IGNCA 29921 Reel 1842 D1 IGNCA Reel 1842, 29921 Śivasaṃhitā Sanskrit in Latin script. 2022 CE Germany Maximilian Hoth
hṛdy asti paṃkajaṃ divyaṃ divyaliṃgena bhūṣitaṃ ||62|| |kādiṭhāṃtākṣaropetaṃ dvādaśāraṃ suśobhitaṃ | prāṇo vasati tatraiva vāsanābhir alaṃkṛtaḥ |63|| anādikarmasaṃśliṣṭaḥ preṣyo 'haṃkārasaṃyutaḥ | prāṇasya ^vṛ3ttibhedane nāmāni vividhāni ca ||64| varttaṃte tāni sarvāṇi kathituṃ naiva śakyate | prāṇo 'pānaḥ | samānaś ca vyānodānaś ca paṃcamaḥ ||65| nāgaś ca kūrmaḥ kṛkaro devadatto dhanaṃjayaḥ ||66|| daśa nāmāni mukhyāni mayoktānīha śāstrake || kurvaṃti te 'tra kāryāṇi preritāś ca svakarmabhiḥ ||67|| atrāpi vāyavaḥ paṃca mukhyā syur ddeśataḥ punaḥ | tatrāpi śreṣṭhakarttārau prāṇāpānau mayoditau ||68|| hṛdi prāṇo gude 'pānaḥ samāno nābhimaṃ|ḍale | vyāno vyāpī śarīre tu vodānaḥ kaṃṭhamadhyagaḥ nāgādivāyavaḥ paṃca kurvaṃtas te ca vigraho | udgāronmīlanakṣuttṛḍ_ḍhaṃ jṛṃbhā hikkā ca paṃcama |69|| anena vidhinā yo vai brahmāṃḍaṃ | vetti vigrahaṃ | sarvapāpavinirmuktaḥ sa yāti paramāṃ gatiṃ |70| adhunā kathāayiṣyāmi kṣipraṃ yogasya siddhayoe || yad_ jñātvā nāvasīdaṃti yogino yogasādhane |71|| bhaved vīryavatī vidyā guruvaktrasamudbhavā || anyathā phalahīnā syān nirvīryyāpy atiduḥkhadā ||77|| gurusaṃtoṣya yatnena yeo yāṃ vidyām upāsate || avilaṃbena vidyāyās tasyāḥ phalam avāpnuyāt ||73|| guruḥ pitā gurur mātā gurur ddevo na saṃśayāaḥ || karmaṇā manasā vācā tasmāc chiṣyāḥ prasevate ||74| guruprasādataḥ sarvaṃ laṃbhate śubham ātmanaḥ | tasmāt savyo gurur nityam anyathā na śubhaṃ bhavet |75|| pradakṣiṇatrayaṃ kṛtvā spṛṣvā savyena pāṇinā | aṣṭāṃgena ^na3maskuryād gurupādasaroruheṃ ||76|| śraddhayātmavatāṃ pūṃsāṃ siddhir bhavati niścitaṃ | anyeṣāṃ ca na siddhiḥ syāt tathā va bahusaṃgināṃ ||77|| mithyāvādaratānāṃ ca tathā niṣṭhurabhāṣiṇāṃ || gurusaṃtoṣahīnānāṃta na siddhiḥ syāt kadācanea ||78|| phaliṣyatīti viśvāsaḥ siddheḥ prathamalakṣaṇaṃ || dvitīyaṃ śraddhayā yogas tṛtīyaṃ gurupūjanaṃ ||79|| caturthaṃ saśamatābhāvaḥ paṃcameṃdriyanigrahaḥ || ṣaṣṭhaṃ ca pramitāhāraḥ saptamaṃ naiva vidyate ||80 yogopadeśaṃ saṃprāpya labdhvā yogavidaṃ guruṃ || gurūpadeśavidhinā dhiyā niścitya sādhayet ||81|| suśobhane maṭhe ṣogīdmāsanasamanvitaḥ | āsanopari saṃviśya pavanābhyāsam ācaret |82| samakāryeḥ prāṃjaliś ca praṇamya ca gurūn sudhīḥ | dakṣe vāme ca vighneśaṃ kṣetrapālāṃbikāṃ punaḥ ||83|| tataḥ svadakṣāguṣṭhena nirudhya pigaṃlāṃ sudhīḥ | iḍayā pūrayed vāyuṃ yathāśaktyā tu kuṃbhayet ||84|| tatas tyajet piṃgalayā śanair eva na vegataḥ || punaḥ piṃgalayāpūrya yathāśaktyā ca kuṃbhayet ||85 iḍayā recayed dhīmān na vegena śanaiḥ śanaiḥ | evaṃ yogavidhānena kuryād viśaṃti kuṃbhakān ||86|| sarvadvaṃdvacinirmuktaḥ pratyahaṃ vigatālasaḥ || prātaḥkāle carmadhyāhne sūryāste cārddharātrake ||87|| kuyod evaṃ caturvāraṃ kāleṣv eteṣu kuṃbhakān || itthaṃ māsatrayaṃ kuryād anaālasyeo dine ^dine3 ||88|| tato nāḍīviśuddhiḥ syād aṃvilaṃbena niścitam || yadā tu nāḍīśuddhiḥ syād yoginas tattvadarśinaḥ |89|| tadā vidhvastapāpasyaṃ bhaved āraṃbhasaṃbhavaḥ | cihnāni yogino dehe dṛśyaṃte nāḍiśuddhitaḥ |90 kathyaṃte tu samantāt tāny aṅgeni saṃkṣepato mayā | samakāyaḥ sugaṃdhi^ś ca1 sukāṃti surarasādharaḥ ||91|| āraṃbhaś ca ghaṭaś caiva tathā paricayas tathā | =viniṣpatiḥ sarvayogā^nāṃ yogā2vasthā bhavaṃti tāḥ ||92|| āraṃbhaḥ kathito ऽ'smābhir adhunā vāyusi^ddha2ye || aparaḥ kathyate paścā^3t_ sarvaduḥkhoghanāśanaḥ ||93|| prauḍhavahniḥ subhojī ca sukhī sarvāṃgasuṃdaraḥ || saṃpūṇahṛda yogī searvocchāhībalānvitaḥ ||94|| jāyaṃte yogino dehe te^3na sarve kalevare || a varyyaā^ṇi2 pravakṣyāmi yogavighnakaraṃ paraṃ ||95|| yena saṃsāraṃ duḥkhābdhiḥ tīrttvā yāsyaṃti yogataḥ || amlaṃ rūkṣaṃ tathā tīkṣṇaṃ lavaṇaṃ sārṣaṣāpaṃ kaṭuṃ ||96|| bahulaṃ bhramaṇaṃ prātaḥsnaānaṃ ^yadyat_1 vidāhakaṃ | steyaṃ hisāṃ paradveṃṣahaṃkāram anārjavaṃ ||97|| upavāsam asatyaṃ ca mohaṃ | prāṇipīḍanāṃ strīsaṃgam agnisevāṃ ca bahvālāpaṃ priyāpriyāṃ ||98|| atīvabhojanaṃ yogī tyajed etāni niścitaṃ |tvā || upāyaṃ tu pravakṣyāmi kṣipraṃ yogasya siddhaye ||99|| gopanīyaṃ tu siddhānāṃ yena siddho ^vet dhruvaṃ || kṣīraṃ ghṛtaṃ ca miṣṭānnaṃ tāṃbūlaṃ cūrṇavarjitaṃ ||200|| karpūra sumaṃṭhaḥ sūkṣmavastravastrakaṃ || siddhāṃtaśravaṇāṃ nityavairāgyaṃ gṛhasevanaṃ ||201|| nāmasaṃ|kīrttarnaṃ viṣṇoḥ sunādaśravaṇaṃ paraṃ || dhṛtiḥ kṣamā tapaḥ śaucaṃ hīr matir gurusevanaṃ |202|| sadaitāniḍa paraṃ yogī niyamāni samācaret || anile 'rkapraveśe ca bhoktavyaṃ yogibhiḥ sadā ||3|| vāyau praviṣṭe śaśinī śayanaṃ sādhakottamaiḥ || sadā=dyo1 bhukte 'pi kṣudhite nābhyāsaḥ krīyate budhaiḥ |4| abhyāsinā ca bhoktavyaṃ stoka stokam enekadhā | pūrvoktakāle kuryāt tu kuṃbhakāṃn prativāsarāt || tadā yatheṣṭāśaktiḥ syād yogino vāyudhāraṇe | yathoeṣṭadhāraṇād vāyoḥ kuṃbhakaḥ sidhyati dhruvaṃ ||6|| ^keva3le kuṃbhake siddhe kiṃ na syā^t siddhi yoginaḥ || svedaḥ saṃjāyate dehe yogina prathamodyame ||7|| yadoā saṃjāyate svedo mardanaṃ kārayet sadā || ऽ'nyathā vigrahād dhātur nnaṣṭo bhavati yogināaḥ ||8|| bhavati dvitīye kaṃpo darddurī madhyame mataḥ || tato 'dhikatarābhyāsad gagane sādhakādhikaḥ ||9| yogī ^pa1dmāsanastho 'pi bhuva^na1m utsṛjya varttate | vāyusiddhis tathā jñeyā saṃsāradhvāṃtanāśi^|nī1 ||10| tāvat kālaṃ prakurvīta yogoktaniyamagraheaṃ || alpānidrāpurīṣaṃ ca stokaṃ mūtraṃ ca jāyate |11|| adīnatvam arogitvaṃ yoginas tattvadarśinaḥ | svedo lālā kṛmiś caiva sarvathaiva na jāyate ||12|| kaphapittānilāś caiva sādhakasya kalevare || 'smin kāle sādhakasyāa bhojyeṣu ni^ya3magrahaḥ ||13|| atyalpaṃ bahudhā bhuktā vā yogī naḥ | vyathate hi saḥ || athābhyāsavaśād yogī bhūcarīsiddhim āpnuyāt ||14|| yena durdharṣajaṃtūnāṃ mṛtiḥ syāt pā1ṇitāḍanāt || saṃty atra bahavo vidhnā dāruṇā durnivāraṇāḥ ||15|| tathāpi sādhayed yogī kaṃṭhaiḥ prāṇagatair api || tato rahaḥsūpāviṣṭaḥ sādhakaḥ saṃyattedriṃyaḥ ||16|| praṇavaṃ prajaped dīrghaṃ vighnānāṃ nāśahetave | pūrvārjitāni karmāṇi prāṇāyāmena niścitaṃ |17|| nāśayet sādhako dhīmān iha lokodbhavāni ca | pūvārjitāni pāni puṇyāni vividhāni vā |18|| nāśayet ṣoḍaśaprāṇāyāmena yogipuṃgavaḥ | paātucalāṃ nāho pradahet pralayāgninā ||19|| tataḥ pāpavinirmukto yogī puṇyāni nāśayet || prāṇāyāmena yogīṃdro labdhvaiśvaryo 'ṣṭakāni vai ||20|| pāpapuraṇyodṛdhiṃ tyaṃktvās trailokyeśvaratām iyaāt || tato 'bhyāsakrameṇaiva ghaṭāditritayaṃ bhavet ||21|| yena syāt sakalā siddhir yoginaḥ svepsitā dhruvaṃ || vāk_siddhiḥ kāmacāritvaṃ dūradṛṣṭis tathaiva ca |22|| dūraśrutiḥ sūkṣmadṛṣṭiḥ paradehapraveśanāṃ | viṇ_mūtralepane svarṇam adṛśyakaraṇaṃ tathā ||23|| bhavaṃty etāni mahatāṃ khecaratvaṃ ca yogināṃ | yadā bhaved_ ghaṭāvasthā-sthā3 pavanābhyāsinaḥ parā ||24|| tadā saṃsāracakre 'smins tan nāsti yan na sādhayet || prāṇāpānau nādābiṃdū jāvātmāparamātmanau ||25|| militvā ghaṭate yasmāt tasmād vai ghaṭa ucyate || māamātraṃ yadā dharttuṃ samarthaḥ syād anaṃdritaḥ ||26|| pratyāhāras tadaiva syān nāṃtarā bhavati dhruvaṃ || yad yaj jānāti yogīṃdras tat tadātmaiva bhāvayet || yair iṃdriyair vidhānajñas tad iṃdriyajayo bhavet ||27|| mātraṃ yadā pūrṇaṃ bhaved abhyāsayogataḥ | ekavāraṃ prakurvīta tadā ryogā tu kuṃbhakaṃ ||28|| daṇḍāṣṭakaṃ yadā dharttur vāyur niścalo yogino bhavet | svasāmarthyāt tadāṃguṣṭhāt tiṣṭhed vātūlavat sudhiḥ ||29|| tataḥ paricayāvasthā yogino ऽ'bhyā^sa3to bhavet | yadā vāyuś caṃdrasūryar tyaktvā ti|ṣṭhati yogi^na3ḥ |30| vāṣoḥ paricaye vāyuḥ suṣumṇāvyoma saṃcaret || ^kri3śaktiṃ gṛhītvaiva cakraābhitvāṇi niścitam ||31|| yadā paricayāvasthā bhaved abhyāsayoginaḥ || trikūṭaṃ karmaṇā yogī tadā paśyati niścitaṃ ||32|| tataś ca karmakūṭāni praṇavena vināśayeta || sa yogī karmabhogaāya|| kāyavyūhaṃ samācaret ||33|| asmin kāle mahāyogī paṃ^cadhā1 dhāraṇāṃ caret || yābhir bhūrādisiddhiḥ syā tattadbhūtajayā^vahā2 ||34|| ādhāre ghaṭikāḥ paṃca nābhisthāne tathaicva cā | tadūrddhve ghaṭikā paṃca nābhihṛnmadhyame tathā ||35|| bhrūmadhyorddhve tathā paṃcaghaṭikā dhāraye sudhīḥ | tadā bhūrādinā naṣṭo yogīṃdro na bhavet khalu |36|| medhāvī paṃcabhūtānāṃ dhāraṇāṃ yaḥ samabhyaset | śatabrahmaāmṛttyūnāpi mṛtyu tasya na vidya|te ||37|| tato 'bhyāsakrameṇaiva niṣpatir yogino bhavet || anādikarmabījāni yo na sthitvāmṛtaṃ pibet || ya ||38|| yadā niṣpātisaṃpannaḥ samādhiḥ svechayā bhavet || jīvanmuktasya śāṃtasya bhaved dhīrasya yoginaḥ ||39| gṛhītvā cetanāṃ vāyukti ca kriyāśaktati1 ca vegavān || sarvacakrāṇi nirjitya jñānaśaktyaiau vilīyate ||40|| idānīṃ kleśahānyarthaṃ vaktavyaṃ vāyusādhanaṃ || yena saṃsāracakre 'smin_ rogahānir bhaved dhruvaṃ |41| ranāṃ tālumūle yas sthāpayitvā vicakṣaṇaḥ | pibet prāṇānilaṃ tasya rogāṇāṃ saṃkṣayo bhavet ||42|| kākacaṃcvā pibed vāyuṃ śītalaṃ yo vicakṣaṇaḥ | prāṇāpānavidhānajñaḥ sa bhaven muktibhājanaṃ |43|| sarasaṃ yaḥ pibed vāyuṃ pratyadaṃhaṃ2 vidhinā sudhvīḥ || naśyaṃti yoginas tasya śramadāhajvarāmayāḥ ||44|| rasanām ūrddhvagāṃ kṛtvā yaś caṃdrasalilaṃ pibet || māsamātreṇa yogīṃdro mṛtyuṃ jayati niścitaṃ ||45|| rājadaṃtabilaṃ gāḍhaṃ sapīḍya vidhinā pibet || dhyātvā kuṃḍalinīṃ devīṃ ṣaṇmāsaiva kavir bhacet ||46|| kākacaṃcvā pibed vāyuṃ saṃdhyayor ubhayo|r api || kuṃḍalinyā mukhe dhyātvā vekṣayaroḥ gaprā śāṃtaye ||47|| aharniśe pibed yogī kākacaṃcvā vicaptaṃkṣa3ṇaḥ | dūraśrutir dūradṛṣṭis tathā syā darśanaṃ khalu |48|| daṃtair daṃtān samāpīḍya pibed vāyuṃ śanaiḥ śanaiḥ || udhvajihvaḥ samedhāvī mṛtyuṃ jayati so 'cirāt |49 ṣaṇmāsamātram abhyāsaṃ yaḥ karoti dine dine | sarvarogavinirmukto rogān nāśayate hi saḥ ||50|| saṃvatsarakṛtābhyāsān mṛttyuṃ jayati niścitaṃ || tasmād atiprayatnena sādhayed yogasādhakaḥ ||51|| varṣatrayakṛtābhyāsād bhairavo bhavati dhruvaṃ || aṇimādiguṇāl labdhvā jitabhūtagaṇaḥ svayāaṃ ||52|| rasanām ūrddhvagāṃ kṛtvā kṣaṇārddhaṃ yadi tiṣṭhati || kṣaṇena mucyate yogī vyādhimṛttyujarādibhiḥ ||53|| rasanāṃ prāṇasaṃyuktāṃ pīḍyamānāṃ viciṃtaṃyet | na tasya jāyate mṛttyuḥ sattyaṃ sattyaṃ mayoditaṃ ||54|| evam abhyāsayogena kāmaddevo dvitīyakaḥ | na kṣudhā na tṛṣā nidrā naiva mūrchā prajāyate ||55|| anenaiva vidhānena yojīdro ऽ'vanimaṃḍale | bhavet svachaṃdacārī ca sarvāpadavivarjitaḥ |56|| na tasya punarāvṛttir modate sa surair api || punyapāpair na lipyeta etad ācaraṇena saḥ ||57|| caturāśīty āsanāni saṃti nāvāvidhāni ca || tebhyaś catuṣkam ādāya mayoktāni bravimy ahaṃ ||58|| yoniṃ saṃpīḍya yatnena pādamūlena sādhakaḥ || medropari pādamūlaṃ vinyased yogavit sadā ||59|| dṛṣṭyā nirikṣya bhrūmadhye niścalaḥ saṃyateṃdriyaḥ | tiṣṭhed avaktrakāyaś ca rahasy udvegavarjitaḥ |60|| etat siddhāsanaṃ jñeyaṃ siddhānāṃ siddhidāyaṃkaṃ || yenābhyāsavaśāt chighraṃ yogī niṣpatim āpnuyāt ||61|| siddhāsaṃnaṃ sādā sevyaṃ pavanābhyāsinā paraṃ yena saṃsāram utsṛjya labhate paramāṃ gatiṃḥ ||62|| nātaḥ parataraṃ guhyam āsanaṃ vidyate bhuvi || yenānudhyānamātre^ṇa2 yogī pā^2d vimucyate ||63|| uttānau caraṇau kṛtvā urusaṃsthau prayatnataḥ || ūrūmadhye tathottānau pāṇī kṛtvā ta tādṛśau ||64|| sāgre vinyased dṛṣṭiṃ rājvadaṃtamūle ca jihvayā || uttabhya cibukaṃ vakṣasyūtthāpya pavanaṃ śanaiḥ ||65|| yathāśaktyā samakṛṣya pūrayed ūdaraṃ śanaiḥ || yathāśaktyaiva paścāt tu recayed avirodhataḥ |66| idaṃ padmāsanaṃ proktaṃ sarvavyādhi^vi1nāśanaṃ | durllabhaṃ yena kenāpi dhīmatā labhyate bhuvi |67|| anuṣṭhāne kṛte prāṇaḥ samaś calati tat_kṣaṇat || bhaved rajvāsaṃ na samyak_ sādhakasya na saṃśayaḥ |68|| padmāsanasthito yo vai prāṇāpānavidhānataḥ | pūrayet sa vimuktaḥ syāt sattyaṃ sattyaṃ vadāmy ahaṃ ||69| prasārya caraṇadvaṃdvaṃ parasparasusaṃyutaṃ || svapāṇibhyāṃ dṛ^ḍhaṃ dhṛ3tvā jānūpari śiro nyaset ||70|| āsanāgryam idaṃ proktaṃ jaṭharānaladīpanaṃ || daiehāvaśāddasādaharaṇaṃ paścimottānasaṃjñikaṃ ||71|| ya etad āsanaśreṣṭhe prattyahaṃ śādhaye śudhiḥ || vāyuḥ paści^ma2mārgoṇa tasya saṃcarati dhruvaṃ |72|| etad abhyāsaśīlānāṃ sarvāsiddhiḥ prajāyaṃte | tasmad yogī prayatnena sādhe^ye1t siddhisādhakaḥ ||73|| gopano yaṃ prayatnena na deyaṃ yathaisya kasyacit | yena śīghraṃ bhaṃvet siddhiḥ sarvaduḥkhaughaśinī ||74|| jānūrvor aṃtare samyak kṛtvā pādatale ubhe | samakāyaḥ samāsīnaḥ svastikaṃ taṃt pracakṣyate ||75|| anena vidhinā yogī mārutaṃ sādhayet sudhīḥ || dehe nākramate vyādhis tasya vāyuś ca siddhyati ||76|| sukhāsanam idaṃ proktaṃ sarvaduḥkhapraṇāśanaṃ || svastikaṃ yogibhiraur gopyaṃ svastikāra^lyā2ṇam uttamāṃ ||77||