Mallinson 2007 JM From Jim Mallinson's own e-text based on his 2007 edition. Śivasaṃhitā Sanskrit in Devanāgarī script. 2007 CE. USA 2007 YogaVidya.com Woodstock Peter Pasedach

dvitīyaḥ paṭalaḥ

īśvara uvāca

dehe 'smin vartate meruḥ saptadvīpasamanvitaḥ saritaḥ sāgarās tatra kṣetrāṇi kṣetrapālakāḥ 2.1 ṛṣayo munayaḥ sarve nakṣatrāṇi grahās tathā puṇyatīrthāṇi pīṭhāni vartante pīṭhadevatāḥ 2.2 sṛṣṭisaṃhārakartārau bhramantau śaśibhāskarau nabho vāyuś ca vahniś ca jalaṃ pṛthvī tathaiva ca 2.3 trailokye yāni bhūtāni tāni sarvāṇi dehataḥ meruṃ saṃveṣṭya sarvatra vyavahāraḥ pravartate 2.4 jānāti yaḥ sarvam idaṃ sa yogī nātra saṃśayaḥ 2.5 brahmāṇḍasaṃjñake dehe yathādeśaṃ vyavasthitaḥ meruśṛṅge sudhāraśmir dviraṣṭakalayā yutaḥ vartate aharniśaṃ so 'pi sudhāṃ varṣaty adhomukhaḥ 2.6 tato 'mṛtaṃ dvidhābhūtaṃ yāti sūkṣmaṃ yathā ca vai iḍāmārgeṇa puṣṭyarthaṃ yāti mandākinī jalam 2.7 puṣṇāti sakalaṃ deham iḍāmārgeṇa niścitam eṣa pīyūṣaraśmir hi vāmapārśve vyavasthitaḥ 2.8 aparaḥ śuddhadugdhābho haṭhāt karṣati maṇḍalāt madhyamārgeṇa sṛṣṭyarthaṃ merau saṃyāti candramāḥ 2.9 merumūle sthitaḥ sūryaḥ kalādvādaśasaṃyutaḥ dakṣiṇe pathi raśmibhir vahaty ūrdhvaṃ prajāpatiḥ 2.10 pīyūṣaraśminiryāsaṃ dhātūṃś ca grasati dhruvam samīramaṇḍale sūryo bhramate sarvavigrahe 2.11 eṣā sūryaparāmūrtiḥ nirvāṇaṃ dakṣiṇe pathi vahate lagnayogena sṛṣṭisaṃhārakārakaḥ 2.12 sārdhalakṣatrayaṃ nāḍyaḥ santi dehāntare nṛṇām pradhānabhūtā nāḍyas tu tāsu santi caturdaśa 2.13 suṣumṇeḍā piṅgalā ca gāndhārī hastijihvikā kuhūḥ sarasvatī pūṣā śaṃkhinī ca payasvinī 2.14 vāruṇy alambuṣā caiva viśvodarī yaśasvinī etāsu tisro mukhyāḥ syuḥ piṅgaleḍā suṣumṇikā 2.15 tisṛṣv ekā suṣumṇaiva mukhyā yogīndravallabhā anyās tadāśrayaṃ kṛtvā nāḍyaḥ santi hi dehinām 2.16 nāḍyas tu adhovadanāḥ padmatantunibhāḥ sthitāḥ pṛṣṭhavaṃśaṃ samāśritya somasūryāgnirūpiṇī 2.17 tāsāṃ madhyagatā nāḍī citrā syān mama vallabhā brahmarandhraṃ ca tatraiva sūkṣmāt sūkṣmataraṃ matam 2.18 pañcavarṇojjvalā śuddhā suṣumṇāmadhyacāriṇī dehasyopādhirūpā sā suṣumṇābhinnarūpiṇī 2.19 divyamārgam idaṃ proktam amṛtānandakārakam dhyānamātreṇa yogīndro duritaughaṃ vināśayet 2.20 gudāt tu dvyaṃgulād ūrdhvaṃ meḍhrādho dvyaṅgulāt param caturaṃgulavistāraṃ ādhāraṃ vartate samam 2.21 tasminn ādhārapadme tu karṇikāyāṃ suśobhanā trikoṇā vartate yoniḥ sarvatantreṣu gopitā 2.22 tatra vidyullatākārā kuṇḍalī paradevatā sārddhatrikarā kuṭilā sūkṣmā bhujagasaṃnibhā 2.23 jagatsaṃsṛṣṭirūpā sā nirmāṇe satatodyatā vācām avācyā vāgdevī sadā devair namaskṛtā 2.24 iḍānāmnī tu yā nāḍī vāmamārge vyavasthitā madhyanāḍīṃ samāśliṣya vāmanāsāpuṭe gatā 2.25 piṅgalā nāma yā nāḍī dakṣamārge vyavasthitā suṣumṇāṃ sā samāśliṣya dakṣanāsāpuṭe gatā 2.26 iḍāpiṅgalayor madhye suṣumṇā yā bhavet khalu ṣaṭsu sthāneṣu ṣaṭcakraṃ ṣaṭpadmaṃ yogino viduḥ 2.27 pañcasthānaṃ suṣumṇāyā nāmāni syur bahūni ca prayojanavaśāt tāni jñātavyānīha śāstrake 2.28 anyā yāsty aparā nāḍī mūlādhārāt samutthitā rasanāmeḍhranayanaṃ pādāṃguṣṭhaṃ ca śrotrakam 2.29 kukṣikakṣāṅguṣṭhavarṇaṃ sarvāṅgaṃ pāyukośakam labdhvā nivartate sā vai yathādeśasamudbhavā 2.30 etābhya eva nāḍībhyaḥ śākhopaśākhataḥ kramāt sārdhalakṣatrayaṃ jātaṃ yathābhāgaṃ vyavasthitam 2.31 etā bhogavahā nāḍyo vāyusaṃcāradakṣakāḥ otāḥ protāś ca saṃvyāpya tiṣṭhantyasminkalevare 2.32 sūryamaṇḍalamadhyasthaḥ kalādvādaśasaṃyutaḥ vastideśe jvaladvahnir vartate cānnapācakaḥ 2.33 vaiśvānarāgnir eṣā vai mama tejo'ṃśasaṃbhavaḥ karoti vividhaṃ pākaṃ prāṇināṃ deham āsthitaḥ 2.34 āyuḥpradāyako vahnir balaṃ puṣṭiṃ dadāti ca śarīrapāṭavaṃ cāpi dhvastarogasamudbhavaḥ 2.35 tasmād vaiśvānarāgniṃ ca prajvālya vidhivat sudhīḥ tasminn annaṃ huned yogī pratyahaṃ guruśikṣayā 2.36 brahmāṇḍasaṃjñake dehe sthānāni syur bahūni ca mayoktāni pradhānāni jñātavyānīha śāstrake 2.37 nānāprakāranāmāni sthānāni vividhāni ca vartante vigrahe tāni kathituṃ naiva śakyate 2.38 itthaṃ prakalpite dehe jīvo vasati sarvagaḥ anādivāsanāmālālaṃkṛtaḥ karmaśṛṅkhalaḥ 2.39 nānāvidhaguṇopetaḥ sarvavyāpārakārakaḥ pūrvārjitāni karmāṇi bhunakti vividhāni ca 2.40 yad yat saṃdṛśyate loke sarvaṃ tat karmasaṃbhavam sarvakarmānusāreṇa jantur bhogān bhunakti 2.41 ye ye kāmādayo doṣāḥ sukhaduḥkhapradāyakāḥ te te sarve pravartante jīve karmānusārataḥ 2.42 puṇyoparaktacaitanyaṃ prāṇān prīṇāti kevalam bāhye puṇyamayaṃ prāpya bhojyavastu svayaṃ bhavet 2.43 tataḥ karmabalāt puṃsaḥ sukhaṃ vā duḥkham eva ca pāpoparaktacaitanyaṃ naiva tiṣṭhati niścitam 2.44 na tadbhinno bhavet so 'pi tadbhinnaṃ na tu kiṃcana māyopahitacaitanyāt sarvaṃ vastu prajāyate yathākālopabhogāya jantūnāṃ vividhodbhavaḥ 2.45 yathā doṣavaśāc chuktau rajatāropaṇaṃ bhavet tathā svakarmadoṣād vai brahmaṇy āropyate jagat 2.46 savāsanābhramotpannonmūlanātisamarthanam utpannaṃ ced īdṛśaṃ syāj jñānaṃ tanmokṣasādhanam 2.47 sākṣād viśeṣadṛṣṭis tu sākṣātkāriṇi vibhrame kāraṇaṃ nānyathā yuktyā satyaṃ satyaṃ mayoditam 2.48 sākṣātkāribhrame sākṣātkāriṇi nāśayet pramāḥ so hi nāstīti saṃsāre bhramo naiva nivartate 2.49 mithyājñānanivṛttis tu viśeṣadarśanād bhavet anyathā na nivṛttiḥ syād dṛśyate rajatabhramaḥ 2.50 yāvan notpadyate jñānaṃ sākṣātkāraṃ niraṃjanam tāvat sarvāṇi bhūtāni dṛśyante vividhāni vai 2.51 yadā karmārjitaṃ dehaṃ nirvāṇasādhanaṃ bhavet tadā śarīravahanaṃ saphalaṃ syān na cānyathā 2.52 yādṛśī vāsanāmālā vartate jīvasaṃginī tādṛśaṃ carate jantuḥ kṛtyākṛtyavidhau bhramam 2.53 saṃsārasāgaraṃ tarttuṃ yadīcched yogasādhakaḥ kṛtvā varṇāśramaṃ karma phalavarjaṃ tadācaret 2.54 viṣayāsaktapuruṣā viṣayeṣu sukhepsavaḥ vacobhiruddhanirvāṇā vartante pāpakarmaṇi 2.55 ātmānam ātmanā paśyan na kiṃcid iha paśyati tadā karmaparityāge na doṣo 'sti mataṃ mama 2.56 kāmādayo vilīyante jñānād eva na cānyathā abhāve sarvatattvānāṃ svayaṃ tattvaṃ prakāśate 2.57

iti śrīśivasaṃhitāyāṃ yogaśāstre īśvarapārvatīsaṃvāde dvitīyaḥ paṭalaḥ