Mallinson 2007 JM From Jim Mallinson's own e-text based on his 2007 edition. Śivasaṃhitā Sanskrit in Devanāgarī script. 2007 CE. USA 2007 YogaVidya.com Woodstock Peter Pasedach

tṛtīyaḥ paṭalaḥ

hṛdy asti paṃkajaṃ divyaṃ divyaliṅgena bhūṣitam kādiṭhāntākṣaropetaṃ dvādaśāraṃ vibhūṣitam 3.1 prāṇo vasati tatraiva vāsanābhir alaṃkṛtaḥ anādikarmasaṃśliṣṭaḥ prokto 'haṃkārasaṃyutaḥ 3.2 prāṇasya vṛttibhedena nāmāni vividhāni ca vartante tāni sarvāṇi kathituṃ naiva śakyate 3.3 prāṇo 'pānaḥ samānaś codāno vyānaś ca pañcamaḥ nāgaḥ kūrmaś ca kṛkaro devadatto dhanaṃjayaḥ 3.4 daśa nāmāni mukhyāni mayoktānīha śāstrake kurvante te 'tra kāryāṇi preritāś ca svakarmabhiḥ 3.5 atrāpi vāyavaḥ pañca mukhyāḥ syur daśataḥ punaḥ tatrāpi śreṣṭhakartārau prāṇāpānau mayoditau 3.6 hṛdi prāṇo gude 'pānaḥ samāno nābhimaṇḍale udānaḥ kaṇṭhadeśe syād vyānaḥ sarvaśarīragaḥ 3.7 nāgādivāyavaḥ pañca kurvanti te ca vigrahe udgāronmīlanaṃ kṣuttṛḍjṛmbhāṃ hikkāṃ ca pañcamīm 3.8 anena vidhinā yo vai brahmāṇḍaṃ vetti vigraham sarvapāpavinirmuktaḥ sa vai yāti parāṃ gatim 3.9 adhunā kathayiṣyāmi kṣipraṃ yogasya siddhaye yaj jñātvā nāvāsīdanti yogino yogasādhane 3.10 bhaved vīryavatī vidyā guruvaktrasamudbhavā anyathā phalahīnā syān nirvīryāpy atiduḥkhadā 3.11 guruṃ santoṣya yatnena yo vai vidyām upāsate avilambena vidyāyās tasyāḥ phalam avāpnuyāt 3.12 guruḥ pitā gurur mātā gurur devo na saṃśayaḥ karmaṇā manasā vācā tasmāc chiṣyaiḥ prasevyate 3.13 guruprasādataḥ sarvaṃ labhyate śubham ātmanaḥ tasmāt sevyo gurur nityam anyathā na śubhaṃ bhavet 3.14 pradakṣiṇatrayaṃ kṛtvā spṛṣṭvā savyena pāṇinā aṣṭāṃgena namaskuryād gurupādasaroruham 3.15 śraddhayātmavatāṃ puṃsāṃ siddhir bhavati niścitā anyeṣāṃ ca na siddhiḥ syāt tasmād yatnena sādhayet 3.16 na bhavet saṅgayuktānāṃ tathāviśvāsinām api gurupūjāvihīnānāṃ tathā ca bahusaṃginām 3.17 mithyāvādaratānāṃ ca tathā niṣṭhurabhāṣiṇām gurusaṃtoṣahīnānāṃ na siddhiḥ syāt kadācana 3.18 phaliṣyatīti viśvāsaḥ siddheḥ prathamalakṣaṇam dvitīyaṃ śraddhayā yuktaṃ tṛtīyaṃ gurupūjanam 3.19 caturthaṃ samatābhāvaḥ pañcamendriyanigrahaḥ ṣaṣṭhaṃ ca pramitāhāraḥ saptamaṃ naiva vidyate 3.20 yogopadeśaṃ saṃprāpya labdhvā yogavidaṃ gurum gurūpadiṣṭavidhinā dhiyā niścitya sādhayet 3.21 suśobhane maṭhe yogī padmāsanasamanvitaḥ āsanopari saṃviśya pavanābhyāsam ācaret 3.22 samakāyaḥ prāñjaliś ca praṇamya ca guruṃ sudhīḥ dakṣe vāme ca vighneśaṃ kṣetrapālāmbikāṃ punaḥ 3.23 tataḥ svadakṣāṅguṣṭhena nirudhya piṅgalāṃ sudhīḥ iḍayā pūrayed vāyuṃ yathāśaktyā tu kumbhayet 3.24 tatas tyaktvā piṅgalayā śanair eva na vegataḥ punaḥ piṅgalayāpūrya yathāśaktyā ca kumbhayet 3.25 iḍayā recayed dhīmān na vegena śanaiḥ śanaiḥ evaṃ yogavidhānena kuryād viṃśati kumbhakān 3.26 sarvadvandvavinirmuktaḥ pratyahaṃ vigatālasaḥ prātaḥkāle ca madhyāhne ca sūryāste cārdharātrake kuryād evaṃ caturvāraṃ kāleṣv eteṣu kumbhakān 3.27 itthaṃ māsatrayaṃ kuryād anālasyo dine dine tato nāḍīviśuddhiḥ syād avilambena niścitam 3.28 yadā tu nāḍīśuddhiḥ syād yoginas tattvadarśinaḥ tadā vidhvastapāpasya bhaved āraṃbhasaṃbhavaḥ 3.29 cihnāni yogino dehe dṛśyante nāḍiśuddhitaḥ kathyante tu samantāt tāny aṅge saṃkṣepato mayā samakāyaḥ sugandhiś ca sukāntiḥ surarasādharaḥ 3.30 ārambhaś ca ghaṭaś caiva tathā paricayastathā niṣpattiḥ sarvayogeṣu yogāvasthā bhavanti tāḥ 3.31 ārambhaḥ kathito 'smābhir adhunā vāyusiddhaye aparaḥ kathyate paścāt sarvaduḥkhaughanāśakaḥ 3.32 prauḍhavahniḥ subhojī ca sukhī sarvāṃgasundaraḥ saṃpūrṇahṛdayo yogī sarvotsāhabalānvitaḥ jāyante yogino 'vaśyam ete sarve kalevare 3.33 atha varjyaṃ pravakṣyāmi yogavighnakaraṃ param yena saṃsāraduḥkhābdhiṃ tīrtvā yāsyanti yoginaḥ 3.34 amlaṃ rūkṣaṃ tathā tīkṣṇaṃ lavaṇaṃ sārṣapaṃ kaṭu bahu ca bhramaṇaṃ prātaḥsnānaṃ tailaṃ vidāhakam 3.35 steyaṃ hiṃsā paradveṣaṃ cāhaṃkāram anārjavam upavāsam asatyaṃ ca mohaṃ ca prāṇipīḍanam 3.36 strīsaṃgam agnisevāṃ ca bahvālāpaṃ priyāpriyam atīvabhojanaṃ yogī tyajed etāni niścitam 3.37 upāyaṃ ca pravakṣyāmi kṣipraṃ yogasya siddhaye gopanīyaṃ susiddhānāṃ yena siddhir bhaved dhruvam 3.38 kṣīraṃ ghṛtaṃ ca miṣṭānnaṃ tāmbūlaṃ cūrṇavarjitam karpūraṃ nistuṣaṃ piṣṭaṃ sumaṭhaṃ sūkṣmavastrakam 3.39 siddhāntaśravaṇaṃ nityaṃ vairāgyaṃ gṛhasevanam nāmasaṃkīrtanaṃ viṣṇoḥ sunādaśravaṇaṃ param 3.40 dhṛtiḥ kṣamā tapaḥ śaucaṃ hrīr matir gurusevanam sadaitāni paraṃ yogī niyamāni samācaret 3.41 anile'rkapraveśe ca bhoktavyaṃ yogibhiḥ sadā vāyau praviṣṭe śaśini śayanaṃ sādhakottamaiḥ sadyo bhukte'pi kṣudhite nābhyāsaḥ kriyate budhaiḥ 3.42 abhyāsakāle prathamaṃ kuryāt kṣīrājyabhojanam tato 'bhyāse sthirībhūte na tādṛṅ niyamagrahaḥ 3.43 abhyāsinā ca bhoktavyaṃ stokaṃ stokam anekadhā pūrvoktakāleṣu kuryāt kumbhakān prativāsaram 3.44 tato yatheṣṭaśaktiḥ syād yogino vāyudhāraṇe yatheṣṭadhāraṇād vāyoḥ kumbhakaḥ sidhyati dhruvam kevale kumbhake siddhe kiṃ na syād iha yoginaḥ 3.45 svedaḥ saṃjāyate dehe yoginaḥ prathamodyame yadā saṃjāyate svedo mardanaṃ kārayet sudhīḥ anyathā vigrahe dhātur naṣṭo bhavati yoginaḥ 3.46 dvitīye hi bhavet kampo dārdurī madhyame matā tato 'dhikatarābhyāsād gagane sādhako 'dhikaḥ 3.47 yogī padmāsanastho 'pi bhuvam utsṛjya vartate vāyusiddhis tadā jñeyā saṃsāradhvāntanāśinī 3.48 tāvat kālaṃ prakurvīta yogoktaniyamagraham alpanidrāpurīṣaṃ ca stokaṃ mūtraṃ ca jāyate arogitvam adīnatvaṃ yoginas tattvadarśinaḥ 3.49 svedo lālā kṛmiś caiva sarvathaiva na jāyate kaphapittānilāś caiva sādhakasya kalevare 3.50 tasmin kāle sādhakasya bhojyeṣv aniyamagrahaḥ atyalpaṃ bahudhā bhuktvā yogī na vyathate hi saḥ 3.51 abhyāsavaśād yogī bhūcarīsiddhim āpnuyāt yena durdharṣajantūnāṃ gatiḥ syāt pāṇitāḍanāt 3.52 santy atra bahavo vighnāḥ dāruṇā durnivāraṇāḥ tathāpi sādhayed yogī prāṇaiḥ kaṇṭhagatair api 3.53 tato rahasy upāviṣṭaḥ sādhakaḥ saṃyatendriyaḥ praṇavaṃ prajaped dīrghaṃ vighnānāṃ nāśahetave 3.54 pūrvārjitāni karmāṇi prāṇāyāmena niścitam nāśayet sādhako dhīmān iha lokodbhavāni ca 3.55 pūrvārjitāni pāpāni puṇyāni vividhāni ca nāśayet ṣoḍaśaprāṇāyāmena yogipuṃgavaḥ 3.56 pāpātulācalānāho pradahet pralayāgninā tataḥ pāpavinirmukto yogī puṇyāni nāśayet 3.57 prāṇāyāmena yogīndro labdhvaiśvaryāṣṭakāni vai pāpapuṇyodadhiṃ tīrtvā trailokyeśvaratām iyāt 3.58 tato 'bhyāsakrameṇaiva ghaṭikātritayaṃ bhavet yena syāt sakalā siddhir yoginaḥ svepsitā dhruvam 3.59 vāksiddhiḥ kāmacāritvaṃ dūradṛṣṭis tathaiva ca dūraśrutiḥ sūkṣmadṛṣṭiḥ parakāyapraveśanam 3.60 viṅmūtralepena svarṇam adṛśyakaraṇaṃ tathā bhavanty etāni mahatāṃ khecaratvaṃ ca yoginām 3.61 yadā bhaved ghaṭāvasthā pavanābhyāsinaḥ parā tadā saṃsāracakre 'smin tan nāsti yan na sādhayet 3.62 prāṇāpānau nādabindū jīvātmaparamātmanau militvā ghaṭate yasmāt tasmād vai ghaṭa ucyate 3.63 yāmamātraṃ yadā dhartuṃ samarthaḥ syād atandritaḥ pratyāhāras tadaiva syān nānyathā bhavati dhruvam 3.64 yad yaj jānāti yogīndras tat tad asmīti bhāvayet yair indriyair vidhānajñas tad indriyajayo bhavet 3.65 yāmamātraṃ yadā pūrṇaṃ bhaved abhyāsayogataḥ ekavāraṃ prakūrvīta tadā yogī ca kumbhakam 3.66 daṇḍāṣṭakaṃ yadā vāyur niścalo yogino bhavet svasāmarthyāt tadāṅguṣṭhe tiṣṭhed vātūlavat sudhīḥ 3.67 tataḥ paricayāvasthā yogino 'bhyāsato bhavet yadā vāyuś candrasūryaṃ tyaktvā tiṣṭhati niścalaḥ 3.68 vāyau paricito vāyuḥ suṣumṇāvyomni saṃcaret kriyāśaktiṃ gṛhītvaivaṃ cakrān bhittvā ca niścitam 3.69 yadā paricayāvasthā bhaved abhyāsayogataḥ trikūṭaṃ karmaṇāṃ yogī tadā paśyati niścitam 3.70 tataś ca karmakūṭāni praṇavena vināśayet sa yogī karmabhogāya kāyavyūhaṃ samācaret 3.71 asmin kāle mahāyogī pañcadhā dhāraṇāṃ caret yena bhūrādisiddhiḥ syāt tattadbhūtabhayāpahā 3.72 ādhāre ghaṭikāḥ pañca liṅgasthāne tathaiva ca tadūrdhvaṃ ghaṭikāḥ pañca nābhihṛnmadhyake tathā 3.73 bhrūmadhyordhvaṃ tathā pañcaghaṭikā dhārayet sudhīḥ tathā bhūrādinā naṣṭo yogīndro na bhavet khalu 3.74 medhāvī pañcabhūtānāṃ dhāraṇāṃ yaḥ samabhyaset śatabrahmamṛtenāpi mṛtyus tasya na vidyate 3.75 tato 'bhyāsakrameṇaiva niṣpattir yogino bhavet anādikarmabījāni yena tīrtvāmṛtaṃ pibet 3.76 yadā niṣpattisaṃpannaḥ samādhiḥ svecchayā bhavet 3.77 gṛhītvā cetanāṃ vāyuḥ kriyāśaktiṃ ca vegavān sarvāṃś cakrān vijitvāśu jñānaśaktau vilīyate 3.78 idānīṃ kleśahānyarthaṃ vaktavyaṃ vāyusādhanam yena saṃsāracakre 'smin rogahānir bhaved dhruvam 3.79 rasanāṃ tālumūle yaḥ sthāpayitvā vipaścitaḥ pibet prāṇānilaṃ tasya rogāṇāṃ saṃkṣayo bhavet 3.80 kākacaṃcvā pibed vāyuṃ śītalaṃ yo vicakṣaṇaḥ prāṇāpānavidhānajñaḥ sa bhaven muktibhājanaḥ 3.81 sarasaṃ yaḥ pibed vāyuṃ pratyahaṃ vidhinā sudhīḥ naśyanti yoginas tasya śramadāhajvarāmayāḥ 3.82 rasanām ūrdhvagāṃ kṛtvā yaś candrasalilaṃ pibet māsamātreṇa yogīndro mṛtyuṃ jayati niścitam 3.83 rājadantabilaṃ gāḍhaṃ saṃpīḍya vidhinā pibet dhyātvā kuṇḍalinīṃ devīṃ ṣaṇmāsena kavir bhavet 3.84 kākacaṇcvā pibed vāyuṃ sandhyayor ubhayor api kuṇḍalinyāḥ mukhe dhyātvā kṣayarogasya śāntaye 3.85 aharniśaṃ pibed yogī kākacaṃcvā vicakṣaṇaḥ dūraśrutir dūradṛṣṭis tathā syād darśanaṃ khalu 3.86 dantair dantān samāpīḍya pibed vāyuṃ śanaiḥ śanaiḥ ūrdhvajihvaḥ sumedhāvī mṛtyuṃ jayati so 'cirāt 3.87 ṣaṇmāsamātram abhyāsaṃ yaḥ karoti dine dine sarvapāpavinirmukto rogān nāśayate hi sa 3.88 saṃvatsarakṛtābhyāsān mṛtyuṃ jayati niścitam tasmād atiprayatnena sādhayet sādhakottamaḥ 3.89 varṣatrayakṛtābhyāsād bhairavo bhavati dhruvam aṇimādiguṇān labdhvā jitabhūtagaṇaḥ svayam 3.90 rasanāmūrdhvagāṃ kṛtvā kṣaṇārdhaṃ yadi tiṣṭhati kṣaṇena mucyate yogī vyādhimṛtyujarādibhiḥ 3.91 rasanāṃ prāṇasaṃyuktāṃ pīḍyamānāṃ vicintayet na tasya jāyate mṛtyuḥ satyaṃ satyaṃ mayoditam 3.92 evam abhyāsayogena kāmadevo dvitīyakaḥ na kṣudhā na tṛṣā nidrā naiva mūrcchā prajāyate 3.93 anenaiva vidhānena yogīndro 'vanimaṇḍale bhavet svacchandacārī ca sarvāpatparivarjitaḥ 3.94 na tasya punarāvṛttir modate sa surair api puṇyapāpair na lipyeta hy etad ācaraṇe saḥ 3.95 caturaśīty āsanāni santi nānāvidhāni ca tebhyaś catuṣkam ādāya mayoktāni bravīmy aham 3.96 yoniṃ saṃpīḍya yatnena pādamūlena sādhakaḥ meḍhropari pādamūlaṃ vinyased yogavit sadā 3.97 dṛṣṭyā nirīkṣya bhrūmadhyaṃ niścalaḥ saṃyatendriyaḥ tiṣṭhed avakrakāyaś ca rahasy udvegavarjitaḥ 3.98 etat siddhāsanaṃ jñeyaṃ siddhānāṃ siddhidāyakam yenābhyāsavaśāc chīghraṃ yoganiṣpattim āpnuyāt 3.99 siddhāsanaṃ sadā sevyaṃ pavanābhyāsinā param yena saṃsāram utsṛjya labhate paramāṃ gatim 3.100 nātaḥ parataraṃ guhyam āsanaṃ vidyate bhuvi yenānudhyānamātreṇa yogī pāpād vimucyate 3.101 uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ ūrumadhye tathottānau pāṇī kṛtvā tu tādṛśau 3.102 nāsāgre vinyased dṛṣṭiṃ rājadantaṃ ca jihvayā uttambhya cibukaṃ vakṣe saṃsthāpya pavanaṃ śanaiḥ 3.103 yathāśaktyā samākṛṣya pūrayed udaraṃ śanaiḥ yathāśaktyaiva paścāt tu recayed anirodhataḥ 3.104 idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam durlabhaṃ yena kenāpi dhīmatā labhyate param 3.105 anuṣṭhāne kṛte prāṇaḥ samaś calati tatkṣaṇāt bhaved abhyasane samyak sādhakasya na saṃśayaḥ 3.106 padmāsanasthito yogī prāṇāpānavidhānataḥ pūrayet sa vimuktaḥ syāt satyaṃ satyaṃ vadāmy aham 3.107 prasārya caraṇadvandvaṃ parasparasusaṃyutam svapāṇibhyāṃ dṛḍhaṃ dhṛtvā jānūpari śiro nyaset 3.108 āsanāgryam idaṃ proktaṃ jaṭharānaladīpanam dehāvasādaharaṇaṃ paścimottānasaṃjñakam 3.109 ya etad āsanaṃ śreṣṭhaṃ pratyahaṃ sādhayet sudhīḥ vāyuḥ paścimamārgeṇa tasya saṃcarati dhruvam 3.110 etad abhyāsaśīlānāṃ sarvasiddhiḥ prajāyate tasmād yogī prayatnena sādhayet siddhisādhakaḥ 3.111 gopanīyaṃ prayatnena na deyaṃ yasya kasya cit yena śīghraṃ marutsiddhir bhaved duḥkhaughanāśinī 3.112 jānūrvor antare samyak kṛtvā pādatale ubhe samakāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate 3.113 anena vidhinā yogī mārutaṃ sādhayet sudhīḥ dehe na kramate vyādhis tasya vāyuś ca sidhyati 3.114 sukhāsanam idaṃ proktaṃ sarvaduḥkhapraṇāśanam svastikaṃ yogibhir gopyaṃ svasthīkaraṇam uttamam 3.115

iti śrīśivasaṃhitāyāṃ yogaśāstre īśvarapārvatīsaṃvāde tṛtīyaḥ paṭalaḥ