Gosvami 1903 || śrī || śivasaṃhitā. (bhāṣāṭīkāsahitā.) Gosvāmi 1903 Khemarāja Śrīkṛṣṇadāsaśreṣṭhin Mumbai G This is a transcription of the Śivasaṃhitā from the 1903 edition by Gosvami. Śivasaṃhitā Sanskrit in Devanāgarī script. 1903 CE. 1960 1825 India Peter Pasedach

tṛtīyaḥ paṭalaḥ

hṛdy asti paṅkajaṃ divyaṃ divyaliṅgena bhūṣitam || kādiṭhāntākṣaropetaṃ dvādaśārṇa vibhūṣitam || 1 || prāṇo vasati tatraiva vāsanābhir alaṃkṛtaḥ || anādikarmasaṃśliṣṭaḥ prāpyāhaṅkārasaṃyutaḥ || 2 || prāṇasya vṛttibhedena nāmāni vividhāni ca || vartante tāni sarvāṇi kathituṃ naiva śakyate || 3 || prāṇo 'pānaḥ samānaś codāno vyānaś ca pañcamaḥ || nāgaḥ kūrmaś ca kṛkaro devadatto dhanañjayaḥ || 4 || daśa nāmāni mukhyāni mayoktānīha śāstrake || kurvanti te 'tra kāryāṇi preritāni svakarmabhiḥ || 5 || atrāpi vāyavaḥ pañca mukhyāḥ syur daśataḥ punaḥ || tatrāpi śreṣṭhakarttārau prāṇāpānau mayoditau || 6 || hṛdi prāṇo gude 'pānaḥ samāno nābhimaṇḍale || udānaḥ kaṇṭhadeśastho vyānaḥ sarvaśarīragaḥ || 7 || nāgādivāyavaḥ pañca kurvanti te ca vigrahe || udgāronmīlanaṃ kṣuttṛḍjṛmbhā hikkā ca pañcamaḥ || 8 || anena vidhinā yo vai brahmāṇḍaṃ vetti vigraham || sarvapāpavinirmuktaḥ sa vai yāti paramāṃ gatim || 9 || adhunā kathayiṣyāmi kṣipraṃ yogasya siddhaye || yaj jñātvā nāvāsīdanti yogino yogasādhane || 10 || bhaved vīryavatī vidyā guruvaktrasamudbhavā || anyathā phalahīnā syān nirvīryāpy atiduḥkhadā || 11 || guruṃ santoṣya yatnena ye vai vidyām upāsate || avalambena vidyāyās tasyāḥ phalam avāpnuyuḥ || 12 || guruḥ pitā gurur mātā gurur devo na saṃśayaḥ || karmaṇā manasā vācā tasmāt sarvaiḥ prasevyate || 13 || guruprasādataḥ sarvaṃ labhyate śubham ātmanaḥ || tasmāt sevyo gurur nityam anyathā na śubhaṃ bhavet || 14 || pradakṣiṇatrayaṃ kṛtvā spṛṣṭvā savyena pāṇinā || aṣṭāṃgena namaskuryād gurupādasaroruham || 15 || śraddhayātmavatāṃ puṃsāṃ siddhir bhavati nānyathā || anyaṣāñ ca na siddhiḥ syāt tasmād yatnana sādhayet || 16 || na bhavet saṅgayuktānāṃ tathāviśvāsinām api || gurupūjāvihīnānāṃ tathā ca bahusaṃginām || 17 || mithyāvādaratānāṃ ca tathā niṣṭhurabhāṣiṇām || gurusantoṣahīnānāṃ na siddhiḥ syāt kadācana || 18 || phaliṣyatīti viśvāsaḥ siddheḥ prathamalakṣaṇam || dvitīyaṃ śraddhayā yuktaṃ tṛtīyaṃ gurupūjanam || 19 || caturthaṃ samatābhāvaṃ pañcamendriyanigrahaṃ || ṣaṣṭhaṃ ca pramitāhāraṃ saptamaṃ naiva vidyate || 20 || yogopadeśaṃ saṃprāpya labdhvā yogavidaṃ gurum || gurūpadiṣṭavidhinā dhiyā niścitya sādhayet || 21 || suśobhane maṭhe yogī padmāsanasamanvitaḥ || āsanopari saṃviśya pavanābhyāsam ācaret || 22 || samakāyaḥ prāñjaliś ca praṇamya ca gurūn sudhīḥ || dakṣe vāme ca vighneśaṃ kṣetrapālāmbikāṃ punaḥ || 23 || tataś ca dakṣāṅguṣṭhena nirudhya piṃgalāṃ sudhīḥ || iḍayā pūrayed vāyuṃ yathāśaktyā tu kumbhayet || 24 || tatas tyaktvā piṃgalayā śanair eva na vegataḥ || punaḥ piṃgalayā ''pūrya yathāśaktyā tu kumbhayet || 25 || iḍayā recayed vāyum na vegena śanaiḥ śanaiḥ || idaṃ yogavidhānena kuryād viṃśati kumbhakān || sarvadvandvavinirmuktaḥ pratyahaṃ vigatālasaḥ || 26 || prātaḥkāle ca madhyāhne sūryāste cārdharātrake || kuryād evaṃ caturvāraṃ kāleṣv eteṣu kumbhakān || 27 || itthaṃ māsatrayaṃ kuryād anālasyo dine dine || tato nāḍīviśuddhiḥ syād avilambena niścitam || 28 || yadā tu nāḍīśuddhiḥ syād yoginas tattvadarśinaḥ || tadā vidhvastadoṣaś ca bhaved āraṃbhasaṃbhavaḥ || 29 || cihnāni yogino dehe dṛśyante nāḍiśuddhitaḥ || kathyante tu samastāny aṅgāni saṃkṣepato mayā || 30 || samakāyaḥ sugandhiś ca sukāntiḥ svarasādhakaḥ || 31 || ārambhaghaṭakaś caiva yathā paricayas tadā || niṣpattiḥ sarvayogeṣu yogāvasthā bhavanti tāḥ || 32 || ārambhaḥ kathito 'smābhir adhunā vāyusiddhaye || aparaḥ kathyate paścāt sarvaduḥkhaughanāśanaḥ || 33 || prauḍhavahniḥ subhogīṃ ca sukhī sarvāṅgasundaraḥ || saṃpūrṇahṛdayo yogī sarvotsāhabalānvitaḥ || jāyante yogino 'vaśyam etat sarvaṃ kalevare || 34 || atha varjyaṃ pravakṣyāmi yogavighnakaraṃ param || yena saṃsāraduḥkhābdhiṃ tīrtvā yāsyanti yoginaḥ || 35 || āmlaṃ rūkṣaṃ tathā tīkṣṇaṃ lavaṇaṃ sārṣapaṃ kaṭum || bahulaṃ ca bhramaṇaṃ prātaḥsnānaṃ tailavidāhakam || 36 ||