Gosvami 1903 || śrī || śivasaṃhitā. (bhāṣāṭīkāsahitā.) Gosvāmi 1903 Khemarāja Śrīkṛṣṇadāsaśreṣṭhin Mumbai G This is a transcription of the Śivasaṃhitā from the 1903 edition by Gosvami. Śivasaṃhitā Sanskrit in Devanāgarī script. 1903 CE. 1960 1825 India Peter Pasedach

atha dvitīyaḥ paṭalaḥ

dehe 'smin vartate meruḥ saptadvīpasamanvitaḥ || saritaḥ sāgarāḥ śailāḥ kṣetrāṇi kṣetrapālakāḥ || 1 || ṛṣayo munayaḥ sarve nakṣatrāṇi grahās tathā || puṇyatīrthāṇi pīṭhāni vartante pīṭhadevatāḥ || 2 || sṛṣṭisaṃhārakartārau bhramantau śaśibhāskarau || nabho vāyuś ca vahniś ca jalaṃ pṛthvī tathaiva ca || 3 || trailokye yāni bhūtāni tāni sarvāṇi dehataḥ || meruṃ saṃveṣṭya sarvatra vyavahāraḥ pravartate || jānāti yaḥ sarvam idaṃ sa yogī nātra saṃśayaḥ || 4 || brahmāṇḍasaṃjñake dehe yathādeśaṃ vyavasthitaḥ || meruśṛṅge sudhāraśmir bahiraṣṭakalayāyutaḥ || 5 || vartate 'harniśaṃ so 'pi sudhāṃ varṣaty adhomukhaḥ || 6 || tato 'mṛtaṃ dvidhābhūtaṃ yāti sūkṣmaṃ yathā ca vai || iḍāmārgeṇa puṣṭyarthaṃ yāti mandākinī jalam || puṣṇāti sakalaṃ deham iḍāmārgeṇa niścitam || 7 || eṣa pīyūṣaraśmir hi vāmapārśve vyavasthitaḥ || 8 || aparaḥ śuddhadugdhābho haṭhāt karṣati maṇḍalāt || randhramārgeṇa sṛṣṭyarthaṃ merau saṃyāti candramāḥ || 9 || merumūle sthitaḥ sūryaḥ kalādvādaśasaṃyutaḥ || dakṣiṇe pathi raśmibhir vahaty ūrdhvaṃ prajāpatiḥ || 10 || pīyūṣaraśminiryāsaṃ dhātūṃś ca grasati dhruvam || samīramaṇḍale sūryo bhramate sarvavigrahe || 11 || eṣā sūryaparāmūrtiḥ nirvāṇaṃ dakṣiṇe pathi || vahate lagnayogena sṛṣṭisaṃhārakārakaḥ || 12 || sārdhalakṣatrayaṃ nāḍyaḥ santi dehāntare nṛṇām || pradhānabhūtā nāḍyas tu tāsu mukhyāś caturdaśa || 13 || suṣumṇeḍā piṅgalā ca gāṃdhārī hastijihvikā || kuhūḥ sarasvatī pūṣā śaṃkhinī ca payasvinī || || 14 || || vāruṇy alambusā caiva viśvodarī yaśasvinī || etāsu tisro mukhyāḥ syuḥ piṅgaleḍā suṣumṇikā || 15 || tisṛṣv ekā suṣumṇaiva mukhyā sā yogivallabhā || anyās tadāśrayaṃ kṛtvā nāḍyaḥ santi hi dehinām || 16 || nāḍyas tu tā adhovadanāḥ padmatantunibhāḥ sthitāḥ || pṛṣṭhavaṃśaṃ samāśritya somasūryāgnirūpiṇī || 17 || tāsāṃ madhye gatā nāḍī citrā sā mama vallabhā || brahmarandhrañ ca tatraiva sūkṣmāt sūkṣmataraṃ śubham || 18 || pañcavarṇojjvalā śuddhā suṣumṇā madhyacāriṇī || dehasyopādhirūpā sā suṣumṇā madhyarūpiṇī || 19 || divyamārgam idaṃ proktam amṛtānandakārakam || dhyānamātreṇa yogīṃdro duritaughaṃ vināśayet || 20 || gudāt tu dvyaṃgulād ūrdhvaṃ meḍhrāt tu dvyaṅgulād adhaḥ || caturaṃgulavistāraṃ ādhāraṃ vartate samam || 21 || tasminn ādhārapadme ca karṇikāyāṃ suśobhanā || trikoṇā varttate yoniḥ sarvataṃtreṣu gopitā || 22 || tatra vidyullatākārā kuṇḍalī paradevatā || sārddhatrikarā kuṭilā suṣumṇā mārgasaṃsthitā || 23 || jagatsaṃsṛṣṭirūpā sā nirmāṇe satatodyatā || vācām avācyā vāgdevī sadā devair namaskṛtā || 24 || iḍānāmnī tu yā nāḍī vāmamārge vyavasthitā || suṣumṇāyāṃ samāśliṣya dakṣanāsāpuṭe gatā || 25 || piṅgalā nāma yā nāḍī dakṣamārge vyavasthitā || suṣumṇā sā samāśliṣya vāmanāsāpuṭe gatā || 26 || iḍāpiṅgalayor madhye suṣumṇā yā bhavet khalu || ṣaṭsthāneṣu ca ṣaṭśaktiṃ ṣaṭpadmaṃ yogino viduḥ || 27 || pañcasthānaṃ suṣumṇāyā nāmāni syur bahūni ca || prayojanavaśāt tāni jñātānīha śāstrataḥ || 28 || anyā yāsty aparā nāḍī mūlādhārāt samutthitāḥ || rasanāmeḍhranayanaṃ pādāṃguṣṭhe ca śrotrakam || 29 || kukṣikakṣāṅguṣṭhakarṇaṃ sarvāṅgaṃ pāyukukṣikam || labdhvātāṃ vai nivartante yathādeśasamudbhavāḥ || 30 || etābhya eva nāḍībhyaḥ śākhopaśākhataḥ kramāt sārdhalakṣatrayaṃ jātaṃ yathābhāgaṃ vyavasthitam || 31 || etā bhogavahā nāḍyo vāyusaṃcāradakṣakāḥ otāprotāḥ susaṃvyāpya tiṣṭhanty asmin kalevare || 32 || sūryamaṇḍalamadhyasthaḥ kalādvādaśasaṃyutaḥ bastideśe jvaladvahnir vartate cānnapācakaḥ || 33 || vaiśvānarāgnir eṣā vai mama tejo 'ṃśasaṃbhavaḥ karoti vividhaṃ pākaṃ prāṇināṃ deham āsthitaḥ || 34 || āyuḥpradāyako vahnir balaṃ puṣṭiṃ dadāti saḥ śarīrapāṭavañ cāpi dhvastarogasamudbhavaḥ || 35 || tasmād vaiśvānarāgniñ ca prajvālya vidhivat sudhīḥ tasminn annaṃ huned yogī pratyahaṃ guruśikṣayā || 36 || brahmāṇḍasaṃjñake dehe sthānāni syur bahūni ca mayoktāni pradhānāni jñātavyānīha śāstrake || 37 || nānāprakāranāmāni sthānāni vividhāni ca vartante vigrahe tāni kathituṃ naiva śakyate || 38 || itthaṃ prakalpite dehe jīvo vasati sarvvagaḥ anādivāsanāmālā'laṃkṛtaḥ karmaśṛṅkhalaḥ || 39 || nānāvidhaguṇopetaḥ sarvavyāpārakārakaḥ pūrvārjitāni karmāṇi bhunakti vividhāni ca || 40 || yad yat saṃdṛśyate loke sarvaṃ tat karmasambhavam sarvaḥ karmānusāreṇa jantur bhogān bhunakti vai || 41 || ye ye kāmādayo doṣāḥ sukhaduḥkhapradāyakāḥ te te sarve pravartante jīvakarmānusārataḥ || 42 || puṇyoparaktacaitanye prāṇān prīṇāti kevalam bāhye puṇyamayaṃ prāpya bhojyavastu svayam bhavet || 43 || tataḥ karmabalāt puṃsaḥ sukhaṃ vā duḥkham eva ca pāpoparaktacaitanyaṃ naiva tiṣṭhati niścitam || 44 || na tadbhinno bhavet so 'pi tadbhinno na tu kiṃcana māyopahitacaitanyāt sarvaṃ vastu prajāyate || 45 || yathākālepi bhogāya jantūnāṃ vividhodbhavaḥ yathā doṣavaśāc chuktau rajatāropaṇaṃ bhavet tathā svakarmadoṣād vai brahmaṇy āropyate jagat || 46 || savāsanābhramotpannonmūlanātisamarthanam utpannaṃ ced īdṛśaṃ syāj jñānaṃ mokṣaprasādhanam || 47 || sākṣād vaiśeṣadṛṣṭis tu sākṣātkāriṇi vibhrame karaṇaṃ nānyathā yuktyā satyaṃ satyaṃ mayoditam || 48 || sākṣātkāribhrame sākṣāt sākṣātkāriṇi nāśayet so hi nāstīti saṃsāre bhramo naiva nivartate || 49 || mithyājñānanivṛttis tu viśeṣadarśanād bhavet anyathā na nivṛttiḥ syād dṛśyate rajatabhramaḥ || 50 || yāvan notpadyate jñānaṃ sākṣātkāre nirañjane || tāvat sarvāṇi bhūtāni dṛśyante vividhāni ca || 51 || yadā karmārjitaṃ dehaṃ nirvāṇe sādhanaṃ bhavet || tadā śarīravahanaṃ saphalaṃ syān na cānyathā || 52 || yādṛśī vāsanā mūlā varttate jīvasaṃginī || tādṛśaṃ vahate jantuḥ kṛtyākṛtyavidhau bhramam || 53 || saṃsārasāgaraṃ tarttuṃ yadīcched yogasādhakaḥ || kṛtvā varṇāśramaṃ karma phalavarjaṃ tadācaret || 54 || viṣayāsaktapuruṣā viṣayeṣu sukhepsavaḥ || vacobhiruddhanirvāṇā vartante pāpakarmaṇi || 55 || ātmānam ātmanā paśyan na kiñcid iha paśyati || tadā karmaparityāge na doṣo 'sti mataṃ mama || 56 || kāmādayo vilīyante jñānād eva na cānyathā || abhāve sarvatattvānāṃ svayaṃ tattvaṃ prakāśate || 57 ||

iti śrīśivasaṃhitāyāṃ haragaurīsaṃvāde yogaprakathane tattvajñānopadeśo nāma dvitīyaḥ paṭalaḥ