Kaivalya Dhama 2018 KD Third English edition. Śivasaṃhitā Sanskrit in Devanāgarī script. 2018 CE. India 2018 Kaivalyadhama Lonavla I II III IV V VI VII VIII IX X XI XII XIII XIV XV XVI Peter Pasedach

dvitīyaḥ paṭalaḥ

īśvarovāca

dehe 'smin vartate meruḥ saptadvīpasamanvitaḥ | saritaḥ sāgarās tatra kṣetrāṇi kṣetrapālakāḥ ||1|| ṛṣayo munayaḥ sarve nakṣatrāṇi grahās tathā | puṇyatīrthāni pīṭhāni vartante pīṭhadevatāḥ ||2|| sṛṣṭisaṃhārakartārau bhramantau śaśibhāskarau | nabho vāyuś ca vahniś ca jalaṃ pṛthvī tathaiva ca ||3|| trailokye yāni bhūtāni tāni sarvāṇi dehataḥ | meru saṃveṣṭya sarvatra vyavahāraḥ pravartate ||4|| jānāti yaḥ sarvam idaṃ sa yogī nātra saṃśayaḥ ||5|| brahmāṇḍasaṃjñake dehe yathādeśaṃ vyavasthitaḥ | meruśṛṅge sudhāraśmir dviraṣṭakalayā yutaḥ | vartate 'harniśaṃ so 'pi sudhāṃ varṣaty adhomukhaḥ ||6|| tato 'mṛtaṃ dvidhābhūtaṃ yāti sūkṣmaṃ yathā ca vai | iḍāmārgeṇa puṣṭyarthaṃ yāti mandākinī jalam ||7|| puṣṇāti sakalaṃ deham iḍāmārgeṇa niścitam | eṣa pīyūṣaraśmir hi vāmapārśve vyavasthitaḥ ||8|| aparaḥ śuddhadugdhābhaḥ haṭhāt karṣati maṇḍalāt | madhyamārgeṇa sṛṣṭyarthaṃ merau saṃyāti candramā ||9|| merumūle sthitaḥ sūryaḥ kalādvādaśasaṃyutaḥ | dakṣiṇe pathi raśmibhir vahaty ūrdhvaṃ prajāpatiḥ ||10|| pīyūṣaraśminiryāsaṃ dhātūṃś ca grasati dhruvam | samīramaṇḍale sūryo bhramate sarvavigrahe ||11|| eṣā sūryaparāmūrtiḥ nirvāṇaṃ dakṣiṇe pathi | vahate lagnayogena sṛṣṭisaṃhārakārikā ||12|| sārdhalakṣatrayaṃ nāḍyaḥ santi dehāntare nṛṇām | pradhānabhūtā nāḍyas tu tāsu mukhyāś caturdaśa ||13||

atha caturdaśa nāḍyaḥ

suṣumṇeḍā piṅgalā ca gāndhārī hastijihvikā | kuhūḥ sarasvatī pūṣā śaṃkhinī ca payasvinī ||14|| vāruṇy alambusā caiva viśvodarī yaśasvinī | etāsu tisro mukhyāḥ syuḥ piṅgaleḍā suṣumṇikā ||15|| tisṛṣv ekā suṣumṇaiva mukhyā sā yogivallabhā | anyās tadāśrayaṃ kṛtvā nāḍyaḥ santi hi dehinām ||16|| nāḍyas tu tā adhovaktrāḥ padmatantunibhāḥ sthitāḥ | pṛṣṭhavaṃśaṃ samāśritya somasūryāgnirūpiṇī ||17|| tāsāṃ madhye gatā nāḍī citrā sā mama vallabhā | brahmarandhrañ ca tatraiva sūkṣmāt sūkṣmataraṃ śubham ||18|| pañcavarṇojjvalā śuddhā suṣumṇāmadhyacāriṇī | dehasyopādhirūpā sā suṣumṇāmadhyarūpiṇī ||19|| divyamārgam idaṃ proktam amṛtānandakārakam | dhyānamātreṇa yogīndro duritaughaṃ vināśayet ||20|| gudāt tu dvyaṃgulād ūrdhvaṃ meḍhrāt tu dvyaṅgulād adhaḥ | caturaṃgulavistāraṃ ādhāraṃ vartate samam ||21|| tasminn ādhārapadme ca karṇikāyāṃ suśobhanā | trikoṇā vartate yoniḥ sarvatantreṣu gopitā ||22|| tatra vidyullatākārā kuṇḍalī paradevatā | sārddhatrikarā kuṭilā suṣumṇāmārgasaṃsthitā ||23|| jagatsaṃsṛṣṭirūpā sā nirmāṇe satatodyatā | vācām avācyā vāgdevī sadā devair namaskṛtā ||24|| iḍāraṃḍānāmnī tu yā nāḍī nāḍi vāmamārge vāmabhāge dakṣamārge vyavasthitā | madhyanāḍīṃ suṣumṇāyāṃ madhyanāḍī madhyanāḍiṃ samāśliṣya vāmadakṣamadhyanāsāpuṭe gatā ||25|| piṅgalānāma pigalānāmni nāḍī naḍī dakṣadakṣemārge vyavasthitā | suṣumṇāṃ sā madhyanāḍīṃ suṣumṇā sā suṣumṇāyāṃ samāśliṣya samāśliṣṭā dakṣadakṣanāsāpuṭenāsāpuṭe gatā ||26|| iḍāpiṅgalayor madhye suṣumṇā yāṃ stu bhavet khalu | ṣaṭṣaṭsusthāneṣu ca anupalabdha ṣaṭśaktiṃ ṣaṭpadmaṃ ṣaṭcakraṃ ṣaṭcakra yogino viduḥ ||27|| pañcasthānaṃ paṃcasthāna paṃcasthāne paṃcasthānaṃ suṣumṇāyā suṣumṇāyāṃ nāmāni nāmānī syur bahūni syur bahūni ca syubahūni ca nisyur bahūni ca ca | prayojanavaśāt tāni prajñayābuddhasākṣīni prayojanapraśāntāni prayojanavaśātāni prajñayābuddhisākṣīṇi jñātavyānīha jñātavyāniha śāstrataḥ śāstrake ||28|| anyā santy aparā anyā yā 'sty aparā anyā yā tu parā anyāyāstvaparā anyayāsty aparā anya yā ha parā anyayās tv aparā ito yāsty aparā piṅgalāyā ha parā nāḍyo nāḍī Xḍī mūlādhārāt samutthitāḥ mūlādhārāt sumuśchitā mūlādhārāt samusthitā mūlādhārāt sumutthitā mulādhārāt samusthitā | rasanāmeḍhra rasanāmeṃḍhra nayanaṃ nayana pādāṅguṣṭhe pādāṃguṣṭhaṃ pādāṃguṣṭhakaṃ pādāṃguṣṭaṃ ca śrotrakam śrotṛkam || 29|| kukṣikakṣāṅguṣṭhavarṇaṃ kukṣikakṣāṃguṣṭhakarṇaṃ dakṣanetrāṃguṣṭhakarṇa dakṣanetra āṃguṣṭhakarṇa dakṣaneśaṃguṣṭhakarṇaṃ sarvāṅgaṃ sarvāṃga pāyukukṣikam pāyukūkṣikam pāyukukṣika | labdhāntā vai nivartante labdhānivartate sā vai labdhvā nivartate sā vai labdhvātāṃ vai nivartate yathādeśa yathādeśaṃ samudbhavāḥ samudbhāvaḥ samudbhavā ||30|| etābhya eva nāḍībhyaḥ nāḍibhyaḥ śākhopaśākhataḥ śosoyaṃśeṣataḥ śāṣoXXṣataḥ XXpaXXtaḥ śākhopaśākhanaḥ kramāt | sārdha sārdhaṃ lakṣatrayaṃ jātaṃ mānaṃ yathābhāgaṃ yathābhāga vyavasthitam ||31|| etā bhogavahā nāḍyo vāyusaṃcāradakṣakāḥ vāyusaṃcārakṣakaḥ | otaprotāś susaṃvyāpya otaprotābhisaṃkhyāpya otaprotābhisaṃvyāpya otaprotābhyasaṃvyāpya otaprotābhyaḥ saṃvyāpya otaḥprotābhisaṃvyāpya otaḥ protāś ca saṃvyāpya otaprotāḥ samaṃ vyāpya tiṣṭhanty asmin kalevare tiṣṭhanti sma kalevare tiṣṭhāntisma kalevaro tiṣṭhantismin kalevare ||32|| sūryamaṇḍalamadhyasthaḥ sūryamaṇḍalamadhyastho sūryamaṇḍalamadhyastha kalādvādaśasaṃyutaḥ | vastideśe jvaladjaladvahnir vartate vahnivartate cānnapācakaḥ cātrapāvakaḥ ||33|| vaiśvānarāgnir eṣā vai eṣa vaiśvānarognir vai vaiśvānarognir eṣo vai vaiśvānarāgnirekhā vai vaiśvānarāgnir evaiṣo vaiśvānarognir eṣoccairma mama tejo'ṃśa tejo'ṃsa saṃbhavaḥ saṃbhavāḥ | karoti vividhaṃ pākaṃ prāṇināṃ deham āsthitaḥ deham āsthitāḥ ||34|| āyuḥpradāyako vahnir balaṃ vabilaṃ puṣṭiṃ puṣṭaṃ puṣṭi dadāti sa sa | śarīrapāṭavañcāpi śarīrapāṭavañcāri dhvastaroga dhūsterogaḥ dhvasterogaḥ dhvastāroga dhvastarogā samudbhavaḥ samudbhavet samudbhavam ||35|| tasmād vaitasmāvaiśvānarāgniṃ ca prajvālya vidhivat sudhīḥ | tasminn annaṃ huned yogī huted yogī pratyahaṃ guruśikṣayā guruśikhyayā guruśikṣavā ||36|| brahmāṇḍasaṃjñake dehe deho sthānāni syur bahūni vividhāni ca tu | mayoktāni varttaṃte vi pradhānāni jñātavyānīha jñātavyāpī jñātavyāmī śāstrake śāstrake ||37|| nānāprakāranāmāni nānāvidhāni nāmāni sthānāni bhūtale talāni sthānābhi tattvāni sthānā vividhāni bahudhāpi bahudhāni ca | vartante vartate vigrahe tāni kathituṃ naiva śakyate ||38|| itthaṃ Xtthaṃ prakalpite prakalpito prakalpate dehe Xhe jīvo jīve vasati vaśati sarvagaḥ | anādivāsanāmālā'laṅkṛtaḥ anādivāsanāmālālaṃkṛtaḥ ....mālāla'ṛtā karmaśṛṅkhalaḥ karmaśakhalaḥ karmaśṛṅkhalā sarvaśṛṅkhalaḥ ||39|| nānāvidhaguṇopetaḥ nānāvidhaguṇopeto sarvavyāpārakārakaḥ | pūrvārjitāni karmāṇi bhunakti vividhāni ca ||40|| yad yat saṃdṛśyate loke sarvaṃ tat karmasaṃbhavam | sarvaḥ sarvā sarvaṃ sarva sarvān karmānusāreṇa jantur bhogān bhunakti jantur bhogā bhunakti jantu bhogān bhunakti vai ||41|| ye ye kāmādayo doṣāḥ doṣā sukhaduḥkhapradāyakāḥ | te te sarve sarva pravartante jīve jīva karmānusārataḥ ||42|| puṇyoparakta puṃsoparakta puṇyoparaktaḥ puṃsaḥ parakta caitanye caitanyaṃ caitanyaḥ caitanyaiḥ caitanyaṃ prāṇān prīṇāti prāṇolpoyāti prāṇān prāyāti prāṇān prīyāti prāṇālpoyāti kevalam | bāhye puṇyamayaṃ puṇyemayaṃ puṇyamatamaṃ prāpya prapya bhojyavastu svayaṃ bhavet ||43|| tataḥ tat tat karmabalāt puṃsaḥ puṃsaḥ sukhaṃ vā duḥkham eva ca | pāpoparakta māyoparakta pāpoparaktaṃ caitanyaṃ caitanya naiva mevaṃ tiṣṭhati niścitam ||44|| na tadbhinno tadbhinnaṃ tadbhinne bhavet so 'pi bhavet sopi tadbhinno tadbhinnaṃ na tu kiṃcana | māyopahita māyopahitaṃ māyopihita caitanyāt caitanyaṃ sarvaṃ sarva vastu prajāyate | yathākāle 'pi yathā kāloṃtha yathā kālopa yathākālopi yathālokopa bhogāya jantūnāṃ jantūnā jantūnāṃ bhogopi bhogoya jantūnā vividhodbhavaḥ vividhodbhavaṃ ||45|| yathā doṣavaśāc chuktau rajatāropaṇaṃ rajatoropaṇa bhavet bhavat | tathā yathā svakarmadoṣād vai brahmaṇy āropyate brahmaṇy āropyatā jagat ||46|| savāsanā savāsana svavāsanā savāsanād bhramotpannonmūla bhramotpannomūla bhramotpannomūlaṃ bhramobjagatovi nāti nāśi nāśa samarthanam | utpannañ ced īdṛśaṃ utpannaṃ cedṛśaṃ ca utpanna ced idṛśaṃ utpannaṃ ced īdṛśyaṃ syāj jñānaṃ syājñānaṃ syāt jñānaṃ syād jñānaṃ syājñ jñānaṃ mokṣaprasādhanam tanmokṣadāyakaṃ tanmokṣasādhanam ||47|| sākṣād viśeṣa sākṣād vaiśeṣa sākṣād viṣayeṣu dṛṣṭis tu sākṣātkāriṇi sākṣātkārāya sātvātkāriṇi sākṣātkārāyā vibhrame Xbhrame | kāraṇaṃ karaṇaṃ nānyathā yuktyā yuktayāṃ satyaṃ satyaṃ mayoditam na saṃśayaḥ ||48|| sākṣātkāribhrame sākṣātkārabhrame sākṣātkāribhramaṃ sākṣātkāribhramāt sākṣātkāribhramet sākṣātsākṣātkāriṇi XXsākṣātkāriṇi sākṣātsākṣātkariṇi XXsākṣātkāriṇī sākṣānkāriṇi nāśayet nāśayet pramāḥ nāśayet pramā nāśayat pramā nāśyet prabhā | so 'ham asmīti sohināstīti sohanāstīti sohināsti iti snehanāstīti so'haṃnāstīti sahināstīti saṃsāre sāṃsāre bhramo bhyamo naiva nivartate yāvaddhividyate ||49|| mithyājñāna mithyābhūta nivṛttis tu nivṛttiḥstu nivṛtis tu viśeṣa viśeṣā darśanād bhavet | anyathā na nivṛttiḥ nivṛti nivṛtti syād dṛśyate rajatabhramaḥ rajatabhrame rajataḥ bhrame rajataḥ bhramaḥ rajatabhrabhaḥ ||50|| śloka anupalabdh yāvan no tāvan no yovan no tpadyate jñānaṃ sākṣātkāre sākṣātkāraṃ nirañjane niraṃjanaṃ XXjane | tāvat sarvāṇi bhūtāni dṛśyante dṛśyate vividhāni ca vai ‘ca’ ke anantara ‘dhāni’ adhika pāṭha ||51|| yadā karmārjitaṃ karmārjito dehaṃ deho nirvāṇe nirvāṇa sādhanaṃ bhavet | tadā śarīravahanaṃ śarīravaṃhanaṃ śarīravahaṇaṃ saphalaṃ sakalaṃ syān na cānyathā vānyathā ||52|| yādṛśī vāsanāmālā vāsanāmūlā vartate jīvasaṃginī | tādṛśaṃ yādṛśaṃ carate vahate jantuḥ kṛtyākṛtyavidhau kṛtyākṛtyāvidhau bhramam bhramaṃna bhramau ||53|| saṃsārasāgaraṃ saṃsārasāgaṃraṃ tarttuṃ turtta yadīcched yadiccheda yogasādhakaḥ | kṛtvā varṇāśramaṃ karma dharma phalavarjaṃ phalavarjaṃ phalavaju daśra phalavarja tadācaret namācaret ||54|| viṣayāsakta viṣayāśakta puruṣā puruṣaḥ puruṣa puruṣo puruṣāḥ viṣayeṣu vaiṣayika vaiṣāyika viṣayika vaiṣayaika vaiṣāyīka viṣayaika sukhepsavaḥ sukhotsavaḥ Xkhepsavaḥ sukheśravaḥ | vacobhiruddha vacovaruddha vaconiruddha vacobhiruddhā vacoviruddhā vacovarūṃddha vacobhiruddhāṃ nirvāṇā nirvaṇā nirvāṇāt nirvaṇāt nirvāṇāḥ vartante pāpakarmaṇi pāpakarmabhiḥ ||55|| ātmānam ātmanā paśyan na kiṃcid iha kiñcid ihi kiṃvid iha kiṃciharū paśyati | tadā karmaparityāge karmaparityāgo karmaparityāga na doṣo 'sti doṣosti mataṃ mama ||56|| kāmādayo vilīyante jñānād eva na cānyathā canyathā | abhāve sarvatattvānāṃ sarvasatvānāṃ sarvatatvānāṃ sarvanatvāvāṃ svayaṃ svapa svayaṃ svaya tattvaṃ taṃtaṃ prakāśate prakāśyate prakāśayet ||57||

iti śrīśivasaṃhitāyāṃ yogaśāstre īśvarapārvatī saṃvāde dvitīyaḥ paṭalaḥ anupalabdha iti śrī śivasaṃhitāyāṃ jñānatattve īśvarapārvatī saṃvāde yogaśāstre dvitīyaḥ paṭalaḥ iti yo. dvitīya paṭalaḥ iti śrī yogaśāstre jñānatatve dvitīyaḥ paṭalaḥ iti śrīśivasaṃhitāyāṃ yogaprakathane tattvajñānaṃ nāma dvitīyaḥ paṭalaḥ