IGNCA Reel 1850 D2 IGNCA Reel 1850 Śivasaṃhitā Sanskrit in Latin script. 2022 CE Germany Maximilian Hoth

śrīdevy uvāca ||

brūhi me vākyam īśāna paramā=marthadhiyaṃ prati || ye vighnāḥ saṃti lokānāṃ cen mayi prema śaṃkara ||85||

īśvara uvāca ||

śṛṇu devi pravakṣyāmi yathā vighnā sthitā sadā || mukti prati narāṇāṃ ca bhogaḥ paramabaṃdhakaḥ || naārīṃ śayyāsanaṃ vastraṃ dhanam āsyavicuṃbanaṃ || tāṃbulaṃ bhakṣya pānāni rājyaśauryavibhūtayaḥ ||87|| hema rūpyaṃ tathā tāmraṃ ratnāny agurudhenavaḥ || pāṃḍityaṃ vedaśāstrāṇi nṛtyaṃ gītaṃ vibhūṣaṇam ||88|| vaṃśīvīṇāmṛdaṃgāś ca gajeṃdroccāśvavāhanaṃ || dārāpatyāni viṣayā vighnā ete prakīrtitā ||89|| bhogarūpā ime vighnā dharmarūpān imāna śṛṇu || snānaṃ pūjā tithir homas tathā saukhyamaye sthitaḥ ||90|| vratopavāśaniyamo maunam iṃdriyanigrahaḥ || dheyo dhyānaṃ tathā maṃtro dānaṃ khyātir diśāsu ca ||91|| vāpikupataḍāgādiprāsādārāmakalpanā || yajñaṃ cāṃdrāyaṇaṃ kṛchraṃ tīrthāni viśayāni ca ||92|| dṛśyaṃte te ime vighnā dharmarupeṇa saṃsthitāḥ yena vighna bhaved jñānaṃ kathayāmi varānane ||93| gomukhādyāsanaṃ kṛtvā dhauta prakṣālanaṃ ca sat || nāḍīsaṃcāravijñānaṃ pratyahāranirodhanaṃ ||94|| kukṣīsaṃcālanaṃ kṣīrapraveśa iṃdriyādhunā || nāḍīkarmāṇi kasyāpi bhojanaṃ śrūyatāṃ mama ||95| nibaṃdhāṃtarasaṃchiṃdighaṭikāṃ tāḍayet punaḥ eaāṣṭaā samaādhiḥ syāt sāṃgabhūtam imaṃ śṛṇu ||96 saṃgamaṃ gachasādhūnāṃ saṃkocaṃ bhajadurjanāt || praveśe nirgame vāyor gurulakṣyaṃ vilokayet ||97 piṃḍasthaṃ rūpasaṃsthaṃ ca rūpasthaṃ rūpavarjitaṃ || brahmaitasmin mṛtāvasthā hṛdayaṃ ca praśāmyati ||98|| ity ete prathitā vighnā jñānarūpe vyavasthitāḥ || maṃtrayoge haṭhaś caiva layayogas tṛtīyakaḥ 99 caturtho raājayoga syāt_ dvidhābhāvavivarjitaḥ || caturdhā sādhako jñeyo mṛdumadhyādhimātrakaḥ ||400| adhimātroatima śreṣṭho bhavābdhau laṃghanakṣamaḥ | maṃdotsāhī susaṃmūḍho vyādhistho gurudūṣakaḥ 401 lobhī pāpamatiś caiva bahvāsī vanitāśrayaḥ || capalaḥ kātaro rogī parādhīno 'tiniṣṭhuraḥ ||2|| maṃdācāro maṃdavīryo jñātavyo mṛdumānavaḥ || dvādaśābde bhavet siddhir etasya yatnataḥ paraṃ ||3|| maṃtrayoge 'dhikāro saḥ jñātavyo guruṇā dhruvaṃ || samabuddhiḥ kṣamāyuktaḥ puṇyākāṃkṣī priyaṃvadaḥ ||4|| madhyasthaḥ sarvakāryeṣu sāmānyaḥ syān na saṃśayaḥ | etad jñātvaiva gurubhir dīyate yuktito layaḥ ||5|| sthirabuddhir laye yuktaḥ svādhiīno vīryavānn api mahāśayo dayāyukto kṣamāvān satvavānn api śuro vayasthaḥ śraddhāvān gurupādābjapūjakaḥ 6|| yogābhyāsarataś caiva jñātavyaś cādhimātrakaḥ || etasya siddhiḥ ṣaḍvarṣe bhaved abhyāsayogataḥ 7| etasmai dīyate dhīrair haṭhayogasa sāṃgakaḥ || mahāvīryānvitotsāhī manojñaḥ śauryavānn api ||8|| śāstrāajño 'bhyāsaśīlaś ca nirmohaś ca nirākulaḥ navayauvanasapanno mitāhārī jiteṃdriyaḥ 9| nirbhayaś ca śucir ddṛkṣo dātā sarvajanāśrayaḥ || avikārī sthiro dhīmān_ yathechāvasthita kṣamī 10 suśīlo ^dharmacārī ca guptaceṣṭaḥ priyaṃvadaḥ | śaāstraviśvāsasaṃpanno devatāgurupūjakaḥ ||11|| janasaṃgaviraktaś ca mahāvyādhivivarjitaḥ || adhimātratarajñaś ca sarvayogasya sādhakaḥ ||12|| tribhiḥ saṃvatsarai siddhir etasya syān na saṃśayaḥ || sarvayogādhikārī ca nātra kāryā vicāraṇā ||13|| gāḍhātape svapratibiṃbam īśvaraṃ nirīkṣya nisphālitalocanadvayaṃ || yadā nabhaḥ paśyati svapratīkaṃ nabhoṃgane tatkṣaṇam eva paśyati ||14|| pratīkopāsanā kāryā dṛṣṭādṛṣtaphalapradā punāti darśanād eva nātra kāryā vivāraṇā ||15|| pratyahaṃ prekṣate yo vai svapra tīkaṃ nabhoṃgane || āyurvṛddhir bhavet tasya na mṛtyu syāt kadācana |16| yadā paśyati saṃpuūrṇaṃ svapratīkaṃ nabhoṃgane || tadā jayaḥ samāyāti vāyuṃ nirjitya taṃ caret ||17|| yaḥ karoti sadābhyāsaṃ cātmānaṃ viṃdate paraṃ || pūrṇānaṃdaikapuruṣaṃ svapratīkaṃ prasādataḥ ||18|| yātrākāle vivāhe ca śubhe karmaṇi saṃkaṭe || pāpakṣaye puṇyavṛddhau pratīkopāsanaṃ caret ||19| niraṃtarakṛtābhyāsād aṃtare paśyati dhruvaṃ || tadā muktim avāpnoti yogī niyatamānasaḥ 20|| aṃguṣṭhābhyām ubhe śrotre tarjanībhyāṃ vilocane || nāsāraṃdhre ca madhyābhyām anyābhyāṃ vadanaṃ dṛḍham ||21| nirudhya mārutaṃ yogī yad evaṃ kurute bhṛśaṃ tadā takṣaṇam ātmānaṃ jyotīrūpaṃ prapaśyati ||22|| tattejo dṛśyate yena kṣaṇamātraṃ nirāmayaṃ || sarvapāpavinirmuktaḥ sa yāti paramāṃ gatiṃ ||23|| niraṃtarakṛtābhyāsād yogī vigatakalmaśaḥ sarvadehādi vismṛtya tadbhinnas tu svayaṃ bhavet ||24|| yaḥ karoti sadābhyāsaṃ guptācāreṇa mānavaḥ sa vai brahmaṇi līna syāt pāpakarmarato yadi ||25|| gopanīyaḥ prayatnena sadyapratyayakārakaḥ | nirvāṇadāyako loke yogo 'yaṃ bhava vallabhaḥ ||26|| nādaḥ saṃjāyate tasya krameṇābhyāsataś ca vai || mattabhṛṃgāvalīvīṇāsadṛśaḥ prathamo dhvaniḥ ||27|| ghaṃṭāravasamaḥ paścāt_ dhvanir megharavopamaḥ || evam abhyāsataḥ paścāt saṃsāradhvāṃtanāśanaḥ 28|| dhvanau tasmin mano datvā yadā tiṣṭhati nirbharaṃ || tadā saṃjāyate siddhir layasya mama vallabhā ||29|| tatra nāde yadā cittaṃ ramate yogino bhṛśaṃ | vismṛtya sakalaṃ bāhyaṃ nādena saha sāmyati ||30|| etad abhyāsayogena jitvā samyak_ guṇān_ bahūn | sarvāraṃbhaparilyāgī cidākāśe vilīyate ||31|| nāsanaṃ siddhasadṛśaṃ na kuṃbhasadṛśaṃ balaṃ || na khecarīsamā mudrā na nādasadṛśo layaḥ ||32|| idānīṃ kathayiṣyāmi muktasyānubhavaṃ paraṃ || yaj jñātvā labhate muktiṃ pāpamukto 'pi sādhakaḥ 33 samabhyasec ciraṃ samyak_ tatpārśve yogam uttamaṃ || gṛhṇīyāt susthito bhūtvā guruṃ saṃtoṣya buddhimān ||34|| jīvādi sakalaṃ vastu datvā yogavidaṃ guruṃ || saṃtoṣyātiprayatnena yogo 'yaṃ gṛhyate budhaiḥ ||35 viprān saṃtoṣya medhāvī nānāmaṃgalasaṃyutaḥ || mamālaye śucir bhūtvā pragṛhṇīyā chubhātmakaṃ |||36| sanyasyānena vidhinā prāk_tanaṃ vigrahādikaṃ || bhūtvā divyavapur yogī gṛhṇīyād vakṣyamāṇakaṃ ||37|| padmāsanasthito yogī janasaṃgavivarjitaḥ | vijñānanāḍīdvitayam aṃgulībhyāṃ nirodhayet ||38 siddhis tadāvirbhavati sukharūpī niraṃjanaḥ || tasmin_ pariśramaḥ kāryo yena siddho bhavet khalu ||39|| yaḥ karoti ghanābhyāsaṃ tasya siddhir na dūrataḥ || vāyusiddhir bhavet evaṃ kramāt puṃsāṃ na saṃśayaḥ |40|| sakṛd yaḥ kurute yogī pāpaughaṃ nāśaye dhruvaṃ || tasya syān_ madhyame vāyupraveśo nātra saṃśayaḥ || etadabhyāsaśīlo yaḥ sa yogī devapūjitaḥ || aṇimādiguṇān_ labdhvā vicared bhuvanatraye ||41|| yo yasyaāsyānilābhyāsā tad bhavet tasya vigrahaḥ tiṣṭhed ātmani medhāvī sa punaḥ krīḍate bhṛśaṃ ||42|| etad yogaṃ padmāsane tiṣṭheraṃ gopyaṃ na deyaṃ yasya kasyacit || svapraṇais tu samo yas tu tam eva kathayet_ dhruvaṃ ||43|| yogī padmāsane tiṣṭhet kaṭhakūpe yadā smaret | jihvāṃ kṛtvā tālumūle kṣutpipāsā nivarttate ||44 kaṃṭhakūpād adha sthāne kūrmānāḍy asti śobhanā || tasmin_ yogī mano datvā citasthairyaṃ labhed bhṛśaṃ ||45 śiraḥkapāle rudrākṣa vivaraṃ ciṃtayed yadā | tadā jyotiḥprakāśa syād vidyuttejassamaprabhaṃ ||46|| etacciṃtanamātreṇa pāpānāṃ saṃkṣayo bhavet || durācāro 'pi puruṣo labhate paramaṃ padaṃ ||47|| aharniśaṃ yadā ciṃtāṃ tat karoti vicakṣaṇaḥ | siddhānaāṃ darśanaṃ tasya bhāṣanaṃ ca bhave dhruvaṃ ||48| tiṣṭhan_ bhuṃjan_ svapan_ gachan_ dhyāye chūnyam aharniśaṃ || tadākāśamayo yogī cidākāśe vilīyate ||49|| etadjñānaṃ sadā kāryaṃ yoginā siddhim ichatā | niraṃtarakṛtābhyāsān mama tulyo bhaved dhruvaṃ ||50|| etaddhyānabalo yogī sarveṣāṃ vallabho bhavet || sarvān bhūtajayān_ kṛtvā nirāśīraparigrahaḥ ||51|| nāsāgraṃ yena dṛśyeta padmāsanagatena vai || manaso maraṇaṃ tasya khecaratvaṃ prasiddhyati ||52|| jyotiḥ paśyati yogīṃdraḥ śuddhaḥ śuddhācalopamaṃ tatrābhyāsabalenaiva svayaṃ tadrakṣako bhavet ||53 uttānaṃ śayane bhūmau suptvā dhyāyen niraṃtaraṃ || sadyaḥśramavināśāya śvayaṃ yogī vicakṣaṇaḥ ||54| śiraḥpāścāt tu bhāgasya dhyāne mṛtyuṃjayo bhavet || bhrūmadhyadṛṣṭimātreṇa hy aparaḥ parikīrttitaḥ ||55|| caturvidhasya cānnasya rasas traidhā vibhajyate || tatra sāratamo bhāgo liṃgadehasya poṣakaḥ ||56|| saptadhātumayaṃ piṃḍam etī puṣṇāti madhyagaḥ || yāti viṇmūtrarūpeṇa tṛtīyo 'ṃśas tanor bahi ||57|| adhaḥ bhāgadvayaṃ nāḍyaḥ proktās tā sakealā api preṣayaṃti vapur bodhya sarvam āpādamastakaṃ ||58|| nāḍibhir ābhiḥ sarvābhir vāyuḥ saṃcarate yadā || tadaivānnaraso dehe sāmyenyeha pravarttate ||59|| caturddaśānāṃ tatreha vyāpāre mukhyabhā gataḥ || tāḥ samagrānahīnās tāḥ prāṇasaṃdhāranāḍikā ||60|| gudād dvyaṃgulataś cordhvaṃ meḍhraikāṃgulatas tv adhaḥ || evaṃ svasti samaṃ kaṃdaṃ samaṃtāc caturaṃgulaṃ ||61|| paścimābhimukhī yonir gudameḍhrāṃtarālagā tatra kaṃdaṃ samākhyātaṃ tatrāste kuṃḍalī sadā ||62|| saṃveṣṭya sakalā nāḍī saāṣṭadhākuṭilākṛtiḥ || mukhe niveśya tat puchaṃ suṣumṇāvivare sthitā ||63|| suptanāgopamā hy eṣā sphuraṃti prabhayā svayā || ahivat saṃdhisaṃsthānā vāgdevī bījasaṃjñikā ||64|| jñeyā śaktir iyaṃ viṣṇoḥ nirbharasvarṇabhāsvarā || satvaṃ rajas tamaś ceti guṇatrayavikasvarā ||65| tatra baṃdhūkapuṣpābhaṃ kāmabījaṃ prakīrtitaṃ || kalahaṃsaprayogena prayuktākṣararupiṇaṃ ||66|| saṃyojya tasya saṃśleṣa bījaṃ tatra varaṃ sthitaṃ || śaraccaṃdranibhaṃ tejastrayam eta^t_ sphuratsthitaṃ ||67|| sūryakoṭipratīkāśaṃ caṃdrakoṭisuśītalaṃ || etat trayaṃ militvaiva devī tripurabhairavī ||68 jasaṃjñaṃ paraṃ tejas tad eva parikīrtitaṃ || kriyāvijñānaśaktibhyāṃ yutaṃ yat parito bhraman ||69|| uttiṣṭhadviśataṃtvābhaṃ sūkṣmaṃ śoṇaśikhāyutaṃ || yonisthaṃ tatparaṃ tejaḥ svayaṃbhūliṃgasaṃsthitaṃ ||70|| ādhārapadmam etad dhi yonir yasyāsti kaṃdataḥ || parisphuradvādisāṃtaṃ caturvarṇaṃ caturddalaṃ ||71|| kulābhidhaṃ suvarṇābhaṃ svayaṃbhūliṃgasaṃgataṃ || paraṃḍo yatra siddho 'sti ḍākinī yatra devatā 72 tatpadmamadhyagā yonis tatra kuṃḍalinī sthitā || tasyā ūrdhvaie sphurattejaḥ kāmabījaṃ bhraman mataṃ ||73|| yaḥ karoti sadā dhyānaṃ mūlādhāre vicakṣaṇaḥ || tasya syā dārdurīsiddhir bhūmityāgaḥ krameṇa vai ||74|| vapuṣaḥ kāṃtir utkṛṣṭā jaṭharāgnivivarddhanaṃ || ārogyaṃ ca paṭutvaṃ ca karaṇānāṃ ca jāyate 75 bhuūtārthaṃ ca bhaviṣyaṃ dhaca vetti sarvavibhūṣaṇaṃ || aśrutāny api śāstrāṇi sarahasyaṃ vade dhruvaṃ ||76|| vaktre sarasvatī devī sadā nṛtyati nirbharaṃ || maṃtrasiddhir bhavet tasya japād eva na saṃśayaḥ ||77|| jarāmaraṇaduḥkhaughān nāśayaṃti guṇaiḥ saha || idaṃ dhyānaṃ sadā kāryaṃ pavanābhyāsinā paraṃ ||78|| dhyānamātreṇa yogīṃdro mucyate nātra saṃśayaḥ || mūlapadmaṃ yadā dhyāyet svayaṃbhūliṃgasaṃjñijñikaṃ ||79|| tadā tatkṣaṇamātreṇa pāpaughaṃ nāśayed dhruvaṃ || yaṃ yaṃ kāmayate citte taṃ taṃ phalam avāpnuyāt ||80|| niraṃtarakṛtābhyāsāt taṃ paśyati vimuktidaṃ || bāhyād abhyaṃtaraṃ śreṣṭhaṃ pūjanīyaṃ prayatnataḥ ||81|| taṃtre śreṣṭhatamaṃ hy etan nānyad asti mataṃ mama || ātmasaṃsthaṃ śivaṃ tyaktvā bahisthaṃ yaḥ samarcayet ||82|| hastasthaṃ piṃdam utsṛjya bhramate jiīvitāśrayā || ātmaliṃgārcanaṃ kuryād anālasyo dine dine ||83|| tasya syāt_ sakalā siddhir nātra kāryā vicāraṇā | niraṃta^ra5kṛbhyāsāt ṣaṇmāsaiḥ siddhim āpnuyāt ||84|| tasya vāyupraveśo 'pi suṣumṇāyāṃ bhaved dhrūvaṃ || manojayaṃ ca labhane vāyubiṃduvidhāraṇaṃ ||85|| ehikāmuṣmikī siddhir bhaven naivātra saṃśayaḥ | dvitīyaṃ ca sarojaṃ yal liṃgamūle vyavasthitaṃ ||86|| tadbādilāṃtaṃ ṣaḍvarṇaṃ paribhāsvaraṣaṭ_dalaṃ || svādhiṣṭhānābhidhaṃ tat tu paṃkajaṃ śoṇarupakaṃ ||87|| bālākhyo yatra siddho 'sti devī yatrāsti gaḍākinī ye dhyāyaṃti sadā divyaṃ svādhiṣṭhānāraviṃdakaṃ ||88|| tasya kāmāṃganāḥ sarvā bhajaṃte kāmamohitā vividhaṃ cāśrutaṃ śāstraṃ niḥśaṃko vai vade^d_ dhruvaṃ ||89|| sarvarogavinirmukto loke carati nirbhayaḥ || maraṇaṃ khādyate tena sa kenāpi na khādyate ||90| tasya syāt paramā siddhir aīimādiguṇapradā | vāyuḥ saṃcarate dehe rasavṛddhir bhaved dhruvaṃ ||91|| ākāśapaṃkajagalatpīyūṣam api vardhate || tṛtīyaṃ paṃkajaṃ nābhau maīipūrakasaṃjñakaṃ daśāraṃ ḍaphāṃtavarṇṇaṃ daśapatraṃ suśobhitaṃ tatra maṃdākinī sirddhi hākinī tatra devatā ||92|| tasmin dhyānaṃ sadā yogī karoti maīipūrake || tasya pātālasiddhiḥ syān niraṃtarasukhāvahā ||93|| īpsitaṃ ca bhavel loke duḥkharogavināśanaṃ | ^5kālasya vaṃcanaṃ cāpi paradehe praveśanaṃ5 jāṃbūnadādikaraṇaṃ siddhānāṃ darśanaṃ bhavet ||94|| auṣadhīdarśanaṃ cāpi nidhīnaāṃ darśanaṃ tathā || hṛdaye 'nāhataṃ nāma caturthaṃ paṃkajaṃ bhavet ||95 kādiṭhāmtārṇasaṃsthānaṃ dvādaśārasamanvitam atiśoṇaṃ kāmarājaṃ prasādasthānam īritaṃ ||96 padmasthaṃ tatparaṃ tejo bāṇaliṃgaṃ prakīrtitaṃ || tasya smaraṇamātreṇa dṛṣṭādṛṣṭaphalaṃ bhavet ||97|| siddhaḥ pinākī yatrāste kākinī yatra devatā | etasmin_ satataṃ dhyānaṃ hṛtpāthoje karoti yaḥ ||98|| kṣubhyaṃte tasya kāṃtyā vai kāmārtā divyayoṣitaḥ || jñānaṃ cāpratimaṃ tasya trikālaviśayaṃ bhavet ||99|| dūraśrutir dūradṛṣṭi svechayā svagatīṃ vrajet | siddhānāṃ darśanaṃ cāpi yoginīdarśanaṃ tathā ||500|| bhavet khecarasiddhiś ca khecarāaāṃ jayaṃ tathā || ye dhyāyaṃti paraṃ nityaṃ bāṇaliṃgaṃ dvitīyakaṃ ||501|| khecarībhūcarīsiddhir bhavet tasya na saṃśayaḥ || etad dhyānasya māhātmaṃ kathituṃ naiva śakyate ||2|| brahmādyā sakalā devā gopayaṃti paraṃ tvidam || kaṃṭhasthānasthitaṃ padmaṃ viśuddhaṃ nāma paṃcamaṃ ||3|| suhemābhaṃ suropetaṃ ṣoḍaśasvarachada5śo^bhi5taṃ || garaṃḍo 'sti siddho 'tra śākinī cādhidevatā ||4|| dhyānaṃ karoti yo nityaṃ sa yogīśvarapaṃḍitaḥ kiṃ tasya yogino 'nyatra viśuddhāsthekhye saroruhe ||5|| caturvedā nibhāṣaṃte rahasyāni vidher iva || iha sthāne sthito yogī yadā krodhavaśo bhavet ||6|| tadā samastaṃ trailokyaṃ kaṃpate nātra saṃśayaḥ || iha sthaāne mano yasya daivād yāti layaṃ yadā ||7|| tadā bāhyaṃ parityajya svāṃtare ramate ciraṃ || tasya na kṣatim āyāti svaśarīraṃ svaśaktitaḥ ||8|| saṃvatsarasahasre 'pi vajrātikaṭhinasya vai || yadā tyajati yad dhyānaṃ yogīṃdro 'vanimaṃḍale ||9| tadā varṣasahasrāṇi ta^t_kṣaṇaṃ manyate kṛtī || ājñāpadmaṃ bhruvormadhye haṃkṣopetaṃ dvipatrakaṃ ||10|| śuklābhaṃ tanmahākālaḥ siddho devyatra lākinī || śaraccaṃdranibhaṃ tatrākṣara=lakṣmīḥbījaṃ vijṛṃbhitaṃ ||11|| pumān_ paramahaṃso 'yaṃ yadjñātvā nāvāsīdati etad eva paraṃ tejaḥ sarvataṃtreṣu maṃtriṇaḥ ||12|| ciṃtayitvā parāṃ siddhiṃ labhate nātra saṃśayaḥ || tritayaṃ tad idaṃ liṃgaṃ tadahaṃ muktidāyakaṃ ||13|| dhyānamātreṇa yogīṃdro matsamo bhavati dhruvaṃ || iḍā hi varuṇākhyātā piṃgalāsītī hocyate ||14 vārāṇāsī tayor madhye viśvanātho 'tra bhāti tat || etakṣetrasya māhātmyam ṛṣibhis tatvadarśibhiḥ ||15| śāstreṣu bahudhā proktaṃ paraṃ tatvaṃ subhāṣitaṃ suṣumṇā merur ākhyātā brahmaraṃdhraṃ yato 'sti vai ||16|| tataś caiṣā parāvṛtya tadājñāpadmadakṣiṇe vāmanāsāpuṭe yātīi gaṃgeti parigīyate ||17|| brahmaraṃdhre hi yat padmaṃ sahasrāraṃ vyavasthitaṃ || tatra kaṃde hi yā yeonis tasyāṃ caṃdro vyavasthitaḥ ||18| trikoaākāra tasyāṃ tu sudhā kṣarati saṃtataṃ || iḍāyām amṛtaṃ tatra samaṃ śravati caṃdramāḥ 19|| amṛtaṃ taṃ vahaṃtī yā dhārārūpaṃ niraṃtaraṃ || vāmanāsāpuṭe yātī gaṃgety uktā hi yogibhiḥ ||20|| ājñāpaṃkajadakṣāṃsā vāmanāsāpuṭaṃ gatā udag_vahaiva tatreḍā varuṇā samudāhṛtā ||21|| tato dvayam iha sthāne vāraāṇasyāṃ tu ciṃtayet || tadākā pigaṃlāpi tadājñākamalottare ||22|| dakṣanāsāpuṭe yātī proktāsmābhir asīti vai || mūlādhāre hi yatpadmaṃ catuḥpatraṃ vyavasthitaṃ ||23|| tatra kaṃde 'sti yā yoni tasyāṃ sūryo vyavasthitaḥ || tatsūryamaṃḍaladvāraṃ viṣaṃ kṣarati saṃtataṃ ||24|| piṃgalāyāṃ viṣaṃ tatra samāyāty atitāpanaṃ | viṣaṃ tatra vahaṃtī yā dhārārūpaṃ niraṃtaraṃ ||25|| dakṣanāsaāpuṭaṃ yāti kalpitām api pūrvavat || ājñāpaṃkajavāmāṃśādakṣanāsāpuṭaṃ gatā ||26|| udag_vahā piṃgalāpi purāsīti prakīrtitā || ājñāpadmam idaṃ proklaṃ yatra devo maheśvaraḥ ||27|| pīṭhatrayaṃ tataś cordhvaṃ niruktaṃ yo^ga5ciṃtakaiḥ || tadbiṃdunād aśaktyākhyaṃ bhālapaṭṭe vyavasthitaṃ ||28|| yaḥ karoti sadā dhyānam aājñāpadme tu gopitaṃ pūrvajanmakṛtaṃ karma smṛtaṃ syād avirudhataḥ ||29|| iha sthito yadā yogī dhyānaṃ kuryān niraṃtaraṃ || tadā karoti pratimā prati jalpanam arthavaān ||30|| yakṣarākṣasagaṃdharvā apsarogaṇakinnarā || sevaṃte caraṇau tasya sarve tasya vaśānugāḥ |31|| karoti rasanāṃ yogī praviṣṭāṃ viparītagāṃ laṃbikordhveṣu gartteṣu dhṛtvā dhyānaṃ bhayāpahaṃ ||32|| asmin_ sthāne mano yasya kṣaṇārddhaṃ varttate 'calaṃ tasya sarvāīi pāpāni saṃkṣayaṃ yāṃti tatkṣaṇānt ||33|| yāni yānīha proktāni paṃcapadme phalāni vai || tāni sarvāṇi sutarām etaddhyānād bhavaṃti hi ||34|| yaḥ karoti sadābhyāsam ājñāpadme vicakṣaṇaḥ vāsanāyā mahābaṃdhaṃ tiraskṛtya pramodate ||35|| prāṇaprayāṇasamaye tatpadmaṃ yaḥ smaran_ sudhīḥ || tyajet prāṇaṃ sa dharmātmā paramātmani līyate ||36| tiṣṭhan_ gachan_ svasan_ bhuṃjan_ yo dhyānaṃ kurute naraḥ || pakarma vikurvāṇo na hi majjati kilbiṣe ||37|| yogī dvaṃdvaṃ vinirmuktaḥ svīyayā prabhayā svayaṃ || dvidaladhyānamaāhātmyaṃ kathituṃ naiva śakyate ||38|| brahmādidevatāś caiva kiṃcin matto vidaṃti te || ata ūrdhvaṃ tālumūle sahasrāraṃ saroruhaṃ ||39|| asti yatra suṣumṇāyā mūlaṃ savivaraṃ sthitaṃ || tālumūlā suṣumṇā sā adhovaktrā pravarttate ||40|| mūlādhāreṇa yonyaṃtā sarvanāḍī samāśritā || bījabhūtātīvatanve brahmamārgapradāyikā ||41|| tālusthāne ca yat padmaṃ sahasrāraṃ puroditaṃ || tat_kaṃde yonir ekāsti paścimābhimukhī matā ||42|| tasyā madhye suṣumṇāyā mūlaṃ savivaraṃ sthitaṃ || brahmaraṃdhrāaṃ tadevoktam āmūlā^dhā2rapaṃkaje ||43|| tattaṃturaṃdhraṃ tacchaktiḥ suṣumṇā kuṃḍalī sadā || suṣumṇāyāṃ sthitā nāḍī citrā syān mama vallabhā ||44|| tasyāṃ mama mate kāryā brahmaraṃdhrādikalpanā || yasyā smaraṇamātreṇa sarvajñatvaṃ prajāyate ||45|| pāpakṣayaś ca bhavati na bhūyaḥ puruṣo bhavet_ praveśitaṃ ca lāṃgūlaṃ mukhe svasya niveśayet ||46|| tenātra na vahaty eva dehacārī samīraṇaḥ || tena saṃsāracakre 'smin_ va bhramaty eva ^hi2sarvadā ||47|| tadarthaṃ vai pravarttaṃte yoginaḥ prāṇadhāraṇe || tata evākhilā nāḍīr nirudhvā cāṣṭaveṣṭanāṃ ||48|| vidhutyāṃge kuṃḍalīinyā mukhaṃ raṃdhrād bahir bhavet | suṣumṇāyāṃ sadaivāyaṃ vahet prāṇasamīraṇaḥ ||49|| mūlapadmasthitā yonir madakṣiṇakoṇataḥ || iḍāpiṃgalayor madhye suṣumṇā yonimadhyagā ||50|| brahmaraṃdhraṃ tu tatraiva suṣumṇādhāramaṃḍale || yo jānāti sa muktaḥ syāt karmabaṃdhād vicakṣaṇaḥ ||51|| brahmaraṃdhramukhe tāsaāṃ saṃgamaḥ syād asaṃśayaḥ | yasminn atisnātakānāṃ muktiḥ syād avirodhataḥ ||52|| gaṃgāyamunayor madhye vahaty eṣā sarasvatī || tāsāṃ tu saṃgame snātvā ^dhanyāḥ yāṃti parāṃ gatiṃ ||53|| iḍā gaṃgā purā proktā piṃgalā cārkaputrikā || madhyā sarasvatī jñeyā tāsāṃ saṃgo 'tidurlabhaḥ |54|| sitāsite saṃgame yo manasā snānam ācaret || ^sarvapāpavinirmukto yāti brahma sanātanaṃ ||55|| triveṇyāṃ saṃgame yo vai pitṛkarma samācaret ||9 tārayitvā pitṝn_ sarvān_ sa yāti paramāṃ gatiṃ ||56| nityaṃ naimittikaṃ ^myaṃ pratyahaṃ yaḥ samācaret || || manasā ciṃtayitvā tu so 'kṣayaṃ phalamāpnuyāt ||57|| sakṛkṛkṛd yaḥ kurute snānaṃ svarge saukhyaṃ bhunakti saḥ || dagdhvā pāpān aśeṣān vai yogī śuddhamatiḥ svayaṃ ||58|| apavitraḥ pavitro vā sarvāvasthāṃ gato 'pi vā || snānācaraṇamātreṇa pūto bhavati nānyathā ||59|| mṛtyukāle plutaṃ dehaṃ triveṇyāḥ salile yadā | viṃciṃtya yas tyajet prāṇaṃ sa tadā mokṣam āpnuyāt ||60|| nātaḥ parataraṃ guhyaṃ trilokeṣu vidyate || goptavyaṃ suprayatnena na cākhyeyaṃ kadācana 61|| brahmaraṃdhre mano datvā kṣaṇārdhaṃ yadi tiṣṭhati || sarvapāpavinirmuktaḥ sa yāti paramāṃ gatiṃ ||62|| asmil līnaṃ mano yasya sa yogī mayi līyate || aṇimādiguṇān_ bhuktvā svechayā puruṣottamaḥ ||63|| tadraṃdhrajñānamātreṇa marttyaḥ saṃsāre 'smin_ vallabho me bhavet sa^5ḥ || pāpaṃ jitvā muktimārgādhikārī jñānaṃ datvā tārayaty āśu taṃ vai ||64|| caturmukhāditridaśair agamyaṃ yogi=nivallabhaṃ || prayatnena sugopyaṃ tadbrahmaraṃdhraṃ mayoditaṃ ||65|| purā mayoktā yā yoniḥ sahasrārasaroruhe || tasyādho vartate caṃdras ta^d_4dhyānaṃ kriyate budhaiḥ 66| yasya smaraṇamātreṇa yogīṃdro 'vanimaṃḍale || pūjyo bhavati devānāṃ siddhānāṃ saṃmato bhavet ||67|| śiraḥkapālaṃ vivare dhyāyed dugdhamahodadhiṃ || tatra sthitvā sahasrāre padme caṃdraṃ viciṃtayet ||68| śiraḥkapālavivare dviraṣṭakalayā yutaḥ | piyuṣabhānuhaṃsākhyas tārayet tan niraṃjanāaṃ ||69|| niraṃtarakṛtābhyāsāt tridine paśyati dhruvaṃ || dṛṣṭimātreṇa pāpaughaṃ dahaty eva sa sādhakaḥ ||70|| anāgataṃ ca sphurati cittaśuddhir bhavet khalu sadyaḥ kṛtyāpi dahati mahāpātakapaṃcakaṃ ||71|| anukūlyaṃ grahā yāṃti sarve naśyaṃty upadravāḥ || upasargāḥ śamaṃ yāṃti yuddhe jayam avāpnuyāt ||72| khecarībhūcarīsiddhir bhave kṣīreṃdudarśanāt || dhyānād eva bhavet sarvaṃ nātra kāryā vicāraṇā ||73| sa tadābhyāsayogena siddho bhavati mānavaḥ satyaṃ satyaṃ punaḥ satyaṃ mama tulyo bhavet_ dhruvaṃ ||74|| yogaśāstre 'py abhirataṃ yogināṃ yogadāyakaṃ || ata ūrdhvaṃ divyaruūpaṃ sahasrārasaroruhaṃ ||75|| brahmāṃḍākhyasya dehasya bāhye tiṣṭhati muktidaṃ || kailāśaṃ nāma tasyaiva maheśo yatra vidyate ||76|| akulākhyo 'vināśī ca kṣayavṛddhivivarjitaḥ || sthāna^syā4sya jñānamātreṇa nṛṇāṃ saṃsāre 'smin_ saṃbhavo naiva bhūyaḥ || bhūtagrāmaṃ saṃtatābhyāsayogān_ karttuṃ harttuṃ syāc ca śaktiḥ samagrā ||77|| sthāne pare haṃsanivāsabhūte kailāśanāmnīha niviṣṭacetā || yogī hṛtavyādhir adhaḥkṛtādhibādhaś ciraṃ jīvatī mṛtyumuktaḥ ||78 cittavṛttir yadā līnākulākhye parameśvare || tadā samādhisaṃpanno yogī niścalatāṃ vrajet ||79|| niraṃtarakṛtā dhyānāj jagadvismaraṇaṃ bhavet || tadā vicitrasāmarthyaṃ yogino bhavati ddhruvaṃ ||80|| asmād galitapīyūṣaṃ pibed yogī niraṃtaraṃ || mṛtyumṛtyuṃ vidhāyāśu kulaṃ jitvā saroruham ||81|| atra kuṃḍalinī śakti layaṃ yāti kulābhidhā || tadā caturvidhā sṛṣṭir līyate paramātmani ||80|| yad gatvā prāpya viṣayaṃ cittavṛttir vvilīyate || tasmin pariśramaṃ yogī karoti nirapekṣakaḥ ||81|| cittavṛttir yadā līnā tasmin_ yogī bhaved dhruvaṃ || tadā vijayate 'khaṃḍajñānarūpi niraṃjanaṃ ||82|| brahmāṃḍabāhye saṃciṃtya svapratīkaṃ yathoditaṃ tam āveśya mahatsūnyaṃ ciṃtayed avirodhataḥ 83|| ādyantamadhyaśūnyaṃ tatkoṭisūryasamaprabhaṃ || caṃdrakoṭipratīkāśam abhyasya siddhim āpnuyāt ||84|| etad dhyānaṃ sadā kuryād anālasyo dine dine || tasya syāt sakalā siddhir vvatsarān nātra saṃśayaḥ ||85|| kṣaṇārddhaṃ niścalaṃ tatra mano yasya bhavet_ dhruvaṃ || tasya kalmaṣasaṃhātas takṣaṇād eva naśyati ||86|| yaṃ dṛṣṭvā na nivarttaṃte mṛtyusaṃsāravartmani || abhyaset taṃ prayatnena svādhiṣṭhānena vartmanā ||87|| etaddhyānasya māhātmyaṃ mayā vaktuṃ na śakyate || yaḥ sādhayati jānāti so 'nyenāsmād imaṃ mataṃ ||88|| dhyānād eva vijānāti vicitre kṣaṇasaṃbhavaṃ || aṇimādiguṇopeto bhavaty eva na saṃśayaḥ ||89|| rājayogo mayākhyātaḥ sarvataṃtreṣu gopitaḥ || rājādhirājayogaṃ hi kathayāmi samāsataḥ 90|| svastikaṃ cāsanaṃ kṛtvā sumaṭhe jaṃtuvarjite || guruṃ saṃpūjya yatnena dhyānam etat samācaret ||91|| nirālaṃbaṃ bhavet_ bījaṃ jñātvā vedāṃtayuktitaḥ | nirālaṃbaṃ manaḥ kṛtvā na kiṃcit sādhayet_ sudhīḥ ||92|| etatdhyānān mahāsiddhir bhavaty eva na saṃśayaḥ || vṛttihīnaṃ manaḥ kṛtvā pūrṇarūpaḥ svayaṃ bhavet ||93|| sādhayet satataṃ yo vai sa yogī viga^ta4spṛhaḥ || ahan nāma na ko 'py asmin sarvadātmaiva vidyate ||94|| ko baṃdhaḥ kasya vā mokṣa ekaṃ paśyet sadā hi saḥ || etat karotai yo nityaṃ sa mukto nātra saṃśayaḥ ||95| sa eva yogī madbhaktaḥ sarvalokeṣu pūjitaḥ || aham asmīti ca yadā jīvātmaparamātmanoḥ ||96|| ahaṃ tad etad ubhayaṃ tyaktvākhaṃḍaṃ viciṃtayet || adhyāropāpavādābhyāṃ yatra sarvaṃ vilīyate ||97|| tadbījam āśrayed yogī sarvasaṃgavivarjitaḥ || aparokṣaṃ cidānaṃdaṃ pūrṇaṃ tyaktā bhramākulāḥ ||98|| parokṣam aparokṣaṃ ca kṛtvā mūḍhā bhramaṃti vai || carācaram idaṃ viśvaṃ parokṣaṃ yaḥ karoti ca ||99|| aparokṣaṃ paraṃ brahma tyaktvā tasmin_ pralīyate || jñānakāraṇajaṃ jñānaṃ yathā notpadyate bhṛśaṃ ||600|| abhyāsaṃ kurute yogī tadā saṃgavivarjitaḥ sarveṃdriyāṇi saṃyamya viṣayebhyo vicakṣaṇaḥ 601 suṣuptā iva tiṣṭhaṃti sarvasaṃgavivarjitāḥ || evam abhyasato nityaṃ svaprakāśaṃ prakāśate ||2|| śrotur buddhau samarpyārthaṃ nivarttaṃte guror giraḥ | tadābhyāsavaśād ekaṃ svato jñānaṃ pravarttate ||3|| yato vāco nivarttaṃte aprāpya manasā saha || sādhanādamalaṃ jñānaṃ svayaṃ sphurati tad dhruvaṃ ||4|| haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ || tasmāt pravarttate yogī haṭhe sadgurumārgataḥ ||5|| sthite dehi jīvati yo adhunā na mriyate bhṛśaṃ || iṃdriṃyārthāya bhogeṣu sa jīvati na saṃśayaḥ ||6|| abhyāsapākaparyataṃ mitānnaśaraṇo bhavet || anyathā sādhanaṃ dhīmān_ karttuṃ pārayatīha na ||7|| atīva sādhusaṃlāpaṃ tya^je53t saṃsadi buddhimān || karo^ti4 piṃḍarakṣārthaṃ bahvālāpavivarjitaḥ ||8|| tya^ja4te tyajate saṃgaḥ sarvathā tyajate bhṛśaṃ || anyathā na labhyen muktiḥ satyaṃ satyaṃ mayoditam ||9|| grahe vai kriyate 'bhyāsaḥ saṃgaṃ tyaktvā tadaṃtare || vyavāahārāya karttavyo bāhye saṃgo na rāgataḥ ||10|| sve sve karmaṇi varttaṃte sarve te karmasaṃbhavāḥ | nimittamātrakaraṇe na doṣo 'sti kadācana ||11|| evaṃ niścitya sudhiyā grahastho 'pi yadācaret || tadā siddhim avāpnoti nātra kāryā vicāraṇā ||12| pāpapuṇyavinirmuktaḥ parityaktāṃgasaṃgakaḥ || yo bhavet sa vimuktaḥ syāt_ grahe tiṣṭhan_ sadā gṛhī 13 pāpapuṇyair na lipyeta yogayuktaḥ sadā gṛhī || kurvann api tadā pāpān_ svakārye lokasaṃgrahe ||14 adhunā saṃpravakṣyāmi maṃtrasādhanam uttamaṃ || ehikāmuṣmikaṃ sukhaṃ yena syād avirodhataḥ 15 yasmin_ maṃtravare jñāte yogasiddhir bhavet khalu || yoginaḥ sādhakeṃdrasya sarvaiśvaryasukhapradā ||16|| mūlādhāre 'sti yat padmaṃ caturddalasamanvitaṃ || tanmadhye vāgbhavaṃ bījaṃ visphuraṃtaṃ taḍitprabhaṃ ||17|| hṛdaye kāmarājaṃ tu baṃdhūkakusumaprabhaṃ || ājñāraviṃde śaktyākhyaṃ caṃdrakoṭisamaprabhaṃ ||18|| bījatrayam idaṃ gopyaṃ bhuktimuktiphalapradaṃ || etan maṃtratrayaṃ yogī sādhayet_ siddhisādhakaḥ ||19|| etanmaṃtraṃ guror labdhvā na dutaṃ na vilaṃbitaṃ || akṣarākṣarasaṃtānaṃ niḥsaṃdigdhamano jayet ||20|| tadgataś caikacittaś ca śāstroktavidhinā sudhīḥ || devyās tu purato lakṣaṃ hutvā lakṣatrayaṃ japet ||21|| karavīraprasūnaṃ tu guḍakṣīrājyasaṃyutaṃ || kuṃḍe yonyākṛte dhīmān_ japāṃte juhuyaāt sudhī || anuṣṭhāne kṛte dhīmān_ pūrvasevākṛtā bhavet ||22|| tato dadāti kāmān_ vai devī tripurabhairavī || guruṃ saṃtoṣya vidhivat_ labdhvā maṃtraṃ varottamaṃ ||23|| anena vidhinā yukto maṃdabhāgyo 'pi sidhyati || lakṣam ekaṃ japed yas tu sādhako vijiteṃdriyaḥ ||24|| darśanāt tasya lubhyaṃte yoṣitā madanāturā || pataṃti saādhakasyāgre nirlajjā bhayavarjitāḥ 25 japtena ca dvilakṣena yeā yasmin_ viṣaye sthitā || āgachaṃti yathā tīrthaṃ muktiṃ ca kulavigrahāḥ ||26|| dadate tasya sarvasvaṃ tasyaiva ca vaśe sthitāḥ tribhir lakṣais tathā japtaiḥ māṃḍalīkaṃ samaṃḍalaṃ 27 vaśam āyāṃti te sarve nātra kāryā vicāraṇā || ṣaḍbhir lakṣair mahīpālaṃ samṛddhibalavāhanaṃ ||28|| lakṣair dvādaśakair japtair yakṣarakṣorageśvarāḥ || vaśam āyāṃti te sarve ājñāṃ kurvaṃti nityaśaḥ 29| tripaṃcalakṣajaptais tu sādhakeṃdrasya dhīmataḥ siddhavidyādharāś caiva sagaṃdharvāpsarogaṇāḥ ||30|| vaśam āyāṃti te sarve nātra kāryaā vicāraṇā || dūrat_ śravaṇavijñānaṃ sarvajñatvaṃ prajāyate ||31|| tathāṣṭādaśabhir lakṣair dehenānena sādhakaḥ || uttiṣṭhen medinīṃ tyaktvā divyadehas tu jāyate ||32|| bhramate svechayā loke 'chidrāṃ paśyati medīnīṃ || aṣṭāviṃśatibhir lakṣai vidyādharapatir bhavet ||33|| saādhakas tu bhaved dhīmān_ kāmarūpo mahābalaḥ | triṃśallakṣais tathā japtair brahmaviṣṇusamo bhavet ||34|| rudratvaṃ ṣaṣṭi=ṣṭibhir lakṣaiḥ śaktitatvam aśītibhiḥ || kodye=ṭyekayā mahāyogī līyate parame pade ||35|| sādhakas tu bhaved yogī trailokye so 'tidurlabhaḥ tripure tripuraṃ tv ekaṃ śivaṃ paramakāraṇaṃ ||36 akṣayaṃ tatpadaṃ śāntam aprameyam anaupamaṃ || labhate 'sau na saṃdeho dhīmān_ sarvam abhīpsitaṃ ||37| śivavidyā mahāvidyā guptaā cāgre maheśvari || madbhāṣitam idaṃ śāstraṃ gopanīyam ato budhaiḥ ||38|| bhaved vīryavatī guptā nirvīryā ca prakāśitā || ya idaṃ paṭhate nityam ādyopāntaṃ vicakṣaṇaḥ |39|| yogasiddhir bhavet tasya krameṇaiva na saṃśayaḥ | sa mokṣaṃ labhate dhaīmān_ ya idaṃ nityam arccayet ||40 mokṣārthibhyasa sarvebhyaḥ sādhubhyaḥ śrāvayed api | kriyāyuktasya siddhiḥ syād akriyasya kathaṃ bhavet ||41|| tasmaiāt kriyā vidhānena karttavyā yogipuṃgavaiḥ ya dṛṣṭya lābhasaṃtuṣṭaḥ saṃtyaktāṃtarasaṃgakaḥ 42|| grahasthaḥ sakalāśeṣo mukta syād yogasādhanaiḥ grahasthānāṃ bhavet siddhir īśvarāṇāṃ janeta vai ||43|| yogakriyābhiḥ yuktānāṃ tasmāt saṃyatate gṛhī || gehe sthitvā putradārādipūrṇe saṃgaṃ tyaktvā cāṃtare yogamārge siddheś cihnaṃ vīkṣya paścād grahasthaḥ krīḍet sauo vai manmataṃ sādhayitvā ||44||

iti śivasaṃhiteśvaraproktā samāptā || saṃvat_ || 1805 caitravada 1 guruvāsare sī pāṇḍulipiḥ samāptā MANUSCRIPT ENDS