Muktabodha E-Text MB Muktabodha E-Text Śivasaṃhitā [Sanskrit in Latin script.] For the time being. Chapters 2-5 will be added in due course. 2007 CE. India Peter Pasedach

prathamaḥ paṭalaḥ

ekaṃ jñānaṃ nityam ādyantaśūnyaṃ nānyat kiñcid vatte te vastu satyam | yad bhedo sminn indriyopādhinā vai jñānasyāyaṃ bhāsate nānyathaiva || 1-1 || atha bhaktānurakto 'haṃ vakti yogānuśāsanam | īśvaraḥ sarvabhūtānām ātmamuktipradāyakaḥ || 1-2 || tyaktvā vivādaśīlānāṃ mataṃ durjñānahetukam | ātmajñānāya bhūtānām ananyagaticetasām || 1-3 || satyaṃ ke cit praśaṃsanti tapaḥ śaucaṃ tathāpare | kṣamāṃ ke cit praśaṃsaṃti tathaiva samam ārjjavam || 1-4 || ke cid dānaṃ praśaṃsanti pitṛkarma tathāpare | ke cit karma praśaṃsanti ke cid vairāgyam uttamam || 1-5 || ke cid gṛhasthakarmāṇi praśaṃsanti vicakṣaṇāḥ | agnihotrādikaṃ karma tathā ke cit paraṃ viduḥ || 1-6 || mantrayogaṃ praśaṃsanti kicit tirthānusevanam | evaṃ bahūn upāyāṃs tu pravadanti hi muktaye || 1-7 || evaṃ vyavasitā loke kṛtyākṛtyavido janāḥ | vyāmoham eva gacchaṃti vimuktāḥ pāpakarmabhiḥ || 1-8 || etanmatāvalambī yo labdhvā duritapuṇyake | bhramatīty avaśaḥ so'tra janmamṛtyuparamparām || 1-9 || anyairmatimatā. śreṣṭhair guptālokanatatparaiḥ | ātmāno bahavaḥ proktā nityāḥ sarvagatās tathā || 1-10 || yad yat pratyakṣaviṣayaṃ tadanyan nāsti cakṣate | kutaḥ svargādayaḥ santīty anye niścitamānasāḥ || 1-11 || jñānapravāha ity anye śūnyaṃ ke cit paraṃ viduḥ | dvāv eva tattvaṃ manyante 'pare prakṛtipūruṣau || 1-12 || atyantabhinnamatayaḥ paramārthaparāṅmukhāḥ | evam anye tu saṃcintya yathāmati yathāśrutam || 1-13 || nirīśvaram idaṃ prāhuḥ seśvarañ ca tathāpare | vadanti vividhair bhedaiḥ suyuktyā sthitikātarāḥ || 1-14 || ete cānye ca munayaḥ saṃjñābhedā pṛthagvidhāḥ | śāstreṣu kathitā hy ete lokavyāmohakārakāḥ || 1-15 || etad vivādaśīlānāṃ mataṃ vaktuṃ na śakyate | bhramanty asmiñ janāḥ sarve muktimārgabahiṣkṛtāḥ || 1-16 || ālokya sarvaśāstrāṇi vicārya ca punaḥ punaḥ | idam ekaṃ suniṣpannaṃ yogaśāstraṃ paraṃ matam || 1-17 || yasmin yāte sarvam idaṃ yātaṃ bhavati niścitam | tasmin pariśramaḥ kāryaḥ kim anyac chāstrabhāṣitam || 1-18 || yogaśāstram idaṃ gopyam asmābhiḥ paribhāṣitam | subhaktāya pradātavyaṃ trailokye ca mahātmane || 1-19 || karmakāṇḍaṃ jñānakāṇḍam iti vedo dvidhā mataḥ | bhavati dvividho bhedo jñānakāṇḍasya karmaṇaḥ || 1-20 || dvividhaḥ karmakāṇḍaḥ syān niṣedhavidhipūrvakaḥ || 1-21 || niṣiddhakarmakaraṇe pāpaṃ bhavati niścitam | vidhinā karmakaraṇe puṇyaṃ bhavati niścitam || 1-22 || trividho vidhikūṭaḥ syān nityanaimittakāmyataḥ | nitye 'kṛte kilviṣaṃ syāt kāmye naimittike phalam || 1-23 || dvividhantu phalaṃ jñeyaṃ svargo naraka eva ca | svargo nānāvidhaścaiva narakopi tathā bhavet || 1-24 || puṇyakarmāṇi vai svargo narakaḥ pāpakarmāṇi | karmabaṃdhamayī sṛṣṭir nānyathā bhavati dhruvam || 1-25 || jantubhiś cānubhūyaṃte svarge nānāsukhāni ca | nānāvidhāni duḥkhāni narake duḥsahāni vai || 1-25 || pāpakarmavaśād dukhaṃ puṇyakarmavaśāt sukham | tasmāt sukhārthī vividhaṃ puṇyaṃ prakurute dhruvam || 1-27 || pāpabhogāvasāne tu punar janma bhavet khalu | puṇyabhogāvasāne tu nānyathā bhavati dhruvam || 1-28 || svarge 'pi duḥkhasaṃbhogaḥ paraśrīdarśanādiṣu | tato duḥkham idaṃ sarvaṃ bhaven nāsty atra saṃśayaḥ || 1-29 || tat karma kalpakaiḥ proktaṃ puṇyaṃ pāpam iti dvidhā | puṇyapāpamayo bandho dehināṃ bhavati kramāt || 1-30 || ihāmutra phaladveṣī saphalaṃ karma saṃtyajet | nityanaimittikaṃ saṃjñaṃ tyaktvā yoge pravartate || 1-31 || karmakāṇḍasya māhātmyaṃ jñātvā yogī tyajet sudhīḥ | puṇyapāpadvayaṃ tyaktvā jñānakāṇḍe pravartate || 1-32 || ātmā vā're tu draṣṭavyaḥ śrotavyetyādi yac chrutiḥ | sā sevyā tatprayatnena muktidā hetudāyinī || 1-33 || duriteṣu ca puṇyeṣu yo dhīr vṛttiṃ pracodayāt | so 'haṃ pravartate matto jagat sarvaṃ carācaram || sarvaṃ ca dṛśyate mattaḥ sarvaṃ ca mayi līyate | na tadbhinno'hamasmīha madbhinno na tu kiṃcana || 1-34 || jalapūrṇeṣvasaṃkhyeṣu śarāveṣu yathā bhavet | ekasya bhātyasaṃkhyatvaṃ tadvedo'tra na dṛśyate || upādhiṣu śarāveṣu yā saṃkhyā vartate parā | sā saṃkhyā bhavati yathā ravau cātmani tat tathā || 1-35 || yathaikaḥ kalpakaḥ svapne nānāvidhitayeṣyate | jāgarepi tathāpy ekas tathaiva bahudhā jagat || 1-36 || sarpabuddhir yathā rajjau śuktau vā rajatabhramaḥ | tadvad evam idaṃ viśvaṃ vivṛtaṃ paramātmani || 1-37 || rajjujñānād yathā sarpo mithyārūpo nivartate | ātmajñānāt tathā yāti mithyābhūtam idaṃ jagat || 1-38 || raupyabhrāntir iyaṃ yāti śuktijñānād yathā khalu | jagadbhrāntir iyaṃ yāti cātmajñānāt sadā tathā || 1-39 || yathā vaṃśo ragabhrāntir bhaved bhekavasāñjanāt | tathā jagadidaṃ bhrāṃtirabhyāsakalpanāñjanāt || 1-40 || ātmajñānād yathā nāsti rajjujñānād bhujaṅgamaḥ | yathā doṣavaśāc chuklaḥ pīto bhavati nānyathā | ajñānadoṣād ātmāpi jagad bhavati dustyajam || 1-41 || doṣanāśe yathā śuklo gṛhyate rogiṇā svayam | śuklajñānāt tathā 'jñānanāśād ātmā tathā kṛtaḥ || 1-42 || kālatrayepi na yathā rajjuḥ sarpo bhavediti | tathātmā na bhavedviśvaṃ guṇātīto nirañjanaḥ || 1-43 || āgamā'pāyino 'nityānāśyatveneśvarādayaḥ | ātmabodhena kenāpi śāstrād etad viniścitam || 1-44 || yathā vātavaśāt sindhāv utpannāḥ phenabudbudāḥ | tathātmani samudbhūtaṃ saṃsāraṃ kṣaṇabhaṃguram || 1-45 || abhedo bhāsate nityaṃ vastubhedo na bhāsate | dvidhātridhādibhedo'yaṃ bhramatve paryavasyati || 1-46 || yad bhūtaṃ yac ca bhāvyaṃ vai mūrtāmūrtaṃ tathaiva ca | sarvam eva jagad idaṃ vivṛtaṃ paramātmani || 1-47 || kalpakaiḥ kalpitā vidyā mithyā jātā mṛṣātmikā | etanmūlaṃ jagad idaṃ kathaṃ satyaṃ bhaviṣyati || 1-48 || caitanyāt sarvam utpannaṃ jagad etac carācaram | tasmāt sarvaṃ parityajya caitenyaṃ taṃ samāśrayet || 1-49 || ghaṭasyābhya tare bāhye yathākāśaṃ pravartate | tathātmābhyaṃtare bāhye kāryavargeṣu nityaśaḥ || 1-50 || asaṃlagnaṃ yathākāśaṃ mithyābhūteṣu paṃcasu | asaṃlagnas tathātmā tu kāryavargeṣu nānyathā || 1-51 || īśvarādi jagat sarvam ātmavyāpyaṃ samantataḥ | eko 'sti saccidānaṃdaḥ pūrṇo dvaitavivarjitaḥ || 1-52 || yasmāt prakāśako nāsti svaprakāśo bhavet tataḥ | svaprakāśo yatas tasmād ātmā jyotiḥ svarūpakaḥ || 1-53 || avachinno yato nāsti daśakālasvarūpataḥ | ātmanaḥ sarvathā tasmād ātmā pūrṇo bhavetkhalu || 1-54 || yasmān na vidyate nāśaḥ paṃcabhūtair vṛthātmakaiḥ | tasmād ātmā bhaven nityas tannāśo na bhavet khalu || 1-55 || yasmāt tadanyo nāstīha tasmād eko 'sti sarvadā | yasmāt tadanyo mithyā syād ātmā satyo bhavet khalu || 1-56 || avidyābhutasaṃsāre duḥkhanāśe sukhaṃ yataḥ | jñānād ādyaṃtaśūnyaṃ syāt tasmād ātmā bhavet sukham || 1-57 || yasmān nāśitam ajñānaṃ jñānena viśvakāraṇam | tasmād ātmā bhavej jñānaṃ jñānaṃ tasmāt sanātanam || 1-58 || kālato vividhaṃ viśvaṃ yadā caiva bhaved idam | tadeko 'sti sa evātmā kalpanāpathavarjitaḥ || 1-59 || bāhyāni sarvabhūtāni vināśaṃ yānti kālataḥ | yato vāco nivartaṃte ātmā dvaitavivarjitaḥ || 1-60 || na khaṃ vāyur na cāgniś ca na jalaṃ pṛthivī na ca | naitat kāryaṃ neśvarādi pūrṇaikātmā bhavet khalu || 1-61 || ātmānam ātmano yogī paśyaty ātmani niścitam | sarvasaṃkalpasaṃnyāsī tyaktamithyābhavagrahaḥ || 1-62 || ātmānātmani cātmāna dṛṣṭvānanta sukhātmakam | vismṛtya viśvaṃ ramate samādhes tīvratas tathā || 1-63 || māyaiva viśvajananī nānyā tattvadhiyā parā | yadā nāśaṃ samāyāti viśvaṃ nāsti tadā khalu || 1-64 || heyaṃ sarvam idaṃ yasya māyāvilasitaṃ yataḥ | tato na prītiviṣayas tanuvittasukhātmakaḥ || 1-65 || arir mitram udāsīnas trividhaṃ syād idaṃ jagat | vyavahāreṣu niyataṃ dṛśyate nānyathā punaḥ || priyāpriyādibhedas tu vastuṣu niyataḥ sphuṭam || 1-66 || ātmopādhivaśād evaṃ bhavet putrādi nānyathā | māyāvilasitaṃ viśvaṃ jñātvaivaṃ śrutiyuktitaḥ || adhyāropāpavādābhyāṃ layaṃ kurvanti yoginaḥ || 1-67 || nikhilopādhihīno vai yadā bhavati puruṣaḥ | tadā vivakṣate 'khaṃḍajñānarūpī niraṃjanaḥ || 1-68 || so kāmayataḥ puruṣaḥ sṛjate ca prajāḥ svayam | avidyā bhāsate yasmāt tasmān mithyā svabhāvataḥ || 1-69 || śuddha brahmatva saṃbaddho vidyayā sahito bhavet | brahma tenasatī yāti yata ābhāsate nabhaḥ || 1-70 || tasmāt prakāśate vāyur vāyor agnis tato jalam | prakāśate tataḥ pṛthvī kalpaneyaṃ sthitā sati || 1-71 || ākāśād vāyur ākāśapavanād agnisaṃbhavaḥ | khavātāgner jalaṃ vyomavātāgnivārito mahī || 1-72 || khaṃ śabdalakṣaṇaṃ vāyuścaṃ calaḥ sparśalakṣaṇaḥ | syād rūpalakṣaṇaṃ tejaḥ salilaṃ rasalakṣaṇam || gandhalakṣaṇikā pṛthvī nānyathā bhavati dhruvam || 1-73 || syād ekaguṇam ākāśaṃ dviguṇo vāyur ucyate | tathaiva triguṇaṃ tejo bhavanty āpaś caturguṇāḥ || śabdaḥ sparśaśca rūpaṃ ca raso gandhas tathaiva ca | etat paṃcaguṇā pṛthvī kalpakaiḥ kalpyate 'dhunā || 1-74 || cakṣuṣā gṛhyate rūpaṃ gandho ghrāṇena gṛhyate | raso rasanayā sparśas tvacā saṃgṛhyate param || 1-75 || śrotreṇa gṛhyate śabdo niyataṃ bhāti nānyathā || 1-76 || caitanyāt sarvam utpannaṃ jagad etac carācaram | asti cet kalpaneya syān nāsti ced asti cinmayam || 1-77 || pṛthvī śīrṇā jalaṃ magnā jalaṃ magnañ ca tejasi | līnaṃ vāyau tathā tejo vyomni vāto layaṃ yayau || avidyāyāṃ mahākāśo līyate parame pade || 1-78 || vikṣepāvaraṇā śaktir durantāsukharūpiṇī | jaḍarūpā mahāmāyā rajaḥsattvatamoguṇā || 1-79 || sā māyāvaraṇāśaktyāvṛtā vijñānarūpiṇī | darśayej jagad ākāraṃ taṃ vikṣepasvabhāvataḥ || 1-80 || tamo guṇādhikā vidyā yā sā dūrgā bhavet svayam | īśvaras tadupahitaṃ caitanyaṃ tad abhūd dhruvam || sattādhikā ca yā vidyā lakṣmīḥ syād divyarūpiṇī | caitanyaṃ tadupahitaṃ viṣṇur bhavati nānyathā || 1-81 || rajoguṇādhikā vidyā jñeyā sā vai sarasvatī | yaś citsvarūpo bhavati brahmā tadupadhārakaḥ || 1-82 || īśādyāḥ sakalā devā dṛśyante paramātmani | śarīrādijaḍaṃ sarvaṃ sā vidyā tat tathā tathā || 1-83 || evaṃrūpeṇa kalpante kalpakā viśvasambhavam | tattvātattvaṃ bhavaṃtīha kalpanānyena coditā || 1-84 || prameyatvādirūpeṇa sarvaṃ vastu prakāśyate | viśeṣaśabdopādāne bhedo bhavati nānyathā || 1-85 || tathaiva vastunāstyeva bhāsako vartakaḥ paraḥ | svarūpatvena rūpeṇa svarūpaṃ vastu bhāṣyate || 1-86 || ekaḥ sattāpūritānandarūpaḥ pūrṇo vyāpī vartate nāsti kiñcit | etaj jñānaṃ yaḥ karoty eva nityaṃ muktaḥ sa syān mṛtyusaṃsāraduḥkhāt || 1-87 || yasyāropāpavādābhyāṃ yatra sarve layaṃ gatāḥ | sa eko vartate nānyat tac cittenāvadhāryate || 1-88 || pitur annamayāt kośāj jāyate pūrvakarmaṇaḥ | taccharīraṃ virduduḥkhaṃ svaprāgbhogāya sundaram || 1-89 || māṃsāsthisnāyumajjādinirmitaṃ bhogamandiram | kevalaṃ duḥkhabhogāya nāḍī saṃtatigulphitam || 1-90 || pārameṣṭhyam idaṃ gātraṃ paṃcabhūtavinirmitam | brahmāṇḍasaṃjñakaṃ duḥkhasukhabhogāya kalpitam || 1-91 || binduḥ śivo rajaḥ śaktir ubhayor milanāt svayam | svapnabhūtāni jāyante svaśaktyā jaḍarūpayā || 1-92 || tat pañcīkaraṇāt sthūlāny asaṃkhyāni samāsataḥ | brahmāṃḍasthāni vastūni yatra jīvo 'sti karmabhiḥ || tadbhūtapañcakāt sarvaṃ bhogāya jīvasaṃjñitā || 1-93 || pūrvakarmānurodhena karomi ghaṭanām aham | ajaḍaḥ sarvabhūtasthā jaḍasthityā bhunakti tān || 1-94 || jaḍāt svakarmabhir baddho jīvākhyo vividho bhavet | bhogāyotpadyate karma brahmāṃḍākhye punaḥ punaḥ || 1-95 || jīvaś ca līyate bhogāvasāne ca svakarmaṇaḥ || 1-96 ||