Kaivalya Dhama 2018 KD Third English edition. Śivasaṃhitā Sanskrit in Devanāgarī script. 2018 CE. India 2018 Kaivalyadhama Lonavla I II III IV V VI VII VIII IX X XI XII XIII XIV XV XVI Peter Pasedach

|| śrīgaṇeśāya namaḥ || anupalabdha śrī sarasvatai namaḥ śrī vedapuruṣāya namaḥ | śrī gurubhyo namaḥ | hariḥ om - adhika pāṭha śrī gurugaṇeśa śrī sāmba sadāśivāya namaḥ śrī paramātmane namaḥ - adhika pāṭha śrī gurucaraṇāravindābhyāṃ namaḥ | harī oṃ - adhika pāṭha om śrī gaṇeśāya namaḥ | śrī gurubhyonamaḥ | śrī sarasvatyai namaḥ śrī gaṇapatir jayati | śrī sarasvatyai namaḥ śrī rāmāya namaḥ śrī gurugaṇapatigīścaraṇakamalebhyo namaḥ om śrī gaṇeśāya namaḥ

|| atha śivasaṃhitā prārambhaḥ || anupalabdha śivasaṃhitā 'śrī gaṇeśāya se pūrva atha śivasaṃhitā prārambhaḥ || śiva atha śivasaṃhitā prārambhā | patra 3 5, paṭala 5 atha śrī śivasaṃhitā prārambhaḥ || śrīḥ ||

prathamaḥ paṭalaḥ | anupalabdha prathama paṭala, layaprakaraṇam

ekaṃ evaṃ jñānaṃ nityam ādyantaśūnyaṃ nānyat ki nānyaṃ ki ñcid vartate vattete vastusatyam vastu sattvāt vastu sattvam vastu tatvam yadbhedo yadvadbhedo sadbhedo yadbhedā 'sminn indriyo nnindri pādhinā vai jñānasyāyaṃ jñānasyāsyā jñānasyāsyāṃ jñānasyāsya jñānaṃyasyāsya jñānasyārtho bhāsate nānyathaiva nānyathaivaṃ nānyathāvai || 1 || śloka anupalabdha atha bhaktānurakto 'haṃ hi vakṣye tanni yogānuśāsanam īśvaraḥ iśvaraḥ sarvabhūtānām ātmamuktipradāyakam āmakaṃ muktipradāyakam ātmamuktipradāyakaḥ āmakaṃ muktipradāyakaiḥ || 2 || śloka anupalabdha tyaktvā vivādaśīlānāṃ mataṃ durjñānahetukam ātmajñānāya bhūtānām ananyagati gata cetasām || 3 || śloka anupalabdha satyaṃ ke cit praśaṃsanti prasaṃsanti praśaṃsati tapaḥ śaucaṃ tathāpare kṣamāṃ kṣāmāṃ kṣamā ke cit praśaṃsanti kecinpraśaṃsanti ke cit prasaṃsanti tathaiva kecit kecit śamam ārjavam samam ārjavam || 4 || śloka anupalabdha ke cid dānaṃ jñānaṃ praśaṃsanti prasaṃśanti pitṛkarma tathāpare tathaiva samam ārjavam tathaiva samam ārjabam tathaiva kṣamam ārjavam pitṛkarma tathā re | isa ślokārtha ke pūrva kecid jñānaṃ prasaṃśanti tathaiva samam ārjavam ke ka cit karma praśaṃsanti prasaṃsanti ke cid vairāgyam uttamam || 5 || ślokārdha anupalabdha śloka anupalabdha ke cid gṛhastha gṛhasya grahastha karmāṇi praśaṃsanti vicakṣaṇāḥ agnihotrādikaṃ karma tathā ke cit keci paraṃ praraṃ viduḥ || 6 || śloka anupalabdha mantrayogaṃ mantrayoga praśaṃsanti ke cit tīrthānusevanam | evaṃ bahūn upāyāṃs tu bahūny upāyāni bahuny upāyāni bahuny upāyānhi pravadanti pravadatyā hi muktaye 'hi muktaye' ke sthāna para 'vimuktaye' ||7|| śloka anupalabdha evaṃ itthaṃ vyavasitā loke lokā kṛtyākṛtyavido kṛtyākṛtyāvido janāḥ | vyāmoham vyāmohan eva gacchanti vimuktāḥ vimugdhāḥ pravadanti pāpakarmabhiḥ vimuktaye ||8|| śloka anupalabdha etanmatāvalambī etanmatāviladhi etanmatāvidhī yo labdhvā labdhā duritapuṇyake bhramatīty avaśaḥ so 'tra te bhramanty avaśās tatra babhramīty avaśaḥ sotra babhramaṃty avaśaḥ sotra bubhramīty avaśaḥ sotra tair bhamaty avaśaḥ sotra vibhramaty avaśaḥ sotra vibhramāty avaśaḥ sotra janma jarā mṛtyuparamparām paramparāḥ paramparā paramparaḥ ||9|| śloka anupalabdha anyair matimatāṃ gatimatāṃ śrutyā śreṣṭaiḥ śreṣṭhai lokana lokānu lokamama locana lokān tatparaiḥ ātmano ātmanā bahavaḥ proktā mottā nityāḥ nityā 'nityā sarvagatās sarvagatā sarvagata 'sarvagatāḥ tathā ||10|| śloka anupalabdha yad yat pratyakṣaviṣayaṃ tadanyan nāsti tadanyaṃ nāsti tadanyanāsti tadanyanneti cakṣate vakṣyate vakṣate kutaḥ svargādayaḥ svargādaya sargādaya santīty santity anye niścitamānasāḥ ||11|| śloka anupalabdha jñānapravāha jñānapravahā jñāna pravaha ity anye m ity anye mitye m utpannenye ity ante śūnyaṃ ke cit paraṃ pare viduḥ dvāv eva tattvaṃ tattve manyante manyete manyaṃte 'pare prakṛtipūruṣau prakṛtapūruṣau prakṛtipuruṣau kṛtipuruṣau ||12|| ślokārdha anupalabdha atyantabhinnamatayaḥ 'atyantabhinnam' apāṭhya atyantabhinnamate paramārthaparāṅmukhāḥ evam anye tu tutu saṃcintya saṃcitya saṃbintya yathāmati yathāśrutam ||13|| nirīśvaram idaṃ nirīśvaram iti nirīsvam idaṃ prāhuḥ prāhu seśvara seśvaraṃ ñ ca tathā 'pare jagataḥ pare ñ ca yaty aṃgaraiḥ ñ ca jagat pare tu jagat pare vadanti vividhair bhedaiḥ bhadaiḥ suyuktyā svayuktyā śrutyuktyā suyuktyāḥ suyutyā sthitikātarāḥ sthetikātarāḥ sthitikātarā ||14|| ete cānye cāvanye vānye ca va munibhiḥ munayaḥ saṃjñābhedāḥ saṃjñābhedā saṃjñābhedāt pṛthagvidhāḥ śāstreṣu śāstre tu kathitā hy ete lokavyāmohakārakāḥ lokavyāmoha hetavaḥ ||15|| etad vivādaśīlānāṃ etad vivādasīlānāṃ etad vivādasīlānaḥ mataṃ vaktuṃ vaktaṃ na śakyate śakyete bhramanty bhavanty bhamanty bhramaty asmiñ janāḥ asmin janāḥ astam janāḥ asmiñ janaḥ sarve muktimārgabahiṣkṛtāḥ muktimārgabahiḥkṛtāḥ muktimārgabahiḥṣkṛtāḥ muktimārge bahikṛtāḥ muktimārgabahikṛtā muktimārge bahiḥkṛtaḥ ||16|| ālokya alokya sarvaśāstrāṇi vicārya vicāryaṃ ca punaḥ punaḥ idam ekaṃ idam ekaṃ idam eva suniṣpannaṃ yogaśāstraṃ paraṃ mataṃ matam matā paraṃ ||17|| yasmin jñāte jñāne yāte sarvam idaṃ sarvam ida sarvam itaṃ jñātaṃ yātaṃ jñānaṃ jātaṃ bhavati niścitam tasmin asmin pariśramaḥ pariśrama kāryaḥ kārya kim anyacchāstrabhāṣitam ...bhāṣitaiḥ ...bhāṣitā ...tśāstrabhāṣitam ||18|| yogaśāstram idaṃ gopyam asmābhiḥ paribhāṣitam paribhāṣitaiḥ subhaktāya subhaktāyaṃ pradātavyaṃ trailokye ca mahātmane ||19|| karmakāṇḍaṃ jñānakāṇḍam jñānakāṇḍaṃm iti iti vedo bhedo bhedā dvidhā mataḥ bhavati bhavanti dvividho bhedo vedo jñānakāṇḍasya jñānakāṇḍaś ca jñānakāṇḍa karmaṇaḥ karmakaḥ karmagaḥ ||20|| dvividhaṃ dvividhaḥ dvivitha karmakāṇḍaṃ karmakāṇḍaḥ karmakāṇḍa syān niṣedhavidhipūrvakam syāniṣedhavidhipūrvakaḥ syān niṣedhavidhipūrvakaḥ ścan niṣedhavidhipūrvakaḥ syān niṣedhavidhipūrvaka śyasyāniṣedhavidhipūrvakaḥ niṣiddhakarmakaraṇe pāpaṃ pāpa bhavati niścitam vidhinā vidhāna vidhīnā karmakaraṇe karmakaraṇeḥ puṇyaṃ bhavati niścitam Xścitam ||21|| trividho tribidho vidhikūṭaḥ vidhikuṭaḥ vidhikūṭa syān nityanaimityakāmyataḥ naimittakāmyataḥ naimittakāmikaḥ naimittikāmyakaḥ naimittakāmyakaḥ naimitakāmyakaḥ naimitikāmyataḥ naimitakāmakaḥ nitye 'kṛte kṛte kilbiṣaṃ kilbiṣa 'kilbiṣaṃ syāt kāmye syāt kāyoṃ syākāmye naimittike naimittikaṃ naimittake naimittika phalam ||22|| dvividhaṃ tu phalaṃ jñeyaṃ svargo svargaṃ naraka narakaṃ eva ca svargo svarge nānāvidhaś caiva nānāvidhaṃ caiva narako 'pi narakepi narake ca tathā tayā bhavet punaḥ ||23|| puṇyakarmaṇi puṇyakarmāṇi puṇyaṃ karmaṇi puṇyekarmaṇi vai svargo narakaḥ narakaṃ pāpakarmaṇi pāpakarmāṇi pāpakarmaṇī karmabandhamayī karmaṃ bandhanayā karmabaṃdhanayā karmabaṃdhamayā karmabaṃdhamayī sṛṣṭir nānyathā sṛṣṭinānyathā sṛṣṭir nnānyathā bhavati dhruvam dhuvam ||24|| jantubhiś cānubhūyante jantubhir anubhūyate jantubhiś cānubhūyato svarge caraṇe svargo nānā sukhāni ca nā sukhāni ca nānāvidhāni nānāvidha nanāvidhāni duḥkhāni narake duḥsahāni vai ||25|| pāpakarmavaśād pāpakarmavaśāduḥkhaṃ pāpakarmavaśād dukhaṃ pāpakarmavaśād duḥkha puṇyakarmavaśāt sukham tasmāt sukhārthī sukhārtha sukhāthī sukhārthi sukhārtho vividhaṃ dvividha pañcavividhaṃ puṇyaṃ prakurute dhruvam ||26|| pāpabhogāvasāne pāpabhogāvaśāne tu punar janma bhavet khalu khaluḥ puṇyabhogāvasāne 'pi puṇyabhogāvasāne tu nānyathā bhavati dhruvam ||27|| svarge 'pi svargo 'pi duḥkhasambhogaḥ duḥkhasamyogaḥ duḥkhabhogaḥ duḥkhasambhogāḥ duḥkhasaṃbhāgāḥ dukhasaṃbhogāḥ paraśrī parastrī darśanādiṣu darśanādiṣu darśanād dhruvaṃ darśanāt khalu darśanāditaḥ tato duḥkham idaṃ sarvaṃ sarva bhaven nāsty atra bhavennāṃsty atra saṃśayaḥ saṃśaya ||28|| tat karma kalpakaiḥ proktaṃ puṇyaṃ puṇya pāpam iti pāpamīti dvidhā dvidhāḥ puṇyapāpamayo puṇyapāpasayo puṃṇyapāpamayo bandho dehināṃ bhavati karmato dhruvam bhavet kramaḥ krama ||29|| ihāmutra ihāmuṃtra phaladveṣī saphalaṃ sakalaṃ sakarma karma sakalaṃ saṃtyajet saṃtyakhet tyajet nityanaimittikaṃ nityanaimittike nityanaimittike nityanaimityake nityanaimitike saṃgaṃ saṃga saṃkagaṃ saṃjñaṃ saṃgaḥ tyaktvā tyatkā yoge yogai yoga pravartate ||30|| karmakāṇḍasya karmākarma syu māhātmyaṃ r mahātmyaṃ mahātmyaṃ jñātvā yogī tyajet sudhīḥ puṇyapāpadvayaṃ puṇyaṃ pāpaṃ dvayaṃ puṇyaṃpāpaṃdvaya puṃṇyapāpadvayaṃ tyaktvā jñānakāṇḍe jñānakāṇḍaṃ pravartate pravate ||31|| ātmā vā're tu draṣṭavyaḥ kutre ihaṣṭavyaḥ ... vā're śrotavyo ... vāre draṣṭavyaḥ kutreha draṣṭavyaḥ ... vā're śrotavyo vā're ca śrotavyo śrotavyetyādi yac chrutiḥ śrotavyetyādikā śrutiḥ mantavya ityādiḥ śruti śrotavya ityādi ca śrute śrotavyetyādi vā śrutiḥ mantavya ityādi śruti mantavya iti hi śrutiḥ śrotavye ityādikā śrutiḥ śrotavya iti ca śruteḥ sā sevyā tu tat taḥ su ttat prayatnena muktidā muktidhīr hetudāyinī xxxyinī ||32|| duriteṣu ca puṇyeṣu yo dhīvṛttiṃ dhīr vṛtti pracodayāt pracodayet so 'haṃ pravartate matto mantro matro jagat sarvaṃ jamagatsavaṃ jagat sarve carācaram ||33|| sarvaṃ sarve pūrva ca dṛśyate dṛśyante mattaḥ sarvañ ca sarve ca mayi līyate na tadbhinno tadbhiḥ bhinno 'ham asmīha m asmin yo m asmin no m asmyannayada m asmanyat m asmy asmin m asmānyat m asmy anyana madbhinnaṃ madbhinno madbhinna na tu tu na kiñcana kiṃ ca cana ||34|| jalapūrṇeṣv asaṅkhyeṣu jalapūrṇeṣu saṃkhyeṣu śarāveṣu ghaṭeṣu ca sarāveṣu yathā bhavet bhxxx ekasya bhāty asaṅkhyatvaṃ bhāty asaṅkhyatva bhāty asaṅkhyātvaṃ tadvabhedo tadvedo tadvad bhedo tadbhe 'tra dṛśyate na dṛśyate ||35|| upādhiṣu śarāveṣu ca sarveṣu yā saṅkhyā vartate varta parā param sā saṅkhyā bhavati bhāti hi yathā parā tathā ravau cātmani tat tathā tathaiva bahudhā jagat rahau cātmacijñātathā ravau cātmani yā tathā ravau cātmani sā tathā ravau cātmani tatathā ||36|| yathaikaḥ yathaika kalpakaḥ svapne nānāvidhatayeṣyate nānāvidhatayeṣyate nānāvidhatayaiṣyate nānāvidhatayekṣyate nānāvidhatayeyete jāgare'pi tathāpy ekas tathaiva tathāpy eka tathaiva tathādhyekas tathaiva tathātyekas tathaiva bahudhā navadhā jagat ||37|| śloka anupalabdha sarpabuddhir yathā sarpajñānād yathā sarpabuddhi yathā sarpajñānyāyathā rajjau rajvāṃ rajau śuktau yathā suktau vā rajatabhramaḥ tadvad evam idaṃ viśvaṃ tadvad evaṃ jagad idaṃ tadvad eva jagad idaṃ tadvaj jagad idaṃ sarvaṃ tidvad evam idaṃ viśvaṃ vivṛtaṃ vicintya vivṛtaṃ vicintyaṃ paramātmani paramātmana ||38|| rajjujñānād rajvajñānād rajjor jñānād yathā sarpo mithyārūpo mithyābhūta mithyābhūto mithyābhūtā nivartate m idaṃ jagat tivartate ātmajñānāt tathā ātmajñānāt tathā yāti bhāti mithyābhūtam idaṃ jagat ślokārdha anupalabdha ||39|| raupyabhrāntir iyaṃ raupyajñānam idaṃ raupyabhrāntir yathā rūpyabhrāntir iyaṃ yāti bhāti yānti śukti śuktyaya śukya śukyā śukta jñānād yathā jñād yathā jñānād yathā khalu khaluḥ jagadbhrāntir iyaṃ ...bhrāntir yathā ...bhrāntirīyaṃ yāti bhāti yānti cātmajñānāt cātmājñānāt sadā yathā tathā sadā ||40|| yathā rajjūr aga yathā vaṃśoraga yathā vaṃśoragaḥ yathā vaśoraga bhrāntir bhaved bhedavaśāj jagat ...bhekavasāñjanāt bhedakavaśāñjanāt bhedakavāṃ jagat r bhaved aiva iśāñ jagat bhekavatāṃ jagat bhedakavasāñ jagat bhekaṃvasāñ jagat bhedaśāñ jagat tathā yathā jagad idaṃ jagad iyaṃ bhrāntir adhyāsakalpanā jagat bhrāṃtir abhyāsakalpanāñjanāt bhāticādhyāstaṃkalpanājāt bhrāṃtir adhyāsakalpanāṃjanāt bhrāṃtir abhyāsakalpanāṃjanāt bhrāṃtir adhyāsaṃ kalpanāṃ jagat bhrāṃtir adhyāsakalpanāṃjanāt bhrāṃtir adhyā sakalpanājanāt bhrāṃtir adhyāsaṃ kalpanāñjanāt bhāṃticā dhyāstakalpanāñjanāt bhrāṃtir adhyāstakalpanāñjanāt bhrāṃtir adyāsaṃkalpanāñjanāt ātmajñānād ātmājñānād ātmajñānād yathā yax nāsti smīti yāti rajjujñānād bhujaṅgamaḥ rajva... rapujñānād bhuvatidustyajam rajvarajñānād bhujaṅgamaḥ ||41|| yathā doṣa yathādoṣā vaśāc chuklaḥ c chūklaḥ t śuklaḥ pīto pītaṃ bhavati nānyathā ajñānadoṣād ātmāpi ajñāna... ajñānadoṣātmāpi ādhibhautikatājñānarūpād ātmāpi jagad bhavati dustyajam ||42|| śloka anupalabdha doṣanāśe doṣanāśo yathā śuklo śuktau śukto gṛhyate rogiṇā rogināṃ roginā rogiṇāṃ svayam śukla muktaḥ śuddha jñānāt tathājñānanāśād ātmā ...'jñānāntaraś cātmā 'jñānāt nāśecātmā 'jñānanāśād ātma tathākṛtaḥ thavikriyaḥ tathākṛyaḥ thavikṛyaḥ tathaḥ kṛyaḥ ||43|| śloka anupalabdha kālatraye'pi na anupalabdha yathā rajjuḥ rajju rajjūḥ sarpo na sarpo bhaved iti bhavaved iti tathātmā na bhaved viśvaṃ guṇātīto guṇātoto nirañjanaḥ ||44|| āgamāpāyino 'nityā ...anitya anityāḥ nāśyatvād īśvarādayaḥ nāstitvād iśvarādayaḥ nāśyadveśavarādayaḥ nāśyatyād īśvarādayaḥ nāśyatvād īśvarādayaḥ nāśyatvād īśvadayaḥ nāśa iśavarādayaḥ nāstitvād īśvarādayaḥ nāsatyād īśvarādayaḥ nāśyatveneśvarādayaḥ ātmabodhena ātmavadyena ātmāvaddyena ātmavodhena kenāpi śāstrād etad viniścitam nirjitam nirṇayam nirṇitam nirṇītam ||45|| yathā vātavaśāt sindhāv sindho utpannāḥ utpannā phenabudbudāḥ kenabudabudāḥ phenavudavudāḥ tathātmani samudbhūtaḥ samudbhūtaṃ samudbhūta samudbhūtā saṃsāraḥ saṃsāraṃ saṃsāra kṣaṇabhaṅguraḥ kṣaṇabhaṅguraṃ ||46|| abhedo aṃbheṃdo bhāsate nityaṃ vastubhedo vastubhedā na bhāsate dvitvatritvādibhedas tu dvidhā tridhādibhedo 'yaṃ dvitvatritvādibhedaṃ tu dvitvatritvādibhedo 'yaṃ bhramatve paryavasyati paryavaśyati paryavāsati ||47|| yad bhūtaṃ bhutaṃ yac ca bhāvyaṃ bhavyaṃ bhāvā bhrāvya vai ca mūrtāmūrtaṃ mūrtāmūrte mūrttāmurtaṃ pūrṇāmūrti mūrtāmurtaṃ tathaiva ca paramātmani tayaiva ca sarvam eva sarvam evaṃ jagad idaṃ vivṛtaṃ vivṛttaṃ paramātmani paraṃ mātmani ||48|| kalpakaiḥ anupalabdha kalpanaiḥ kalpitā kalpatā vidyā avidyā mithyājātā mithyāyātā mithyābhātā mṛṣātmikā mṛṣatmikā etanmūlaṃ etatmūlaṃ etanmulaṃ jagad idaṃ kathaṃ satyaṃ satya bhaviṣyati ||49|| caitanyāt sarvam utpannaṃ caitanyāt sarvam utpapannaṃ caitanyā sarvam utpannaṃ jagad etac carācaram jagad etacarācaram tasmāt sarvaṃ sarva parityajya caitanyaṃ caitanyaṃ caitanya tu taṃ samāśrayet samābhyaset ||50|| ghaṭasyā jalasya bhyantare bāhye yathākāśaṃ yathākāśaḥ pravartate tathātmābhyantare bāhye brahmāṇḍasya pravartate kāryavargeṣu nityaśaḥ brahmayasya pravartate brahmī yasya pravartate kāryavarge ca nityaśaḥ brahmā yasya pravartate ||51|| asaṃlagnaṃ asaṃlagna yathākāśaṃ yathākāṣṭhaṃ mithyābhūteṣu vastuṣu pañcaṣu asaṃlagnas tathātmā asaṃlagnaṃs tathaivātmā tu pi kāryavargeṣu ...vageṣu nānyathā ||52|| īśvarādi jagat sarvam ātmavyāptaṃ ātmavyāpyaṃ ātmavyāpya ātmāvāpya ātmavyāpya samantataḥ samasthitaḥ samacchitaḥ eko 'sti saccidānandaḥ pūrṇo pūrṇai pūrṇā dvaita dveta vivarjitaḥ ||53|| yasmāt yaXXta prakāśako prakāśake nāsti svaprakāśo bhavet tataḥ sva su prakāśo yatas tasmād ātmā yataḥstasmād ātmā yatas tasmād ātma jyotiḥ jyoti svarūpakaḥ prakāśakaḥ ||54|| avacchinno avicchedo avacchedo yato nāsti deśakālasvarūpakaḥ svarūpaḥ ātmanaḥ ātmāna ātmānaḥ sarvathā tasmād ātmā yasmād ātmā pūrṇo bhavet khalu ||55|| yasmān tasmān na vidyate nāśaḥ nātho nāśo pañcabhūtair vṛthātmakaiḥ bhūtaivṛthātmakaiḥ tasmād ātmā bhaven nityas tannāśo nityaḥ svenānāśo nityaḥ svenānāśyo nityaḥ svena bhāṣyo nityaḥ śvenānāśyo nityaḥ svenabhāsyo svenanāsyo na anupalabdha bhavet khalu bhavat khalu ||56|| yasmāt tadanyo yasmātadanyo yasmāt tadaṃnyo nāstīha nāstv eva nāstiha tasmād eko 'sti sarvadā sarvathā yasmāt tadanyo tasmāt tadanyo yasmattadanyo mithyā syād ātmā satyo bhavet khalu bhavet tataḥ bhavet ataḥ bhavetakhalu ||57|| avidyābhūtasaṃsāre duḥkhanāśe duḥkhanāśo duḥkhanāśaḥ sukhaṃ yataḥ sukhāni vai sukhaṃ yattaḥ śuṣāni vai jñānād ādyantaśūnyaṃ jñānādātyantaśūnyaṃ jñānādāsyaṃtaśūnyaṃ syāt tasmād ātmā syāt asmā ... bhavet sukham ... khalu ||58|| yasmān nāśitam ajñānaṃ jñāno jñānena jñānodvai jñānādvaichai viśvakāraṇam tasmād ātmā bhavej jñānaṃ bhavejñānaṃ bhaved jñānaṃ bhaved jñāna bhaven nityaṃ bhaved idaṃ bhaved dhānaṃ bhavet jñānaṃ jñānaṃ jñāna nata jñāne tasmāt sanātanam nāśyaṃ sacāsanam nāśaṃ savāsanam tasyāt sanātanam nnāśyaṃ savāsanam nāśye savāsanam tasmān sanātanam tatsyāsanātanam ||59|| kālato vividhaṃ viśvaṃ yadā caiva kadātinna kadācana kadāvaina yadācana tadā caiva bhaved idam tadeko 'sti tadāko 'sti tadaiko 'smi tadaikosti sa evātmā ekātmā kalpanāpathavarjitaḥ kalpanāmārgavarjitaḥ kalpasyapanāpatha varjitaḥ kalpanāpūbhavarjitaḥ kalpanāyūthavarjitaḥ ||60|| bāhyāni vāhyāni bohyāni sarvabhūtāni vināśaṃ yānti sānti yāti kālataḥ yato vāco nivartante ātmā dvaitavivarjitaḥ ||61|| na khaṃ khaṃ na vāyur na cāgniś ca na jalaṃ pṛthivī pṛthicā na ca naitat kāryaṃ neśvarādi pūrṇaikātmā pūrṇokātmā bhavet khalu bhavekhalu ||62|| ātmānam ātmanā ātmānam ātmano ātmanā yogī paśyaty ātmani paśyaṃnnātmani paśya ātmani paśyannātmani niścitam sarvasaṃkalpa sarvasakalpa saṃnyāsī tyaktamithyābhavagrahaḥ tyaktivāmithyābhagvāgrahaṃ tyaktamithyāvānagrahaḥ tyaktvā mithyābhaved grahaḥ tyaktvā mithyābhaved gṛhaḥ tyaktamithyābhavagraha tyaktamithyāparigrahaḥ tyaktvā mithyāvagrahaṃ tyaktamithyāvāhagrahaḥ ||63|| ātmanātmani cātmānaṃ ātmānātmanicātmānaṃ ātmajñātmānaṃ ātmanā ātmānātmanyātmānaṃ ātmānātmani vātmānaṃ ātmany ātmānam ātmāna ātmanātmāni cātmānaṃ dṛṣṭvānantaṃ dṛṣṭvānaṃda dṛṣṭanandaṃ dṛṣṭvātantaṃ sukhātmakam vismṛtya viśvaṃ ramate samādhes tīvratas tathā s tīvratātathā ratīvratātathā ||64|| māyaiva māyeva viśvajananī jamanī nānyā nāśyā tattvadhiyā dhiṃyā dhīyā parā paraṃ yadā yathādā yadi nāśaṃ nāsaṃ nāśa samāyāti viśvaṃ nāsti tadā tathā khalu ||65|| heyaṃ sarvam idaṃ viśvaṃ yasya yat tu tat tu yatu māyāvilasitaṃ māyāvyādhastitaṃ yataḥ tataḥ tato svato na na na prīti mṛti priti viṣayas tanuvitta vittu vittaḥ sukhātmakaḥ sukhātmaka sukhātmakaṃ ||66|| arir mitram ari mitra udāsīnas trividhaṃ udāsīnaṃ trividhaṃ udāsīnāṃ trividhaṃ syād idaṃ syāj jaga jagat trayam vyavahāreṣu vyavahāreṣv vyavahāraṣu vyarahāreṣu niyataṃ niyamaṃ dṛśyate nānyathā punaḥ ||67|| priyāpriyādibhedas tu yaddas tu vastuṣu vastuṣv a niyataḥ niyata niyataṃ sphuṭam sphuṣṭam spuṭam ātmopādhi ātmaupādhi vaśād evaṃ bhavet putrādi putre 'pi nānyathā tānyathā ||68|| māyāvilasitaṃ mayāvilasitaṃ viśvaṃ viviśvaṃ jñātvaiva jñātvevaṃ śrutiyuktitaḥ adhyāropāpavādābhyāṃ layaṃ kurvanti yoginaḥ ||69|| karmajanyam idaṃ karmajanmam idaṃ karmajanyām idaṃ viśvaṃ natvakarmaṇi matvākarmaṇi tatvakarmaṇi matvākarmāṇi vedanā vedataḥ vedatā nikhilopādhihīno vai ślokārdha anupalabdha yadā bhavati pūruṣaḥ puruṣaṃ tadā vivakṣate vijayate 'khaṇḍajñānarūpī jñānīrūpī jñānarūpo nirañjanaḥ ||70|| sohi so sa kāmayate kāmayataḥ kāmayet puruṣaḥ sarvaṃ sṛjate sarjate ca va prajāḥ svayam śvayam avidyā avidyāṃ bhāsate yasmāt yasmā tasmān mithyā svabhāvataḥ svabhāvinī ||71|| śuddhe śuddha suddha brahmaṇi saṃbaddho brahmatvasaṃbaddho brahmaṇi saṃbaṃdho brahmatva saṃbaṃdho brahmaṇyasaṃbaddho brahmaṇye saṃbaṃddho 'vidyayā sahito sahasaṃ sahajo sahayo bhavet brahmatejoṃśato brahmatenasatī brahmateneśatāṃ yāti tata yata tataḥ ābhāsate nabhaḥ namaḥ tamaḥ nameḥ ||72|| tasmāt prakāśate vāyur vāyor agnis tato jalam r agneś ca saṃbhavaḥ r agniḥ tato jalam agnis tathā jalam prakāśate tataḥ tato nataḥ ttato pṛthvī prathvī kalpaneyaṃ sthitā sati satī ||73|| ślokārdha anupalabdha ākāśād vāyur ākāśa r ākāśāt r ākāśaḥ pavanād agni vāyubhyāṃ agni saṃbhavaḥ ślokārdha anupalabdha khavātāgne khaṃvātāgne khaṃvāyo khaṃvāto r jalaṃ vyomavātāgnivārito gnir vārito mahī mahi ||74|| khaṃ śabdalakṣaṇaṃ śabdaṃ lakṣaṇaṃ śabdalakṣaṇo vāyuś cañcalaḥ vāyucañcala vāyuś cañcala vāyuś cañcanaḥ sparśalakṣaṇaḥ śabdalakṣaṇaḥ svarśalakṣaṇa sparśalakṣaṇam syād rūpalakṣaṇaṃ syād rūpalakṣaṇa tejaḥ salilaṃ rasalakṣaṇam ||75|| gandhalakṣaṇikā gandhalakṣikā gandhalakṣaṇakā pṛthvī nānyathā bhavati dhruvam viśeṣaguṇāḥ viśeṣaguṇa viśeṣaguṇā viśeṣaḥ guṇāḥ sphuranti saṃsphūrtira sphurati yataḥ śāstrādi nirṇayaḥ śāstrād vinirṇayaḥ ||76|| ślokārdha anupalabdha syād ekaguṇam ākāśaṃ śabdaikaguṇam ākāśaṃ śabdaikaguṇam ākāśaṃ śabdaikaguṇam ākāśa dviguṇo vāyur ucyate tathaiva triguṇaṃ tejo bhavanty ā bhavaty ā paś caturguṇāḥ caturgaṇāḥ caturguṇām caturguṇaḥ ||77|| śabdaḥ śabda sparśaś ca sparśaṃś ca sparśas ca sparśo ca sparśa ca rūpañ ca rūpaś ca raso gandhas tathaiva ca etat pañcaguṇā pṛthvī kalpakaiḥ kalpakair kalpyate'dhunā kalpatedhunā ||78|| cakṣuṣā gṛhyate rūpaṃ gandho ghrāṇena ghrāṇeṇa gṛhyate guhyate raso rasanayā sparśas tvacā sparśas tvā sparśas tvacā sparśa tvacā saṃgṛhyate param śrotreṇa gṛhyate śabdo niyataṃ niyate niya bhāti nānyathā ||79|| caitanyāt sarvam utpannaṃ jagad etac carācaram ... jagadetacarācaraṃ asti cet kalpaneyaṃ kalpate yasyā ketkalpaneyaṃ syān nāsti ced asti cinmayam nāsti cec cinmayam bhavet nāsti ced asti cinmayaḥ ||80|| pṛthvī śīrṇā jale magnā jalaṃ xxxx laṃ ...jala magnañ ca magniñ ca magnau ca tejasi cetasi līnaṃ magnaṃ nataṃ nalaṃ vāyau tathā tejo vyomni vyāmni vāto layaṃ yayau yajau avidyāyāṃ avidyāyā mahākāśo mahākāśaṃ mahākāśau līyate krīyate nīyate niyate parame carame pade ||81|| vikṣepāvaraṇāśaktir durantā durātmā r durātmā duḥkharūpiṇī sukharūpiṇī susvarupiṇī susvārūpiṇī sukharūparamātmanī jaḍarūpā jalarūpā yajñarūpā mahāmāyā rajaḥsattvatamoguṇā rarajaḥ rajaḥsattvaḥtamoguṇī ||82|| anupalabdha māyā mayā varaṇā varaṇe varaṇa śaktyā śaktā vṛtā vṛtti vṛttā vṛti vijñānarūpiṇī vicinmayenarūpiṇī darśayej jagadākāraṃ darśayejagadākāraṃ darśayej jagadokāraṃ taṃ na vikṣepa vijñeya vikṣepaṃ svabhāvataḥ svabhāvajaḥ svabhāvayā ||83|| tamo tato guṇādhikā guṇātmikā vidyā yā sā durgā dūrgā bhavet svayam bhavat svayam īśvaras tadupahitaṃ īśvaraṃ tadupahitaṃ iśvaraṃ tadupahitaṃ īśvares tadupahitaṃ īśvaraḥ tadupahitaṃ caitanyaṃ caitanya caitamyā tad abhūd dhruvam ||84|| sattvādhikā sattādhikā ca yā vidyā lakṣmīḥ lakṣmī syād divya syādivya sādivya rūpiṇī caitanyaṃ tadupahitaṃ viṣṇur bhavati bhavatī nānyathā ||85|| rajoguṇādhikā vidyā jñeyā syāṃ vai dvai tvai sarasvatī yaś cit svarūpo yaś cittarūpo ... rūpī ... rūpi kaś cit svarūpo bhavati brahmā tadupadhārakaḥ brahmātadrūpadhārakaḥ brahmātadupadhārakāḥ brahmatadupadhārakaḥ ||86|| īśādyā īśādhāḥ iśādyāḥ indrādyāḥ sakalā devā devāḥ dṛśyante dṛśyate paramātmani paramātmanaḥ padam ātmani paramātmatī śarīrādi jaḍaṃ sarvam sarva sā 'vidyā avidyā mavidyā savidyā kalpitā tatathā tastathā anupalabdha tathā ||87|| evaṃrūpeṇa kalpante kalpakā kalpakāt viśvasaṃbhavam saṃbhavāḥ saṃbhavā saṃbhavaḥ tattvātattvā bhavantīha tatvātatvā bhavatīha tatvātatvābhavaṃtīha tatvātatvā bhavaṃtīhā kalpanānyena kalpamānyena kalpanāyena kalpanānyenu coditā noditā moditā toditā ||88|| prastuta ślokārdha ke sthāna para itīha kalpanānyenavoditā viśvamāyayā prameyatvādi prameyatādi rūpeṇa sarvaṃ vastu viśvaṃ prakāśyate prakāśate prakalpate tathaiva vastu nāsty eva nāstīva bhāsako bhāvako bhāṣāko vartate vartaka paraḥ param ||89|| svarūpatvena svarūpastvena rūpeṇa svarūpaṃ rūpaṃ svarūpa vastu bhāsate bhāṣyate vibhāvyate bhāsyate viśeṣaśabdopādāne ...śabdomastena śabdopādāne śabdopāne śabdomādāne bhedo bhavati nānyathā ||90|| ekaḥ satyaḥ sattā sabhyaḥ pūritānandarūpaḥ pūritānandapūrṇaḥ pūrṇo vyāpī vartate nāsti kiñcit kicit etaj jñānaṃ etajñānaṃ etad jñānaṃ etanaṃ yaḥ karoty eva nityaṃ muktaḥ yuktaḥ sa syān mṛtyusaṃsāraduḥkhat duḥkhān syān mṛtyuḥ ||91|| adhyāropāpavādābhyāṃ yasyāropāpavādābhyāṃ yasmāropāpavādābhyāṃ yasyāropāpavādābhyāṃ yasyaropāpavādābhyāṃ yatra ryatra sarve layaṃ gatāḥ sa eko vartate nānyat tac cittenāvadhāryate nānyac cite vai dhāryatestadā nānyat citre nāvadhāryata nānyac citte tai dhāryate sadā nānyat tac cittenāvadhāryatāṃ ||92|| pitur annamayāt kośāj jāyate pitur annamayāt kośāj jāyante pituratnamayā... pituratna...jāyante pituraṃnna...jāyante pitur annamayāko... pūrvakarmaṇaḥ pūrvakarmataḥ pūrvakarmakan pūrvakarmakṛt taccharīraṃ śarīraṃ vai vidur duḥkhaṃ jaḍaṃ duḥkhaṃ svaprāgbhogāya svapnabhogāya sundaram sundāraṃ ||93|| māṃsāsthi māṃsaṃsthi snāyumajjādinirmitaṃ bhogamandiram kevalaṃ duḥkhabhogāya duḥkhabhāgāya nāḍīsantati ...santatī gumphitam gulphitam gusphitam ||94|| parameṣṭhyam idaṃ parameyam idaṃ parapreṣyam idaṃ parapreśyam idaṃ parapreṣyādikaṃ parasyarśṣyam idaṃ paramedyapreṣyam idaṃ parameṣyam idaṃ paramaiṣṭhrayam idaṃ gātraṃ pañcabhūtavinirmitam pañcaviṃśatinirmitam brahmāṇḍasaṃjñakaṃ brahmāṇḍasargakaṃ brahmāṇḍasvargakaṃ saṃjñikaṃ duḥkhaḥ duḥkhaṃ sukhabhogāya kalpitam ||95|| binduḥ bindu śivo rajaḥ śaktir ubhayor milanāt r melanāt melanāt svayam svapnabhūtāni jāyante svaśaktyā śaktyā jaḍarūpayā jaḍarakrūpayā jaḍarūpatā ||96|| tatpañcīkaraṇāt sthūlāny asaṅkhyāni ...ny asaṃkhyātāni dātmasaṃkhyārṇī dātmasaṃkhyāṇi dātmasaṃkhyāni samāsataḥ vācakaḥ carācaram kāmataḥ kāmatā apāṭhya brahmāṇḍasthāni brahmāṃḍād yāni brahmāṃḍād yāni brahmāṇḍe yāni brahmāṇḍādhīni vastūni vastuni yatra jīvo 'sti jīvoti karmabhiḥ tadbhūtapañcakāt sarvaṃ tadbhūtañcakāt sarvaṃ bhogāya bhogāk bhogo bhogaika bhogākhyaṃ jīvasaṃjñitā jīvasaṃjñinām jīvasaṃjñako jīvasaṃjñikam jīvasaṃjñakam jīvasaṃjñitam jīvasaṃjñinam jīvasaṃjñake ||97|| pūrvakarmānurodhena pūrvakarmānurodhene pūrvakamonurodhona pūrvakarmānirodhena karomi ghaṭanām aham ajaḍaḥ sarvabhūtān sarvabhūtsthā vai jaḍe sthitvā jaḍasthityā bhunakti tān ||98|| jaḍāt jaḍān svakarmabhir svarkabhir baddho rvaddha vaddhā vaṃdhāt baddhvā badhā vadhāt baṃdhāt jīvākhyo jivākhyo vividho bhavet bhavat bhogāyotpadyate bhogāyotpādyate karma brahmāṇḍākhye karma brahmāṇḍākhyo karma brahmāḍākhyaṃ bhogāvasāne ca karma brahmāṇḍākhyaṃ punaḥ punaḥ svakarmabhiḥ jīvaś ca līyate bhogāvasāne bhogābasāne bhogevasāne ca svakarmaṇaḥ svakarmaṇā svakarmabhiḥ svakarmanaḥ ||99|| antima paṃkti anupalabdha

iti śrīśivasaṃhitāyāṃ yogaśāstre īśvarapārvatīsaṃvāde prathamaḥ paṭalaḥ iti śrīśivasaṃhitāyāṃ yogaśāstre īśvarapārvatīsaṃvāde jīvabhūmikā prathamaḥ paṭalaḥ iti śrīśivasaṃhitāyāṃ jīvakarmabhūmikā īśvarapārvatīsaṃvāde yogaśāstre prathamaḥ paṭalaḥ iti śrīśivasaṃhitāyāṃ jīvakarmabhūmikā īśvarapārvatīsaṃvāde yogaśāstre prathamo paṭalaḥ iti śrī yogaśāstre prathamaḥ paṭalaḥ iti śrī śiva. saṃ. haragaurīsaṃvāde layaprakaraṇe prathamaḥ paṭalaḥ prathama paṭala kā samāpti vākya ke śloka saṃkhyā 4 ke anantara [It looks as if this might apply also to #KD-VI and #KD-XI.] 'iti śrīśivasaṃ. 3 mā. prathama śatakam iti śrīśivasaṃhitāyāṃ yogaśāstre umāmaheśvarasaṃvāde prathama paṭala iti śrīśivasaṃhitā yogaśāstre umāmaheśvarasaṃvāde prathama śatakam ||1|| samāpti vākya anupalabdha