Kaivalya Dhama 2018 KD Third English edition. Śivasaṃhitā Sanskrit in Devanāgarī script. 2018 CE. India 2018 Kaivalyadhama Lonavla I II III IV V VI VII VIII IX X XI XII XIII XIV XV XVI Peter Pasedach

tṛtīyaḥ paṭalaḥ

|| īśvara uvāca ||

hṛdy asti hṛdyati hṛdyāsti paṃkajaṃ divyaṃ divyaliṃgena divyaliṃga bhūṣitam | kādiṭhāntā kādiṣṭhāntā kādigāntā kādiṭāntā kṣaropetaṃ kṣarodipetaṃ kṣaropete dvādaśāraṃ dvādarśaṇa dvādaśāre vibhūṣitam suśobhitam suṣuṣṇitam caśobhitam 3.1 prāṇo vasati tatraiva vāsanābhir alaṅkṛtaḥ anādikarmasaṃśliṣṭaḥ anādikasaṃśliṣṭaḥ prokto preṣyo preṣṭo yokto prāpyā 'haṃkārasaṃyutaḥ 3.2 prāṇasya vṛttibhedena nāmāni vividhāni ca vartante vartate tāni sarvāṇi kathituṃ kathitaṃ naiva śakyate 3.3

atha daśavāyavaḥ | anupalabdha

prāṇo 'pānaḥ prāṇopāna prāṇoprānaḥ prāṇāpānaḥ samānaś co samānaśca samānaścāṃ dāno vyānaś ca vyānodāna pañcamaḥ nāgaḥ nāga kūrmaś ca kūrmo tha śca kūrmaḥ kṛkaro kṛkalo kṛkṛlo devadatto devadato dhanañjayaḥ 3.4 daśa nāmāni mukhyāni mayoktānīha śāstrake kurvante te 'tra tatra tetra tena tenna kāryāṇi karmāṇi preritāni svakarmabhiḥ preritāś cāsya karmabhiḥ preritāni svakarmabhiḥ 3.5 atrāpi vāyavaḥ pañca mukhyāḥ syur daśataḥ syur deśataḥ syur deśataḥ syur daśate syur darśitāḥ punaḥ tatrāpi śreṣṭhakartārau prāṇāpānau mayoditau 3.6 hṛdi prāṇo gude 'pānaḥ gudemānaḥ gudepānaḥ samāno samānaḥ nābhimaṇḍale nābhimaṇḍam nābhimāṇḍale udānaḥ kaṇṭhadeśastho kaṇṭhadeśe syād vyānaḥ sarvaśarīragaḥ || svīkṛta uttarārddha ke sthāna para7 vyāno vyāpīśarīre codāno kaṇṭhamadhyagaḥ vyāno vryāpīśarīre codāno kaṃṭhagomataḥ vyāno vyāpī śarīreṣu codānaḥ kaṃṭhagomataḥ vyāno vyāpīśarīre codānaḥ kaṃṭhe 'pi paṃcamaḥ vyāno vyāpī śarīre vādānaḥ kaṇṭhe 'ti paṃcamaḥ vyānovyāpī śarīre tu codānaḥ kaṇṭhamadhyagaḥ vyānovyāpī śarīre codānaḥ kaṃṭheti paṃcamaḥ || nāgādivāyavaḥ pañca te kurvanti kurvantis te kurvatas te kurvantas te kurvantaḥste kurvanta te kurvanti te ca vigrahe udgāronmīlanaṃ unmādonmīlitaṃ kṣuttṛḍjṛmbhāṃ kṣuttṛdjṛmbhā kṣuttṛḍjṛmbhā kṣuttṛṭjṛmbhā kṣuttṛṭjṛmbhāṃ kṣuttṛṭjṛmbhā kṣuttṛṭjambhā hikkāṃ hikkā viṣkā ca pañcamīm pañcamaḥ pañcamaṃ pañcamāṃ pañcama 8 śloka anupalabdha anena vidhinā yo vai brahmāṇḍaṃ brahmāḍaṃ vetti cetti veti vigraham vigrahe sarvapāpavinirmuktaḥ vinirmuktāḥ vinīrmuktaḥ sa sa sarve yāti yānti paramāṃ parāṃ gatim 3.9 adhunā kathayiṣyāmi kṣipraṃ kṣiptaṃ yogasya siddhaye sidhdayaṃ yaj jñātvā yajñātvā yajñātvā yajñā nāvāsīdanti yogino yogasādhane yogasidhdaye 3.10 bhaved vīryavatī bhaved vīryyavatī bhaved īryavatī vidyā guruvaktra vaktrā vakra samudbhavā mudbhavā anyathā phalahīnā kalihīnā phalaṃhīnaḥ syān nirvīryāpy ati syān nivarṣyāyy a syān nivarṣyāpy a syān nirvīryāpy ā syān nirvīryāpp a syān nivarśyāpy a syān nirvīryāyy a duḥkhadā duḥkhitā duḥkhadā 3.11 guruṃ guru santoṣya santoṣa santopya yatnena yanena yo vai ye vai yo yāṃ yeṣāṃ ye yāṃ vidyām upāsate avilambena avalambena avilavena alambainaiva vidyāyās tasyāḥ vidyāyāḥ tasyāḥ phalam avāpnuyāt phalam avāpnuyuḥ 3.12 guruḥ pitā pritā gurur mātā gurur devo rddevo na saṃśayaḥ karmaṇā manasā vācā tasmāc chiṣyaiḥ tasmās sarvaiḥ tasmāc chiṣyāḥ tasmāc chiṣyai prasevyate prasevate 3.13 guru guroḥ guruḥ prasādataḥ prasāde prasāditaḥ sarvaṃ sarvaṃ hi labhyate labhate labhante labhyante śubham ātmanaḥ śubhamām ātmanaḥ tasmāt sevyo tasmāt sevyo gurur nityam anyathā gurūn nityam guru nityaṃ na śubhaṃ bhavet 3.14 pradakṣiṇa pradakṣiṇā pradakṣaṇā trayaṃ kṛtvā spṛṣṭvā savyena sevyena pāṇinā aṣṭāṃgena namaskuryāt guru guroḥ pādasaroruham saroruhe 3.15 śraddhayātmavatāṃ śraddhāyatnāvatāṃ śraddhāyatnavatī puṃsāṃ puṃsāṃ siddhir bhavati bhavatu niścitā niścitam nānyathā anyeṣāñ ca na siddhiḥ syāt tasmād yatnena syāt athā ca bahu syāt tathā ca bahu syāt tasmād yalena syāt asmād yatnena sādhayet saṃginām 3.16 na bhavet saṅgayuktānāṃ bhavet sanyasaṃgānāṃ bhavet yaktasaṃgānāṃ bhaved uḥkhasaṅgayuktānāṃ tathā tathāviśvā... 'viśvāsinām api 'viśvāsināmayi gurupūjā gurupujā vihīnānāṃ tathā ca bahusaṃginām bahusaṃgijñāṃ 3.17 isa śloka ke pūrva athā'siddhilakṣaṇam atha asiddhilakṣaṇam atha asiddha laṣaṇaṃḥ mithyāvādaratānāñ ca tathā niṣṭhurabhāṣiṇām niṣṭhūrabhāṣiṇām niṣṭhurabhāṣināṃ gurusaṃtoṣahīnānāṃ na tana siddhiḥ siddhi syāt kadācana syāt kadācanaḥ syaḥ kadācana syāt kathaṃcana 3.18 phaliṣyatīti viśvāsaḥ viśvāsaṃ siddheḥ siddhiḥ prathamalakṣaṇam dvitīyaṃ śraddhayā yuktaṃ yoga yukta tṛtīyaṃ s tṛtīyaṃ gurupūjanam gurupūjanām 3.19 isa śloka ke pūrva “atha siddhi lakṣaṇam”_ atha siddha lakṣaṇaḥ caturthaṃ caturtha samatābhāvaḥ samatābhāvaṃ samatābhāva pañcamendriyanigrahaḥ ...vigrahaḥ nigraham ṣaṣṭhaṃ ca pramitāhāraḥ pramitāhāraṃ pramītāhāraḥ pramītāhāra saptamaṃ naiva vidyate 3.20 yogopadeśaṃ yogopadeśa saṃprāpya labdhvā labdhā yogavidaṃ yogavidāṃ gurum guruḥ gurūpadiṣṭa gurūpadeśa vidhinā dhiyā dhīyā dhipā niścitya sādhayet 3.21 suśobhane sudeśe kāle maṭhe bhave bhaved yogī padmāsana Xdmāsana padmāXX samanvitaḥ āsanopari saṃviśya pavanābhyāsam Xvanābhyāsa ācaret 3.22 samakāyaḥ samakāya samaṃkāyaḥ prāñjaliś ca prāñjalaścit praṇamya praṇaṃmya ca guruṃ gurun sudhīḥ tsudhīḥ sudhī dakṣe vāme ca va vighneśaṃ vighneśa kṣetrapālāmbikāṃ kṣatrapālāmbikāṃ punaḥ 3.23 tataś ca tataḥ sa tataḥ sva dakṣāṅguṣṭhena nirudhya nirudhaya piṅgalāṃ sudhīḥ sudhī iḍayā īḍayā pūrayed vāyuṃ pūrayad vāyuṃ pūrayed vāyu yathāśakti yathāśaktyā yathāśaktiyā tu tva kumbhayet jambhayet jṛmbhayet kambhayet 3.24 tatas tyajet tatas tyaktvā tatas tyakto tataḥ styaktvā tatas tyaktā piṅgalayā piṅgalāyā śanair eva na vegataḥ vega punaḥ piṅgalayā 'pūrya piṃgalayāt pūrvaṃ piṃgalayāpūrya piṅgalayāpūryya piṃgalayāpūrya yathāśaktyā tu ca anupalabdha kumbhayet jṛmbhayet 3.25 śloka anupalabdha iḍayā īḍayā recayed vāyuṃ recayed dhīmān recayed dhīmānm na vegena śanaiḥ śanaiḥ evaṃ idaṃ yogavidhānena kuryād viṃśati kumbhakān jambhakān kubhakān jṛmbhakān 3.26 sarvadvandvavinirmuktaḥ vinirmukta vinirmukto pratyahaṃ vigatālasaḥ prātaḥkāle ca madhyāhne mādhyo ca sūryāste cārdharātrake rātrike kuryād evaṃ kuryād devaṃ kuryāt kāraṃ caturvāraṃ catuvāraṃ kāleṣv eteṣu kāleṣv eteṣvu kumbhakān rṛmbhakān 3.27 itthaṃ māsatrayaṃ māsadvayaṃ kuryād anālasyo kuryād anālasyaṃ kṛtvā anālasyo kuryād anālasye dine dine tato nāḍī nāḍi viśuddhiḥ viśuddhi syād avilambena syād aṃvilambena niścitam niścitām 3.28 yadā nāḍīviśuddhiḥ tu nāḍīśuddhiḥ syād syāt yoginas tattvadarśinaḥ yoginaḥ statvadarśinaḥ yoginaḥ tatvadarśinaḥ yoginas tatvadarśin tadā anupalabdha vidhvastadoṣaś ca vidhvastapāpasya bhaved āraṃbhasaṃbhavaḥ 3.29 cihnāni yogino dehe dṛśyante nāḍī nāḍi śuddhitaḥ kathyante tava bhadrāya tāni tu samastāny aṅgani ...tāni bhadrāya tava tu samantān nānyanve tu samantāt tāny aṅge mama bhadrāya tāni tanva bhadrāya tāni tu samantāvaṃny aṅge saṃkṣepato saṃkṣepatau sakṣepato mayā samakāyaḥ samakāya sugandhiś ca sugahiś ca sukāntiḥ sukānti svarasādhakaḥ surarasādharaḥ 3.30 ārambhaś ca ārambha ghaṭaś caiva ghaṭakaś caiva bhaṭakaś caiva tathā yathā stathā paricayas tataḥ paricayas tadā paricayas tathā paricayasmṛtā paricayastvathā niṣpattiḥ niṣpatiḥ sarvayogeṣu sarvayogāṃnā yogāvasthā bhavanti tāḥ 3.31 ārambhaḥ kathito 'smābhir adhunā kathito smābhir adhunā vāyusiddhaye aparaḥ apaḥ kathyate paścāt sarvaduḥkhaughanāśanaḥ duḥkhaughanāśakaḥ duḥkhaughanāśanāḥ dukhoghanāśanaḥ 3.32 prauḍhavahniḥ prauḍhabahniḥ subhojī subhogī ca sukhī sukhīṃ sukho sarvāṅgasundaraḥ sarvāsu sundaraḥ sampūrṇa saṃpūṇa hṛdayo hṛdyo yogī sarvotsāha sarvotsāhī sarvocchāyī sarvasthāī sarvotchāyī sarvaschayī sarvotchāhī sarvasthāyī balānvitaḥ jāyate jāyante yogino 'vaśyam etat sarvaṃ yogino dehe te sarveṣu yoginau vaśyam ete sarve yogino 'vaśyam ete sarve yogino 'vaśyam ete sarva yogino dehe tena sarve yogināvaśyam ete sarve kalevare kalaivare 3.33 atha aX varjyaṃ varjāni varjyaṃ varjaṃ varjyāṇi varja pravakṣyāmi vakṣyāmi yogavighnakaraṃ yogavighnakarāṇi ca yogavighnaṃ karaṃ yogīvighnakaraṃ param anupalabdha yena saṃsāraduḥkhābdhiṃ duḥkhābdhīṃ duḥkhābdhiḥ tīrtvā yāsyanti yoginaḥ yogina yogitaḥ 3.34 śloka ke pūrva ‘atha varṇya lakṣaṇam’ adhika pāṭha amlaṃ amla rūkṣaṃ tathā tīkṣṇaṃ lavaṇaṃ sārṣapaṃ sarṣapaṃ kaṭu kaṭum kaṭuḥ bahulaṃ bahultvaṃ bahu ca bahulya bahū ca bahulyaṃ bhramaṇaṃ prātaḥ prāta snānaṃ tailaṃ taila yadvad vidāhakam 3.35