Vasu 1914 The Siva Samhita Rai Bahadur Srisa Chandra Vasu 1914 The Pâṇini Office, Bhuvaneśwari Âśrama Bahadurganj, Allahabad EV This is a transcription of the Śivasaṃhitā from the 1914 edition by Vasu. Śivasaṃhitā Sanskrit in Devanāgarī script. 1914 CE. India Peter Pasedach

tṛtīyaḥ paṭalaḥ

hṛdy asti paṅkajaṃ divyaṃ divyaliṅgena bhūṣitam | kādiṭhāntākṣaropetaṃ dvādaśārṇavibhūṣitam || 3-1 || prāṇo vasati tatraiva vāsanābhir alaṃkṛtaḥ | anādikarmasaṃśliṣṭaḥ prāpyāhaṅkārasaṃyutaḥ || 3-2 || prāṇasya vṛttibhedena nāmāni vividhāni ca | vartante tāni sarvāṇi kathituṃ naiva śakyate || 3-3 || prāṇo 'pānaḥ samānaś codāno vyānaś ca pañcamaḥ | nāgaḥ kūrmaś ca kṛkaro devadatto dhanañjayaḥ || 3-4 || daśa nāmāni mukhyāni mayoktānīha śāstrake | kurvanti te 'tra kāryāṇi preritāni svakarmabhiḥ || 3-5 || atrāpi vāyavaḥ pañca mukhyāḥ syur daśataḥ punaḥ | tatrāpi śreṣṭhakartārau prāṇāpānau mayoditau || 3-6 || hṛdi prāṇo gude 'pānaḥ samāno nābhimaṇḍale | udānaḥ kaṇṭhadeśastho vyānaḥ sarvaśarīragaḥ || 3-7 || nāgādivāyavaḥ pañca te kurvanti ca vigrahe | udgāronmīlanaṃ kṣuttṛḍjṛmbhā hikkā ca pañcamaḥ || 3-8 || anena vidhinā yo vai brahmāṇḍaṃ vetti vigraham | sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim || 3-9 || adhunā kathayiṣyāmi kṣipraṃ yogasya siddhaye | ajjñātvā nāvasīdanti yogino yogasādhane || 3-10 || bhaved vīryavatī vidyā guruvaktrasamudbhavā | anyathā phalahīnā syān nirvīryāpy atiduḥkhadā || 3-11 || guruṃ santoṣya yatnena ye vai vidyām upāsate | avalambena vidyāyās tasyāḥ phalam avāpna yāt || 3-12 || guruḥ pitā gurur mātā gurur devo na saṃśayaḥ | karmaṇā manasā vācā tasmāt sarvaiḥ prasevyate || 3-13 || guruprasādataḥ sarvaṃ labhyate śubham ātmanaḥ | tasmāt sevyo gurur nityam anyathā na śubhaṃ bhavet || 3-14 || pradakṣiṇatrayaṃ kṛtvā spṛṣṭvā savyena pāṇinā | aṣṭāṃgena namaskuryād gurupādasaroruham || 3-15 || śraddhayātmavatāṃ puṃsāṃ siddhir bhavati niścitā | anyeṣāñ ca na siddhiḥ syāt tasmād yatnena sādhayet || 3-16 || na bhavet saṃgayuktānāṃ tathā 'viśvāsinām api | gurupūjāvihīnānāṃ tathā ca bahusaṃginām || 3-17 || mithyāvādaratānāṃ ca tathā niṣṭhurabhāṣiṇām | gurusantoṣahīnānāṃ na siddhiḥ syāt kadācana || 3-17 || phaliṣyatīti viśvāsaḥ siddheḥ prathamalakṣaṇam | dvitīyaṃ śraddhayā yuktaṃ tṛtīyaṃ gurupūjanam || caturthaṃ samatābhāvaṃ pañcamendriyanigraham | ṣaṣṭhaṃ ca pramitāhāraṃ saptamaṃ naiva vidyate || 3-18 || yogopadeśaṃ saṃprāpya labdhvā yogavidaṃ gurum | gurūpadiṣṭavidhinā dhiyā niścitya sādhayet || 3-19 || suśobhane maṭhe yogī padmāsanasamanvitaḥ | āsanopari saṃviśya pavanābhyāsam ācaret || 3-20 || samakāyaḥ prāñjaliś ca praṇamya ca gurūn sudhīḥ | dakṣe vāme ca vighneśaṃ kṣatrapālāṃbikāṃ punaḥ || 3-21 || tataś ca dakṣāṃguṣṭhena niruddhya piṃgalāṃ sudhīḥ | iḍayā pūrayed vāyuṃ yathāśaktyā tu kumbhayet || tatas tyaktvā piṃgalayā śanair eva na vegataḥ || 3-22 || punaḥ piṃgalayā ''pūrya yathāśaktyā tu kumbhayet |