Muktabodha E-Text MB Muktabodha E-Text Śivasaṃhitā [Sanskrit in Latin script.] For the time being. Chapters 2-5 will be added in due course. 2007 CE. India Peter Pasedach

caturthaḥ paṭalaḥ

ādau pūraka yogena svādhāre pūrayenmanaḥ | gudameḍhrantare yonistāmākuṃcya pravartate || 4-1 || brahmayonigataṃ dhyātvā kāmaṃ kandukasannibham | sūryakoṭi pratīkāśaṃ candrakoṭisuśītalam || tasyordhvaṃ tu śikhāsūkṣmā cidrūpā paramākalā | tayā sahitamātmānamekībhūtaṃ vicintayet || 4-2 || gacchati brahmamārgeṇa liṃgatrayakrameṇa vai | amṛtaṃ taddhi svargasthaṃ paramānandalakṣaṇam || śvetaraktaṃ tejasāḍhyaṃ sudhādhārāpravarṣiṇam | pītvā kulāmṛtaṃ divyaṃ punareva viśetkulam || 4-3 || punareva kulaṃ gacchenmātrāyogena nānyathā | sā ca prāṇasamākhyātā hyasmiṃstantre mayoditā || 4-4 || punaḥ pralīyate tasyāṃ kālāgnyādiśivātmakam | yonimudrā parā hyeṣā bandhastasyāḥ prakīrtitaḥ | tasyāstu bandhāmatreṇa tannāsti yanna sādhayet || 4-5 || chinnarūpāstu ye mantrāḥ kīlitāḥ staṃbhitāśca ye | dagdhāmantrāḥ śikhāhīnā malināstu tiraskṛtāḥ || mandā bālāstathā vṛddhāḥ prauḍhā yauvanagarvitāḥ | aripakṣe sthitā ye ca nirvīryāḥ sattvavarjitāḥ | tathā sattvena hīnāśca khaṇḍitāḥ śatadhākṛtāḥ || vidhānena ca saṃyuktāḥ prabhavantyacireṇa tu | siddhimokṣapradāḥ sarve guruṇā viniyojitāḥ || dīkṣayitvā vidhānena abhiṣicya sahasradhā | tato maṃtrādhikārārthameṣā mudrā prakīrtitā || 4-6 || brahmahatyāsahasrāṇi trailokyamapi ghātayet | nāsau lipyati pāpena yonimudrānibandhanāt || 4-7 || guruhā ca surāpī ca steyī ca gurutalpagaḥ | etaiḥ pāpairna badhyeta yonimudrānibandhanāt || 4-8 || tasmādabhyāsanaṃ nityaṃ kartavyaṃ mokṣakāṃkṣibhiḥ | abhyāsājjāya te siddhirabhyāsānmokṣamāpnuyāt || 4-9 || saṃvidaṃ labhate'bhyāsādyogobhyāsātpravartate | mudrāṇāṃ siddhirabhyāsādabhyāsādvāyusādhanam || kālavañcanamabhyāsāttathā mṛtyuñjayo bhavet || 4-10 || vāksiddhiḥ kāmacāritvaṃ bhavedbhyāsayogataḥ || yonimudrā paraṃ gopyā na deyā yasya kasyacit | sarvathā naiva dātavyā prāṇaiḥ kaṇṭhagatairapi || 4-11 || adhunā kathayiṣyāmi yogasiddhikaraṃ param | gopanīyaṃ susiddhānāṃ yogaṃ paramadurlabham || 4-12 || suptā guruprasādena yadā jāgarti kuṇḍalī | tadā sarvāṇi padmāni bhidyante granthayopi ca || 4-13 || tasmātsarvaprayatnena prabodhayitumīśvarīm | brahmarandhramukhe suptāṃ mudrābhyāsaṃ samācaret || 4-14 || mahāmudrā mahābandho mahāvedhaśca khecarī | jālaṃdharo mūlabaṃdho viparītakṛtistathā || uḍḍānaṃ caiva vajroṇī daśame śakticālanam | idaṃ hi mudrādaśakaṃ mudrāṇāmuttamottamam || 4-15 ||

atha mahāmudrākathanam |

mahāmudrāṃ pravakṣyāmi tantre'sminmama vallabhe | yāṃ prāpya siddhāḥ siddhiṃ ca kapilādyāḥ purāgatāḥ || 4-16 || apasavyena saṃpīḍya pādamūlena sādaram | gurūpadeśato yoniṃ gudameḍrāntarālagām || savyaṃ prasāritaṃ pādaṃ dhṛtvā pāṇiyugena vai | navadvārāṇi saṃyamya cibukaṃ hṛdayopari || cittaṃ cittapathe dattvā prabhavedvāyusādhanam | mahāmudrābhavedeṣā sarvatantreṣu gopitā || vāmāṅgena samabhyasya dakṣāṅgenābhyaset punaḥ | prāṇāyāmaṃ samaṃ kṛtvā yogī niyatamānasaḥ || 4-17 || anena vidhinā yogī mandabhāgyopi sidhyati | sarvāsāmeva nāḍīnāṃ cālanaṃ bindumāraṇam || jīvanantu kaṣāyasya pātakānāṃ vināśanam | savarogopaśamanaṃ jaṭharāgnivivardhanam || vapuṣā kāntimamalāṃ jarāmṛtyuvināśanam | vāṃchitārthaphalaṃ saukhyamindriyāṇāñca māraṇam || etaduktāni sarvāṇi yogārūḍhasya yoginaḥ | bhavedabhyāsato'vaśyaṃ nātra kāryā vicāraṇā || 4-18 || gopanīyā prayatnena mudreyaṃ surapūjite | yāṃ tu prāpya bhavāmbhodheḥ pāraṃ gacchanti yoginaḥ || 4-19 || mudrā kāmadughā hyeṣā sādhakānāṃ mayoditā | guptācāreṇa kartavyā na deyā yasya kasyacit || 4-20 ||

atha mahābandhakathanam |

tataḥ prasāritaḥ pādo vinyasya tamurūpari | gudayoniṃ samākuṃcya kṛtvā cāpānamūrdhvagam | yojayitvā samānena kṛtvā prāṇamadhomukham || bandhayedūrdhvagatyarthaṃ prāṇāpānena yaḥ sudhīḥ | kathito'yaṃ mahābandhaḥ siddhimārgapradāyakaḥ | nāḍījālādrasavyūho mūrdhānaṃ yāti yoginaḥ || ubhābhyāṃ sādhayet padbhyāmekai suprayatnataḥ || 4-21 || bhavedabhyāsato vāyuḥ suṣumnāṃ madhyasaṅgataḥ | anena vapuṣaḥ puṣṭirdṛḍhabandho'sthipaṃjare || saṃpūrṇahṛdayo yogī bhavatnyetāni yoginaḥ | bandhenānena yogīndraḥ sādhayetsarvamīpsitam || 4-22 ||

atha mahāvedhakathanam |

apānaprāṇayoraikyaṃ kṛtvā tribhuvaneśvari | mahāvedhasthito yogī kukṣimāpūrya vāyunā | sphicau saṃtāḍayeddhīmānvedho'yaṃ kīrtito mayā || 4-23 || vedhenānena saṃvidhya vāyunā yogipuṃgavaḥ | graṃthiṃ suṣumṇāmārgeṇa brahmagraṃthiṃ bhinattyasau || 4-24 || yaḥ karoti sadābhyāsaṃ mahāvedhaṃ sugopitam | vāyusiddhirbhavettasya jarāmaraṇanāśinī || 4-25 || cakramadhe sthitā devāḥ kampanti vāyutāḍanāt | kuṇḍalyapi mahāmāyā kailāse sā vilīyate || 4-26 || mahāmudrāmahābandhau niṣphalau vedhavarjitau | tasmādyogī prayatnena karoti tritayaṃ kramāt || 4-27 || etat trayaṃ prayatnena caturvāraṃ karoti yaḥ | ṣaṇmāsābhyantaraṃ mṛtyuṃ jayatyeva na saṃśayaḥ || 4-28 || etat trayasya māhātmyaṃ siddho jānāti netaraḥ | yajjñātvā sādhakāḥ sarve siddhiṃ samyaglabhanti vai || 4-29 || gopanīyā prayatnena sādhakaiḥ siddhimīpsubhiḥ | anyathā ca na siddhiḥ syānmudrāṇāmeṣa niścayaḥ || 4-30 ||

atha khecarīmudrākathanam |

bhruvorantargatāṃ dṛṣṭiṃ vidhāya sudṛḍhāṃ sudhīḥ | upaviśyāsane vajre nānopadravavarjitaḥ || lambikordhvaṃ sthite garte rasanāṃ viparītagām | saṃyojayetprayatnena sudhākūpe vicakṣaṇaḥ | mudraiṣā khecarī proktā bhaktānāmanurodhataḥ || 4-31 || siddhīnāṃ jananī hyeṣā mama prāṇādhikapriyā | nirantarakṛtābhyāsātpīyūṣaṃ pratyahaṃ pibet || tena vigrahasiddhiḥ syānmṛtyumātaṅgakesarī || 4-32 || apavitraḥ pavitro vā sarvāvasthāṃ gato'pivā | khecarī yasya śuddhā tu sa śuddho nātra saṃśayaḥ || 4-33 || kṣaṇārdhaṃ kurute yastu tīrtvā pāpamahārṇavam | divyabhogānprabhuktvā ca satkule sa prajāyate || 4-34 || mudraiṣā khecarī yastu svasthacitto hyatandritaḥ | śatabrahmagatenāpi kṣaṇārdhaṃ manyate hi saḥ || 4-35 || gurūpadeśato mudrāṃ yo vetti khecarīmimām | nānāpāparato dhīmān sa yāti paramāṃ gatim || 4-36 || sā prāṇasadṛśī mudrā yasminkasminna dīyate | pracchādyate prayatnena mudreyaṃ surapūjite || 4-37 ||

atha jālandharabandha |

baddhāgalaśirājālaṃ hṛdaye cibukaṃ nyaset | bandhojālandharaḥ prokto devānāmapi durlabhaḥ || nābhisthavahnirjantūnāṃ sahasrakamalacyutam | pibetpīyūṣavistāraṃ tadarthaṃ bandhayedimam || 4-38 || bandhenānena pīyūṣaṃ svayaṃ pibati buddhimān | amaratvañca samprāpya modate bhuvanatraye || 4-39 || jālandharo bandha eṣa siddhānāṃ siddhidāyakaḥ | abhyāsaḥ kriyate nityaṃ yoginā siddhimicchatā || 4-40 ||

atha mūlabandhaḥ |

pādamūlena saṃpīḍya gudamārgaṃ suyantritam | balādapānamākṛṣya kramādūrdhvaṃ sucārayet | kalpito'yaṃ mūlabandho jarāmaraṇanāśanaḥ || 4-41 || apānaprāṇayoraikyaṃ prakarotyadhikalpitam | bandhenānena sutarā yonimudrā prasiddhyati || 4-42 || siddhāyāṃ yonimudrāyāṃ kiṃ na siddhyati bhūtale | bandhasyāsya prasādena gagane vijitālasaḥ || padmāsane sthito yogī bhuvamutsṛjya vartate || 4-43 || sugupte nirjane deśe bandhamenaṃ samabhyaset | saṃsārasāgaraṃ tartuṃ yadīcchedyogi puṃgavaḥ || 4-44 ||

atha viparītakaraṇī mudrā |

bhūtale svaśirodattvā khe nayeccaraṇadvayam | viparītakṛtiścaiṣā sarvatantreṣu gopitā || 4-45 || etadyaḥ kurute nityamabhyāsaṃ yāmamātrataḥ | mṛtyuṃ jayati sa yogī pralaye nāpi sīdati || 4-46 || kurute'mṛtapānaṃ yaḥ siddhānāṃ samatāmiyāt | sa sevyaḥ sarvalokānāṃ bandhamenaṃ karoti yaḥ || 4-47 || nābherūrdhvamadhaścāpi tānaṃ paścimamācaret | uḍḍyānabaṃdha eṣa syātsarvaduḥkhaughanāśanaḥ || udare paścimaṃ tānaṃ nābherūrdhvaṃ tu kārayet | uḍyānākhyo'tra bandhoyaṃ mṛtyumātaṅgakesarī || 4-48 || nityaṃ yaḥ kurute yogī caturvāraṃ dine dine | tasya nābhestu śuddhiḥ syādyena siddho bhavenmarut || 4-49 || ṣaṇmāsamabhyasanyogī mṛtyuṃ jayati niścitam | tasyodarāgnirjvalati rasavṛddhiḥ prajāyate || 4-50 || anena sutarāṃ siddhirvigrahasya prajāyate | rogāṇāṃ saṃkṣayaścāpi yogino bhavati dhruvam || 4-51 || gurorlabdhvā prayatnena sādhayet tu vicakṣaṇaḥ | nirjane susthite deśe bandhaṃ parama durlabham || 4-52 ||

atha śakticālanamudrā |

ādhārakamale suptāṃ cālayetkuṇḍalīṃ dṛḍhām | apānavāyumāruhya balādākṛṣya buddhimān | śakticālanamudreyaṃ sarvaśaktipradāyinī || 4-53 || śakticālanamevaṃ hi pratyahaṃ yaḥ samācaret | āyurvṛddhirbhavettasya rogāṇāṃ ca vināśanam || 4-54 || vihāya nidrā bhujagī svayamūrdhve bhavetkhalu | tasmādabhyāsanaṃ kāryaṃ yoginā siddhamicchatā || 4-55 || yaḥ karoti sadābhyāsaṃ śakticālanamuttamam | yena vigrahasiddhiḥ syādaṇimādiguṇapradā | gurūpadeśavidhinā tasya mṛtyubhayaṃ kutaḥ || 4-56 || muhūrtadvayaparyantaṃ vidhinā śakticālanam | yaḥ karoti prayatnena tasya siddhiradūrataḥ | yuktāsanena kartavyaṃ yogibhiḥ śakticālanam || 4-57 || etattumudrādaśakaṃ na bhūtaṃ na bhaviṣyati | ekaikābhyāsane siddhiḥ siddho bhavati nānyathā || 4-58 ||

iti śrīśivasaṃhitāyāṃ haragaurīsaṃvāde mudrākathanaṃ nāma caturthapaṭalaḥ samāptaḥ || 4 ||