IGNCA 29881 </titleStmt> <sourceDesc> <msDesc> <msIdentifier> <idno type="siglum">D<sub>3</sub></idno> </msIdentifier> <msContents> <summary>IGNCA, 29881</summary> <msItem n="1" defective="true"> <!-- @defective: 'false' for complete, 'true' for incomplete --> <title xml:lang="sa">Śivasaṃhitā Sanskrit in Latin script. 2022 CE Germany Maximilian Hoth
hṛdy asti paṃkajaṃ divyaṃ divyaliṃgena bhūṣitaṃ 61 kādigaṃtāyajñaropetaṃ dvādaśāraṃ saśobhitaṃ prāṇo vasati tatraiva vāsanābhir alaṃkṛtaḥ 62 anādikarmasaṃśliṣṭa prokto 'haṃkārasaṃyutaḥ prāṇasya vṛttibhedena nāmāni vividhāni ca 63 varttaṃte tāni sarvāṇi kathitaṃ naiva śakyate prāṇāpānaḥ samānaś codānavyānaś ca paṃcamaḥ 64 gaḥ kūrmaś ca kṛkalo devadatto dhanaṃjayaḥ daśa nāmāni mukhyāni mayoktānīha śāstrake 65 kurvaṃti te 'tra kārmāṇi preritāś ca karmabhiḥ atrāpi vāyavaḥ paṃca mukhyāḥ syur ddaśataḥ punaḥ 66 tatrāpi śreṣṭhakarttārau prāṇāpānau mayoditau hṛdi prāṇo gude 'pānaḥ samāno nābhimaṃḍale 67 udānaḥ kaṇṭhadeśe syād vyānaḥ sarvaśarīragaḥ nāgādivāyavaḥ paṃca kurvaṃtas te ca vigrahe 68 udgāronmīlanaṃ kṣuttṛṭajṛṃbhā hikkāṃ ca paṃcamāṃ anena vidhinā yo vai brahmāṃḍaṃ vetti vigrahaṃ 69 sarvapāpavinirmuktāḥ sarve yāṃti parāṃ gatiṃ adhunā kathayiṣyāmi kṣipraṃ yogasya siddhaye 70 yad jñātvā nāvasīdaṃti yogino yogasādhane bhaved vīrṣavatī vidyā guruvaktrasamudbhavā 71 anyathā phalahīnā syān nirvīryāpy atiduḥkhadā 72 gurusaṃtoṣya yatnena yo vai vidyām upāsate avilaṃbeta vidyāyās tasyāḥ phalam avāpnuyāt ||73 guruḥ pitā gurur mātā gurur devo na saṃśayaḥ karmaṇā manasā vācā tasmāc chiṣyaiḥ prasevyate 74 guruprasādataḥ sarvaṃ labhyate śubham ātmanaḥ tasmāt sevyo gurur nityam anyathā na śubhaṃ bhavet 75 pradakṣiṇātrayaṃ kṛtvā spṛṣṭvā sevyena pāṇinā aṣṭāṃgena namaskuryāt_ gurupādasaroruhaṃ 76 advāyatnāvatī puṃsāṃ siddhir bhavati niścitā anyeṣāṃ ca na siddhi syāt tasmād yatnena sādhayet 77 na bhavet saṃgayuktānāṃ tathāviśvāsinām api gurupūjāvidinānāṃ tathā ca bahusaṃgināṃ 78 mithyāvādaratānāṃ ca tathā niṣṭhurabhāṣiṇāṃ gurusaṃtoṣahinānāṃ na siddhiḥ syāt kadācana |79 phaliṣyatīti viśvāsa siddheḥ prathamalakṣaṇaṃ dvitīyaṃ śraddhayā yuktaṃ tṛtīyaṃ gurupūjanaṃ 80 caturtha samaṃtābhāva paṃcameṃdriyanigrahaḥ ṣaṣṭhaṃ ca pramitāhāraḥ saptamaṃ naiva vidyate 81 yogopadeśaṃ saṃprāpya labdhvā yogavidaṃ guru gurupadiṣṭavidhinā dhiyā niścitya sādhayet 82 suśobhane maṭhe yogī padmāsanasamanvitaḥ āsanopari saṃviśya pavanābhyāsam ācaret 83 samakāyaḥ prāṃjaliś ca praṇamya ca gurun_ sudhī iḍayā pūrayed vāyuṃ yathāśaktyā tu kuṃbhayet |85 tataḥs tyaktvā piṃgalayā śanaiḥr eva na vegataḥ punaḥ piṃgalayāpūrya yathāśaktyā ca kuṃbhayet 86 iḍayā recayed dhīmān_ na vegena śanaiḥ śanaiḥ | evaṃ yogavidhānena kuryād viṃśati kuṃbhakān 87 sarvadvaṃdvavinimuktā pratyahaṃ vigatālasaḥ ghātakāle ca madhyāhne ca sūryā cārddharātrake 88 kuryād evaṃ caturvāraṃ kāleṣv eteṣu kuṃbhakān 3.27 itthaṃ māsatrayaṃ kuryād anālasyo dine dine 89 tato nāḍīviśuddhiḥ syād avilaṃbena niścitaṃ yadā nu nāḍīśuddhiḥ syād yoginas tatvadarśinaḥ 90 tadā vidhvattapāpasya bhaved āraṃbhasaṃbhavaḥ cihnāni yogino dehe dṛśyaṃte nāḍīśuddhitaḥ 91 kathyaṃte tu samaṃtāt tāny aṃge saṃkṣepato mayā samakāyaḥ sugaṃdhiś ca sukāṃti surasādharaḥ 92 āraṃbhaś ca ghaṭaś caiva tathā maricayas tathā niṣpatti sarvayogeṣu yogāvasthā bhavaṃti tāḥ 93 āraṃbha kathito 'smābhir adhunā vāyusiddhaye aparaḥ kathyate paścat sarvaduḥkhaughanāśakaḥ 94 prauḍhavahniḥ subhojī ca sukhī sarvāṃgasuṃdaraḥ saṃpūrṇahṛdayo yogi sarvotsāhabalānvitaḥ 95 jāyaṃte yogino 'vaśyom ete sarve kalevare atha varjyaṃ pravakṣyāmi yogavighnakaraṃ paraṃ 96 yena saṃsāraduḥkhābdhiṃ tīrtvā yāsyaṃti yoginaḥ amlaṃ rūkṣaṃ tathā tīkṣṇaṃ lavaṇaṃ sārṣapaṃ kaṭu 97 bahu ca bhramaṇaṃ prātaḥsnānaṃ tailaṃ vidāhakaṃ steyaṃ hiṃsāṃ yat_ dveṣaṃ cāhaṃkāram anājarvaṃ 98 upavāsam asatyaṃ ca mohaṃ ca prāṇipīḍanaṃ strīsagam agnisevā ca bahvālāpaṃ priyāpriyaṃ 99 atīvabhojanaṃ yogī tyajed etāni lakṣaṇaṃ upāyaṃ ca pravakṣyāmi kṣipraṃ yogasya siddhaye 200 gopanīyaṃ susiddhānāṃ yena sidhir bhavet khalu kṣīraṃ ghṛtaṃ ca miṣṭānnaṃ tāṃbūlaṃ cūrṇavarjitaṃ 1 karpūraṃ nisthuraṃ miṣṭa sumaḍha sūkṣmavastrakaṃ siddhāṃtaśravaṇaṃ nityaṃ vairāgya grahasevane 2 nāmasaṃkīrttanaṃ viṣṇoḥ sunādaśravaṇaṃ paṃraṃ dhatiḥ kṣamā tapaḥ śaucaṃ hrī matir gurusevanaṃ 3 sadaitāni paraṃ yogī niyamāni samācaret_ anile 'rkapraviṣṭhe ca bhoktavyaṃ yoginiḥ sadā 4 yau praviṣṭe śaśini śayanaṃ sādhakottamaiḥ sadyo bhukte 'pi kṣudhite nābhyāsaḥ kriyate budhaiḥ 5 abhyāsakāle prathamaṃ śastaṃ kṣīrājyaṃ bhojanaṃ tato 'bhyāse sthirābhūte na nādakaniyamagrahaḥ abhyāsinā ca bhoktavyaṃ stokaṃ stokam anekadhā pūrvoktakāleṣu kuryāt kuṃbhakān_ prativāsaraṃ 6 tato yatheṣṭāśaktiḥ syād yogino vāyudhāraṇe yatheṣṭadhāraṇād vāyoḥ kuṃbhakaḥ siddhyati dhruvaṃ 7 kevale kuṃbhake siddhe kin na syād iha yoginaḥ svedaḥ saṃjāyate dehe yoginaḥ prathamodyame 8 yadā saṃjāyate svedo mardanaṃ kārayet sudhīḥ anyathā vigrahe dhātur naṣṭo bhavati yoginaḥ 9 bhavati dvitīye kaṃpo dāduro madhyeme mataḥ tato 'dhikatarābhyāsāged gaṃte sādhakādhikaḥ 10 yogi padmāsanastho 'pi bhuvam utsajya vartate vāyusiddhis tadā jñeyā saṃsāraṃ dhvāṃtanāśinī 11 tāvat kālaṃ prakurvīta yogoktaniyamagrahaṃ alpānidrāpurīṣaṃ ca stokaṃ mūtraṃ ca jāyate 12 arogitvam adīnatvaṃ yoginas tatvadarśana svedo lālā kṛmiś caiva sarvathaiva na jāyate 13 kaphapittānilāś caiva sādhakasya kalevare tasmin akāle sādhakasya bhojyeṣu niyamagrahaḥ 14 atyalpaṃ bahudhā bhuktā yogī na vyathate hi saḥ athābhyāsavaśād yogī bhūcarīsiddhim āpnuyāt 15 yena duddhaṣajaṃtūnāṃ mṛti syād vānatāḍanāt_ saṃty atra bahavo vighnā dāruṇā durnivāraṇāḥ 16 tathāpi sādhayed yogī prāṇaiḥ kaṃṭhagatair api tato rahasy upāviṣṭaḥ sādhakaḥ saṃyataidriyaḥ 17 praṇavaṃ prajāyed dīrgha vighnānāṃ nāśahetave pūrvorjitāni karmāṇi prāyāmena niścitaṃ 18 nāśayet sādhako dhīmān nida lokodbhavāni ca pūrvārjitāni pāpāni puṇyāni vividhāni ca 19 nāśayet_ ṣoḍaśaprāṇāyāmena yogipuṃgavaḥ pāpabūlācalānāho pradahet malayāgninā 20 tataḥ pāpavinirmukto yogi puṇyāni nāśayet_ prāṇāyāmena yogīṃdro labdhvaiśvaryāṣṭakāni vai 21 pāpapuṇyodadhiṃ tīrtvā lokyeśvaratām iyāt_ tato 'bhyāsakrameṇaiva ghaṭāditritayaṃ bhavet 22 yena syāt sakalā siddhir yogina svepsitā dhruvaṃ vāk_siddhiḥ kāmacāritvaṃ dūradaṣṭis tathava ca 23 dūraśrutiḥ sūkṣmadṛṣṭiḥ parakīyapraveśanaṃ viṇmūtralepane svarṇam adṛśyakaraṇaṃ tathā 24 bhavanty etāni mahatāṃ khecaratvaṃ ca yogināṃ yadā bhavet_ ghaṭāvasthā pavanābhyāsinaḥ parā 25 tadā saṃsāracakre 'smin_ tan nāsti yan na sādhayet_ prāṇāpānau nādabidū jīvātmaparamātmane 26 militvā ghaṭate yasmāt tasmād vai ghaṭa ucyate yāmamātraṃ yadā dharttuṃ samarthaḥ syād ataṃdritaḥ 27 pratyāhāras tadaiva syān nāṃtarā bhavati dhruvaṃ yaṃ yaṃ jānāti yogīṃdras tarum ātmeti bhāvayet 28 yair iṃdriyair vidhānajñas tad iṃdriyajayo bhavet_ || yāmamātraṃ yadā pūrṇaṃ bhaved abhyāsayogataḥ 29 ekavāraṃ prakūrvīta yadā yogī ca kuṃbhakaṃ daṃḍāṣṭakaṃ yadā vāyur niścalo yogino bhavet 30 svasāmarthye tadāṃguṣṭhe tiṣṭhed vātalavat sudhī tataḥ paricayāvasthā yogīno 'bhyāsato bhavet 31 yadā vāyuś caṃdrasūryaṃ tyaktvā tiṣṭhati niścalaḥ vāyau paricito vāyuḥ suṣumnāvyomni saṃcaret 32 kriyāśaktiṃ gṛhītvaiva cakrān_ bhitvā ca niścitaṃ yadā paricayāvasthā bhaved abhyāsayogataḥ 33 trikūṭaṃ karmaṇāṃ yogī tadā paśyati niścitaṃ tataś ca karmakūṭāni praṇavena vināśayet 34 sa yogī karmabhogāya kāyavyūhaṃ samācaret_ asmin kāle mahāyogī paṃcadhā dhāraṇāṃ caret 35 yena bhūrādisiddhiḥ syāt tattadbhūtabhayāpahā ādhāre ghaṭikāḥ paṃca nābhisthāne tathaiva ca 36 tadūrdhvaṃ ghaṭikā paṃca nābhikṛnmadhyake tathā bhrūmadhyordhvo tathā paṃcaghaṭikā dhārayet sudhīḥ 37 tathā bhūrādināṣṭo yogīṃdro na bhavet khalu | medhāvī paṃcabhūtānāṃ dhāraṇāṃ yaḥ samabhyaset 38 śatabrahmāmṛtenāpi mṛtyus tasya na vidyate tato 'bhyāsakrameṇaiva niṣpatir yogino bhavet 39 anādikarmabījāni yena tīrtvāmṛtaṃ pibet_ yadā niṣpattir bhavati samādhisthe na karmaṇā 40 gṛhītvā cetanāṃ vāyuḥ kriyāśaktiṃ ca vegavān_ sarvān_ cakrān_ vijitvāśu jñānaśaktau vilīyate 41 idānīṃ kleśahānyarthaṃ vaktavyaṃ vāyusādhanaṃ yena saṃsāracakre 'smin_ rogahāni bhevet_ dhruvaṃ 42 rasanāṃ tālumūle yaḥ sthāpayitvā vipaścitaḥ pibet prāṇānilaṃ tasya rogāṇāṃ saṃkṣayo bhavet 43 kākacaṃcvā pibed vāyuṃ śītalaṃ yo vicakṣaṇaḥ prāṇāpānavidhānajñaḥ sa bhaven muktibhājanaṃ 44 sarasaṃ yaḥ pibed vāyuṃ pratyahaṃ vinā sudhī naśyaṃti yoginas tasya śramadāhajvarāmayaḥ 45 rasanām ūrddhvagāṃ kṛtvā yaś caṃdrasalilaṃ pibet_ māsamātreṇa yogīṃdro mṛtyuṃ jayati niścitaṃ 46 rājadaṃtabilaṃ gāḍhaṃ saṃpīḍya vidhinā pibet_ dhyātvā kuṃḍalinīṃ devīṃ ṣaṇmāsena kavir bhavet 47 kākacaṃcvā pibed vāyuṃ saṃdhyayor ubhayor api kuṃḍalinyā mukhe dhyātvā kṣayarogasya śāṃtaye 48 aharniśaṃ pibed yogī kākacaṃcvā vipaścitaḥ | dūraśrūtir dūradaṣṭis tathā syād darśanaṃ khalu 49 daṃtair daṃtān samāpīḍya pibed vāyuṃ śanaiḥ śanaiḥ ūrdhvajihvaḥ samedhāvī mṛtyuṃ jayati so 'cirāt 50 ṣaṇmāsamātram abhyāsaṃ yaḥ karoti dine dine sarvapāpavinirmukto rogān nāśayate hi saḥ 51 saṃvatsarakṛtābhyāsā d bhairavau bhavati dhruvaṃ aṇimādiguṇān_ labdhvā jitabhūtagaṇaḥ svayaṃ 52 rasanām ūrdhvagāṃ kṛtvā kṣaṇārddhaṃ yadi tiṣṭhati kṣaṇena mucyate yogī vyādhimṛtyujarādibhiḥ 53 rasanāṃ prāṇa|saṃyuktāṃ pīḍyamānāṃ viciṃtayet_ na tasya jāyate mṛtyuḥ saṃtyaṃ satyaṃ mayoditaṃ 55 evam abhyāsayogena kāmadevo dvitīyakaḥ na kṣudhā na tṛṣā nidrā naiva mūrchā prajāyate 56 anenaiva vidhānena yogīṃdro 'vanimaṃḍale bhavet svachaṃdacārī ca sarvāthatparivarjitaḥ ||57 na tasya punarāvṛtti modate sa surair api puṇyapāpai na lipyeta hy etad ācaraṇena saḥ 58 caturāśīty āsanāni saṃti nānāvidhāni ca tebhyaś catuṣkam ādāya mayoktāni bravīmy ahaṃ 59 yoniṃ saṃpīḍya yatnena pādamūlena sādhakaḥ meḍhropari pādamūlaṃ vinyased ogavit sadā 60 dṛṣṭyā nirīkṣya bhrūmaṃdhyaṃ niścalaṃ saṃjiteṃdriyaḥ viśed ṛvakrahvāyaś ca rahasy udvegavarjitaḥ 61 etat siddhāsanaṃ jñeyaṃ sidhānāṃ siddhidāyakaṃ yenābhyāsavaśāt_ śīghraṃ yoginiṣpatim āpnuyāt 62 sidhāsanaṃ dā sevyaṃ pavanābhyāsinaḥ paraṃ yena saṃsāram utsṛjya labhate paramāṃ gati 63 tataḥ parataraṃ guhyam āsanaṃ vidyate bhuvi yenānudhyānamātreṇa yogī pāpād vimucyate 64 uttānau caraṇau kṛtvā urusaṃsthau prayatnataḥ ūrumadhye tathottānau pāṇī kṛtvā tato dṛśau 65 nāsāgre vinyased rājadaṃtamūlaṃ laṃ jihvayā uttabhya cibukaṃ vakṣe saṃsthāpya pavanaṃ śanaiḥ 66 yathāśaktyā samākṛṣya pūrayed ūdaraṃ śanaiḥ yathāśaktyaiva paśca tu recayed anirodhataḥ 67 idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanaṃ durllabhaṃ yena kenāpi dhīmatā labhyate paraṃ 68 anuṣṭhāne kṛte prāṇaḥ samaś calati takṣaṇāt_ bhaved abhyane samyak_ sādhakasya na saṃśayaḥ 69 padmāsanasthito yogī prāṇāpānavidhānataḥ pūrayet sa vimuktaḥ syāt satyaṃ satyaṃ vadāmy ahaṃ 70 prasārya caraṇadvaṃdvaṃ parasparam asaṃyutaṃ svapāṇibhyāṃ dṛḍhaṃ dhṛtvā nānupari śiro nyaset 71 āsanāgram idaṃ prokto jaṭharānaladīpanaṃ dehāvasādaharaṇaṃ paścimottānasaṃjñakaṃ 73 ya etad āsanaṃ śreṣṭhaṃ pratyahaṃ sādhayet sudhīḥ vāyuḥ paścimamārgeṇa tasya saṃcarati dhruvaṃ 74 etad abhyāsaśīlānāṃ sarvaḥ siddhiḥ prajāyate tasmād yogī prayatnena sādhaye siddhisādhakaḥ |75 goptevyaṃ suprayatnena yasyacit yena śīghraṃ marutsiddhi bhave duḥkhaughasāśinī 75 jānūrvor aṃtare samyak_ kṛtvā pādatale śubhe samākāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate 76 anena vidhinā yogī mārutaṃ mārutaṃ sādhayet sudhīḥ dehe na kramate vyādhis tasya vāyuś ca sidyati 77 sukhāsanam idaṃ proktaṃ sarvaduḥkhapraṇāśanaṃ svastikaṃ yogibhir gopyaṃ svasthīkaraṇam uttamaṃ 78