IGNCA 29921 Reel 1842 D1 IGNCA Reel 1842, 29921 Śivasaṃhitā Sanskrit in Latin script. 2022 CE Germany Maximilian Hoth

śrīdedhy uvāca ||

bruhi me vākyam īśāna paramārthadhiyaṃ prati || ye vighnāḥ saṃti lokānāṃ yad ime prema śaṃkara ||9||

śrī īśvas uvāca |

śṛṇu devi pravakṣyāmi yathā vighnāḥ sthitāḥ sadā || muktiṃ prati narāṇāṃ ca bhogeyaṃ paramabaṃdhakaḥ ||91|| nārī śayyāsanaṃ vastraṃ ghanamāṃsābhicuṃbanaṃ || tāṃbuūlaṃ bhaṃkṣa pānāni rājyaiśairyyavibhūtayaḥ ||92|| hemaṃ raupyaṃ tathā tāmraṃ ratnāni gurūdhenavaḥ | pāṃḍityaṃ vedaśāstrāṇi nṛttyaṃ gītaṃ vibhūṣaṇaṃ |||93|| vaṃśīvīṇāmṛdaṃgāś ca rājyaṃ ca varavāhanaṃ | dārāpattyāni viṣayā vighnā ete prakīrttitāḥ ||94|| bhogarūpā ime vighnā dharmarūpān imān_ śṛṇu | snānaṃ pūjā vidhir ho^mas tathā śaucamayā sthitiḥ ||95|| vratopavāsaniyamāḥ maunam iṃdriyanigrahaḥ || dhyeyo dhyānaṃ tathā maṃtro dānaṃ khyātir ddiśāsu ca ||96|| vāpīkūpataḍāgādiprāsādārāmakalpanā || yajñāś cāṃdrāyaṇaṃ kṛtsraṃ tīrthāṇaitni vividhāni ca |||97|| dṛśyaṃte te ime vighnā dharmarūpeṇa saṃsthitāḥ || yena vighnāno bhavaṃti tad_ jñānaṃ kathayāmi te ||98|| gomukhasvāsanaṃ kṛtvā dhautyā prakṣālanaṃ tataḥ || nāḍīsaṃcāravijñānaṃ pratyāhāranirodhanaṃ ||99|| kukṣisaṃcālanaṃ kṣīrapraveśa iṃdriyāṃ dhvanā | nāḍīkarmaṇi kasyāpi bhojanāṃ śrūyatām ataḥ |400|| na vedhātarasaṃ ce biṃdubrahmaṇaḥ tāḍayet punaḥ | ekaāṣṭa1samādiḥ syāt samībhūtam imaṃ śṛṇu ||1|| saṃgamaṃ gachasādhūnāṃ saṃkocaṃ bhajadurjanāt | praveśe nirgame vāyor gurulakṣavilokayāḥ ||2|| piṃḍārthe ca svarūpa^sthaṃ3 rūpatresthāṃḥ| rūpavarjitaṃ || brahmaitasmin mṛtāvasthā hṛdi tasya praśāmyati ||3|| ity aiete kathitaā vighnā jñānarūpeṇa sāṃsthitā || maṃtraṃ yogo haṭhaś caiva layayogas tathaiva ca ||4|| caturtho rājayoga syāt_ sa dvidhāmabhāvadhavarjitaḥ | caturddhā sādhako jñeyo mṛdumadhyādhamātrikaḥ |5|| adhimātratamaḥ śreṣṭho bhavābdher laṃghane kṣamaḥ maṃdohāhī bako mūko sa vyādhiśrair gurudūṣakaḥ ||6|| lobhī pāpamatiś caiva bahvāśi vanitāpriyaḥ || capalaḥ kāta kāta|taro ^ro1gīṃ parādhīno 'tiniṣṭhuraḥ |7|| maṃdācāro maṃdavīryo daātavyo mṛdumānavaḥ | dvāda^bdha2śāde bhayet siddhir etasya yatnataḥ paraṃ ||8|| maṃtrayogādhi^3rī sa jñātavyo guruṇā dhruvaṃ | sāmaḥ śuciḥ kṣamāyuktaḥ gupuṇyakāṃkṣī priyaṃcadaḥ |9|| madhyasthaḥ sarvakāryeṣu sāmānyaḥ syān na se |aṃśayaḥ | etad_ jñātvaiva gurubhiḥ diyate yuktito layaḥ ||10|| sthirabuddhir layayutaḥ svādhī^no2 vīryavān api || mahāśayo dayāyuktaḥ kṣamāt n satyavān api ||11|| śūro vayaḥsthaḥ śraddhāvān gurupādābjapūjākaḥ || yogābhyāsarataraś caiva jñātavyaś cādhimātrakaḥ ||12|| etasya siddhir ṣaḍvarṣair bhaved abhyāsayogataḥ || etasmai dīyate dhīre haṭhayogaś ca sāṃgakaḥ ||13|| mahāvīryonvitotsāsolahī ba^la2vān śauryavān api || śāstrajño 'bhyāsaśīlaś ca nirmohaś ca nirākulaḥ |14| navayauvanasampanno mitāhāro jitedriyaḥ | nirmeyaś ca śucir ddakṣo dotā sarvajanāśrayaḥ |15|| adhikārī sthiro dhīmān yathe^cchāvasthitaḥ kṣamī3 suśilo dharmacārī cāa guptaceṣṭaḥ priyaṃvadaḥ |16|| śāstrāviśvāsasaṃpanno devatāgurupūjakaḥ | janasaṃgavitsaraktaś ca mahāvyādhivivarjitaḥ ||17|| adhimātrataro jñeyaḥ sarvayogaprasādhakaḥ | tribhiḥ saṃvatsearaiḥ sikiddhi1r etasyāa syān na saṃśayaḥ || sarvayogādhikārī syān nātrākāryo vivāraṇā |18|| ṭāḍhā1tape svapratītibiṃdhitesvaraṃ nirīkṣya visphāritalocanadvayāaṃ || padāṃ maso paśyati svaprītīkaṃ nabhogaṇe takṣanaṇameva paśyati ||19|| prītīkoposakā kāryā dṛṣṭādṛṣtaphalapradā || punāti darśanād deva nātra kāryā vivāraṇā ||20|| pratyatyahaṃ prekṣate yo vai svapratikaṃ nabhogaṇe | āyurvṛddhir bhavet tasya na mṛttyu syāt kadācanā ||21|| yadā paśyati sapūrṇaṃ svapratīkaṃ nabhegaṇe | tadā jayeaḥ sabhāyāṃ vā yuddhoe nitittya saṃcaret |22|| ya karoti rucābhyāsam ātmāṃnaṃ vidaṃte paraṃ | pūrṇānaiadaikapuruṣaṃ svapratīkaprasādataḥ |23| yātrākāle vivāhe cāśu^bha1 karmaṇi saṃkaṭe || pāpakṣaye puṇyarvṛddhau pratīkopāsanāṃ caret ||24|| niraṃtarakṛtābhyāsād aṃtaraṃ paśyati dhruvaṃ || tadā muktim avāpnoti yogi tniyatamāmasaḥ ||25|| aṃguṣṭābhyām ubhaie śrotre narjanībhyāṃ dvilocane || nāsāraṃdhre madhyamābhyo manyābhyāṃ vadanaṃ dṛḍhaṃ ||26|| nirudhya mārutaṃ yogī yadaiva kurute bhṛśaṃ || tadā tadā tat_kṣaṇam ātmānaṃ jyotirūpaṃ sa paśyati ||27|| tattejo dṛśyate yena kṣaṇamātraṃ nirākulaṃ | sarvapāpavinirmuktaḥ sa yāni paramā gātiṃ ||28|| sa niraṃtarakṛtābhyā^1d yogī vigatakilbiṣaḥ | sarvaṃ dedi vismṛttya tadbhinnas tu svayaṃ bhavet ||29|| evaṃ kāroti sadābhyāsaṃ guptāvāreṇa mānevaḥ | sa vai brahmaṇi līnaḥ syāt pāpakarmarato yadi |30| gopanīyāḥ prayatnena sadā pratyayakārakaḥ | nirvāṇadāyako loke yogo 'yaṃ mama vallabhaḥ ||31|| nāda saṃjāyate tasya krameṇābhyāsata svayaṃḥ || mattabhṛṃgāvalīgītasadṛśaḥ prathamo dhyaniḥ ||32|| ghaṃṭāravaḥ tataḥ paścāt_ ghanameghasamaḥ punaḥ || evam abhyāsyataḥ paścāt saṃsārasāradhvāṃtanāśanāṃ ||33|| dhvanau tasmin mano dattvā yadā tiṣṭhati nirbhāa^raḥ2 tadā saṃjāyate siddhir layasya mama cvallabhā ||34|| tadā nāde yadā cittaṃ ramamto yogino bhṛśaṃ || vismṛtya sakalaṃ bāhyaṃ nādena saha śāmyatiti ||35|| etad abhyāsayogena jitvā tatvaguṇān bahūn | sarvāraṃbhaparittyāgī cidākāśe viliyate || nāsanaṃ siddhasadṛśaṃ na kuṃbhasadṛśaṃ balaṃ | na khecarīsamā mudraā na nādasadṛśo layaḥ ||37| idānīṃ kathayiṣyāmi muktasyānubhavaṃ paraṃ || yat jñātvā labhate muktiṃ pāpayukto 'pi sādhakaḥ ||38|| samabhyarcyesvaraṃ samyak tatpāśvai yogam uttamaṃ || gṛhṇīyāt chut susthiro bhutvā guruṃ saṃtoṣya buddhimān ||39|| jīvādi sakaṃlaṃ vastuṃ dattvā yogāvidaṃ guruṃ || saṃtoṣyāti|prayatnena yogo 'yaṃ gṛhyate budhaiḥ ||40|| viprān saṃtoṣya medhāvī nānāmaṃgalasaṃyutaḥ || ^mamā2laye śucir bhūtvā gṛhṇīyāt chubham ātmanaḥ ||41|| samyak_^jñā1nena vidhitnā prāk_tanaṃ vigrahādikaṃ | bhūtvā divyāvapur yogī gṛhṇīyod vakṣyamāṇakaṃ ||42|| dmāsanasthito yogi janasaṃjavicarjitaḥ | cijñāyanāḍīdvitayam aṃgulībhyāṃ nirodha|taḥ ||43|| siddhis tadāvirbhacati sukharūpī niraṃjanaḥ | tasmin pariśramaḥ kāryo yena siddho bhavet khalu ||44|| yaḥ karoti sadābhyāsaṃ tasya siddhir na dūrataḥ || vāyusiddhir bhavet tasya kramāt pūṃso na saṃśaya | ||45|| sakṛd yaḥ kurute yogī pāpaughaṃ nāśaye dhruvaṃ || tasya syān madhyāme vāyoḥ praveśo nātra saṃśayaḥ ||46|| etad ābhyāsaśīlo yaḥ yogī deva^pra2pūjitaḥ || āṇīmādiguṇān labdhvā vicared bhudhruvevanatrayo ||47|| yasyā syān niścalo 'bhāvas tad bhaves tasya vi^gra1heḥ | tiṣṭhed ātmani medhāvī sa punaḥ krīḍate bhṛśāṃ ||48|| eṣa yogaḥ paraṃ gopyo na deyo yasyu koasyacit | svapramāṇa samo yas tu tam eva kathaye bhṛśaṃ ||49|| yogī padmāsane tiṣṭha kaṃṭhakūpaṃ yadā smaran | jihvāṃ kṛtvā tālumūle kṣutpisā nivarttate ||50|| kaṃṭhakūpād adhaḥ sthāne kūrmanāḍy asti śobhanā || tatra yogī mano dattvā vapuḥsthairyaṃ labhed bhṛśāṃ ||51|| śiraḥkapāle rudrākṣaṃ vivaraṃ ciṃtayed yadā | tadā jyotiprakāśaḥ syād vidyutpuṃjasamaprabhaḥ ||52|| etacciṃtaṃnamātreṇa pāpānāṃ saṃkṣayo bhavet || durācāro 'pi puruṣo līpate parame pade ||53|| aharniśaṃ yadā ciṃtāsmaḥ kāroti vicakṣaṇaḥ || siddhānāṃ darśanaṃ tasya bhāṣaṇaṃ ca bhave dhruvaṃ ||54|| tiṣṭhāan mbhuṃjan svapan gachan dhyāyec chiunyam arhaniśaṃ || tadākāśamayo yogī cidākāśe vilīyate 5.65 ||55|| etaddhyānaṃ sadā kāryaṃ yoginā siddhim ichataā || niraṃtarakṛtābhyāsān mama turvyolyo2 bhaved dhruvaṃ ||56|| etaddhyāna^ba2lād yogī sarveṣāṃ vallabho bhavet | sarvabhūtajayaṃ kṛtvā nirāśīraparigrahaḥ |57|| nāsāgraṃ dṛśyate yena padmāsanagatena vai || manaso maraṇaṃ tasya khecarī ca prasiddhyati ||58|| jyotiḥ paśyati yogīdraḥ śuddhaṃ śuddhācalopamaṃ || tatrābhyāsabalenaiva svayaṃ tadrakṣako bhavet ||59|| uttāna^śa2yano bhūmau suptā dhyāyenran ni2raṃtaraṃ || sadyaḥśramavināśāya svāsaṃ yogī vicakṣaṇa ||60| śiraḥpāścājyabhāgasya dhyārne mṛtyuṃ|jayo bhavet || bhrūmadhyadṛṣṭimātreṇa cāparaḥ parikīrttitaḥ |61|| caturvidhasya cānnasya rasas tredhā vibhajyatoe || tatra sāratamo bhāgo liṃgadahasya gopakaḥ |62|| saptadhātumayaṃ piṃḍam ekaḥ puṣṇāti madhyaga | yāti viṇmūtrarūpeṇa tṛtīyo 'ṃśaṃs tanor bahiḥ |63|| ādyamāgadvayaṃ nāḍyaḥ proktās tāḥ sakalāpi piṣapoṣayaṃti vapurvāyuḥsarvamāpādatalamastakaṃ |64|| nāḍībhir ābhiḥ sarvābhir vāyuḥ saṃcarate yadā | tadaivānnaraso dehe sāmyeneha ^pra2vattate ||65|| caturdaśānāṃ tatreha vyāpāre mukhyatā matā || nāmagrāhaṃ gṛhītās tā dhyprāṇasaṃcāranāḍikāḥ ||66|| gudād aṃgulataś cordhvaṃ meḍhrīkāṃgulatas tale | ekaṃ cāsti samaṃ kaṃdaṃ samaṃtāc caturaṃgulaṃ ||67|| paścimābhimukhī yonir gudamedrāṃtarālagā || tatra kaṃdaṃ samākhyātaṃ tatrāste kuṃḍali sadā ||68|| saṃveṣṭya vasakalāṃ nāḍīḥ sāṣṭadhākuṭilākṛtiḥ || mukhe niveśya tat puchaṃ suṣumnāvivare sthitā ||69|| suptanāgopamā hy eṣā phuraṃtī prabhayā svayā || hasareṃsaṃdhisaṃsthāna vāgdevī bījasaṃjñitā |70|| jñeyā śaktir iyaṃ viṣṇeor nimalā svarṇabhāsvarā || satvaṃ rajas tamaś ceti tripureti guṇatrayā |71| tatra baṃdhūkapuṣpābhaṃ | kāmabījaṃ prakīrttitaṃ haṃsakala hrīṃ ca yoge prayuktākṣararūpiṇi ||72|| hasaroṃkārasaśliṣṭaṃ bījaṃ tatrāvaraṃ sthitaṃ || śaracaṃdranibhaṃ tejastrayam etat karasthitaṃ ||73|| sūryakoṭipratīkāśaṃ cadrakoṭisuśītaḥlaṃ | etaś t trayaṃ militvaiva devī tripurabhaira|vī |74|| bījasaṃjñaṃ paraṃ tejas tad eva pari^rttitaṃ || kriyāvijñānaśaktibhyāṃ yūtaṃ tat parito bhramat |75|| uttiṣṭhaddhiśataṃtvābhaṃ sūkṣmaṃ śoṇaśikhāyutaṃ | yonisthāaṃ taṃtparaṃ tejaḥ svayaṃbhūliṃgasaṃjñitaṃ |76|| ādhārapadmam etad dhi yonir yasyāsti kaṃdataḥ | parisphuradvādaśāṃtaṃ caturvarṇaṃ caturdalaṃ |77|| kulābhidhaṃ suvarṇābhaṃ svayaṃbhūliṃgaveṣṭhitaṃ | dviraṃḍo yatra siddho 'sti ḍākinī yatra devatā |78|| tatpadmamadhyad_ yonis tatra kuṃḍaninī sthitāḥ || tasyā kuūrddhvaṃ sphurattejaḥ kaāmabijaṃ bhramaṃ mataṃ |79| yaḥ karoti sadā dhyānaṃ mūlādhāre vicakṣaṇaḥ | tasya syād utplutivṛbhekī bhūmityāgaḥ krameṇa vai |80| vapuṣaḥ kāṃtir utkṛṣṭā jaṭharāgnivivarddhanaṃ || ārogyaṃ ca laghutvaṃ ca karaṇānāṃ jayo bhavet ||81|| bhūtārthaṃ ca bhaviṣyaṃ ca syavesti sarvasya bhāṣaṇaṃ || aśrutātny api śāstrāṇi sarahasyaṃ vade dhruvaṃ ||82|| vaktre sarasvatī devī sadā niryāti nirbharaṃ || maṃtrasiddhir bhavet tasya japād eva na śaṃśaya ||83|| jāarāmaraṇaduḥkhaughoāḥ nāśaṃyaṃti guṇaiḥ saha || idaṃ dhyānaṃ sadā kāryaṃ pavanābhyāsinaḥ paraṃ ||84|| dhyānamātreṇa yogīṃdro mucyate nātra saṃśayaḥ | leapadmaṃ yadā dhyāyet svayaṃbhūliṃgasaṃjñitaṃ ||85|| tadā tat_kṣaṇamātreṇa pāpaughaṃ nāśaye dhruvaṃ || yaṃ yaṃ kāmaryate cite tat tat phalam acvāpnuyāt |86|| niraṃtarakṛtābhyāsāt taṃ paśyati vimuktidaṃ | bāhyād aṃbhyāṃtara śreṣṭha pūjanīyaṃ prayatnataḥ ||87|| taṃtre śreṣṭhatamaṃ hy etan nānyad asti mataṃ mama || ātmasaṃt_sthaṃ śivaṃ ttyakttvā bahisthaṃ yaḥ samarccayet ||88|| hastasthaṃ piṃḍam utsṛjya bhramate jīvitāśayā || ātmaliṃgārccanaṃ kuryāvit_ ni^3lasyeo dine dine ||89|| ta^sya3 syāt sakalā siddhir nātra kāryā vicāraṇā | niraṃtarakṛtābhyāt_ ṣaṇmāse siddhim āpuyāt ||90|| tasya vāyupraveśo 'pi suṣumṇāyāṃ bhevet_ dhruvaṃ || manomayaṃ ca labhate vāyurbiṃduvidhāraāaṃ ||91|| aihikāmuṣmikī siddhir bhaven naivātra saṃśayaḥ | dvitīyaṃ tat sarojaṃ ca liṃgamūle vyavasthitaṃ ||92|| bādilāṃtaiṣaḍvarṇai paribhāsti ca ṣaḍadalaṃ | svādhiṣṭhānābhidhaṃ tatra paṃkajaṃ śoṇarūpakaṃ ||93|| balākṣakhyoo yatra siddho 'sti devi yatrāsthi rākinī || yo dhyāyati sadā kṣdivyaṃ svādhiṣṭhānārarviṃdakaṃ ||94|| tasya kāmāṃganāḥ sarvāḥ bhajaṃte kāmamohitāḥ || vividhaṃ cāśrutaṃ| śāstraṃ niḥśaṃko vai vade dhruvaṃ ||95|| sarvarogavirmukto loke carati nirbhayaḥ || maraṇaṃ khādyate tena sa kenāpi na khādyate ||96|| tasya syāt paramā siddhir aṇimādiguṇapradā || vāyuḥ saṃcarate dohe rasavṛddhir bhaved bhṛśaṃ ||97|| ākāśapaṃkajagaloe piyūṣam api varddhate | tṛtīyaṃ paṃkajaṃ nābhau maṇipūrakasaṃjñikaṃ || ||98|| ^2daśāraṃ ḍādiphāṃtāraiḥ svarṇavarṇaṃ suśobhitaṃ || tatra hālākinī nāma devī paramadharmmikā ||98|| tasmin dhyā^naṃ2 sadā yogī karoti maṇipūrake | tasya pātālasiddhiḥ syān niraṃtarasukhāvahā ||99|| īpsitaṃ ca bhavel loke duḥkharogavināśanaṃ | kālasya vaṃcanaṃ cāpi paradehe praveśanaṃ ||500|| jāṃbūnadādikaraṇaṃ siddhānāṃ darśanaṃ bhavet || oṣadhīdarśanaṃ cāpi nidhīnavarśanaṃ taṃthā ||1|| hṛddeśe 'nāhataṃ ma caturthaṃ paṃkajaṃ bhavet || kādiṭhāṃtārṇasaṃkhyānaṃ dvādaśārasamanvitaṃ ||2|| atiśoṇe kāmarājaṃ prasādasthāṃnam īhitaṃ || padmasthaṃ tatparaṃ tejo bāṇaligaṃ prakīrttitaṃ ||3|| yasya smaraṇamātreṇa dṛṣṭādṛṣṭaphalaṃ labhet || siddhaḥ=ddhiḥ1 pinākī yatrāste kākinī yatre devatā ||4|| etasmi^n sa2tataṃ dhyāgaṃ hṛtpārśveje karoti yaḥ | kṣubhyaṃti tasya kāṃtyā kvai kāmārttā divyayoṣitaḥ |5|| jñānaṃ cāpratimaṃ tasya trikālaviṣuyaṃ bhavet | dūrasrutidūradṛṣṭiḥ svechayā jaṃtutāṃ vrajet |6| siddhānāṃ darśanaṃ cāpi yogināṃ darśanaṃ tathā | bhavet khecarasiddhiś ca khecarāṇāṃ jaye kṣama ||7|| yo dhyāyati cakraṃ paraṃ nityaṃ bāṇaliṃgaṃ dvitīyakaṃ || khecarībhūcarīsiddhir bhaven nāsty atra saṃśayaḥ ||8|| etad dhyāṃ na māhātmyaṃ kathituṃ naiva śakyate || brahmādyāḥ sakalā devā gopayaṃti paraṃ tv idaṃ ||9|| kaṃṭhasthānasthitaṃ cakraṃ viśuddhaṃ nāma paṃkajaṃ || suhemāṃbhaṃ suropetaṃ ṣoḍaśasvaraśobhitaṃ ||10|| chagalaṃḍo 'sti ri^si2ddho 'tra śākinī cātra devatā || dhyānaṃ karoti yo nityaṃ sa yogīsurapūjitaḥ ||11|| kiṃ teṣāṃ yogināṃ tatra viśuddhākhye saroruhe | caturvedān vibhāṣaṃte rasasyāna vadher ivā ||12|| iha sthānoe sthito yogī yadā krodhavaśo bhavet | tadā samastaṃ trai^lo3kyaṃ kaṃpate nātra saṃśayaḥ ||13|| iha sthāne mano yasya deheve yāti layaṃ yadā | tadā bāṃhyaṃ parityajya svātmani ramate ciraṃ ||14|| tasya na kṣati^m ā2yāti svaśa^ra1sya śaktitaḥ || saṃvatsarasahasreṇa vajrāvtikaṭhinasya vai ||15|| yadā tyajati tad dhyānaṃ yogīṃdro 'vanimaṃḍale || tadā varṣasahastreṇa tat_kṣaṇaṃ manyate kṛ||tī ||16|| ājñāpadmaṃ bhrucor madhyo haṃkṣopetaṃ dvipatrakaṃ || śuklābhaṃ tanmahākālaḥ siddho devy atra lākini ||17|| śaraccaṃdranimaṃ natra haṃkṣaṃbījaṃ vibhṛṃdhate || dhyeyaḥ paramahaṃso 'yaṃ paṃdra jñātvā nāvasīdati ||18|| etad eva paraṃ tejaḥ sarvamaṃtreṣu maṃtriṇāṃ || ciṃtayitvā parāṃ siddhi lambhaṃtau vīta saṃśayāaḥ ||19|| turīyeaṃ tritayaṃ liṃgaṃ tad ahaṃ muktidāyakaṃ | dhyānamātreṇa yogiṃdro matsamo bhavati dhruvaṃ |20|| iḍā hi varuṇākhyātā piṃgalāsīti kocyate | vārāṇāsī tayor madhyo viśvanātho 'tra bhāti naḥ |21|| etat_kṣetrasya māhāt=tmyaṃ1tma ruṣibhis tattvadarśibhiḥ || śāstreṣu bahudhā proktaṃ paraṃ tattvaṃ subhāṣitaṃ ||22|| suṣumṇā meru^vi1khyātā brahmaraṃdhraṃ gato 'sti vai || tataś caiṣā parāvṛttis tadājñāpadmadakṣiṇe ||23|| vāsanāsāpuṭe yātī gaṃgeti parigīyate || brahmaraṃdhre hi yat padmaṃ saṃhasrāraṃ vyavachitaṃ ||24|| tatra kaṃde hi yā yonis tasyam aāṃ ^caṃ3dro vyavasthitaḥ || trikoṇākāratas tasyāḥ sudhā kṣarati saṃtataṃ ||25|| iḍāyām amṛtaṃ tatra samarppayati caṃdramāḥ | amṛtaṃ tad vahati so dhārārūpi niraṃtaṃraṃbhā ||26|| vāmanāsāpuṭe yāṃtī gāaṃgety uktā hi yogibhiḥ | ājñāpaṃkajadakṣāṃśād vāmanāsāpuṭe gatā ||27|| udagvahaiva tatraikoā gaṃgeti samudāhṛtā | tato dhārā iha sthāne vārāṇāsyāṃ ni sarvāṇi sutarām etaddhyānād bhavaṃti hi | yaḥ karoti sadābhyāsam ājñāpadme vicakṣaṇaḥ |41| vāsanābhiḥ mahāvidhā tiraskṛtya pramodate | prāṇapraāyoāṇasarvāmaye tatpadmaṃ yaḥ smaran sudhiḥ ||42|| tyajet prāṇaṃ sa dharmātmā pa|ramātmani līyate || tiṣṭhan gachan svapan bhuṃjanyo dhyānaṃ kurute naṃra ||43|| pāpakarmavikurvārṇo na hi majati kilbiṣe || rājāyogādhikārī syād etacciṃtanato dhruvaṃ ||44|| yogī dvaṃdvavinirmuktaḥ svakīyā prabhayā svayaṃ || dvidalasya tu māhātmyaṃ kathituṃ naica śakyate ||45|| brahmādidevatāś caiva kiṃcin matto vidaṃti te || ata urddhvaṃ tālumūle sahasrāraṃ bhanaṃ ||46|| ^a1sti yatra suṣumṇāyā mūlasya vivaraṃ mataṃ | tālumūlāt suṣumṇā sā hy adhovaktrā pravarttate ||47|| mūlādhāreṇa yonyagrāt sarvā nāḍyaḥ samāśritā | taājabhūtātīvatanvī brahmamārgapradābhidā ||48|| tālumūle ca yat padmaṃ sahasrāraṃ puroditaṃ | tatkaṃde yonir ekāsti paścimābhimukhi matā ||49|| tasyā madhyoe suṣumṇāyāḥ mūlaṃ savivaraṃ sthitaṃ || brahmaraṃdhraṃ tadevoktam āmūlādhārapaṃkajāt ||50|| tatraṃtaraṃdhre cit_śaktiḥ prasuṃ^ptā3 kuṃḍalī sthitā || suṣumṇāyāṃ sthitā nāḍī citrā syān mama vallabhā ||51|| tasyāṃ mama mate kāryā brahmaraṃdhrasya kalpanā || praveśitasvalāṃgūlamukhaṃ svasya niveśayat ||52|| yasyāḥ smaraṇamātreṇa sarvajñatvaṃ prajāyete || pāpakṣa ret ||65|| manasā ciṃtayitvā tu so 'kṣayaṃ phalam āpnuyāt || sakṛd yaḥ kurute snānaṃ svarga saukhyān bhunāakti saḥ ||66|| dagdhvā pāpāny aśeṣāni yogī śuddhamatiḥ svayāaṃ | ^pavitra2 apavitro vā sarvāvasthāṃ gato 'pi vā ||67|| snānācaraṇamātreṇa pūto bhavati nānyathā | mṛttyukāle plutaṃ dehī triveṇyā salile sadā |68|| viciṃtpraya yas tyajet prāṇaṃ sa ta^3 mokṣam āpnuyāt | nātaḥ parataraṃ guhyaṃ triṣu lokeṣu vidyate ||69|| gopaniyaṃ tat prayatnena na vyākhyo yaṃ kadācana || brahmaraṃdhre mano dattvā kṣaṇārdhaṃ yadi tiṣṭhati ||70|| sarvapāpavinirmuktaḥ sa yāti paramāṃ gati || tasmin llīṃnaṃ mano yasya sa yogī maryi līyate ||71|| aṇimādiguṇān bhuktvā svoechayā puruṣottamaḥ ||

MISSING PAGE 44

etadraṃdhrajñānamātreṇa yogiḥ saṃsāre ऽ'smin vallabho mebhavet saḥ || pāpaṃ jitvā muktimārge 'dhikārī jñānaṃ dakṛ2ttvā tārayāa^ty ā2śu taṃ vai ||73|| caturmukhāditridaśair agamyaṃ yogivallabhaṃ | prayatnena sugopyaṃ taddhrahmaraṃdhraṃ mayodeitaṃ ||74|| purā mayoktā yā yoniḥ sahasraāre saroruhe | tasyaādho varttate caṃdrataddhyānaṃ kriyate budhaiḥ |75|| yasya smaraṇamātreṇa yogīṃdro 'vanimaṃḍaloe pūjyo mavati devānāṃ siddhānāṃ saṃmato bhavet ||76| śiraḥkapālavīvare dhyaāye dugdhamahodadhiṃ || tatra sthitvā sa^ha1srāre padme caṃdraṃ viciṃteayoet ||77|| śiraḥkapālavivare dviraṣtakalayā yutaḥ || pīyuṣabhānuhaṃsākhyaṃs tāraye^t taṃ1 niraṃjanaḥ ||78|| niraṃtarakṛtābhyāsāt tridinaiḥ paśyati dhruṃva || dṛṣṭamātreṇa pāpaughaṃ dahatyeva sa sādhakaṃ ||79|| anāgataṃ ca sphurati cittaśuddhir bhavet khalu || sadyaḥ kṛtvāpi dahati mahāpātakapaṃcakaṃ |80| ānukūlyaṃ grahā yāṃti sarve naśyaṃty upadravāḥ | upasargār kṣayaṃ yāṃti yurddhe jayam avāpnuyāt |81| khecarībhūcarīsiddhir bhavet_ kṣīreṃdu^da2rśanāt | dhyānād eva bhavet siddhir nātra kāryā vicāraṇā^ 82|| satatābhyāsayogena siddho bhavati mānavaḥ | sve sattyaṃ sattyaṃ punaḥ sattyaṃ mama tulyo bhavaie dhruvaṃ |83| yogaśāstreṣv abhimato yogināṃ yogadāya|kaṃ || ata ūrddhvaṃ divyarūpaṃ sahasrāraṃ saroruhaṃ ||84|| bra|hmāṃaākhyasya dehasya bāhye tiṣṭhad vimuktidāaṃ | kailāsaṃ nāma tasyaiva maheśo yatra vidyate ||85|| akulākhyo 'vināśī ca kṣayavṛddhivivarjitaḥ || sthānasyāsya jñānamātreṇan dṛaāṃ saṃsāre ऽ'smin saṃbhavo naiva bhūyaḥ ||86| bhūtagrāmaṃ saṃtatābhyāsayogāt karttu harttu syāc ca śaktiḥ samagrā || sthāne pare haṃsanivāsabhūmau kailāsatāmnīha niviṣṭacetāḥ |87|| yogī hared vyādhi ca yaṃ kṛtādhībodhaś ciraṃ jīvati mṛ^tyamu2ktaḥ cittavṛttir yadā līnāऽkulākhye parameśvare ||88|| sa saṃpanno yogī niścalatāṃ vrajet_ | niraṃtaraṃ ^1niraṃtarakṛtaā dhyānād yadā vismaraṇaṃ bhavet ||89| tadā vicitrasāmarthyaṃ yogino bhavati dhruvaṃ || asmād galitapīyūṣaṃ pibed yogī niraṃtaraṃ ||90|| mṛ-=2martyaṃrttyumṛttyuṃ vidhāyāśu kulaṃ jitvā saroruhe || atra kuṃḍali^3 śaktir layāaṃ yāti kulābhidhā |91|| tadā caturvidhā sṛṣṭir līyate paramātmani || yad jñātvā prāpya viṣayaṃ cittavṛttir vi^3yeate ||92|| tasmin pariśramaṃ yogī karoti nirapekṣakaḥ || citta^2vṛttir yadā līnā tasmin yogī bhave dhruvaṃ ||93|| tadā vijayate 'khaṃḍajñānarūpi niraṃjanaḥ || brahmaāṃḍabāhye ^saṃ1ciṃtya svapratīka yaṃkaṃ yathoditaṃ ||94|| tad aāveśyaṃ mahat_śūnyaṃ ciṃtayed avirodhataḥ | ādyaṃtamadhyaśūnyaṃ tatkoṭisūryasamaprabhaṃ |95| caṃdrakoṭipratīkāśam abhyasan siddhim āpnuyāt | etad dhyānaṃ sadā kuryād anaālasyeo dine dine |96|| tasya syāt sakalā siddhir vatsarān nātra saṃśayaḥ || kṣaṇārddhaṃ niścalaṃ tatra mano yasya bhave dhruvaṃ ||97|| tasya kalmaṣasaṃghātas tatkṣaṇād eva naśyati || yaṃ dṛṣṭvā ^hi3 nivarttaṃte mṛttyusaṃsāravartmani ||98|| abhyaset taṃ prayatnena svādhiṣṭhanena vartmanā || etaddhyānasya māhātmyaṃ mayā vaktuṃ na śakyate ||99 yaḥ sādha^1yati jānāti yo 'smākam api saṃmataṃ || dhyānād eva vijānāti ^vi1citraṃ kṣaṇasaṃbhavaṃ ||600|| asmimādiguṇopato bhavaty eva na saṃśayaḥ | jāayogo mayākhyātaḥ sarvataṃtreṣu gopitaḥ |1| jādhirājayogaṃ hi kathayāmi samāsataḥ | svastikaṃ cāsana bū=kṛ2tvā su^maṭhe2 jaṃtuvarjite |2| guruṃ saṃpūjya yatnena dhyānam etat samācaret | nirālaṃbaṃ bheaved bījaṃ jñātvā vedāṃtayuktitaḥ |3|| nirāṃlaṃbaṃ manaḥ kṛtvā na | kiṃccic ciṃtaye sudhīḥ || etaddhyānān mahāsidhir bhavaty eva na śaṃśayaḥ |4|| vṛtihīnaṃ mana kṛtvā pūṇarūpaḥ svayaṃ bhavet || sādhayet sāatataṃ yo vai sa yogī vigataspṛhaḥ ||5|| ahaṃ nāma na ko 'py asmin sarvadātmaiva vidyate || ko baṃdha kasya vā mokṣa ekaṃ paśyat sadā hi saḥ |6| etat karoti yo nityaṃ sa mukto nātra saṃśayaḥ || sa eva yogī madbhaktaḥ sarvalokoeṣu pūjitaḥ |7|| aham asmīti yo jitvā jīvātmāparamātmanoḥ | ahaṃ tad etad ubhayaṃ tyaktvākhaṃḍaṃ viciṃtayet |8|| ādhyāropāpavādābhyāṃ yatra sarva vilīyate | tadbījam āśrayed yogī sarvasaṃgavivarjitaḥ |9|| aparokṣacidānaṃdaṃ pūrṇaṃ ttyaktvā bhrāamākulāḥ | parokṣam aparokṣaṃ ca kṛtvā mūḍhā bhramaṃti vai ||10| carācaram idaṃ viśvaṃ parokṣaṃ yaḥ karoti ca || aparokṣaṃ paraṃ brahma ttyaktvā tasmin pralīyate ||11|| jñānakāraṇam ai1jñānaṃ yadā tnotpadyate bhṛśāaṃ || abhyāsaṃ kurute yogī tadā saṃgavivarjitaḥ ||12|| sarvedriṃtyāṇi saṃyamya viṣayebhyo vicakṣaṇaḥ || sukhaāptayeva tiṣṭheta sarvasaṃgavivarjitaḥ |13|| evam abhyasyato nityaṃ svaprakāśaṃ prakāśate || śrotur buddhau samarthyārthaṃ nivarttate guror giraḥ |14|| tadabhyāsavaśād eva svato jñānaṃ pravarttate | yato vāco nivarttaṃte aprāpya manasā saha ||15|| dhanādamalajñānaṃ svaṃyaṃ sphurati tad dhruvaṃ | haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ |16| na sidhyati tato yugmam aniṣpate| samabhyaset | tasmāt pravarttate yogī haṭhe sadgurumārgataḥ |17| sthite dehe jivati yo adhunā mrīyate bhṛśaṃ || iṃdriyārthopabhogeṣu sa jīvati na saṃśayaḥ ||18||

MISSING PAGE 46

abhyāsapākaparyaṃtaṃ mitānnaśaraṇo bhavet_ anyathā sādhanaṃ dhīmān karttuṃ pārayatīha na ||19|| atīva sādhusaṃlāpī sādhusaṃgāṃ^t_2 subuddhimān || karotu piṃḍarakṣārthaṃ bahvālāpavivarjitaḥ ||20|| tyajyatāṃ ^tya3jyatāṃ saṃgaṃ sarvathā tyajyatāṃ bhṛśāaṃ | anyathā na labhen muktiṃ sattyaṃ sattyaṃ mayoditaṃ ||21|| gṛhe cet akriyate 'bhyāsaḥ saṃgaṃ ttyaktvā tadaṃtare | vyavahārāya karttavyo bāhye sāaṃgo ^na3 rāgataḥ ||22| sve sve karmaṇi varttaṃte sarve te karmasaṃbhavāḥ || svakarmamātrakaraṇe na doṣo 'sti kadācanā ||23|| evaṃ niścitya svaudhiyā gṛheasyostho1 'pi yadācaret | tadā siddhim avāpnoti nātra kāryā vicāraṇā ||24|| pāpapuṇyavinirmuktaḥ parityaktāṃgasaṃgakaḥ || yo bhavet sa vimuktaḥ syād gṛhe tiṣṭhan yadā gṛhī ||25|| nāa pāpapusyaiṇyair lipyete yogayukto yadā gṛhī || kurvan api ca pāpāni svakārye lokasaṃgrahe ||26|| adhunā saṃpravakṣyāmi maṃtrasādhanam uttamaṃ || aihikāmukāmuṣmikasukhaṃ yena syād avirodhataḥ ||27|| yasmin maṃtravare jñāte yogasiddhir bhavet khalu || yoginaḥ sādhakeṃdrasya sarvaiś cavaryaṃ sukhaṃ bhavet ||28|| 3dhāre 'sti yat padmaṃ caturddalasamanvitaṃ | tanmadhye vāgbhavaṃ bījaṃ sphuraṃtaṃ taḍitprabhaṃ |29|| hṛdaye kāmarājaṃ tu buṃdhūkakasumaprabhaṃ | ajñāraviṃdā śaktyākhya caṃdrakoṭisamaprabhāṃ ||30|| bījatrayam idaṃ gopyaṃ bhuktimuktiphalapradaṃ | etan maṃtratrayaṃ yogī sādhayet siddhisādhakaḥ ||31|| etanmaṃtraṃ guror labdhvā na drutaṃ na vilaṃbitaṃ | tyaakṣarākṣarasaṃtānaṃ niḥsaṃdigdhamanā jayet ||32|| tadgataś caikacittaś ca śāstroktavidhinā sudhīḥ || devyās tu purato lakṣaṃ hutvā lakṣatraṃyaṃ japet ||33|| karavīraprasūnaṃ tu guḍakṣīrājyasaṃyutaṃ || kuṃḍe yonyākṛto dhīmān japāṃte juhuyāt sudhi |īḥ |34|| anuṣṭhāne kṛte dhīmān pūrvāasevākṛtā bhavet || tato dadāti kāmān vai devī viśva^sya2 bhairavī ||35| guruṃ saṃtoṣya vidhival labdhvā maṃtravaraṃ tv imaṃ | anena vidhinā yukto maṃdabhāgyo 'pi sidhyati ||36|| lakṣam ekaṃ japed yas tu sādhako kvijitaiedriṃyaḥ | darśanāt_ kṣubhyaṃte sarvā yoṣito madanāturā ||37|| pataṃti sādhakasyāgre nirllajjā bhayavarjjitā | japtena ca dvilakṣena ye yasmin viṣaye sthitāḥ ||38|| āgachaṃti yathā tīrthaṃ uktaṃ cākulavigrahoāḥ || dadate tasya sarvasvaṃ te tasyaiva vaśe sthitāḥ ||39|| lakṣatraye tathā japte maṃḍalīkā samaṃḍalā || vaśyamayāṃti te sarve nātra kāryā vicāraṇā ||40| ṣaḍbhir llakṣair mahipālaḥ sabhṛttyabalavāhanaḥ || lakṣadvādaśake japte yakṣorakṣorageśvaraḥ ||41|| vaśyam āyāṃti te sarve ājñāṃ kurvaṃti nityaśaḥ | tripaṃcalakṣair japtais tu sādhakeṃdrasya dhīmateḥ ||42|| siddhavidyādharāś caiva sagaṃdharvāptsarogaṇāḥ | vaśyam āyāṃti te sarve nātra kāryā vicāraṇā ||43| haṭhāt chravaṇavijñānaṃ sarvajñatvaṃ prajāyate || tathāṣṭādaśabhir llakṣair dehenānena sādhakaḥ |44|| uttiṣṭhen medinīṃ tyaktvā divyadehas tu jāyate || bhramate svechayā loke 'chidrāṃ paśyati medinīṃ ||45|| aṣṭāviṃśatibhi llakṣair vidyādharapatir bhavet || sādhakas tu bhavet_ dhīmān kāmarūpo mahābalaḥ ||46|| triṃśallakṣais tathā japtair brahmāviṣṇusamo bhavet || rudratvaṃ ṣaṣṭibhir llakṣair aśarīritvam aśītibhiḥ ||47|| koṭyekayā mahāyogī līyate parame pade || sādhakas vu bhaved yogī trailokyasyātidurllabhaḥ ||48|| tripure tripure tripuṭheraṃ tv ekaṃ śi

pāṇḍulipiḥ samāptā MANUSCRIPT ENDS