Muktabodha E-Text MB Muktabodha E-Text Śivasaṃhitā [Sanskrit in Latin script.] For the time being. Chapters 2-5 will be added in due course. 2007 CE. India Peter Pasedach

tṛtīyaḥ paṭalaḥ

hṛdy asti paṅkajaṃ divyaṃ divyaliṅgena bhūṣitam | kādiṭhāntākṣaropetaṃ dvādaśārṇavibhūṣitam || 3-1 || prāṇo vasati tatraiva vāsanābhir alaṃkṛtaḥ | anādikarmasaṃśliṣṭaḥ prāpyāhaṅkārasaṃyutaḥ || 3-2 || prāṇasya vṛttibhedena nāmāni vividhāni ca | vartante tāni sarvāṇi kathituṃ naiva śakyate || 3-3 || prāṇo 'pānaḥ samānaś cādāno vyānaś ca pañcamaḥ | nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ || 3-4 || daśa nāmāni mukhyāni mayoktānīha śāstrake | kurvanti te 'tra kāryāṇi preritāni svakarmabhiḥ || 3-5 || atrāpi vāyavaḥ pañca mukhyāḥ syur daśataḥ punaḥ | tatrāpi śreṣṭhakartārau prāṇāpānau mayoditau || 3-6 || hṛdi prāṇo gude 'pānaḥ samāno nābhimaṇḍale | udānaḥ kaṭhadeśastho vyānaḥ sarvaśarīragaḥ || 3-7 || nāgādivāyavaḥ pañca te kurvanti ca vigrahe | udgāronmīlanaṃ kṣuttṛḍjṛmbhā hikkā ca pañcamaḥ || 3-8 || anena vidhinā yo vai brahmāṇḍaṃ vetti vigraham | sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim || 3-9 || adhunā kathayiṣyāmi kṣipraṃ yogasya siddhaye | ajjñātvā nāvasīdanti yogino yogasādhane || 3-10 || bhaved vīryavatī vidyā guruvaktrasamudbhavā | anyathā phalahīnā syān nirvīryāpy atiduḥkhadā || 3-11 || guruṃ santoṣya yatnena ye vai vidyām upāsate | avalambena vidyāyās tasyāḥ phalam avāpnuyāt || 3-12 || guruḥ pitā gurur mātā gurur devo na saṃśayaḥ | karmaṇā manasā vācā tasmāt sarvaiḥ prasevyate || 3-13 || guruprasādataḥ sarvaṃ labhyate śubham ātmanaḥ | tasmāt sevyo gurur nityam anyathā na śubhaṃ bhavet || 3-14 || pradakṣiṇatrayaṃ kṛtvā spṛṣṭvā savyena pāṇinā | aṣṭāṃgena namaskuryād gurupādasaroruham || 3-15 || śraddhayātmavatāṃ puṃsāṃ siddhir bhavati niścitā | anyeṣāñ ca na siddhiḥ syāt tasmād yatnena sādhayet || 3-16 || na bhavet saṃgayuktānāṃ tathā 'viśvāsinām api | gurupūjāvihīnānāṃ tathā ca bahusaṃginām || 3-17 || mithyāvādaratānāṃ ca tathā niṣṭhurabhāṣiṇām | gurusantoṣahīnānāṃ na siddhiḥ syāt kadācana || 3-17 || phaliṣyatīti viśvāsaḥ siddheḥ prathamalakṣaṇam | dvitīyaṃ śraddhayā yuktaṃ tṛtīyaṃ gurupūjanam || caturthaṃ samatābhāvaṃ pañcamendriyanigraham | ṣaṣṭhaṃ ca pramitāhāraṃ saptamaṃ naiva vidyate || 3-18 || yogopadeśaṃ saṃprāpya labdhvā yogavidaṃ gurum | gurūpadiṣṭavidhinā dhiyā niścitya sādhayet || 3-19 || suśobhane maṭhe yogī padmāsanasamanvitaḥ | āsanopari saṃviśya pavanābhyāsam ācaret || 3-20 || samakāyaḥ prāñjaliś ca praṇamya ca gurūn sudhīḥ | dakṣe vāme ca vighneśaṃ kṣatrapālāṃbikāṃ punaḥ || 3-21 || tataśca dakṣāṃguṣṭhena niruddhya piṃgalāṃ sudhīḥ | iḍayā pūrayed vāyuṃ yathāśaktyā tu kumbhayet || tatas tyaktvā piṃgalayā śanair eva na vegataḥ || 3-22 || punaḥ piṃgalayāpūrya yathāśaktyā tu kumbhayet | iḍayā recayed vāyuṃ na vegena śanaiḥ śanaiḥ || 3-23 || idaṃ yogavidhānena kuryād viṃśati kumbhakān | sarvadvandvavinirmuktaḥ pratyahaṃ vigatālasaḥ || 3-24 || prātaḥkāle ca madhyāhne sūryāste cārddharātrake | kuryād evaṃ caturvāraṃ kāleṣv eteṣu kumbhakān || 3-25 || itthaṃ māsatrayaṃ kuryād anālasyo dine dine | tato nāḍīviśuddhiḥ syād avilambena niścitam || 3-26 || yadā tu nāḍīśuddhiḥ syād yoginas tattvadarśinaḥ | tadā vidhvastadoṣaśca bhaved ārambhasambhavaḥ || 3-27 || cihnāni yogino dehe dṛśyante nāḍiśuddhitaḥ | kathyante tu samastāny aṅgāni saṃkṣepato mayā || 3-28 || samakāyaḥ sugandhiś ca sukāntiḥ svarasādhakaḥ | ārambhaghaṭakaś caiva yathā paricayas tadā || niṣpattiḥ sarvayogeṣu yogāvasthā bhavanti tāḥ || 3-29 || ārambhaḥ kathito 'smābhir adhunā vāyusiddhaye | aparaḥ kathyate paścāt sarvaduḥkhaughanāśanaḥ || 3-30 || prauḍhavahniḥ subhogī ca sukhī sarvāṅgasundaraḥ | saṃpūrṇahṛdayo yogī sarvotsāhabalānvitaḥ || jāyate yogino 'vaśyam etat sarvaṃ kalevare || 3-31 || atha varjyaṃ pravakṣyāmi yogavighnakaraṃ param | yena saṃsāraduḥkhābdhiṃ tīrtvā yāsyanti yogina || 3-32 || āmlaṃ kakṣaṃ tathā tīkṣṇaṃ lavaṇaṃ sārṣapaṃ kaṭum | bahulaṃ bhramaṇaṃ prātaḥ snānaṃ tailavidāhakam || steyaṃ hiṃsāṃ janadveṣañ cāhaṅkāram anārjavam | upavāsam asatyañ ca mokṣañ ca prāṇipīḍanam || strīsaṅgam agnisevāṃ ca bahvālāpaṃ priyāpriyam | atīva bhojanaṃ yogī tyajed etāni niścitam || 3-33 || upāyaṃ ca pravakṣyāmi kṣipraṃ yogasya siddhaye | gopanīyaṃ sādhakānāṃ yena siddhir bhavet khalu || 3-34 || ghṛtaṃ kṣīraṃ ca miṣṭānnaṃ tāmbūlaṃ cūrṇavarjitam | karpūraṃ niṣtuṣaṃ miṣṭaṃ sumaṭhaṃ sūkṣmarandhrakam || siddhāntaśravaṇaṃ nityaṃ vairāgyagṛhasevanam | nāmasaṅkīrtanaṃ viṣṇoḥ sunādaśravaṇaṃ param || dhṛtiḥ kṣamā tapaḥ śaucaṃ hrīr matir gurusevanam | sadaitāni paraṃ yogī niyamāni samācaret || 3-35 || anile 'rkapraveśe ca bhoktavyaṃ yogibhiḥ sadā | vāyau praviṣṭe śaśini śayanaṃ sādhakottamaiḥ || 3-36 || sadyo bhukte 'pi kṣudhite nābhyāsaḥ kriyata budhaiḥ | abhyāsakāle prathamaṃ kuryāt kṣīrājyabhojanam || 3-37 || tato 'bhyāse sthirībhūte na tādṛṅ niyamagrahaḥ | abhyāsinā vibhoktavyaṃ stokaṃ stokam anekadhā || pūrvoktakāle kuryāt tu kumbhakān prativāsare || 3-38 || tato yatheṣṭā śaktiḥ syād yogino vāyudhāraṇe | yatheṣṭaṃ dhāraṇād vāyoḥ kumbhakaḥ sidhyati dhruvam || kevale kumbhake siddhe kiṃ na syād iha yoginaḥ || 3-39 || svedaḥ saṃjāyate dehe yoginaḥ prathamodyame | yadā saṃjāyate svedo mardanaṃ kārayet sudhīḥ || anyathā vigrahe dhātur naṣṭo bhavati yoginaḥ || 3-40 || dvitīye hi bhavet kampo dārdurī madhyame matā | tato 'dhikatarābhyāsād gaganecarasādhakaḥ || 3-41 || yogī padmāsanastho 'pi bhuvam utsṛjya vartate | vāyusiddhis tadā jñeyā saṃsāradhvāntanāśinī || 3-42 || tāvat kālaṃ prakurvīta yogoktaniyamagraham | alpanidrā purīṣaṃ ca stokaṃ mūtraṃ ca jāyate || 3-43 || arogitvam adīnatvaṃ yoginas tattvadarśinaḥ | svedo lālā kṛmiś caiva sarvathaiva na jāyate || 3-44 || kaphapittānilāś caiva sādhakasya kalevare | tasmin kāle sādhakasya bhojyeṣv aniyamagrahaḥ || 3-45 || atyalpaṃ bahudhā bhuktvā yogī na vyathate hi saḥ | athābhyāsavaśād yogī bhūcarīṃ siddhim āpnuyāt || yathā dardurajantūnāṃ gatiḥ syāt pāṇitāḍanāt || 3-46 || santy atra bahavo vighnā dāruṇā durnivāraṇāḥ | tathāpi sādhayed yogī prāṇaiḥ kaṃthagatair api || 3-47 || tato rahasy upāviṣṭaḥ sādhakaḥ saṃyatendriyaḥ | praṇavaṃ prajaped dīrghaṃ vighnānāṃ nāśahetave || 3-48 || pūrvārjitāni karmāṇi prāṇāyāmena niścitam | nāśayet sādhako dhīmān iha lokodbhavāni ca || 3-49 || pūrvājitāni pāpāni puṇyāni vividhāni ca | nāśayet ṣoḍaśaprāṇāyāmena yogi puṃgavaḥ || 3-50 || pāpatūlacayānāho pradahet pralayāgninā | tataḥ pāpavinirmuktaḥ paścāt puṇyāni nāśayet || 3-51 || prāṇāyāmena yogīndro labdhvaiśvaryāṣṭakāni vai | pāpapuṇyodadhiṃ tīrtvā trailokyacaratām iyāt || 3-52 || tato 'bhyāsakrameṇaiva ghaṭikātritayaṃ bhavet | yena syāt sakalāsiddhir yoginaḥ svepsitā dhruvam || 3-53 || vāksidhiḥ kāmacāritvaṃ dūradṛṣṭis tathaiva ca | dūraśrutiḥ sūkṣmadṛṣṭiḥ parakāyapraveśanam || viṇmūtralepane svarṇam adṛśyakaraṇaṃ tathā | bhavanty etāni sarvāṇi khecaratvaṃ ca yoginām || 3-54 || yadā bhaved dhaṭāvasthā pavanābhyāsane parā | tadā saṃsāracakre 'smin nāsti yan na sadhārayet || 3-55 || prāṇāpānanādabiṃdujīvātmaparamātmanaḥ | militvā ghaṭate yasmāt tasmād vai ghaṭa ucyate || 3-56 || yāmamātraṃ yadā dhartuṃ samarthaḥ syāt tadādbhutaḥ | pratyāhāras tadaiva syān nāṃtarā bhavati dhruvam || 3-57 || yaṃ yaṃ jānāti yogīndras taṃ tam ātmeti bhāvayet | yair indriyair yad vidhānas tad indriyajayo bhavet || 3-58 || yāmamātraṃ yadā pūrṇaṃ bhavedabhyāsayogataḥ | ekavāraṃ prakurtīta tadā yogī ca kumbhakam || daṇḍāṣṭakaṃ yadā vāyur niścalo yogino bhavet | svasāmarthyāt tadāṃguṣṭhe tiṣṭhed vātulavat sudhīḥ || 3-59 || tataḥ paricayāvasthā yogino 'bhyāsato bhavet | yadā vāyuś caṃdrasūryaṃ tyaktvā tiṣṭhati niścalam || vāyuḥ paricito vāyuḥ suṣumnā vyomni saṃcaret || 3-60 || kriyāśaktiṃ gṛhītvaiva cakrān bhittvā suniścitam | yadā paricayāvasthā bhaved abhyāsayogataḥ || trikūṭaṃ karmaṇāṃ yogī tadā paśyati niścitam || 3-61 || tataś ca karmakūṭāni praṇavena vināśayet | sa yogī karmabhogāya kāyavyūhaṃ samācaret || 3-62 || asmin kāle mahāyogī paṃcadhā dhāraṇaṃ caret | yena bhūrādisiddhiḥ syāt tato bhūtabhayāpahā || 3-63 || ādhāre ghaṭikāḥ paṃca liṃgasthāne tathaiva ca | tadūrdhvaṃ ghaṭikāḥ pañca nābhihṛnmadhyake tathā || bhrūmadhyordhvaṃ tathā paṃca ghaṭikā dhārayet sudhīḥ | tathā bhūrādinā naṣṭo yogīndro na bhavet khalu || 3-64 || medhāvī sarvabhūtānāṃ dhāraṇāṃ yaḥ samabhyaset | śatabrahmamṛtenāpi mṛtyus tasya na vidyate || 3-65 || tato 'bhyāsakrameṇaiva niṣpattir yogino bhavet | anādikarmabījāni yena tīrtvā 'mṛtaṃ pibet || 3-66 || yadā niṣpattir bhavati samādheḥ svenakarmaṇā | jīvanmuktasya śāṃtasya bhaved dhīrasya yoginaḥ || yadā niṣpattisaṃpannaḥ samādhiḥ svecchayā bhavet | gṛhītvā cetanāṃ vāyuḥ kriyāśaktiṃ ca vegavān || sarvāṃś cakrān vijitvā ca jñānaśaktau vilīyate || 3-67 || idānīṃ kleśahānyarthaṃ vaktavyaṃ vāyusādhanam | yena saṃsāracakre smin bhogahānir bhaved dhruvam || 3-68 || rasanāṃ tālumūle yaḥ sthāpayitvā vicakṣaṇaḥ | pibet prāṇānilaṃ tasya yogānāṃ saṃkṣayo bhavet || 3-69 || kākacaṃcvā pibed vāyuṃ śītalaṃ yo vicakṣaṇaḥ | prāṇāpānavidhānajñaḥ sa bhaven muktibhājanaḥ || 3-70 || sarasaṃ yaḥ pibed vāyuṃ pratyahaṃ vidhinā sudhīḥ | naśyaṃti yoginas tasya śramadāhajarāmayāḥ || 3-71 || rasanām ūrdhvagāṃ kṛtvā yaś candre salilaṃ pibet | māsamātreṇa yogīndro mṛtyuṃ jayati niścitam || 3-72 || rājadaṃtabilaṃ gāḍhaṃ saṃpīḍya vidhinā pibet | dhyātvā kuṇḍalinīṃ devīṃ ṣaṇmāsena kavir bhavet || 3-73 || kākacaṃcvā pibed vāyuṃ sandhyayor ubhayor api | kuṇḍalinyā mukhe dhyātvā kṣayarogasya śāntaye || 3-74 || aharniśaṃ pibed yogī kākacaṃcvā vicakṣaṇaḥ | pibet prāṇānilaṃ tasya rogāṇāṃ saṃkṣayo bhavet || dūraśrutir dūradṛṣṭis tathā syād darśanaṃ khalu || 3-75 || dantair dantān samāpīḍya pibed vāyuṃ śanaiḥ śanaiḥ | ūrdhvajihvaḥ sumedhāvī mṛtyuṃ jayati so cirāt || 3-76 || ṣaṇmāsamātramabhyāsaṃ yaḥ karoti dine dine | sarvapāpavinirmukto rogān nāśayate hi saḥ || 3-77 || saṃvatsarakṛtā'bhyāsād bhairavo bhavati dhruvam | aṇimādiguṇāl labdhvā jitabhūtagaṇaḥ svayam || 3-78 || rasanām ūrdhvagāṃ kṛtvā kṣaṇārdhaṃ yadi tiṣṭhati | kṣaṇena mucyate yogī vyādhimṛtyujarādibhiḥ || 3-79 || rasanāṃ prāṇasaṃyuktāṃ pīḍymānāṃ viciṃtayet | na tasya jāyate mṛtyuḥ satyaṃ satyaṃ mayoditam || 3-80 || evam abhyāsayogena kāmadevo dvitīyakaḥ | na kṣudhā na tṛṣā nidrā naiva mūrcchā prajāyate || 3-81 || anenaiva vidhānena yogīndro 'vanimaṇḍale | bhavet svacchandacārī ca sarvāpatparivarjitaḥ || 3-82 || na tasya punarāvṛttir modate sasurair api | puṇyapāpair na lipyeta etad ākṣaraṇena saḥ || 3-83 || caturaśīty āsanāni santi nānāvidhāni ca | tebhyaś catuṣkam ādāya mayoktāni bravīmy aham || siddhāsanaṃ tataḥ padmāsanañcograṃ ca svastikam || 3-84 || yoniṃ saṃpīḍya yatnena pādamūlena sādhakaḥ | meḍhopari pādamūlaṃ vinyased yogavit sadā || ūrdhvaṃ nirīkṣya bhrūmadhyaṃ niścalaḥ saṃyatendriyaḥ | viśeṣo 'vakrakāyaś ca rahasy udvegavarjitaḥ || etat siddhāsanaṃ jñeyaṃ siddhānāṃ siddhidāyakam || 3-85 || yenābhyāsavaśāc chīghraṃ yoganiṣpattim āpnuyāt | siddhāsanaṃ sadā sevyaṃ pavanābhyāsinā param || 3-86 || yena saṃsāram utsṛjya labhate paramāṃ gatim | nātaḥ parataraṃ guhyam āsanaṃ vidyate bhuvi || yenānudhyānamātreṇa yogī pāpād vimucyate || 3-87 || uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ | ūrumadhye tathottānau pāṇī kṛtvā tu tādṛśau || nāsāgre vinyased dṛṣṭiṃ dantamūlañ ca jihvayā | uttolya cibukaṃ vakṣa utthāpya pavanaṃ śanaiḥ || yathāśaktyā samākṛṣya pūrayed udaraṃ śanaiḥ | yathā śaktyaiva paścāt tu recayed avirodhataḥ || idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam || 3-88 || durlabhaṃ yena kenāpi dhīmatā labhyate param || 3-89 || anuṣṭhāne kṛte prāṇaḥ samaś calati tatkṣaṇāt | bhaved abhyāsane samyak sādhakasya na saṃśayaḥ || 3-90 || padmāsane sthito yogī prāṇāpānavidhānataḥ | pūrayet sa vimuktaḥ syāt satyaṃ satyaṃ vadāmy aham || 3-91 || prasārya caraṇadvandvaṃ parasparam asaṃyutam | svapāṇibhyāṃ dṛḍhaṃ dhṛtvā jānūpari śiro nyaset || āsanogram idaṃ proktaṃ bhaved aniladīpanam | dehāvasānaharaṇaṃ paścimottānasaṃjñakam || ya etad āsanaṃ śreṣṭhaṃ pratyahaṃ sādhayet sudhīḥ | vāyuḥ paścimamārgeṇa tasya sañcarati dhruvam || 3-92 || etadabhyāsaśīlānāṃ sarvasiddhiḥ prajāyate | tasmād yogī prayatnena sādhayet siddham ātmanaḥ || 3-93 || gopanīyaṃ prayatnena na deyaṃ yasya kasyacit | yena śīghraṃ marutsiddhir bhaved duḥkhaughanāśinī || 3-94 || jānūrvor antare samyag dhṛtvā pādatale ubhe | samakāyaḥ sukhāsīnaḥ svastikaṃ tat pracakṣate || 3-95 || anena vidhinā yogī mārutaṃ sādhayet sudhīḥ | dehe na kramate vyādhis tasya vāyuś ca siddhyati || 3-96 || sukhāsanam idaṃ proktaṃ sarvaduḥkhapraṇāśanam | svastikaṃ yogibhir gopyaṃ svastīkaraṇam uttamam || 3-97 ||