Mallinson 2007 JM From Jim Mallinson's own e-text based on his 2007 edition. Śivasaṃhitā Sanskrit in Devanāgarī script. 2007 CE. USA 2007 YogaVidya.com Woodstock Peter Pasedach

śrīgaṇeśāya namaḥ

īśvara uvāca |

ekaṃ jñānaṃ nityam ādyantaśūnyaṃ nānyat kiṃcid vartate vastu satyam yad bhedo 'sminn indriyopādhinā vai jñānasyāyaṃ bhāsate nānyathaiva 1.1 atha bhaktānurakto hi vakti yogānuśāsanam īśvaraḥ sarvabhūtānām ātmamuktipradāyakam 1.2 tyaktvā vivādaśīlānāṃ mataṃ durjñānahetukam ātmajñānāya bhūtānām ananyagaticetasām 1.3 satyaṃ ke cit praśaṃsanti tapaḥ śaucaṃ tathāpare kṣamāṃ ke cit praśaṃsanti tathaiva śamam ārjavam 1.4 ke cid dānaṃ praśaṃsanti pitṛkarma tathāpare ke cit karma praśaṃsanti ke cid vairāgyam uttamam 1.5 ke cid gṛhasthakarmāṇi praśaṃsanti vicakṣaṇāḥ agnihotrādikaṃ karma tathā ke cit paraṃ viduḥ 1.6 mantrayogaṃ praśaṃsanti ke cit tīrthānusevanam evaṃ bahūny upāyāni pravadanti hi muktaye 1.7 evaṃ vyavasitā loke kṛtyākṛtyavido janāḥ vyāmoham eva gacchanti vimuktāḥ pāpakarmabhiḥ 1.8 etanmatāvalambī yo labdhvā duritapuṇyake vibhramaty avaśaḥ so 'tra janmamṛtyuparamparām 1.9 anyair matimatāṃ śreṣṭhais tattvālokanatatparaiḥ ātmano bahavaḥ proktā nityāḥ sarvagatās tathā 1.10 yad yat pratyakṣaviṣayaṃ tadanyan nāsti cakṣate kutaḥ svargādayaḥ santīty anye niścitamānasāḥ 1.11 jñānapravāham ity anye śūnyaṃ ke cit paraṃ viduḥ dvāv eva tattve manyante 'pare prakṛtipuruṣau 1.12 atyantabhinnamatayaḥ paramārthaparāṅmukhāḥ evam anye tu saṃcintya yathāmati yathāśrutam 1.13 nirīśvaram idaṃ prāhuḥ seśvaraṃ ca jagat pare vadanti vividhair bhedaiḥ suyuktyā sthitikātarāḥ 1.14 ete cānye ca munibhiḥ saṃjñābhedāḥ pṛthagvidhāḥ śāstreṣu kathitā hy ete lokavyāmohakārakāḥ 1.15 etad vivādaśīlānāṃ mataṃ vaktuṃ na śakyate bhramanty asmiñ janāḥ sarve muktimārgabahiṣkṛtāḥ 1.16 ālokya sarvaśāstrāṇi vicārya ca punaḥ punaḥ idam ekaṃ suniṣpannaṃ yogaśāstraṃ paraṃ matam 1.17 yasmin jñāte sarvam idaṃ jñātaṃ bhavati niścitam asmin pariśramaḥ kāryaḥ kim anyac chāstrabhāṣitam 1.18 yogaśāstram idaṃ gopyam asmābhiḥ paribhāṣitam subhaktāya pradātavyaṃ trailokye ca mahātmane 1.19 karmakāṇḍaṃ jñānakāṇḍam iti vedo dvidhā mataḥ bhavati dvividho bhedo jñānakāṇḍasya karmaṇaḥ 1.20 dvividhaṃ karmakāṇḍaṃ syān niṣedhavidhipūrvakam niṣiddhakarmakaraṇe pāpaṃ bhavati niścitam vidhinā karmakaraṇe puṇyaṃ bhavati niścitam 1.21 trividho vidhikūṭaḥ syān nityanaimittakāmyataḥ nitye 'kṛte kilbiṣaṃ syāt kāmye naimittake phalam 1.22 dvividhaṃ tu phalaṃ jñeyaṃ svargo naraka eva ca svargo nānāvidhaś caiva narako 'pi tathā punaḥ 1.23 puṇyakarmaṇi vai svargo narakaḥ pāpakarmaṇi karmabandhamayī sṛṣṭir nānyathā bhavati dhruvam 1.24 jantubhiś cānubhūyante svarge nānā sukhāni ca nānāvidhāni duḥkhāni narake duḥsahāni vai 1.25 pāpakarmavaśād duḥkhaṃ puṇyakarmavaśāt sukham tasmāt sukhārthī vividhaṃ puṇyaṃ prakurute dhruvam 1.26 pāpabhogāvasāne tu punar janma bhavet khalu puṇyabhogāvasāne tu nānyathā bhavati dhruvam 1.27 svarge 'pi duḥkhasaṃbhogaḥ parastrīdarśanādiṣu tato duḥkham idaṃ sarvaṃ bhaven nāsty atra saṃśayaḥ 1.28 tat karma kalpakaiḥ proktaṃ puṇyaṃ pāpam iti dvidhā puṇyapāpamayo bandho dehināṃ karmato bhavet 1.29 ihāmutraphaladveṣī saphalaṃ karma saṃtyajet nityanaimittikaṃ saṃgaṃ tyaktvā yoge pravartate 1.30 karmakāṇḍasya māhātmyaṃ jñātvā yogī tyajet sudhīḥ puṇyapāpadvayaṃ tyaktvā jñānakāṇḍe pravartate 1.31 ātmā vā're tu draṣṭavyaḥ śrotavya iti ca śrutiḥ sā sevyā tu prayatnena muktidā hetudāyinī 1.32 duriteṣu ca puṇyeṣu yo dhīvṛttiṃ pracodayāt so 'haṃ pravartate matto jagat sarvaṃ carācaram 1.33 sarvaṃ ca dṛśyate mattaḥ sarvaṃ ca mayi līyate na tadbhinno 'ham asmy asmin madbhinnaṃ na tu kiṃcana 1.34 jalapūrṇeṣv asaṅkhyeṣu śarāveṣu yathā raver ekasya bhāty asaṅkhyatvaṃ tadvad bhedo 'tra dṛśyate 1.35 upādhiṣu śarāveṣu yā saṅkhyā vartate param sā saṅkhyā bhavati yathā ravau cātmani tat tathā 1.36 yathaikaḥ kalpakaḥ svapne nānāvidhatayeṣyate jāgare'pi tathāpy ekas tathaiva bahudhā jagat 1.37 sarpabuddhir yathā rajjau śuktau vā rajatabhramaḥ tadvaj jagad idaṃ sarvaṃ vivṛtaṃ paramātmani 1.38 rajjujñānād yathā sarpo mithyābhūto nivartate ātmajñānāt tathā yāti mithyābhūtam idaṃ jagat 1.39 raupyabhrāntir iyaṃ yāti śuktijñānād yathā khalu jagadbhrāntir iyaṃ yāti cātmajñānāt sadā tathā 1.40 yathā rajjūr agabhrāntir bhaved bhekavaśāñjanāt tathā ceyaṃ jagadbhrāntir adhyāsakalpanāñjanāt ātmajñānād yathā nāsti rajjujñānād bhujaṅgamaḥ 1.41 yathā doṣavaśāc chuklaḥ pīto bhavati nānyathā ajñānadoṣād ātmāpi jagad bhavati dustyajam 1.42 doṣanāśe yathā śuklo gṛhyate rogiṇā svayam śuddhajñānāt tathājñānanāśād ātmā tathākṛtaḥ 1.43 kālatraye'pi na yathā rajjuḥ sarpo bhaved iti tathātmā na bhaved viśvaṃ guṇātīto nirañjanaḥ 1.44 āgamāpāyino 'nityā nāśyatvād īśvarādayaḥ ātmabodhena kenāpi śāstrād etad viniścitam 1.45 yathā vātavaśāt sindhāv utpannāḥ phenabudbudāḥ tathātmani samudbhūtaḥ saṃsāraḥ kṣaṇabhaṅguraḥ 1.46 abhedo bhāsate nityaṃ vastubhedo na bhāsate dvitvatritvādibhedo 'yaṃ bhramatve paryavasyati 1.47 yad bhūtaṃ yac ca bhāvyaṃ vai mūrtāmūrtaṃ tathaiva ca sarvam evaṃ jagad idaṃ vivṛtaṃ paramātmani 1.48 kalpakaiḥ kalpitā vidyā mithyājātā mṛṣātmikā etanmūlaṃ jagad idaṃ kathaṃ satyaṃ bhaviṣyati 1.49 caitanyāt sarvam utpannaṃ jagad etac carācaram tasmāt sarvaṃ parityajya caitanyaṃ tu samāśrayet 1.50 ghaṭasyābhyantare bāhye yathākāśaṃ pravartate tathātmābhyantare bāhye brahmāṇḍasya pravartate 1.51 asaṃlagnaṃ yathākāśaṃ mithyābhūteṣu vastuṣu asaṃlagnas tathātmā tu kāryavargeṣu nānyathā 1.52 īśvarādi jagat sarvam ātmavyāptaṃ samantataḥ eko 'sti saccidānandaḥ pūrṇo dvaitavivarjitaḥ 1.53 yasmāt prakāśako nāsti svaprakāśo bhavet tataḥ svaprakāśo yatas tasmād ātmā jyotiḥsvarūpakaḥ 1.54 avacchedo yato nāsti deśakālasvarūpataḥ ātmanaḥ sarvathā tasmād ātmā pūrṇo bhavet khalu 1.55 yasmān na vidyate nāśaḥ pañcabhūtair vṛthātmakaiḥ tasmād ātmā bhaven nityaḥ svenānāśyo bhavet khalu 1.56 yasmāt tadanyo nāstīha tasmād eko 'sti sarvadā yasmāt tadanyo mithyā syād ātmā satyo bhavet khalu 1.57 avidyābhūtasaṃsāre duḥkhanāśaḥ sukhaṃ yataḥ jñānād ādyantaśūnyaṃ syāt tasmād ātmā bhavet sukham 1.58 yasmān nāśitam ajñānaṃ jñānena viśvakāraṇam tasmād ātmā bhavej jñānaṃ jñānaṃ tasmāt sanātanam 1.59 kālato vividhaṃ viśvaṃ yadā caiva bhaved idam tadaiko 'sti sa evātmā kalpanāpathavarjitaḥ 1.60 bāhyāni sarvabhūtāni vināśaṃ yānti kālataḥ yato vāco nivartante ātmā dvaitavivarjitaḥ 1.61 na khaṃ vāyur na cāgniś ca na jalaṃ pṛthivī na ca naitat kāryaṃ neśvarādi pūrṇaikātmā bhavet khalu 1.62 ātmānamātmanā yogī paśyaty ātmani niścitam sarvasaṃkalpasaṃnyāsī tyaktamithyābhavagrahaḥ 1.63 ātmanātmani cātmānaṃ dṛṣṭvānantaṃ sukhātmakam vismṛtya viśvaṃ ramate samādhes tīvratas tathā 1.64 māyaiva viśvajananī nāśyā tattvadhiyā parā yadā nāśaṃ samāyāti viśvaṃ nāsti tadā khalu 1.65 heyaṃ sarvam idaṃ yat tu māyāvilasitaṃ yataḥ svato na prītiviṣayas tanuvittasukhātmakaḥ 1.66 arir mitram udāsīnaṃ trividhaṃ syād idaṃ jagat vyavahāreṣu niyataṃ dṛśyate nānyathā punaḥ 1.67 priyāpriyādibhedas tu vastuṣv aniyataḥ sphuṭam ātmopādhivaśād eva bhavet putre'pi nānyathā 1.68 māyāvilasitaṃ viśvaṃ jñātvaiva śrutiyuktitaḥ adhyāropāpavādābhyāṃ layaṃ kurvanti yoginaḥ 1.69 karmajanyam idaṃ viśvaṃ matvā karmāṇi vedataḥ nikhilopādhihīno vai yadā bhavati puruṣaḥ tadā vijayate'khaṇḍajñānarūpī nirañjanaḥ 1.70 sa hi kāmayate sarvaṃ sṛjate ca prajāḥ svayam avidyā bhāsate yasmāt tasmān mithyā svabhāvataḥ 1.71 śuddhabrahmaṇi saṃbandho 'vidyayā saha yo bhavet brahma teneśatāṃ yāti tata ābhāsate nabhaḥ 1.72 tasmāt prakāśate vāyur vāyor agnis tato jalam prakāśate tataḥ pṛthvī kalpaneyaṃ sthitā satī 1.73 ākāśād vāyur ākāśapavanād agnisaṃbhavaḥ khavātāgner jalaṃ vyomavātāgnivārito mahī 1.74 khaṃ śabdalakṣaṇaṃ vāyuś cañcalaḥ sparśalakṣaṇaḥ syād rūpalakṣaṇaṃ tejaḥ salilaṃ rasalakṣaṇam 1.75 gandhalakṣaṇikā pṛthvī nānyathā bhavati dhruvam viśeṣaguṇāḥ sphuranti yataḥ śāstrād vinirṇayaḥ 1.76 śabdaikaguṇam ākāśaṃ dviguṇo vāyur ucyate tathaiva triguṇaṃ tejo bhavanty āpaś caturguṇāḥ 1.77 śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca etat pañcaguṇā pṛthvī kalpakaiḥ kalpyate'dhunā 1.78 cakṣuṣā gṛhyate rūpaṃ gandho ghrāṇena gṛhyate raso rasanayā sparśas tvacā saṃgṛhyate param śrotreṇa gṛhyate śabdo niyataṃ bhāti nānyathā 1.79 caitanyāt sarvam utpannaṃ jagad etac carācaram asti cet kalpaneyaṃ syān nāsti ced asti cinmayam 1.80 pṛthvī śīrṇā jale magnā jalaṃ magnaṃ ca tejasi līnaṃ vāyau tathā tejo vyomni vāto layaṃ yayau avidyāyāṃ mahākāśo līyate parame pade 1.81 vikṣepāvaraṇāśaktir durātmā sukharūpiṇī jaḍarūpā mahāmāyā rajaḥsattvatamoguṇā 1.82 sā māyāvaraṇāśaktyāvṛtā vijñānarūpiṇī darśayej jagadākāraṃ taṃ vikṣepasvabhāvataḥ 1.83 tamoguṇādhikā vidyā yā sā durgā bhavet svayam īśvaras tadupahitaṃ caitanyaṃ tad abhūd dhruvam 1.84 sattvādhikā ca yā vidyā lakṣmī syād divyarūpiṇī caitanyaṃ tadupahitaṃ viṣṇur bhavati nānyathā 1.85 rajoguṇādhikā vidyā jñeyā sā vai sarasvatī yaś cit svarūpo bhavati brahmā tadupadhārakaḥ 1.86 īśādyāḥ sakalā devā dṛśyante paramātmani śarīrādi jaḍaṃ sarvam avidyā kalpitā tathā 1.87 evaṃrūpeṇa kalpante kalpakā viśvasaṃbhavam tattvātattvā bhavantīha kalpanānyena coditā 1.88 prameyatvādirūpeṇa sarvaṃ vastu prakāśyate tathaiva vastu nāsty eva bhāsako vartate param 1.89 svarūpatvena rūpeṇa svarūpaṃ vastu bhāsate viśeṣaśabdopādāne bhedo bhavati nānyathā 1.90 ekaḥ satyaḥ pūritānandarūpaḥ pūrṇo vyāpī vartate nāsti kiṃ cit etaj jñānaṃ yaḥ karoty eva nityaṃ muktaḥ sa syān mṛtyusaṃsāraduḥkhāt 1.91 adhyāropāpavādābhyāṃ yatra sarve layaṃ gatāḥ sa eko vartate nānyat tac cittenāvadhāryate 1.92 pitur annamayāt kośāj jāyate pūrvakarmataḥ śarīraṃ vai vidur duḥkhaṃ svaprāgbhogāya sundare 1.93 māṃsāsthisnāyumajjādinirmitaṃ bhogamandiram kevalaṃ duḥkhabhogāya nāḍīsantatigulphitam 1.94 parapreṣyam idaṃ gātraṃ pañcabhūtavinirmitam brahmāṇḍasaṃjñakaṃ duḥkhasukhabhogāya kalpitam 1.95 binduḥ śivo rajaḥ śaktir ubhayor melanāt svayam svapnabhūtāni jāyante svaśaktyā jaḍarūpayā 1.96 tatpañcīkaraṇāt sthūlāny asaṅkhyāni ca kāmataḥ brahmāṇḍasthāni vastūni yatra jīvo 'sti karmabhiḥ tadbhūtapañcakāt sarvaṃ bhogāya jīvasaṃjñinām 1.97 pūrvakarmānurodhena karomi ghaṭanām aham ajaḍaḥ sarvabhūtān vai jaḍasthityā bhunakti tān 1.98 jaḍāt svakarmabhir baddhvā jīvākhyo vividho bhavet bhogāyotpadyate so 'pi brahmāṇḍākhye punaḥ punaḥ jīvaś ca līyate bhogāvasāne ca svakarmaṇaḥ 1.99

iti śrīśivasaṃhitāyāṃ yogaśāstre īśvarapārvatīsaṃvāde prathamaḥ paṭalaḥ