ svasti samaṃ kaṃdaṃ samaṃtāc caturaṃgulaṃ 61 paścimābhimukhā yonir gudameḍhrāṃtarālagā tatra kaṃdaṃ samākhyātaṃ tatrāste kuṃḍalī sadā sa ceṣṭya sakalā nāḍī sāṣṭadhākuṭilākṛtiḥ mukhe 'bhiveśya tat pucchaṃ suṣuṇmāvivare sthitā 63 suptanāgopamā hy eṣā sphuraṃtī prabhayā svayā ahivat saṃdhisaṃsthānā vāgdevī bījusaṃgatā 64 jñeyā śaktir iyaṃ viṣṇor nirbhara svarṇabhāsvarā satvaṃ rajas tamaś ceti guṇatrayavikasvarā 65 tatra baṃdhūkapuṣpābhaṃ kāmabījaṃ prakīrttitaṃ | kalahesasamaṃ yoge prayuktākṣararūpiṇaṃ 66 murāṣumnāḍyā saṃśliṣya bījaṃ tatra varaṃ sthitaṃ śaraccaṃdranibhaṃ tejastrāyam etat purasthiraṃ 67 sūryakoṭipratīkāśaṃ caṃdrakoṭisuśītalaṃ etat trayaṃ militvaiva devī tripurabhairavī 68 bījasaṃāaṃ paraṃ tejas tad eva parikīrttitaṃ kriyāvijñānaśaktibhyāṃ yutaṃ yat parito bhramān_ 69 uttiṣṭhadvisataṃtvābhaṃ sukṣmaṃ śoṇaśiṣāyutaṃ yonisthaṃ tatparaṃ tejaḥ svayambhūliṃgasasthitaṃ 70 ādhārapadmam etad dhi yonir yasyāsti kaṃdataḥ parisphuradvādaśāṃtaṃ caturvaṇaṃ caturdalaṃ 71 kulābhidhaṃ suvarṇābha svayaṃbhūliṃgasagataṃ dviraṃḍo yatra siddho 'sti ḍākinī yatra devatā 72 tatpadmamadhyagā yonis tatra kuṃḍalinī sthitā tasyā ūrdhvasphurattejaḥ kāmabījaṃ bhraman mataṃ 73 yaḥ karoti sadā dhyānaṃ mūlādhāre vicakṣaṇaḥ tasyā dārdurīsiddhir bhūmityāgaḥ krameṇa vai 74 vapuṣaḥ kāṃtir utkṛṣṭā jaṭharāgnivivarddhanaṃ ārogyaṃ ca paṭutvaṃ ca karaṇānāṃ ca jāyate 75 bhūtārthaṃ ca bhaviṣyaṃ ca vetti sarvaṃ vibhāṣaṇaṃ aśrutāny api śāstrāṇi sarahasyaṃ vadet_ dhruvam 76 vaktre sarasvatī devī sadā nṛtyati nirbhaṃraṃ maṃtrasiddhir bhavet tasya jāpād eva na saṃśayaḥ 77 jarāmaraṇaduḥkhaughān nāśayati guṇaiḥ saha idaṃ dhyānaṃ sadā kāryaṃ pavanābhyāsinā paraṃ 78 dhyānamātreṇa yogīṃdro mucyate nātra saṃśayaḥ mūlapadmaṃ yādā dhyāyet_ svayaṃbhūliṃgasaṃjñakaṃ 79 tadā tatkṣaṇamātreṇa pāpaughaṃ nāśayet_ dhruvaṃ yaṃ yaṃ kāmayate citte taṃ tat phalam avāpnuyāt_ 80 niraṃtarakṛtābhyāsāt taṃ paśyaṃti vimuktidaṃ vatsarābhyaṃtare śreṣṭhaṃ pūjanīyaṃ prayatnataḥ 81 taṃtre śreṣṭhatamaṃ hy etasmān yad asti mataṃ mama ātmasaṃsthaṃ śivaṃ tyaktvā bahisthaṃ yaḥ mamarcayet_ 82 hastasthaṃ piṃdam utsajya bhramate jīvitāśayā ātmaliṃgārcanaṃ kuyād anālamyo dine dine 83 tasya syāt sakalā siddhi nātra kāryā vicāraṇā niraṃtarakṛtābhyāsāt ṣaṇmāsaiḥ siddhim āpnuyāt_ 84 tasya vāyupraveśo 'pi suṣuṇmāyāṃ bhavet_ dhruvaṃ manojayaṃ ca labhate vāyuṃ vidavidhāraṇaṃ 85 aidikāmuṣmikī siddhir bhaven naivātra saṃśayaḥ dvitīyaṃ ca sarojaṃ ca liṃgamūle vyavasthitaṃ 86 tadbādilāṃte ṣaḍvarṇaṃ paribhāsvaraṣaṭ_dalaṃ svādhiṣṭhānābhidhaṃ tatra paṃkajaṃ śoṇarūpaṃ 87 bālākhyo yatra siddho 'sti devī yatrāsti śākai ye dhyāyaṃti sadā divyaṃ svādhiṣṭhānāraviṃdakaṃ 88 tasya kāmāṃganāḥ sarvā bhajaṃte kāmamohitāḥ vividhaṃ cāśrūtaṃ śāstraṃ niḥśaṃko vai vade dhruvaṃ 89 sarvarogavinirmukto loke carati nirbhayaḥ maraṇaṃ khādyate tena sa kenāpi na khādyate 90 tasya syāt paramā siddhir aṇimādigupradā vāyuḥ saṃcarate dehe rasavṛddhir bhavet_ dhruvaṃ 91 ākāśapaṃkajagalatpīyūṣam api varddhate tṛtīyaṃ paṃkajaṃ nābhau maṇipūrakasaṃjñakaṃ 92 tasmin_ dhyānaṃ sadā yogi karoti maṇipūrake tasya pātālasiddhiḥ syāg niraṃtarasukhāvahā 93 īpsitaṃ ca bhavel loke duḥkharogavināśanaṃ kālasya vaṃcanaṃ cāpi paradehapraveśanaṃ jāvanudādikaraṇaṃ siddhānāṃ darśanaṃ bhavet_ 94 auṣadhīdṛrśanaṃ vāpi nidhīnāṃ darśanaṃ tathā hṛdaye 'nāhataṃ nāma caturthapaṃkajaṃ bhavet_ 95 kādṛiṭhāṃtārṇasaṃsthānaṃ dvāśārasamanvitaṃ atiśoṇaṃ kāmarājaṃ prasādasthānam īritaṃ 96 padmasthaṃ tatparaṃ tejo bāṇaliṃgaṃ prakīrttitaṃ tasya smaramātreṇa dṛṣṭādṛṣṭaphalaṃ bhavet_ 97 siddhaḥ pinākī yatrāste kākinī yatra devatā etasmin satataṃ dhyānaṃ hṛtpāthojve karoti yaḥ 98 kṣubhyaṃte tasya kāṃtyā vai kāmārtā divyayoṣitaḥ jñānaṃ cāpratimaṃ tasya trikālaviṣayaṃ bhavet_ 99 dūraśrutir dūradṛṣṭiḥ svecchayā svagatāṃ vrajet_ siddhānāṃ darśanaṃ cāpi yoginīdarśanaṃ tathā 500 bhavet khecarasiddhiś ca khecarāṇāṃ jayaṃ tathā ye dhyāyaṃti paraṃ nityaṃ bāṇaliṃgaṃ dvitīyakaṃ 1 khecarībhūcarīsiddhir bhavet tasya na saṃśayaḥ etad dhyānasya māhātmyaṃ kathituṃ naiva śakyate 2 brahmadyāḥ sakalā devā gopayaṃti paraṃ tv idaṃ kaṃṭhasthānasthitaṃ padmaṃ viśuddhaṃ nāma paṃcamaṃ 3 suhemābhaṃ svaropetaṃ ṣoḍaśasvaraśobhitaṃ chagalaṃḍo 'sti siddho 'tra śākinī cādhidevatā 4 dhyānaṃ kāroti yo nityaṃ sa yogīśvarapaṃḍitaḥ kiṃ tasya yogino 'nyatra viśuddhākhye saroruhe 5 caturvedān vibhāṣaṃte rahanisyā vidher iva iha sthāne sthito yogi yadā krodhavaśo bhavet_ 6 tadā samastaṃ traikyaṃ kaṃpate nātra saṃśayaḥ iha sthāne mano yasya daivāthātilayaṃ yadā 7 tadā bāhyaṃ parityajya svāṃtare ramate ciraṃ tasya na kṣatimāyā svaśarīrasvaśaktitaḥ 8 saṃvatsarasahasre 'pi vajrātikaṭhinasya vai yadā tyajati tad dhyānaṃ yogīṃdro 'vanimaṃḍale 9 tadā varṣasahastrāṇi takṣaṇaṃ manyate kṛtī ājñāpadmaṃ bhruvormadhye haṃsopetaṃ dvipatrakaṃ 10 śuklābhaṃ tanmahākālaḥ siddho devy atra hākinī śaraccaṃdranibhaṃ tatrākṣarabījaṃ vijaṃbhitaṃ 11 pumān_ paramahaṃso 'yaṃ yadjñātvā nāvasīdati | etad eva paraṃ tejaḥ sarvataṃtreṣu maṃtriṇa 12 ciṃtayitvā parāṃ siddhiṃ laṃbhaṃte nātra saṃśayaḥ tṛtīyaṃ tad idaṃ liṃgaṃ tadāhaṃ muktidāyakaṃ 13 dhyānamātreṇa yogīṃdro matsamo bhavati dhruvaṃ idrā hi varuṇākhyātā piṃgalāsīti hocyate 14 vārāṇāsī tayor madhya viśvanātho 'tra bhāti saḥ etā kṣetrasya mahātmyam ṛṣibhis tatvadarśibhiḥ 15 śāstreṣu bahudhā proktaṃ paraṃ tatvaṃ subhāṣitaṃ suṣuṇmā merugākhyatā brahmaraṃdhraṃ yato 'sti vai 16 tataś caiṣā parāvṛtya tadājñāpadmadakṣiṇe vāmanāsapuṭāt yāṃti gaṃgeti parigīyate 17 brahmaraṃdhre hi yat padmaṃ sahasrākhyaṃ vasthitaṃ tatra kaṃde hi yā thonis tasyāṃ cadro vyavasthitaḥ 18 trikoṇākāra tasyāṃ tu sudhā kṣarati saṃtataṃ iḍāyām amṛtaṃ tatra samaṃ śravati caṃdramāḥ 19 amṛtaṃ tad vahati dhārā dhārārūpaṃ niraṃtaraṃ vāmanāsāpuṭe yāti gaṃgety uktvā hi yogibhiḥ 20 ājñāpaṃkajadakṣāśā dhāmanāsāpuṭaṃ gatā udāvahaiva tatreḍā varuṇā samudāhṛtā 21 tato dvayam iha sthāme vārāṇasyāṃ tu citayet_ tadākārā pigalāpi tadājñākamatottare 22 dakṣanāsāpuṭe yāti proktāsmābhir asīti vai mūlādhāre hi yatpaḍhyaṃ catuḥpatraṃ vyavasthitaṃ 23 tatra kaṃṭhe 'sti yā yonis tastyāṃ sūryā vyavasthitaḥ tatsūryaṃ maṃḍaladvāraṃ viṣaṃ kṣaṃrati dustaraṃ 24 piṃgalāyāṃ viṣaṃ tatra samāyāty atitāpanaṃ viṣa tatra vahaṃti yā dhārārūpaṃ niraṃtaraṃ 25 dakṣanāsāpuṭaṃ yāti kalpitām apūrvavat_ ājñāpaṃkajavāmāṃśād dakṣanāsāpuṭaṃ gatā 26 udagvahā piṃgalāpi purāsīti varttitā ājñāpadmam idaṃ proktaṃ yatra devo maheśvaraḥ |27 pīṭhatrayaṃ tataś cordhvaṃ niruktaṃ yogaciṃtakaiḥ tadbiṃdunādaśāktyākhyaṃ bhālapaṭe vyavasthitaṃ 28 yaḥ karoti sadā dhyānam ājñāpadme tu gopitaṃ pūrvajanmakṛtaṃ karma smṛtaṃ syād avirodhataḥ 29 iha sthiro yadā yogī dhyānaṃ kuryān niraṃtaraṃ tadā karoti pratimā prati jalpanam arthavat_ 30 yakṣarākṣasagaṃdharvā apsarogaṇakiṃnarāḥ sevaṃte caraṇau tasya sarve tasya vaśāgāḥ 31 karoti rasanāṃ yogī praviṣṭāṃ viparītagāṃ laṃbikordhveṣu gartteṣu dhṛtyā dhyānaṃ bhayāpahaṃ 32 asmin sthāne mano yasya kṣaṇārddhaṃ varttate 'calaṃ tasya sarvāṇi pāpāni saṃkṣayaṃ yāti tat_kṣaṇāt_ 33 yāni yānīda proktāni paṃcapaḍhye phalāni va tāni sarvāṇi sutarām etadjñānād bhavaṃti hi 34 yaḥ karoti sadābhyāsam ājñāpadme vicakṣaṇaḥ vāsanāyāḥ mahābaṃdhaṃ tiraskṛtya pramodate 35 prāṇaprayāṇasamaye tatpadmaṃ yaḥ smaran_ sudhīḥ tyaje prāṇaṃ sa dharmātmā paratmani līyate 36 tiṣṭhan_ gacchan_ svasan_ bhuṃjan_ yo dhyānaṃ kurute naraḥ pāpakarma vikurvāṇo na hi majjati kilbiṣe 37 yogī dvaṃdvaṃ vinirmuktaḥ svayayā prabhayā svayaṃ dvidaladhyānamahātmyaṃ kathituṃ naiva śakyate 38 brahmādidevatāś caiva kiṃcin matto viṃdaṃti te ata urdhvaṃ tālūmūle sahasrāraṃ saroruhaṃ 39 asti yatra suṣuṇmāyā mūlaṃ savivaraṃ sthitaṃ jñālumūlā suṣuṇmā sā adhovaktrā pravarttate 40 mūlādhāraṇa yonyaṃtā sarvanāḍī samāśritā bījabhūtātīvatatve brahmamārgapradāyikā 41 tālusthāne ca yat padmaṃ sahasrāraṃ purohitaṃ tatkaṃṭhe yonir ekāsti paścimābhimukhī matā 42 tasyā madhye suṣumṇāyā mūlaṃ savivaraṃ sthitaṃ brahmaraṃdhraṃ tadevoktam āmūlādhārapaṃkaje 43 tatra turaṃghre tacchaktiḥ suṣumṇā kuṃḍalī sadā suṣumṇāyāṃ sthitā nāḍī citrā syān mama vallabhā 44 tasyāṃ mama mate kāryā brahmaraṃdhrādikalpanā yasya smaraṇamātreṇa sarvajñatvaṃ prajāyate 45 pāpakṣayaś ca bhavati na bhūyaḥ puruṣo bhavet_ praveśitaṃ ca lāṃgulaṃ mukhe svastha niveśyayet_ 46 tenātra na vahaty eva dehacārī samīraṇaḥ tena sasāracakre 'smin_ babhramīty eva sarvadā 47 tadarthaṃ vai pravarttaṃte yoginaḥ prāṇadhāraṇe tata evākhilā nāḍī nirudhvā cāṣṭaveṣṭanāṃ 48 vidyutyāṃge kuṃḍalīnyā sakhaṃ raṃdhrād bahir bhavet_ suṣumṇāyāṃ sadaivāyaṃ vahet prāṇasamīraṇaḥ 49 mūlapadmasthitā yoni vāmadakṣiṇakoṇataḥ iḍāpiṃgalayor madhye suṣumṇā yonimadhyagāḥ 50 brahmaraṃdhraṃ tu tatraiva suṣumṇādhāramaṃḍale yo jānāti sa muktaḥ syāt karmabaṃdhād vicakṣaṇaḥ 51 brahmaraṃdhramukhe tāsāṃ saṃgamaḥ syād asaṃśayaḥ yasmin nate snātakānāṃ muktiḥ syād avirodhataḥ 52 gaṃgāyamunayo madhye vahaty eṣā sarasvatī tāsāṃ tu saṃgame snātvā dhanyā yāṃti parāṃ gatiṃ 53 iḍā gaṃgā purā proktā piṃgalā cārkaputrikā madhyā sarasvatī proktā tāṃsāṃ saṃgo 'tidurlabhaḥ 54 tāsite saṃgame yo manasā snānam ācaret_ sarvapāpavinimukto yoni brahma sanātanam 55 triveṇyāṃ saṃgame yo vai pitṛkarma samācaret_ tārayitvā pitṛn sarvān_ sa yāti paramāṃ gatiṃ 56 nityaṃ naimittīkaṃ kāmyaṃ pratyahaṃ yaḥ samācaret_ manasā ciṃtayitvā tu so 'kṣayaṃ phalam āpnuyāt_ 57 sadya kurute snānaṃ sarge saukhyā bhunakti saḥ dagdhāpāṇaraṣān vai yogī śuddhamati svayaṃ ||58 apavitra pavitro vā sarvāvasthāṃ gato 'pi vā smānācaraṇamātreṇa pūto bhavati nānyathā 59 mṛtyukāle plutaṃ dehaṃ triveṇyāḥ salile yadā viciṃtya yas tyajet prāṇān_ sa tadā mokṣam āpnuyāt_ 60 nātaḥ parataraṃ guhyaṃ triṣu lokeṣu vidyate || goptaṃvyaṃ suprayatnena na cākhyeyaṃ kadācana 61 brahmaraṃdhre mano datvā kṣaṇārdhaṃ yadi tiṣṭhati sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim 62 asmin_ līnaṃ mano yasya sa yogī līyate mayi aṇimādiguṇān_ bhuktvā svecchayā puruṣottamaḥ 63 etadraṃdhraṃ jñāmamātreṇa martyaḥ saṃsāre 'smin_ vallabho me bhavet saḥ pāpaṃ jitvā muktimārgādhikārī jñānaṃ datvā tārayaty adbhutaṃ vai 64 caturmakhāditridaśair agamyaṃ yogivallabhaṃ prayatnena sugopyaṃ tadbrahmaraṃdhra mayoditaṃ 65 pruṇmayoktā yā yoniḥ sahasrāre sarosahe tasyādho vartate caṃdras taddhyānaṃ kriyate budhaiḥ 66 yasya smaraṇamātreṇa yogīṃdro 'vanimaṃḍale pūjyo bhavati devānāṃ siddhānāṃ saṃmato bhavet_ 67 śiraḥkapānavivare dhyāye dugdhamahodadhiṃ tatra sthitvā sahasrāre paḍhye caṃdra viciṃtayet_ 68 śiraḥkapālavivare dviraṣtakalayā yutaḥ pīsaṣabhānur haṃsākhyaṃs tārayet taṃ niraṃjanaṃ 69 niraṃtarakṛtābhyāsāt_ tridine paśyati dhruvaṃ dṛṣṭimātreṇa pāpaughaṃ dahaty eva sa sādhakaḥ 70 anāganaṃ ca sphurati ciśuddhir bhavet_ khalu sadyaḥ kṛtvāpi dahati mahāpātakapracaṃkaṃ 71 ānukūlyaṃ grahā yāṃti sarve naśyaṃty upadrāvāḥ upasargāḥ śama yāṃti yuddhe jayam avāpnuyāt_ 72 khecarībhūcarīsiddhir bhavet_ kṣīredudarśanāt_ dhyānād eva bhavet_ sarvaṃ nātra kāryā vicāraṇāt_ 73 satātābhyāsayogena siddho bhavati nānyathā satyaṃ satyaṃ punaḥ satyaṃ mama tulya bhavet_ dhruvaṃ 74 yogaśāstre 'py abhirataṃ yogināṃ yogadāyakaṃ ata ūrdhvaṃ divyarūpaṃ sahasrāraṃ saroruhaṃ 75 brahmāṃḍākhyasya dehasya bāhye tiṣṭhati muktidaṃ kailāśa nāma tasyaiva maheśo yatra vidyate 76 akulākhyo 'vināśī ca kṣayavṛddhivivarjitāṃ sthānasya jñānamātreṇa nṛṇāṃ saṃsāre 'smin_ saṃbhāṃ vaiva bhūyaḥ bhūtatrāmaṃ saṃtatābhyāsayogāt_ karttu harttuṃ syāc ca śaktiḥ samagrā 78 sthāne pare haṃsanivāsabhūte kailāśanāmnīha niviṣṭacetā yogi hatavyādhir adhaḥkṛtādhibādhaś ciraṃ jīvati mṛtyumuktaḥ 79 cittavṛttir yadā līnākulākhe parameśvare tadā samādhisaṃpanno yogī niścatāṃ vrajet_ 80 niraṃtarakṛtād dhyānāj jagadvismaraṇaṃ bhavet_ tadā vicitrasāmarthyaṃ yogino bhavati dhruvaṃ 82 asmad galitapīyūṣaṃ pibed yogī niraṃtaraṃ mṛtyumṛtyu vidhāyāśu kulaṃ jitvā saroruhaṃ 82 atra kuḍalinī śakti layaṃ yāti kulābhidhā tadā caturvidhā sṛṣṭi līyate paramātmani 83 yad gatvā prāpya viṣaṃ cittavṛr vilīyate tasmin_ pariśramaṃ yogī karoti nirapekṣakaḥ 84 cittavṛttir yadā līnā tasmin_ yogī bhavet_ dhruvaṃ tadā vijayate 'khaṃḍajñānarūpi niraṃjanaḥ 85 brahmoāṃḍabāhmai saṃcitya svapratīkaṃ yathoditaṃ tam āveśya mahatsūnyaṃ ciṃtayed avirodhataḥ 86 adyaṃtamadhyaśūnyaṃ tat_koṭisūryasamaprabhaṃ caṃdrakoṭipratikāśaṃ mabhyaś ca siddhim āpnuyāt_ 87 etad yānaṃ sadā kuryād anālasyo dine dine samya syāt sakalā siddhir vatsarān nātra saṃśayaḥ 88 kṣaṇārddhaṃ niścale tatra mano yasya bhavet_ dhruvaṃ tasya kalmaṣasaṃghātas tat_kṣaṇād eva naśyati 89 yaṃ dṛsṭvā na nivarttaṃte mṛtyusaṃsāravartmani abhyasye taṃ prayatnena svādhiṣṭhānena varttyanā 90 etaddhyānasya mahātmyaṃ mayā vaktuṃ na śakyate yaḥ sādhayati jānāti so 'nyonmasmādi maṃmataṃ 91 dhyānād eva vijānāti vicitre kṣaṇasaṃbhavaṃ aṇimādiguṇopeto bhavaty eva na saṃśayaḥ 92 rājayogo mayākhyātaḥ sarvaṃ taṃtreṣu gopitaḥ rājadhirājayogaṃ hi kathayāmi samāsataḥ 93 svastikaṃ cāsanaṃ kṛtvā sumṛṭhe jaṃtuvarjite guruṃ saṃpūjya yatvena dhyānam etat samācaret_ 94 nirālaṃbo bhavet_ jīvo jñātvā vedāṃtayuktita nirālaṃbaṃ manaḥ kṛtvā na kiṃcit sādhayet_ sudhīḥ 965 evaddhyānāt mahāsiddhir bhavaty eva na saṃśayaḥ vṛttihīnaṃ manaḥ kṛtvā pūrṇarupaḥ svayaṃ bhavet_ 96 sādhayet satataṃ yo vai sa yogī vigataspṛhaḥ ahaṃ nnāma na ko 'py asmin sarvadātmaiva vidyate 97 ko baṃdhaḥ kasya vā mokṣa ekaṃ paśyet sadā hi saḥ sa tat karoti yo nityaṃ sa mukto nātra saṃśayaḥ 98 sa eva yogī mad_bhaktaḥ sarvalokeṣu pūjitaḥ aham asmīti cat_t_yaj jīvātmaparamātmanoḥ 99 ta ahaṃ tad etad ubhayaṃ tyaktvākhaṃḍaṃ viciṃtayet_ adhyāṃropapavādābhyāṃ yatra sarvaṃ vilīyate 700 tadbījam āśrayed yogī sarvasaṃgavivarjitaḥ aparokṣaṃ cidānaṃdaṃ pūrṇa tyaktvā bhramākulāṃ 1 parokṣam aparokṣaṃ ca kṛtvā mūḍhā bhramaṃti vai carācaram idaṃ viśvaṃ parokṣaṃ yaḥ karoti ca 2 aparokṣaṃ paraṃ brahma tyaktvā tasmin pralīyate jñānakāraṇajaṃ jñānaṃ yathā notpadyate bhṛśaṃ 3 abhyāsāaṃ kurute yogī tathā saṃgavivarjitaḥ | sarvedriyāṇi saṃyamya viṣayebhyo vicakṣaṇāḥ 4 viṣayebhya suṣuptyaiva tiṣṭhaṃti sagavarjitā evam abhyasato nityaṃ svaprakāśaṃ prakāśate 5 śrotur budheḥ samarthaṃ nivarttaṃte guror giraḥ tadābhyāsavaśād ekaṃ svā jñānaṃ pravarttate 6 yato vāco nivarttaṃte aprāpya manasā saha sādhanādamalā jñānaṃ svayaṃ sphurati tat vataḥ 7 haṃte vinā rājayogo rājayogaṃ vinā haṭhaḥ tasmān pravarttate yogī haṭhe sadgurumārgataḥ 8 sthite dehe jīvati yo 'dhunā na śriyate bhṛśaṃ iṃdriyārthāpabhogeṣu sa jīvati na saṃśayaḥ ||9 abhyāsapākaparyaṃtaṃ mitānnaśaraṇo bhavet_ abhyāsapākaparyaṃtaṃ mitānnaśaraṇo bhavet_ anyathā sādhanaṃ dhīmān_ kartuṃ pārayatīha naḥ 10 atīva sādhusaṃlāpaṃ vadet_ saṃsadi buddhimān_ karoti piṃḍarakṣārthaṃ bahvālāpavivarjitaḥ 11 tyajate tyajate saṃgaṃ sarvathā tyajate bhṛśaṃ anyathā na labhen mukti satyaṃ satyaṃ mayoditaṃ 12 gṛhe vai ktiyate 'bhyāsaḥ saṃgaṃ tyaktvā tadaṃtare vyavahārāya karttavyo bāhye saṃgo na rāgataḥ 13 sve sve karmaṇi varttaṃte sarve te karmasaṃbhavāḥ nimittamātrakaraṇe na doṣo 'sti kadācana 14 evaṃ niścitya sudhiyā gṛhastho 'pi yadācaret_ tadā siddhim avāpnoti nātra kāryā vicāraṇā 15 pāpapuṇyavinirmuktaḥ parityaktāṃgasaṃgakaḥ yo bhavet_ sa vimukta syāt_ gṛhe tiṣṭhan_ sadā gṛhī 16 pāpapuṇyair na lipyeta yogayukto sadā gṛhī kurvann api tado pāpān_ svakārye lokasaṃgṛhe 17 adhunā saṃpravakṣyāmi maṃtrasādhanam uttamaṃḥ || hīkāmuṣmikasukhaṃ yena syād avirodhataḥ 18 yasmin maṃtravare jñāte yogasiddhir bhavet_ khalu yoginaḥ sādhakeṃdrasya sarvaiśvaryasukhapradā 19 mūlādhari 'sti yat padmaṃ catuvardalasamanvitaṃ tanmaṃdhye vāgbhaṃvaṃ bījaṃ visphuraṃtaṃ taḍitprabhaṃ 20 hṛdaye kāmarājaṃ tu baṃdhūkakusumaprabhaṃ ājñāraṃviṃde śaktyākhyaṃ caṃdrakoṭisamaprabhaṃ 21 bījatrayam idaṃ gopyaṃ mbhuktimuktiphalapradaṃ | etan maṃtratrayaṃ yogī sādhayet_ siddhisādhakaḥ 22 etanmaṃtraṃ guror labdhvā na drutaṃ na vilaṃbitaṃ akṣarākṣarasaṃtānaṃ niḥsaṃdigdhamano jayet_ 23 tadgataś caikacittaś ca śāstroktavidhinā sudhī devyās tu paravo lakṣa hutvā lakṣatrayaṃ japet_ 24 karavīraprasūna tu guḍaśīrājyaṃ saṃyutaṃ kuṃḍe yonyākṛte dhīmān_ gamāṃte juhuyāt_ sudhīḥ 25 tato dadāti kāmān_ vai devī tripurabhairavī guruṃ saṃtoṣya vidhivat_ labdhvā maṃtravarottam_aṃ 26 anena vidhinā yukto maṃdabhāgyo 'pi sidhyati lakṣam ekaṃ japed yas tu sādhako vijitedriyaḥ 27 darśanāt tasya kṣubhyaṃte yoṣito madanāturā pataṃti sādhakasyāgre nirlajjā bhayavarjitāḥ |28 japtena ca dvilakṣena ye yasmin_ viṣaye sthitāḥ āgacchaṃtī yathā yarthaṃ ukte cākulavigrahāḥ 29 dadate tasya sarvasvaṃ tasyaiva ca vaśe sthitāḥ tribhir lakṣais tathā japtair maṃḍakīkaṃ suamaṃḍalaṃ 30 vaśam āyāṃti te sarve nātra kārya vicāraṇā ṣaḍbhi lakṣair mahīpālaṃ sabhṛtyabalavāhanaṃ 31 lakṣair dvādaśakair japtair yakṣarakṣorakṣośvarāḥ vaśam āyānti te sarve ājñāṃ kurvaṃti nityaśaḥ 32 tripaṃcalakṣajaptais tu sādhakeṃdrasya dhīmataḥ siddhavidyādharāś caiva sagaṃdharvāpyarogaṇāḥ 33 vaśam āyāṃti te sarve nātra kāryā vicāraṇā haṭhāt_ śravaṇavijñānaṃ sarvajñaṃ tvaṃ prajāyate 34 tathāṣṭadaśabhir lakṣair dehenānena sādhakaḥ uttiṣṭhen medinīṃ tyaktvā divyadehas tu jāyate 35 bhramate svecchayā loke 'chidrā paśyati medinīṃ aṣṭāciśanibhir lakṣair vidyādharapatir bhavet_ 36 sādhakas tu bhaved dhīmān_ dgāmarūpo mahābalaṃ triṃśallakṣai thā japtair brahmaviṣṇusamo bhavet_ 37 rudratvaṃ ṣaṣṭibhi lakṣaiḥ śatatvam aśītibhiḥ kokayā mahāyogī līyate parame pade 38 sādhakas tu bhaved yogī trailokye so 'tidurlabhaḥ tripure tripuraṃ tv ekaṃ śivaṃ paramakāraṇaṃ 39 akṣayaṃ tatpadaṃ śāṃtam aprameyamāano mayaṃ labhate 'sau naṃ saṃdeho dhīmān_ sarvam abhīpsitaṃ 40 śivavidyā mahāvidyā guptā cāgre maheśvarī madbhāṣitam idaṃ śāstraṃ gopanīyam ato budhaiḥ 41 bhaved vīryavatī guptā nivīryā ca prāakāśitā ya idaṃ paṭhate nityam ādyopāttaṃ vicakṣaṇaḥ 42 yogasiddhir bhavet tasya krameṇaiva na saṃśayaḥ sa mokṣaṃ labhate dhīmān_ ya idaṃ nityam arcayet_ 43 mokṣārthibhyaḥ sa sarvebhyaḥ sādhubhyaḥ śvāvayed yatiḥ kriyāyuktasya siddhi syād akriyasya kathaṃ bhavet_ 44 tasmāt_ kriyā vidhānona katāvyā yogīpuṃgavaiḥ yadacchālābhasaṃtuṣṭaḥ saṃtyaktāṃtarasaṃgakaḥ 45 gṛhasthaḥ sakalāśeṣo muktaḥ syād yogasādhanaiḥ gṛhasthānāṃ bhavet siddhir īśvarāṇāṃ rāṇāṃ janena vai 46 yogakriyābhiyuktānāṃ tasmāt saṃyatate gṛhī gehe sthitvā putradārādipūrṇe saṃgaṃ tyaktvā cāṃtare yogamārge siddhe

BLANK