Muktabodha E-Text MB Muktabodha E-Text Śivasaṃhitā [Sanskrit in Latin script.] For the time being. Chapters 2-5 will be added in due course. 2007 CE. India Peter Pasedach

dvitīyaḥ paṭalaḥ

dehe 'smin vartate meruḥ saptadvīpasamanvitaḥ | saritaḥ sāgarāḥ śailāḥ kṣetrāṇi kṣetrapālakāḥ || 2-1 || ṛṣayo munayaḥ sarve nakṣatrāṇi grahās tathā | puṇyatīrthāni pīṭhāni vartante pīṭhadevatāḥ || 2-2 || sṛṣṭisaṃhārakartārau bhramantau śaśibhāskarau | nabho vāyuś ca vahniś ca jalaṃ pṛthvī tathaiva ca || 2-3 || trailokye yāni bhūtāni tāni sarvāṇi dehataḥ | meruṃ saṃveṣṭya sarvatra vyavahāraḥ pravartate || 2-4 || jānāti yaḥ sarvam idaṃ sa yogī nātra saṃśayaḥ || 2-5 || brahmāṇḍasaṃjñake dehe yathādeśaṃ vyavasthitaḥ | meruśṛṃge sudhāraśmir bahiraṣṭakalāyutaḥ || 2-6 || vartate 'harniśaṃ so 'pi sudhāṃ varṣaty adhomukhaḥ | tato 'mṛtaṃ dvidhābhūtaṃ yāti sūkṣmaṃ yathā ca vai || 2-7 || iḍāmārgeṇa puṣṭyarthaṃ yāti mandākinījalam | puṣṇāti sakalaṃ deham iḍāmārgeṇa niścitam || 2-8 || eṣa pīyūṣaraśmir hi vāmapārśve vyavasthitaḥ || aparaḥ śuddhadugdhābho haṭhāt karṣati maṇḍalāt | madhyamārgeṇa sṛṣṭyarthaṃ merau saṃyāti candramāḥ || 2-9 || merumūle sthitaḥ sūryaḥ kalādvādaśasaṃyutaḥ | dakṣiṇe pathi raśmibhir vahaty ūrdhvaṃ prajāpatiḥ || 2-10 || pīyūṣaraśminiryāsaṃ dhātūṃś ca grasati dhruvam | samīramaṇḍale sūryo bhramate sarvavigrahe || 2-11 || eṣā sūryaparāmūrtiḥ nirvāṇaṃ dakṣiṇe pathi | vahate lagnayogena sṛṣṭisaṃhārakārakaḥ || 2-12 || sārdhalakṣatrayaṃ nāḍyaḥ santi dehāntare nṛṇām | pradhānabhūtā nāḍyas tu tāsu mukhyāś caturdaśaḥ || 2-13 || suṣumṇeḍā piṃgalā ca gāṃdhārī hastijihvikā | kuhūḥ sarasvatī pūṣā śaṃkhinī ca payasvanī || 2-14 || vāruṇyalambusā caiva viśvodarī yaśasvinī | etāsu tisro mukhyāḥ syuḥ piṅgaleḍā suṣumṇikā || 2-15 || tisraṣv ekā suṣumṇaiva mukhyā sāyogivallabhā | anyās tadāśrayaṃ kṛtvā nāḍyaḥ santi hi dehinām || 2-16 || nāḍyas tu tā adhovaktrāḥ padmatantunibhāḥ sthitāḥ | pṛṣṭhavaṃśaṃ samāśritya somasūryāgnirūpiṇī || 2-17 || tāsāṃ madhye gatā nāḍī citrā sā mama vallabhā | brahmarandhrañ ca tatraiva sūkṣmāt sūkṣmataraṃ śubham || 2-18 || pañcavarṇojjvalā śuddhā suṣumṇā madhyacāriṇī | dehasyopādhirūpā sā suṣumṇā madhyarūpiṇī || 2-19 || divyamārgam idaṃ proktam amṛtānandakārakam | dhyānamātreṇa yogīṃdro duritaughaṃ vināśayet || 2-20 || gudāt tu dvyaṃgulād ūrdhvaṃ meḍhāt tu dvyaṃgulād adhaḥ | caturaṃgagulavistāram ādhāraṃ vartate samam || 2-21 || tasminn ādhārapadme ca karṇikāyāṃ suśobhanā | trikoṇā vartate yoniḥ sarvataṃtreṣu gopitā || 2-22 || tatra vidyullatākārā kuṇḍalī paradevatā | sārddhatrikarā kuṭilā suṣumṇā mārgasaṃsthitā || 2-23 || jagatsaṃsṛṣṭirūpā sā nirmāṇe satatodyatā | vācām avācyā vāgdevī sadā devair namaskṛtā || 2-24 || iḍānāmnī tu yā nāḍī vāmamārge vyavasthitā | suṣumṇāyāṃ samāśliṣya dakṣanāsāpuṭe gatā || 2-25 || piṅgalā nāma yā nāḍī dakṣamārge vyavasthitā | madhyanāḍīṃ samāśliṣya vāmanāsāpuṭe gatā || 2-26 || iḍāpiṃgalayor madhye suṣumṇā yā bhavet khalu | ṣaṭsthāneṣu ca ṣaṭśaktiṃ ṣaṭpadmaṃ yogino viduḥ || 2-27 || paṃcasthānaṃ suṣumṇāyā nāmāni syur bahūni ca | prayojanavaśāt tāni jñātavyānīha śāstrataḥ || 2-28 || anyā yā 'sty aparā nāḍī mūlādhārāt samutthitā | rasanāmeḍhranayanaṃ pādāṃguṣṭhe ca śrotrakam || kukṣikakṣāṃguṣṭhakarṇaṃ sarvāṃgaṃ pāyukukṣikam | labdhvā tāṃ vai nivartante yathā deśasamudbhavāḥ || 2-29 || etābhya eva nāḍībhyaḥ śakhopaśākhataḥ kramāt | sārdhalakṣatrayaṃ jātaṃ yathābhāgaṃ vyavasthitam || 2-30 || etā bhogavahā nāḍyo vāyusañcāradakṣakāḥ | otaprotrāḥ susaṃvyāpya tiṣṭhanty asmin kalevare || 2-31 || sūryamaṇḍalamadhyasthaḥ kalādvādaśasaṃyutaḥ | vastideśe jvaladvahnir vartate cānnapācakaḥ || eṣa vaiśvānarognir vai mama tejoṃśasambhavaḥ | karoti vividhaṃ pākaṃ prāṇināṃ deham āsthitaḥ || 2-32 || āyuḥ pradāyako vahnir balaṃ puṣṭiṃ dadāti saḥ | śarīrapāṭavañcāpi dhvastarogasamudbhavaḥ || 2-33 || tasmād vaiśvānarāgniñ ca prajvālya vidhivat sudhīḥ | tasminn annaṃ huned yogī pratyahaṃ guruśikṣayā || 2-34 || brahmāṇḍasaṃjñake dehe sthānāni syur bahūni ca | mayoktāni pradhānāni jñātavyānīha śāstrake || 2-35 || nānāprakāranāmāni sthānāni vividhāni ca | vartante vigrahe tāni kathituṃ naiva śakyate || 2-36 || itthaṃ prakalpite dehe jīvo vasati sarvagaḥ | anādivāsanāmālā'laṃkṛtaḥ karmaśaṃkhalaḥ || 2-37 || nānāvidhaguṇopetaḥ sarvavyāpārakārakaḥ | pūrvārjitāni karmāṇi bhunakti vividhāni ca || 2-38 || yad yat saṃdṛśyate loke sarvaṃ tatkarmasambhavam | sarvā karmānusāreṇa jantur bhogān bhunakti vai || 2-39 || ye ye kāmādayo doṣāḥ sukhaduḥkhapradāyakāḥ | te te sarve pravartante jīvakarmānusārataḥ || 2-40 || puṇyoparaktacaitanye prāṇānprīṇāti kevalam | bāhye puṇyamayaṃ prāpya bhojyavastu svayambhavet || 2-41 || tataḥ karmabalāt puṃsaḥ sukhaṃ vā duḥkham eva ca | pāpoparaktacaitanyaṃ naiva tiṣṭhati niścitam || na tadbhinno bhavet so 'pi tadbhinno na tu kiñcana | māyopahitacaitanyāt sarvaṃ vastu prajāyate || 2-42 || yathākālepi bhogāya jantūnāṃ vividhodbhavaḥ | yathā doṣavaśāc chuktau rajatāropaṇaṃ bhavet || tathā svakarmadoṣād vai brahmaṇyāropyate jagat || 2-43 || savāsanāmramotpannonmūlanātisamarthanam | utpannañced īdṛśaṃ syāj jñānaṃ mokṣaprasādhanam || 2-44 || sākṣād vaiśeṣadṛṣṭis tu sākṣātkāriṇi vibhrame | kāraṇaṃ nānyathā yuktyā satyaṃ satyaṃ mayoditam || 2-45 || sākṣātkāribhrame sākṣātsākṣātkāriṇi nāśayet | so hi nāstīti saṃsāre bhramo naiva nivartate || 2-46 || mithyājñānanivṛttis tu viśeṣadarśanād bhavet | anyathā na nivṛttiḥ syād dṛśyate rajatabhramaḥ || 2-47 || yāvan notpadyate jñānaṃ sākṣātkāre nirañjane | tāvat sarvāṇi bhūtāni dṛśyante vividhāni ca || 2-48 || yadā karmārjitaṃ dehaṃ nirvāṇe sādhanaṃ bhavet | tadā śarīravahanaṃ saphalaṃ syān na cānyathā || 2-49 || yādṛśī vāsanā mūlā vartate jīvasaṃginī | tādṛśaṃ vahate jantuḥ kṛtyākṛtyavidhau bhramam || 2-50 || saṃsārasāgaraṃ tartuṃ yadīcched yogasādhakaḥ | kṛtvā varṇāśramaṃ karma phalavarjaṃ tadācaret || 2-51 || viṣayāsaktapuruṣā viṣayeṣu sukhepsavaḥ | vācābhiruddhanirvāṇā vartante pāpakarmaṇi || 2-52 || ātmānam ātmanā paśyan na kiñcid iha paśyati | tadā karmaparityāge na doṣo 'sti mataṃ mama || 2-53 || kāmādayo vilīyante jñānād eva na cānyathā | abhāve sarvatattvānāṃ svayaṃ tattvaṃ prakāśate || 2-54 ||