IGNCA Reel 1850 D2 IGNCA Reel 1850 Śivasaṃhitā Sanskrit in Latin script. 2022 CE Germany Maximilian Hoth
hṛdy asti paṃkajaṃ divyaṃ divyaliṃgena bhūṣitaṃ ||61|| kādiṭhāṃtākṣaropetaṃ dvādaśāraṃ ca śobhitaṃ | prāṇo vasati tatraiva vāsanābhir alaṃkṛtaḥ ||62|| anādikarmasaṃśliṣṭaḥ prokto 'haṃkārasaṃyutaḥ || prāṇasya vṛttibhedena nāmāni vividhāni ca ||63|| varttaṃte tāni sarvāṇi kathituṃ naiva śakyate | prāṇo ऽ'pānaḥ samānaś codāno vyānaś ca paṃcamaḥ ||64 nāgaḥ kurmaś ca kṛkalo devadatto dhanaṃjayaḥ | daśa nāmāni mukhyāni mayoktānīha sāstrake ||¯ kurvaṃti te 'tra kāryāṇī preritāś ca svakarmabhiḥ ||66|| atrāpi vāyavaḥ paṃca mukhyāḥ syur daśataḥ punaḥ || tatrāpi śreṣṭhakarttārau prāṇapānau mayoditau ||67|| hṛdi prāṇo gude 'pānaḥ samāno nābhimaṃḍale || udānaḥ kaṃṭhadeśe syād vyānaḥ sarvaśarīragaḥ ||68 nāgādivāyavaḥ paṃca kurvaṃte te ca vigrahe || udgāronmīlanaṃ kṣuttṛṭajṛṃbhāṃ hikkāṃ ca paṃcamāṃ ||69|| anena vidhinā yo vai brahmāḍaṃ vetti vigrahaṃ || sarvapāpavinīrmuktaḥ sa vai yāti parāṃ gatiṃ ||70 adhunā kathayiṣyāmi kṣipraṃ yogasya siddhaye || yad jñātvā nāvasīdaṃti yogino yogasādhane ||71|| bhaved vīryavatī vidyā guruvaktrasamudbhavā || anyathā phalahīna syān nirvīryāpy atiduḥkhadā ||72|| guruṃ saṃtoṣya yatnena yo vai vidyām upāsate avilaṃbena vidyāyās tasyāḥ phalam avāpnuyāt ||73|| guruḥ pita gurur mātā gurur devo na saṃśayaḥ || karmaṇā manasā vācā tasmā chiṣyaiḥ prasevyate ||74|| guruḥ prasādataḥ sarvaṃ labhyate śubham ātmanaḥ || tasmāt sevyo gurur nityam anyathā na śubhaṃ bhavet ||75|| pradakṣiṇatrayaṃ kṛtvā spṛṣṭvā savyena pāṇinā || aṣṭāṃgena namaskuryād gurupādasaroruhaṃ ||76|| śraddhāyatnavatī puṃsāṃ siddhir bhavati niścitā || anyeṣāṃ ca na siddhiḥ syāt tasmād yatnena sādhayet |77|| na bhavet saṃgayuktānāṃ tathāviśvāsinām api || gurupujāvihīnānāṃ || tathā ca bahusaṃgināṃ ||78|| mithyāvādaratānāṃ ca tathā niṣṭhurabhāṣiṇāṃ || gurusaṃtoṣahīnānānāṃ na siddhiḥ syāt kadācana ||79|| phaliṣyatīti viśvāsaṃ siddheḥ prathamalakṣaṇaṃ | dvitīyaṃ śraddhayā yuktaṃ tṛtīyaṃ gurupujanaṃ ||80|| caturthaṃ samatābhāvaḥ paṃcameṃdriyanigrahaḥ || ṣaṣṭhaṃ ca pramitāhāraḥ saptamaṃ naiva vidyate ||81|| yogopadeśaṃ saṃprāpya labdhvā yogavidaṃ guruṃ || gurūpadiṣṭavidhinā dhiyā niścitya sādhayet ||82|| suśobhane maṭhe yogī padmāsanasamanvitaḥ || āsanopari saṃviśya pavanābhyāsam ācaret ||83|| samaṃ kāyaḥ prāṃjaliś ca praṇamya ca gurūn_ sudhīḥ | dakṣe vāme ca vighneśa kṣetrapālāṃbikāṃ punaḥ ||84|| tataḥ svadakṣāṃguṣṭhena nirudhya pigalāṃ sudhīḥ | īḍayā pūrayed vāyuṃ yathāśaktyā tu kuṃbhayet ||85|| tatas tyaktvā piṃgalayā śanair eva na vegataḥ | punaḥ piṃgalayāpūryā yathāśaktyā ca kuṃbhayet ||86|| iḍayā recayed dhīmān_ na vegena śanaiḥ śanaiḥ || evaṃ yogavidhānena kuryād viṃśati kuṃbhakān ||87|| sarvadvaṃdvavinirmuktaḥ pratyahaṃ vigatālasaḥ || prātaḥkāle ca madhyāhne sūryāste cārddharātrake ||88|| kuryād evaṃ caturvāraṃ kāleṣv eteṣu kuṃbhakān || itthaṃ māsatrayaṃ kuryād anālasyo dine dine ||89|| tato nāḍiviśuddhiḥ syād avilaṃbena niścitaṃ || yadā tu nāḍīśuddhiḥ syād yoginas tatvadarśinaḥ 90 tadā vidhvastapāpasya bhaved āraṃbhasaṃbhavaḥ | cihnāni yogino dehe dṛśyaṃte nāḍiśuddhitaḥ ||91|| kathyaṃte tu samaṃtāt tāny aṃge saṃkṣepato mayā samakāyaḥ sugaṃdhiś ca sukāṃti surasādharaḥ 92|| āraṃbhaś ca ghaṭaś caiva tathā paricayas tv atha | niṣpattiḥ sarvayogeṣu yogāvasthā bhavaṃti tāḥ 93|| āraṃbhaḥ kathito 'smābhir adhunā vāyusiddhaye || aparaḥ kathyate paścāt sarvaduḥkhaughanāśakaḥ ||94|| prauḍhavahniḥ subhojī ca sukhī sarvāṃgasuṃdaraḥ | saṃpūrṇahṛdayo yogī sarvotsāhabalānvitaḥ ||95 jāyaṃte yogino 'vaśyam ete sarve kalevare || atha varjaṃ pravakṣyāmi yogavighnakaraṃ paraṃ ||96|| yena saṃsāraduḥkhābdhiṃ tīrtvā yāsyaṃti yoginaḥ || amlaṃ rūkṣaṃ tathā tīkṣṇaṃ lavaṇaṃ sārṣapaṃ kaṭuṃ ||97|| bahu ca bhramaṇaṃ prātaḥsnānaṃ tailaṃ vidāhakaṃ || steyaṃ hiṃsāṃ paṇadveṣaṃ cāhaṃkāram anārjjavaṃ ||98 upavāsam asatyaṃ ca mohaṃ ca praṇipīḍanaṃ || strīsaṃgam agnisevāṃ ca bahvalāpaṃ priyāpriyaṃ ||99| atīvabhojanaṃ yogī tyajed etāni nilakṣaṇaṃ || upāyaṃ ca pravakṣyāmi kṣipraṃ yogasya siddhaye 200| gopanīyaṃ susiddhānāṃ yena siddhir bhavet_ khaluḥ || kṣīraṃ ghṛtaṃ ca miṣṭānnaṃ tāṃbūlaṃ cūrṇavarjitaṃ ||201 karpūraṃ niṣṭhuramiṣṭaṃ sumataṃ sūkṣmacastrakam | siddhāṃtaśravaṇaṃ ni^tyaṃ2 vairāgyaṃ grahasevanaṃ ||2|| nāmasaṃkīrttanaṃ viṣṇoḥ sunādaśravaṇaṃ paraṃ dhṛtiḥ kṣamā tapaḥ śaucaṃ hrī matir gurusevanaṃ ||3|| sadaitāni paraṃ yogī niyamāni samācaret || anile 'rkapravīṣṭe ca bhoktavyaṃ yogibhiḥ sadā ||4|| vāyau praviṣṭe śaśini śayanaṃ sādhakottamaiḥ || sadyo bhukto 'pi kṣudhite nābhyasaḥ kriyate budhaiḥ |5|| abhyāsinā ca bhoktavyaṃ stokaṃ stokam anekadhā || pūrvoktakāleṣu kuryāt kuṃbhakān_ prativāsaraṃ ||6|| tato yatheṣṭāśaktiḥ syād yogino vāyudhāraṇe || yatheṣṭadhāraṇād vāyoḥ kuṃbhakaḥ siddhyati dhruvaṃ ||7|| kevale kuṃbhake siddhe kin na syād iha yoginaḥ || svedaḥ saṃjāyate dehe yoginaḥ prathamedhame ||8|| yadā saṃjāyate svedo marddanaṃ kārayet sudhīḥ || anyathā vigrahe dhātur naṣṭo bhavati yoginaḥ ||9|| bhavati dvitīye kaṃpo dārduro madhyame mataḥ | tato 'dhikatarābhyāsād gagane sādhako 'dhikaḥ ||10|| yogī padmāsanastho 'pi bhuvam utsṛjya varttate || vāyusiddhis tadā jñeyo saṃsāradhvāṃtanāśinī ||11|| tāvat kālaṃ prakurvīta yogoktaniyamāagrahaṃ || alpānidrāpurīṣaṃ ca stokaṃ mūtraṃ ca jāyate ||12|| arogitvam adīnatvaṃ yoginas tatvadarśinaḥ || svedo lālā kṛmiś caiva sarvathaiva na jāyate ||13| kaphapittānilāś caiva dhakasya kalevare | tasminn akāle sādhakasya bhojyeṣv aniyamagrahaḥ ||14|| atyalpabahudhā bhuktyā yogī na vyathate hi saḥ || athābhyāsavaśād yogī bhūcarīsiddhim āpnuyāt ||15| yena durddharṣajaṃtūnāṃ mṛtiḥ syāt pāṇitāḍanāt_ saṃty ajya bahavo vighnāḥ dāruṇā durnivāraṇāḥ |16|| tathāpi sādhayed yogī prāṇaiḥ kaṃṭhagatair api || tato rahasy upaviṣṭaḥ sadhakaḥ saṃyateṃdriyaḥ ||17|| praṇavaṃ prajaped dīrghaṃ vighnānāṃ nāśahetave || pūrvārjitāni karmāṇi prāṇāyāmena niścitaṃ ||18|| nāśayet sādhako dhīmān iha lokodbhavāni ca || pūrvārjitāni pāpāni puṇyāni vividhāni ca ||19|| nāśayet ṣoḍaśaprāṇāyāmena yogipuṃgavaḥ | pāpātulacalānāho pradahet pralayāgninā ||20|| tataḥ pāpavinirmukto yogī puṇyāni nāśayaṃt_ || prāṇāyāmena yogīṃdro labdhvaisvaryāṣṭakāni vai ||21|| pāpapuṇyodadhiṃ tīrtvā trailokyesvaratām iyāt || tato 'bhyāsakrameṇaiva ghaṃṭāditritayaṃ bhavet ||22|| yena syāt sakalā siddhir yogina svepsitā dhruvaṃ || vāksiddhiḥ kāmavāritvaṃ duradṛṣṭis tathaiva ca ||23|| dūraśrutiḥ sūkṣmadṛṣṭiḥ parakāyapraveśanaṃ | viṇmūtralepane svarṇam adṛśyakaraṇaṃ tathā ||24|| bhavaṃty etāni mahatāṃ khecaratvaṃ ca yogināṃ || yadā bhaved ghaṭāvasthā pavanābhyāsinaḥ parā ||25|| tadā saṃsāracakre 'smin tan nāsti yan na sādhayet || prāṇāpānau nādabiṃdū jīvātmaparamātmanau ||26|| militvā ghaṭate yasmāt tasmād vai ghaṭa ucyate || yāmamātraṃ yadā dharttuṃ samarthaḥ syād ataṃdritaḥ ||27|| pratyāhāras tadaiva syān nāṃtarā bhavati dhruvaṃ || yaṃ yaṃ jānāti yogīṃdras taṃ tam ātmeti bhāvayet ||28|| yair iṃdriyair vidhānajñas tad indriyajayo bhavet_ yāmamātraṃ yadā pūrṇaṃ bhaved abhyāsayogainaḥ ||29|| ekavāraṃ prakūrvīta yadā yogā ca kuṃbhakaṃ || daṃḍāऽṣṭakaṃ yadā vāyur niścalo yogino bhavet ||30|| svasāmarthyāt tadāgachet tiṣṭhed vātūlavat sudhīḥ || tataḥ paricayāvasthā yogino 'bhyāsato bhavet ||31| yadā vāyuś caṃdrasūryaṃ tyaktvā tiṣṭati niścalaḥ || vāyau paricito vāyuḥ suṣumnāvyomni saṃcaret |32| kriyāśaktiṃ gṛhītvaiva cakrān_ bhitvā ca niścitaṃ || yadā paricayāvasthā bhaved abhyāsayogataḥ ||33| trikuṭaṃ karmaṇāṃ yogī tadā paśyati niścitaṃ || tataś ca karmakūṭāni praṇavena vināśayet ||34|| sa yogī karmmabhogāya kāyavyūhaṃ samācaret || asmin kāle mahāyogī paṃcadhā dhāraṇāṃ bhavet ||35|| yena bhūrādisiddhiḥ syāt tattadbhūtabhayāpahā || ādhāre ghaṭikā paṃca nābhisthāne tathaiva ca ||36|| tadūrdhvaṃ ghaṭikā paṃca nābhihṛnmadhyake tathā || bhrūmadhyordhvaṃ tathā paṃcaghaṭikā dhārayet sudhīḥ ||37|| tathā bhūrādinā naṣṭo yogīṃdro na bhavet khalu || medhāvī paṃcabhūtānāṃ dhāraṇāṃ yaḥ samabhyaset ||38|| śatabrahmāmṛtenāpi mṛtyus tasya na vidyate || tato 'bhyāsakrameṇaiva niṣpattir yogino bhavet ||39|| anādikarmmabījāni yena tīrtvāmṛtaṃ pibet || yadā niṣpattir bhavati samādhisthe na karmaṇā ||40| yadā niṣpattisaṃpannaḥ samādhi svechayā bhavet || jīvanmuktasya śāṃta bhaved dhīrasya yoginaḥ || ^gṛhītvā cetanā vāyuṃ kriyāśaktiṃ ca vegavān || sarvān_ cakrān_ vijitvāśu jñānaśaktyau vilīyate ||41| idānīṃ kleśahānyarthaṃ vaktavyaṃ vāyusādhanaṃ || yena saṃsāracakre 'smin rogahānir bhave dhruvaṃ ||42|| rasanāṃ tālumūle yaḥ sthāpayitvā vipaścitaḥ pibet prāṇānilaṃ tasya rogāṇāṃ saṃkṣayo bhavet ||43|| kākacaṃcu pibed vāyuṃ śītalaṃ yo vicakṣaṇaḥ || prāaāpānavidhānajñaḥ sa bhaven muktibhājanaṃ ||44| sarasaṃ yaḥ pibed vāyuṃ pratyahaṃ vidhinā sudhīḥ || naśyaṃti yoginas tasya śramadāhajvarāmayāḥ ||45| rasanām ūrddhvagāṃ kṛtvā yaś caṃdrasalilaṃ pibet || māsamātreṇa yogīṃdro mṛtyuṃ jayati niścitam ||46|| rājadaṃtabilaṃ gāḍhaṃ saṃpīḍya vidhinā pibet | dhyātvā kuṃḍalinīṃ devīṃ ṣaṇmāsena kavir bhavet ||47|| kākacaṃcā pibed vāyuṃ saṃdhyeyor ubhayor api || kuṃḍalinyā mukhe dhyātvā kṣayarogasya śāṃtayoe ||48|| aharniśaṃ pibed yogī kākacaṃcā vipaścitaḥ dūraśrutir dūradṛṣṭis tathā syād darśanaṃ khalu ||49|| daṃtair ddaṃtān samāpīḍya pibed vāyuṃ śanaiḥ śanaiḥ ūrdhvajīihvaḥ sumedhāvi mṛtyuṃ jayati so 'cirāt ||50|| ṣaṇmāsamātram abhyāsaṃ yaḥ karoti dine dine | sarvapāpavinirmukto rogān nāśayate hi saḥ 51|| saṃvatsarakṛtābhyāsāt_ mṛtyuṃ jayati niścitaṃ || tasmād atiprayatnena sādhayed yogasādhakaḥ 52|| varṣatrayakṛtābhyāsād bhairavo bhavati dhruvaṃ || aṇimādiguṇān_ labdhvā jitabhūtagaṇa svayaṃ ||53|| rasanām ūrdhvagāṃ kṛtvā kṣaṇārddhaṃ yadi tiṣṭhati | kṣaṇena mucyate yogī vyādhimṛtyujarādibhiḥ |54| rasanāṃ prāṇasaṃyuktāṃ pīḍyamānāṃ viciṃtayet || na tasya jāyate mṛtyuḥ satyaṃ satyaṃ mayoditaṃ ||55|| evam abhyāsayogena kāmadevo dvitīyakaḥ || na kṣudhā na tṛṣā nidrā naiva mūrchā prajāyate ||56|| anenaiva vidhānena yogīṃdro 'vanimaṃḍale || bhavet svachaṃdacārī ca sarvāpatparivarjitaḥ ||57|| na tasya punārāvṛttir modate sa surair api || puṇyapāpair na lipyeta hy etad ācaraṇe saḥ ||58|| caturāśīty āśsanāni saṃti nānāvidhāni ca | tebhyaś catuṣkam ādāya mayoktāni bravīmy ahaṃ ||59|| yoniṃ saṃpiḍya yatnena pādamūlena sādhakaḥ || meḍhropari pādamūlaṃ vinyased yogavit_ sadā ||60|| dṛṣṭyā nirīkṣya bhrūmadhyaṃ niścalaṃ saṃyateṃdriyaḥ | viśed avakrakāyaś ca rahasy udvegavarjitaḥ 61 etat siddhāsanaṃ jñeyaṃ siddhānāṃ siddhidāyakaṃ || yenābhyāsavaśāt_ śīghraṃ yoganiṣpatim āpnuyāt ||62|| siddhāsanaṃ sadā sevyaṃ pavanābhyāsinā paraṃ || yena saṃsāram utsṛjya labhate paramāṃ gatiṃ ||63|| nātaḥ parataraṃ guhyam āsanaṃ vidyate bhuvi || yenānudhyānamātreṇa yogī pāpaād vimucyate ||64 uttānau caraṇau kṛtvā urūsaṃsthau prayatnataḥ || nurūmadhye tathottānau pāṇī kṛtvā tato dṛśau ||65|| nāsāgre vinyased rājadaṃtamūlaṃ ca jihvayā | uttaṃbha cibukaṃ vakṣe saṃsthāpya pavanaṃ śanaiḥ |66| yathāśaktyā samākṛṣya pūrayed udaraṃ śanaiḥ | yathāśaktyaiva paścāt tu recayed anirodhataḥ |67|| idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanaṃ || durllabhaṃ yena kenāpi dhīmatā labhyate paraṃ ||68|| anuṣṭhāne kṛte prāṇaḥ samaś calati tatkṣaṇāt_ bhaved abhyasane samyak_ sādhakasya na saṃśayaḥ ||69|| padmāsanasthito yogī prāṇāpānaauvidhānataḥ | pūrayet sa vimuktaḥ syāt satyaṃ satyaṃ vadāmy ahaṃ ||70| prasārya caraṇadvaṃdvaṃ parasparasusaṃyutaṃ || svapāṇibhyāṃ dṛḍhaṃ dhṛtvā jānupari śiro nyaset ||71|| āsanāgram idaṃ proktaṃ jaṭharānaladīpanaṃ || dehāvasādaharaṇaṃ paścimottānasaṃjñakaṃ ||72|| ya etad āsanaṃ śreṣṭhaṃ pratyahaṃ sādhayet sudhīḥ | vāyuḥ paścimamārgeṇa tasya saṃcarati dhruvaṃ ||73|| etad abhyāsaśīlānāṃ sarvasiddhiḥ prajāyate || tasmād yogā prayatnena sādhayet siddhisādhakaḥ 74|| gaoptavyaṃ suprayatnena na deyaṃ yasya kasyacit | yena śīghraṃ marutsiddhir bhave duḥkhaughanāśinī ||75| jānūrvor aṃtare samyak_ kṛtvā pādatale śu|bhe || samakāyaḥ samāsīnaḥ svastikaṃ tat pracakṣyate ||76|| anena vidhinā yogī mārutaṃ sādhayet sudhī || dehe na kramate vyādhis tasya vāyuś ca sidhyati ||77|| sukhāsanam idaṃ proktaṃ sarvaduḥkhapraṇāśanaṃ || stvastikaṃ yogibhir gopyaṃ svasthīkaraṇam uttamaṃ ||78||