Gosvami 1903 || śrī || śivasaṃhitā. (bhāṣāṭīkāsahitā.) Gosvāmi 1903 Khemarāja Śrīkṛṣṇadāsaśreṣṭhin Mumbai G This is a transcription of the Śivasaṃhitā from the 1903 edition by Gosvami. Śivasaṃhitā Sanskrit in Devanāgarī script. 1903 CE. 1960 1825 India Peter Pasedach

prathamapaṭalaḥ

ekaṃ jñānaṃ nityam ādyantaśūnyaṃ nānyat kiñcid varttate vastu satyam || yad bhedo sminn indriyopādhinā vai jñānasyāyaṃ bhāsate nānyathaiva || 1 || atha bhaktānurakto 'haṃ vakṣye yogānuśāsanam || īśvaraḥ sarvabhūtānām ātmamuktipradāyakaḥ || 2 || tyaktvā vivādaśīlānāṃ mataṃ durjñānahetukam || ātmajñānāya bhūtānām ananyagaticetasām || 3 || satyaṃ ke cit praśaṃsanti tapaḥ śaucaṃ tathāpare || kṣamāṃ ke cit praśaṃsanti tathaiva śamam ārjjavam || 4 || ke cid dānaṃ praśaṃsanti pitṛkarma tathāpare || ke cit karma praśaṃsanti ke cid vairāgyam uttamam || 5 || ke cid gṛhasthakarmāṇi praśasanti vicakṣaṇāḥ || agnihotrādikaṃ karma tathā ke cit paraṃ viduḥ || 6 || mantrayogaṃ praśaṃsanti ke cit tīrthānusevanam || evaṃ bahūn upāyāṃs tu pravadanti vimuktaye || 7 || evaṃ vyavasitā loke kṛtyākṛtyavido janāḥ || vyāmoham eva gacchaṃti vimuktāḥ pāpakarmabhiḥ || 8 || etanmatāvalambī yo labdhvā duritapuṇyake || bhramatīty avaśaḥ so 'tra janmamṛtyuparamparām || 9 || anyair matimatāṃ śreṣṭhair guptālokanatatparaiḥ || ātmāno bahavaḥ proktā nityāḥ sarvagatās tathā || 10 || yad yat pratyakṣaviṣayaṃ tadanyan nāsti cakṣate || kutaḥ svargādayaḥ santīty anye niścitamānasāḥ || 11 || jñānapravāha ity anye śūnyaṃ ke cit paraṃ vi duḥ || dvāv eva tattvaṃ manyante 'pare prakṛtipuruṣau || 12 || atyantabhinnamatayaḥ paramārthaparāṅkhāḥ || evam anye tu saṃcintya yathāmati yathāśrutam || 13 || nirīśvaram idaṃ prāhuḥ seśvarañ ca tathāṃpare || vadanti vividhair bhedaiḥ suyuktyati sthiākātarāḥ || 14 || ete cānye ca munibhiḥ saṃjñābhedāḥ pṛthagvidhāḥ || śāstreṣu kathitā hy ete lokavyāmohakārakāḥ || 15 || etad vivādaśīlānāṃ mataṃ vaktuṃ na śakyate || bhramanty asmiñ janāḥ sarve muktimārgabahiṣkṛtāḥ || 16 || ālokya sarvaśāstrāṇi vicārya ca punaḥ punaḥ || idam ekaṃ suniṣpannaṃ yogaśāstraṃ paraṃ matam || 17 || yasmiñ jñāte sarvam idaṃ jñātaṃ bhavati niścitam || tasmin pariśramaḥ kāryaḥ kim anyac chāstrabhāṣitam || 18 || yogaśāstram idaṃ gopyam asmābhiḥ paribhāṣitam || subhaktāya pradātavyaṃ trailokye ca mahātmane || 19 || karmakāṇḍaṃ jñānakāṇḍam iti vedo dvidhā mataḥ || bhavati dvividho bhedo jñānakāṇḍasya karmaṇaḥ || 20 || dvividhaḥ karma kāṇḍaḥ syān niṣedhavidhipūrvakaḥ || niṣiddhakarmakaraṇe pāpaṃ bhavati niścitam || vidhinā karmakaraṇe puṇyaṃ bhavati niścitam || 21 || trividho vidhikūṭaḥ syān nityanaimittikāmyataḥ || nitye 'kṛte kilbiṣaṃ syāt kāmye naimittake phalam || 22 || dvividhan tu phalaṃ jñeyaṃ svargo naraka eva ca || svargo nānāvidhaś caiva narako 'pi tathā bhavet || 23 || puṇyakarmaṇi vai svargo narakaḥ pāpakarmaṇi || karmabaṃdhamayī sṛṣṭir nānyathā bhavati dhruvam || 24 || jantubhiś cānubhūyaṃte svarge nānāsukhāni ca || nānāvidhāni duḥkhāni narake duḥsahāni vai || 25 || pāpakarmavaśād duḥkhaṃ puṇyakarmavaśāt sukhaṃ tasmāt sukhārthī vividhaṃ puṇyaṃ prakurute dhruvam 26 pāpabhogāvasāne tu punar jjanma bhavet khalu || puṇyabhogāvasāne tu nānyathā bhavati dhruvam || 27 || svarge 'pi duḥkhasaṃbhogaḥ parastrīdarśanād dhruvam || tato duḥkham idaṃ sarvaṃ bhaven nāsty atra saṃśayaḥ || 28 || tat karma kalpakaiḥ proktaṃ puṇyaṃ pāpam iti dvidhā || puṇyapāpamayo bandho dehināṃ bhavati kramāt || 29 || ihāmutra phaladveṣī saphalaṃ karma saṃtyajet || nityanaimittike saṃgaṃ tyaktvā yoge pravartate || 30 || karmakāṇḍasya māhātmyaṃ jñātvā yogī tyajet sudhīḥ || puṇyapāpadvayaṃ tyaktvā jñānakāṇḍe pravartate || 31 || ātmā vāre ca śrotavyo maṃtavya iti yac chrutiḥ || sā sevyā tatprayatnena muktidā hetudāyinī || 32 || duriteṣu ca puṇyeṣu yo dhīvṛttiṃ pracodayāt || so 'haṃ pravartate matto jagat sarvaṃ carācaram || 33 || sarvaṃ ca dṛśyate mattaḥ sarvaṃ ca mayi līyate || na tadbhinno 'ham asmīha madbhinno na tu kiṃcana || 34 || jalapūrṇeṣv asaṅkhyeṣu śarāveṣu yathā- bhavet || ekasya bhāty asaṅkhyatvaṃ tadvedo 'tra na dṛśyate || 35 || upādhiṣu śarāveṣu yā saṅkhyā vartate parā || sā saṅkhyā bhavati yathā ravau cātmani tat tathā || 36 || yathaikaḥ kalpakaḥ svapne nānāvidhatayeṣyate || jāgarepi tathāpy ekas tathaiva bahudhā jagat || 37 || sarpabuddhir yathā rajjau śuktau vā rajatabhramaḥ || 38 || tadvad evam idaṃ viśvaṃ vivṛtaṃ paramātmani || rajjujñānād yathā sarpo mithyā rūpo nivartate || 39 || ātmajñānāt tathā yāti mithyābhūtam idaṃ jagat || raupyabhrāntir iyaṃ yāti śuktijñānād yathā khalu 40 jagadbhrāntir iyaṃ yāti cātmajñānāt yathā tathā || yathā rajjūragabhrāntir bhaved bhedavaśāj jagat || 41 || tathā jagad idaṃ bhrāntir adhyāsakalpanāj jagat || ātmajñānād yathā nāsti rajjujñānād bhujaṅgamaḥ || 42 || yathā doṣavaśāc chuklaḥ pīto bhavati nānyathā || ajñānadoṣād ātmāpi jagad bhavati dustyajam || 43 || doṣanāśe yathā śuklo gṛhyate rogiṇā svayam || śuklajñānāt tathā' jñānanāśād ātmā tathā kṛtaḥ || 44 || kālatrayepi na yathā rajjuḥ sarpo bhaved iti || tathātmā na bhaved viśvaṃ guṇātīto nirañjanaḥ || 45 || āgamā'pāyino'nityānāśyatveneśvarādayaḥ || ātmabodhena kenāpi śāstrādetadviniścitam || 45 || yathā vātavaśāt sindhāv utpannāḥ phenabudbudāḥ || tathātmani samudbhūtaṃ saṃsāraṃ kṣaṇabhaṅguram || 47 || abhedo bhāsate nityaṃ vastubhedo na bhāsate || dvidhātridhādibhedo'yaṃ bhramatve paryavasyati || 48 || yad bhūtaṃ yac ca bhāvyaṃ vai mūrtāmūrtaṃ tathaiva ca || sarvam eva jagad idaṃ vivṛtaṃ paramātmani || 49 || kalpakaiḥ kalpitā vidyā mithyā jātā mṛṣātmikā || etanmūlaṃ jagad idaṃ kathaṃ satyaṃ bhaviṣyati || 50 || caitanyāt sarvam utpannaṃ jagad etac carācaram || tasmāt sarvaṃ parityajya caitanyaṃ ta samāśrayet || 51 || ghaṭasyābhyantare bāhye yathākāśaṃ pravartate || tathātmābhyantare bāhye brahmāṇḍasya pravartate || 52 || satataṃ sarvabhūteṣu yathākāśaṃ pravartate || tathātmābhyantare bāhye brahmāṇḍasya pravartate || 53 || vartate sarvabhūteṣu yathākāśaṃ samaṃtataḥ || tathātmābhyantare bāhye kāryavargeṣu nityaśaḥ || 54 || asaṃlagnaṃ yathākāśaṃ mithyābhūteṣu paṃ casu || asaṃlagnas tathātmā tu kāryavargeṣu nānyathā || 55 || īśvarādi jagat sarvam ātmavyāptaṃ samantataḥ || eko 'sti saccidānandaḥ pūrṇo dvaitavivarjjitaḥ || 56 || yasmāt prakāśako nāsti svaprakāśo bhavet tataḥ || svaprakāśo yatas tasmād ātmā jyotiḥsvarūpakaḥ || 57 || avacchinno yato nāsti deśakālasvarūpataḥ || ātmanaḥ sarvathā tasmād ātmā pūrṇo bhavet khalu || 58 || yasmān na vidyate nāśaḥ paṃcabhūtair vṛthātmakaiḥ || tasmād ātmā bhaven nityas tannāśo na bhavet khalu || 59 || yasmāt tadanyo nāstīha tasmād eko 'sti sarvadā || yasmāt tadanyo mithyā syād ātmā satyo bhavet khalu || 60 || avidyābhūte saṃsāre duḥkhanāśe sukhaṃ yataḥ || jñānād ādyantaśūnyaṃ syāt tasmād ātmā bhavet sukham || 61 || yasmān nāśitam ajñānaṃ jñānena viśvakāraṇam || tasmād ātmā bhavej jñānaṃ jñānaṃ tasmāt sanātanam || 62 || kālato vividhaṃ viśvaṃ yadā caiva bhaved idam || tadeko 'sti sa evātmā kalpanāpathavarjitaḥ || 63 || bāhyāni sarvabhūtāni vināśaṃ yānti kālataḥ || yato vāco nivarttaṃte ātmā dvaitavivarjitaḥ || 64 || na khaṃ vāyur na cāgniś ca na jalaṃ pṛthivī na ca || naitat kāryaṃ neśvarādi pūrṇaikātmā bhavet khalu || 65 || ātmānam ātmano yogī paśyaty ātmani niścitam || sarvasaṃkalpasaṃnyāsī tyaktamithyābhavagrahaḥ || 66 || ātmanātmani cātmānaṃ dṛṣṭvānantaṃ sukhātmakam || vismṛtya viśvaṃ ramate samādhes tīvratas tathā || 67 || māyaiva viśvajananī nānyā tattvadhiyā parā || yadā nāśaṃ samāyāti viśvaṃ nāsti tadā khalu || 68 || heyaṃ sarvam idaṃ yasya māyāvilasitaṃ yataḥ || tato na prītiviṣayas tanuvittasukhātmakaḥ || 69 || arir mitram udāsīnas trividhaṃ syād idaṃ jagat || vyavahāreṣu niyataṃ dṛśyate nānyathā punaḥ || 70 || priyāpriyādibhedas tu vastuṣu niyataḥ sphuṭam || ātmopādhivaśād evaṃ bhavet putrādi nānyathā || 71 || māyāvilasitaṃ viśvaṃ jñātvaivaṃ śrutiyuktitaḥ || adhyāropāpavādābhyāṃ layaṃ kurvanti yoginaḥ || 72 || karmajanyaṃ viśvaṃ idaṃ natvakarmāṇi vedanā || nikhilopādhihīno vai yadā bhavati puruṣaḥ || 73 || tadā vijayate'khaṇḍajñānarūpī niraṃjanaḥ || sa hi kāmayate puruṣaḥ sṛjate ca prajāḥ svayam || 74 || avidyā bhāsate yasmāt tasmān mithyā svabhāvataḥ || śuddhe brahmaṇi saṃbaddho vidyayā sahajo bhavet || 75 || brahma tejoṃśato yāti tata ābhāsa te nabhaḥ || tasmāt prakāśate vāyur vāyoragnis tato jalam || 76 || prakāśate tataḥ pṛthvī kalpaneyaṃ sthitā satī || ākāśād vāyur ākāśapavanād agnisaṃbhavaḥ || 77 || khavātāgner jalaṃ vyomavātāgnivāri tomahī || khaṃśabdalakṣaṇaṃ vāyuś cañcalaḥ sparśalakṣaṇaḥ || 78 || syād rūpalakṣaṇaṃ tejaḥ salilaṃ rasalakṣaṇam || gandhalakṣaṇikā pṛthvī nānyathā bhavati dhruvam || 79 || viśeṣaguṇāḥ sphuraṃti yataḥ śāstrādinirṇayaḥ || śabdaikaguṇam ākāśaṃ dviguṇo vāyur ucyate || 80 || tathaiva triguṇaṃ tejo bhavanty āpaś caturguṇāḥ || śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca || 81 || etat paṃcaguṇā pṛthvī kalpakaiḥ kalpyate'dhunā || cakṣuṣā gṛhyate rūpaṃ gandho ghrāṇena gṛhyate || 82 || raso rasanayāṃ sparśas tvacā saṃgṛhyate param || śrotreṇa gṛhyate śabdo niyataṃ bhāti nānyathā || 83 || caitanyāt sarvam utpannaṃ jagad etac carācaram || asti cet kalpaneyaṃ syān nāsti ced asti cinmayam || 84 || pṛthvī śīrṇā jale magnā jalaṃ magnañ ca tejasi || līnaṃ vāyau tathā tejo vyomni vāto layaṃ yayau || 85 || avidyāyāṃ mahākāśo līyate parame pade || vikṣepāvaraṇāśaktir durantā duḥkharūpiṇī || 86 || jaḍarūpā mahāmāyā rajaḥsattvatamoguṇā || sā māyāvaraṇāśaktyāvṛtā vijñānarūpiṇī || 87 || darśayej jagadākāraṃ taṃ vikṣepasvabhāvataḥ || tamoguṇādhikā vidyā yā sā durgā bhavet svayam || 88 || īśvaraṃ tadupahitaṃ caitanyaṃ tad abhūd dhruvam || sattvādhikā ca yā vidyā lakṣmī syād divyarūpiṇī || 89 || caitanyaṃ tadupahitaṃ viṣṇur bhavati nānyathā || rajoguṇādhikā vidyā jñeyā sā vai sarasvatī || yaś cit svarūpo bhavati brahmā tadupadhārakaḥ || 90 || īśādyāḥ sakalā devā dṛśyante paramātmani || śarīrādi jaḍaṃ sarvam sā vidyā tattathā tathā || 91 || evaṃrūpeṇa kalpante kalpakā viśvasaṃbhavam || tattvātattvaṃ bhavaṃtī hakalpanānyena moditā || 92 || prameyatvādirūpeṇa sarvaṃ vastu prakāśyate || tathaiva vastu nāsty eva bhāsako vartakaḥ paraḥ || 93 || svarūpatvena rūpeṇa svarūpaṃ vastu bhāṣyate || viśeṣaśabdopādāne bhedo bhavati nānyathā || 94 || ekaḥ sattāpūritānandarūpaḥ pūrṇo vyāpī vartate nāsti kiñcit || etaj jñānaṃ yaḥ karoty eva nityaṃ muktaḥ sa syān mṛtyusaṃsāraduḥkhāt || 95 || yasyāropāpavādābhyāṃ yatra sarve layaṃ gatāḥ || sa eko vartate nānyat tac cittenāvadhāryate || 96 || pitur annamayāt kośāj jāyate pūrvakarmaṇaḥ || śarīraṃ vai jaḍaṃ duḥkhaṃ svaprāgbhogāya sundaram || 97 || māṃsāsthisnāyumajjādinirmitaṃ bhogamandiram || kevalaṃ duḥkhabhogāya nāḍīsaṃtatiguṃphitam || 98 || parameṣṭhyam idaṃ gātraṃ paṃcabhūtavinirmitam || brahmāṇḍasaṃjñakaṃ duḥkhasukhabhogāya kalpitam || 99 || binduḥ śivo rajaḥ śaktir ubhayor milanāt svayam || svapnabhūtāni jāyante svaśaktyā jaḍarūpayā || 100 || tatpañcīkaraṇāt sthūlāny asaṅkhyāni carācaram || brahmāṇḍasthāni vastūni yatra jīvo 'sti karmabhiḥ || 101 || tadbhūtapañcakāt sarvaṃ bhogāya jīvasaṃjñitā || 102 || pūrvakarmānurodhena karomi ghaṭanām aham || ajaḍaḥ sarvabhūtān vai jaḍasthityā bhunakti tān || 103 || jaḍāt svakarmabhir baddho jīvākhyo vividho bhavet || bhogāyotpadyate karma brahmāṃḍākhye punaḥ punaḥ || jīvaś ca līyate bhogāvasāne ca svakarmaṇaḥ || 104 ||