Mallinson 2007 JM From Jim Mallinson's own e-text based on his 2007 edition. Śivasaṃhitā Sanskrit in Devanāgarī script. 2007 CE. USA 2007 YogaVidya.com Woodstock Peter Pasedach
athātaḥ saṃpravakṣyāmi mudrikāyogam uttamam tasyā abhyāsamātreṇa sarvavyādhiḥ pramucyate 4.1 ādau pūrakayogena svādhāre dhārayen manaḥ gudameḍhrāntare yonis tām ākuñcya pravartayet 4.2 brahmayonigataṃ dhyātvā kāmaṃ kandukasaṃnibham tasyordhve tu śikhā sūkṣmā cidrūpā paramā kalā 4.3 tayā sahitam ātmānam ekībhūtaṃ vicintayet gacchati brahmamārgeṇa liṅgatrayakrameṇa vai 4.4 sūryakoṭipratīkāśaṃ candrakoṭisuśītalam amṛtaṃ tad dhi svargasthaṃ paramānandalakṣaṇam śvetaraktaṃ tejasāḍhyaṃ dhārāpātaiḥ pravarṣiṇam 4.5 pītvā kulāmṛtaṃ divyaṃ punar eva viśet kulam punar eva kulaṃ gacchen mātrāyogena nānyathā 4.6 sā ca prāṇasamākhyātā hy asmiṃs tantre mayodite punaḥ pralīyate tasyāṃ kālāgnyādiśivāntakam 4.7 yonimudrā parā hy eṣā bandhas tasyāḥ prakīrtitaḥ tasyās tu bandhamātreṇa tan nāsti yan na sādhayet 4.8 chinnarūpās tu ye mantrāḥ kīlitāḥ stambhitāś ca ye dagdhāḥ mantrāḥ śikhāhīnāḥ malinās tu tiraskṛtāḥ 4.9 bheditā bhramasaṃyuktāḥ śaptāḥ saṃmūrchitāś ca ye mandā bālās tathā vṛddhāḥ prauḍhāḥ yauvanagarvitāḥ aripakṣe sthitā ye ca nirvīryāḥ sattvavarjitāḥ 4.10 tathā sattvena hīnāś ca khaṇḍitāḥ śatadhā kṛtāḥ vidhinānena saṃyuktāḥ prabhavanty acireṇa tu siddhimokṣapradāḥ sarve guruṇā viniyojitāḥ 4.11 yad yad uccarate yogī mantrarūpaṃ śubhāśubham tat tat siddhim avāpnoti yonimudrānibandhanāt 4.12 dīkṣayitvā vidhānena abhiṣicya sahasradhā tato mantrādhikārārtham eṣā mudrā prakīrtitā 4.13 brahmahatyāsahasrāṇi trailokyam api ghātayet nāsau lipyati pāpena yonimudrānibandhanāt 4.14 guruhā ca surāpī ca steyī gurutalpagaḥ etaiḥ pāpāir na badhyeta yonimudrānibandhanāt 4.15 tasmād abhyasanaṃ nityaṃ kartavyaṃ mokṣakāṅkṣibhiḥ abhyāsāj jāyate siddhir abhyāsān mokṣam āpnuyāt 4.16 saṃvittiṃ labhate 'abhyāsād yogo 'bhyāsāt pravartate mantrāṇāṃ siddhir abhyāsād abhyāsād vāyusādhanam 4.17 kālavañcanam abhyāsāt tathā mṛtyuṃjayo bhavet vāksiddhiḥ kāmacāritvaṃ bhaved abhyāsayogataḥ 4.18 yonimudrā paraṃ gopyā na deyā yasya kasya cit sarvathā naiva dātavyā prāṇaiḥ kaṇṭhagatair api 4.19 adhunā kathayiṣyāmi yogasiddhikaraṃ param gopanīyaṃ tu siddhānāṃ yogaṃ paramadurlabham 4.20 suptā guruprasādena yadā jāgarti kuṇḍalī tadā sarvāṇi padmāni bhidyante granthayo 'pi ca 4.21 tasmāt sarvaprayatnena prabodhayitum īśvarīm brahmadvāramukhe suptāṃ mudrābhyāsaṃ samācaret 4.22 mahāmudrā mahābandho mahāvedhaś ca khecarī jālandharo mūlabandho viparītakṛtis tathā 4.23 uḍyānaṃ caiva vajrolī daśamaṃ śakticālanam idaṃ hi mudrādaśakaṃ mudrāṇām uttamottamam 4.24 mahāmudrāṃ pravakṣyāmi tantre 'smin mama vallabhām yāṃ prāpya siddhāḥ saṃsiddhiṃ kapilādayāḥ purā gatāḥ 4.25 apasavyena saṃpīḍya pādamūlena sādaram gurūpadeśato yoniṃ gudameḍhrāntarālagām 4.26 savyaṃ prasāritaṃ pādaṃ dhṛtvā pāṇiyugena vai navadvārāṇi saṃyamya cibukaṃ hṛdayopari 4.27 cittaṃ cittapathe dattvā prārabhed vāyudhāraṇam mahāmudrā bhaved eṣā sarvatantreṣu gopitā 4.28 vāmāṅgena samabhyasya dakṣāṅgenābhyaset punaḥ prāṇāyāmaṃ samaṃ kṛtvā yogī niyatamānasaḥ 4.29 mudrām etāṃ tu saṃprāpya guruvaktrāt suśobhitām anena vidhinā yogī mandabhāgyo 'pi sidhyati 4.30 sarvāsām eva nāḍīnāṃ cālanaṃ bindudhāraṇam jāranaṃ tu kaṣāyasya pātakānāṃ vināśanam 4.31 kuṇḍalītāpanaṃ vāyor brahmarandhrapraveśanam sarvarogopaśamanaṃ jaṭharāgnivivardhanam 4.32 vapuṣaḥ kāntir amalā jarāmṛtyuvināśanam vāñcitārthaphalaṃ saukhyam indriyāṇāṃ ca māraṇam 4.33 etaduktāni sarvāṇi yogārūḍhasya yoginaḥ bhaved abhyāsato 'vaśyaṃ nātra kāryā vicāraṇā 4.34 gopanīyā prayatnena mudreyaṃ surapūjitā yāṃ ca prāpya bhavāmbhodheḥ pāraṃ gacchanti yoginaḥ 4.35 mudrā kāmadudhā hy eṣā sādhakānāṃ mayoditā guptācāreṇa kartavyā na deyā yasya kasya cit 4.36 tasyāṃ prasāritaḥ pādo vinyasya tam urūpari gudayoniṃ samākuñcya kṛtvā cāpānam ūrdhvagam 4.37 yojayitvā samānena kṛtvā prāṇam adhomukham bandhayed ūrdhvagatyarthaṃ hi prāṇāpānayoḥ sudhī 4.38 kathito 'yaṃ mahābandhaḥ siddhimārgapradāyakaḥ nāḍījālād rasavyūho mūrdhānaṃ yāti yoginaḥ 4.39 ubhābhyāṃ sādhayet padābhyām ekaikaṃ suprayatnataḥ bhaved abhyāsato vāyuḥ suṣumṇāmadhyasaṃgataḥ 4.40 anena vapuṣaḥ puṣṭir dṛḍhabandho 'sthipañjaraḥ saṃpūrṇahṛdayo yogī bhavanty etāni yoginaḥ 4.41 bandhenānena yogīndraḥ sādhayet sarvam īpsitam apānaprāṇayor aikyaṃ kṛtvā tribhuvaneṣv api 4.42 mahābandhasthito yogī kukṣim āpurya vāyunā sphicau saṃtāpayed dhīmān vedho 'yaṃ kīrtito mayā 4.43 vedhenānena saṃvidhya vāyunā yogipuṃgavaḥ granthīn suṣumṇāmārgeṇa brahmarandhraṃ bhinatty asau 4.44 yaḥ karoti sadābhyāsaṃ mahāvedhaṃ sugopitam vāyusiddhir bhavet tasya jarāmaraṇanāśinī 4.45 cakramadhye sthitā devāḥ kampante vāyutāḍanāt kuṇḍaly api mahāmāyā kailāse sā vilīyate 4.46 mahāmudrāmahābandhau niṣphalau vedhavarjitau tasmād yogī prayatnena karoti tritayaṃ kramāt 4.47 etat trayaṃ prayatnena caturvāraṃ karoti yaḥ ṣaṇmāsābhyantare mṛtyuṃ jayaty eva na saṃśayaḥ 4.48 etattrayasya māhātmyaṃ siddho jānāti netaraḥ yaj jñātvā sādhakāḥ sarve siddhiṃ samyag labhanti ca 4.49 gopanīyaṃ prayatnena sādhakaiḥ siddhim īpsubhiḥ anyathā ca na siddhiḥ syān mudrāṇām eṣa niścayaḥ 4.50 bhruvor antargatāṃ dṛṣṭiṃ vidhāya sudṛḍhaṃ sudhīḥ upaviśyāsane vajre nānopadravavarjitaḥ 4.51 lambikordhvasthite garte rasanāṃ viparītagām saṃyojayet prayatnena sudhākūpe vicakṣaṇaḥ 4.52 mudraiṣā khecarī proktā bhaktānām anurodhataḥ siddhīnāṃ jananī hy eṣā mama prāṇādhikapriyā 4.53 nirantarakṛtābhyāsāt pīyūṣaṃ pratyahaṃ pibet tena vigrahasiddhiḥ syān mṛtyumātaṅgakesarī 4.54 apavitraḥ pavitro vā sarvāvasthāṃ gato 'pi vā khecarīṃ kurute yas tu sa śuddho nātra saṃśayaḥ 4.55 kṣaṇārdhaṃ kurute yas tu tīrtvā pāpamahārṇavam divyabhogān ca bhuktvaiva satkule sa prajāyate 4.56 khecaryā mudrayā yas tu susthitaḥ syād atandritaḥ śatabrahmagatenāpi kṣaṇārdhaṃ manyate hi saḥ 4.57 gurūpadeśato mudrāṃ yo vetti khecarīm imām nānāpāparato dhīmān sa yāti paramāṃ gatim 4.58 svaprāṇaiḥ sadṛśo yas tu tasmā api na dīyate pracchādyatiprayatnena mudreyaṃ surapūjitā 4.59 baddhvā galaśirājālaṃ hṛdaye cibukaṃ nyaset bandho jālandharaḥ prokto devānām api durlabhaḥ 4.60 nābhisthavahnir jantūnāṃ sahasrakamalacyutam pibet pīyuṣavisaraṃ tadarthaṃ bandhayed idam 4.61 bandhenānena pīyūṣaṃ svayaṃ pibati buddhimān amaratvaṃ ca saṃprāpya modate bhuvanatraye 4.62 jālandharo bandha eṣa siddhānāṃ siddhidāyakaḥ abhyāsaḥ kriyate nityaṃ yoginā siddhim icchatā 4.63 pādamūlena saṃpīḍya gudāmārgaṃ suyantritam balād apānam ākṛṣya kramād ūrdhvaṃ tu cārayet 4.64 kalpito 'yaṃ mūlabandho jarāmaraṇanāśanaḥ apānaprāṇayor aikyaṃ prakaroty avikampitam 4.65 bandhenānena sutarāṃ yonimudrā prasidhyati siddhāyāṃ yonimudrāyāṃ kiṃ na sidhyati bhūtale 4.66 bandhasyāsya prasādena gagane vijitānilaḥ padmāsanasthito yogī bhuvam utsṛjya vartate 4.67 sugupte nirjane deśe bandham enaṃ samabhyaset saṃsārasāgaraṃ tarttuṃ yadīcched yogipuṃgavaḥ 4.68 bhūtale svaśiro dattvā khe nayec caraṇadvayam viparītakṛtiś caiṣā sarvatantreṣu gopitā 4.69 etāṃ yaḥ kurute nityam abhyāsād yāmamātrakam mrtyuṃ jayati yogī saḥ pralaye nāpi sīdati 4.70 amṛtaṃ kurute pānaṃ siddhānāṃ samatām iyāt sa sevyaḥ sarvalokānāṃ bandham enaṃ karoti yaḥ 4.71 nābher ūrdhvam adhaś cāpi tānaṃ paścimam ācaret uḍyānabandha eṣaḥ syāt sarvaduḥkhaughanāśanaḥ 4.72 udare paṣcimaṃ tānaṃ nābher ūrdhvaṃ tu kārayet uḍyānākhyo 'tra bandho 'yaṃ mṛtyumātaṅgakesarī 4.73 nityaṃ yaḥ kurute yogī caturvāraṃ dine dine tasya nābhes tu śuddhiḥ syāt siddho bhavati mārutaḥ 4.74 ṣaṇmāsam abhyasan yogī mṛtyuṃ jayati niścitam tasyodarāgnir jvalati rasavṛddhiś ca jāyate 4.75 anena sutarāṃ siddhir vigrahasya prajāyate rogāṇāṃ saṃkṣayaś cāpi yogino bhavati dhruvam 4.76 guror labdhvā prayatnena sādhayet tu vicakṣaṇaḥ nirjane susthite deśe bandhaṃ paramadurlabham 4.77 vajrolīṃ kathayiṣyāmi saṃsāradhvāntanāśinīm svabhaktebhyaḥ samāsena guhyād guhyatamām api 4.78 svecchayā vartamāno 'pi yogoktaniyamair vinā mukto bhaved gṛhastho 'pi vajrolyabhyāsayogataḥ 4.79 vajrolyā saha yogo 'yaṃ bhoge bhukte 'pi muktidaḥ tasmād atiprayatnena kartavyo yogibhiḥ sadā 4.80 ādau rajaḥ striyo yonyā yatnena vidhivat sudhīḥ ākuñcya liṅganālena svaśarīre praveśayet 4.81 svakaṃ binduṃ ca saṃbodhya liṅgacālanam ācaret daivāc calati ced ūrdhvaṃ nibaddho yonimudrayā 4.82 vāmamārge 'pi tadbinduṃ nītvā liṅgaṃ nivārayet kṣaṇamātraṃ yonito 'yaṃ punaś cālanam ācaret 4.83 gurūpadeśato yogī huṃhuṃkāreṇa yonitaḥ apānavāyum ākuñcya balād ākarṣayed rajaḥ 4.84 anena vidhinā yogī kṣipraṃ yogasya siddhaye gavyabhuk kurute yogī gurupādāmbujapūjakaḥ 4.85 bindur vidhumayo jñeyo rajaḥ sūryamayas tathā ubhayor melanaṃ kāryaṃ svaśarīre prayatnataḥ 4.86 ahaṃ binduḥ rajaḥ śaktir ubhayor melanaṃ yadā yogināṃ sādhanavatāṃ bhaved divyaṃ vapus tadā 4.87 maraṇaṃ bindupātena jīvanaṃ bindudhāraṇe tasmād atiprayatnena kurute bindudhāraṇam 4.88 jāyate mriyate loke bindunā nātra saṃśayaḥ etaj jñātvā sadā yogī bindudhāraṇam ācaret 4.89 siddhe bindau mahāratne kiṃ na sidhyati bhūtale yasya prasādān mahimā mamāpy etādṛśī bhavet 4.90 binduḥ karoti sarveṣāṃ sukhaṃ duḥkhaṃ ca saṃsthitaḥ saṃsāriṇāṃ vimūḍhānāṃ jarāmaraṇaśālinām 4.91 ayaṃ śubhakaro yogo yoginām uttamottamaḥ abhyāsāt siddhim āpnoti bhoge bhukte'pi mānavaḥ 4.92 sakalaḥ sādhitārtho 'pi siddho bhavati bhūtale bhuktvā bhogān aśeṣān vai yogenānena niścitam 4.93 anena sakalā siddhir yogināṃ bhavati dhruvam sukhabhogena mahatā tasmād enaṃ samabhyaset 4.94 sahajoly amarolī ca vajrolyā bhedato bhavet yena kena prakāreṇa binduṃ yogī prasādhayet 4.95 daivāc calati ced bhage melanaṃ candrasūryayoḥ amarolīr iyaṃ proktā liṅganālena śoṣayet 4.96 gataṃ binduṃ svakaṃ yogī bandhayed yonimudrayā sahajolīr iyaṃ proktā sarvatantreṣu gopitā 4.97 saṃjñābhedād bhaved bhedaḥ kārye tulyā gatir yayā tasmāt sarvaprayatnena sādhyate yogibhiḥ sadā 4.98 ayaṃ yogo mayā prokto bhaktānāṃ snehataḥ param gopanīyaḥ prayatnena na deyo yasya kasya cit 4.99 etad guhyatamaṃ guhyaṃ na bhūtaṃ na bhaviṣyati tasmād atiprayatnena gopanīyaṃ sadā budhaiḥ 4.100 svamūtrotsargakāle yo balād ākṛṣya vāyunā stokaṃ stokaṃ tyajen mūtram ūrdhvam ākṛṣya tat punaḥ 4.101 gurūpadiṣṭamārgeṇa pratyahaṃ yaḥ samācaret bindusiddhir bhavet tasya mahāsiddhipradāyikā 4.102 ṣaṇmāsam abhyased yo vai pratyahaṃ guruśikṣayā śatāṅganopabhoge'pi na bindus tasya naśyati 4.103 siddhe bindau mahāratne kiṃ na sidhyati bhūtale īśatvaṃ yatprasādena mamāpi sulabhaṃ bhavet 4.104 ādhārakamale suptāṃ cālayet kuṇḍalīṃ dṛḍham apānavāyum āruhya balād ākṛṣya buddhimān 4.105 śakticālanam enaṃ hi pratyahaṃ yaḥ samācaret āyurvṛddhir bhavet tasya rogāṇāṃ ca vināśanam 4.106 vihāya nidrāṃ bhujagī svayam ūrdhvaṃ vrajet khalu tasmād abhyasanaṃ kāryaṃ yoginā siddhim icchatā 4.107 yaḥ karoti sadābhyāsaṃ śakticālanam uttamam yena vigrahasiddhiḥ syād aṇimādiguṇapradā 4.108 gurūpadeśavidhinā tasya mṛtyubhayaṃ kutaḥ muhūrtadvayaparyantaṃ vidhinā śakticālanam 4.109 yaḥ karoti prayatnena tasya siddhir na dūrataḥ muktāsanena kartavyaṃ yogibhiḥ śakticālanam 4.110 etat tu mudrādaśakaṃ na bhūtaṃ na bhaviṣyati ekaikābhyasane siddhe siddhir bhavati nānyathā 4.111

iti śrīśivasaṃhitāyāṃ yogaśāstre īśvarapārvatīsaṃvāde caturthaḥ paṭalaḥ