XX. Abhyudayalābhaḥ
arcācarcāṃ cāṭucaryābhir uccaiḥ
kṛtveti ājijyānijanyāṃ jinasya|
ājñādākṣyād dākṣiṇātye kṣitīśe
prahvībhūte śākhinīvānilena|| 1 ||
tatsainyeṣu prāg iva prākaṭeṣv apy
ojorūḍher ūḍhasampatsu satsu|
bauddhyā gacchatsūgram antardhim ṛddhyā
bradhnajyotirbṛmhayeva graheṣu|| 2 ||
spṛṣṭvā spandaṃ saugataiḥ prātihāryaiś
śrāvastīyakṣmāpater vāhinīṣu|
varṣāvarṣaprāptapūraplavābhiḥ
samyak sāmyaṃ nimnagābhir gatāsu|| 3 ||
mauliśliṣṭākliṣṭasevāñjalīnām
uṣṇaṃ pūṣṇo muṣṇatāṃ saṃhatatvāt|
siñcaty uccaiś cakrake khecarāṇāṃ
dharmyaṃ dharmasvāminaṃ puṣpavṛṣṭyā|| 4 ||
ārtatrāsadhvāntabhedaprabhātaṃ
saṃdhyāmbhodābhyujjihānendubhaṅgyā|
tāmrasnigdhaṃ lakṣmalakṣmīpraśastaṃ
hastaṃ kāṣāyāmbarāgrād udasya|| 5 ||
acchācchābhir muktimuktālatābhir
hāsaśrībhir vāksaritsārasībhiḥ|
varṣan vidyāvaijayantībhir oṣṭhaṃ
madhye medhākaumudīcandrikābhiḥ|| 6 ||
kāṣāyāṃśuśrībhir ālohinībhiḥ
tattvajyotirbhāsabhāsaṃnibhābhiḥ|
vṛddhe vargasyopasargasya sarge
śāntyai kṛtvevājinīrājanejyām|| 7 ||
kālindyambhoveṇikāliṅgitāṅga-
tvaṅgadgaṅgābhaṅgabhaṅgīsamānām|
bibhrāṇo bhrūmañjarīkāntikīrṇām
ūrṇām arṇaḥśīkarodgāragaurīm|| 8 ||
śāntaiḥ kāntair dīptivaidagdhyadigdhaiḥ
snigdhasnigdhair mugdhamugdhair adugdhaiḥ|
dṛṣṭair iṣṭair vigrahiṇyā vimukter
āvartyevodagram agre 'vatāram|| 9 ||
preddhāṃ rāddhāṃ rundhatīm andhakāraṃ
śastāṃ śāstā āstikyavastvekavāstu|
bhadrāṃ bhāsvān bhām ivābhyetya tuṅgāṃ
gāṃ gāmbhīryodgāriṇīm ujjagāra|| 10 ||
sādho sādhu tvaṃ pṛthaṅ mānadoṣād
eṣo 'smy asmadbhaktisantuṣṭatuṣṭaḥ|
bhāgī bhūter āyatau tvaṃ hi yasyāḥ
paśyāmy asyāḥ śyāmikāṃ vṛttim etām|| 11 ||
arhām arhattvasya manye tavāmūṃ
mūrtiṃ martyo 'smīti mā mānya maṃsthāḥ|
śrimattāṃ tāṃ vakṣyato mokṣagantrīṃ
gantrī bhaṅgaṃ rājatā rājate kiṃ || 12 ||
bhuktvāpy uccair yām asaṃsṛptatṛptir
bhraśyaty ante 'tyantasāṃkaryakāryaḥ|
nirvāṇānnaṃ svādu muktvā manasvī
pūrvocchiṣṭāṃ kaḥ śriyaṃ tāṃ pratīpset|| 13 ||
yebhyo lubhya/llabhyam arthaṃ pratīyāt
te 'pi skandhāḥ saṃnirodhānubandhāḥ|
sāpāyenāpāyi vastu āharet kaḥ
kalyāṇibhyaḥ projjhya lobhaṃ pathibhyaḥ|| 14 ||
saṃskārāṇāṃ sthāma vidyād avidyāṃ
saṃvittyai te nāmarūpāya sālam|
rūpaṃ tasmād eti ṣāḍāyatanyaṃ
tanyetāsya sparśataḥ sparśasattā|| 15 ||
sparśāvedyāvedanātaś ca tṛṣṇā
tṛṣṇā sopādānasattānidānam|
janmopādānād bhavo 'pi ādadānaḥ
sūte jātiṃ sā jarādyaṃ ca duḥkham|| 16 ||
duḥkhaskandhe sāmudāyaṃ gate 'rthaṃ
nairodhī dhīr atra siddhyai nidheyā|
unmūlyemāṃ hetumālāṃ bhejed yaṃ
dhārmī sattā tasya sattā susattā|| 17 ||
uttāno 'yaṃ na cchidāvān na cānyaiś
channaś chinnaplotiko viplavāriḥ|
vaivṛtyenāvṛttikṛt suprakāśaḥ
svākhyāto me sāṃkhyadharmeṣu dharmaḥ|| 18 ||
niṣkrāmāsmāj jālakāt ārabhasva
skandhatyāgaṃ dhāmni yujyasva bauddhe|
bhaṅgaṃ bhūbhṛtkuñjaraḥ prāpayograṃ
mṛtyoḥ sainyaṃ tvaṃ naḍāgāravṛttyai|| 19 ||
yogāyālaṃ yo 'pramādāya yo 'laṃ
yo 'laṃ śāstuḥ śāsane dharmaṃ āptum|
sāṃkleśikyās tasya paunarbhavikyā
bhūmer bhaṅge 'dhyeti dhīpāripūriḥ|| 20 ||
nityānitye 'netya nityābhimānaṃ
bhittvānātmani ātmavān ātmavattām|
yāti ātmīyāsthām anātmīyake 'syan
saukhyaṃ saukhyakhyātikhānād asaukhye|| 21 ||
śreyo 'sya syāt satyadṛṣṭer avaśyaṃ
vaśyaṃ viśvānandanandīprahāṇe|
nandīmāndyānnaiti rāgo 'nurāgaṃ
rāgatyāgānmuktir astānyakāryā|| 22 ||
iti āvṛttiṃ śāstari srastavācye
vācām uccair ūciṣi cyāvitārtim|
proce rājā jātacittaprasādo
dīkṣādākṣye dakṣiṇo dākṣiṇātyaḥ|| 23 ||
adyodīrṇaṃ dīrṇaṃ āndhyaṃ mamākṣṇor
adyākasmād asmi suptaprabuddhaḥ|
ābhir bhartur bhāratībhis tavāhaṃ
magno magnaḥ samyag abhyuddhṛto 'dya|| 24 ||
tityakṣāmi kṣemarakṣī titikṣur
bhogīvāṅgāt kañcukaṃ bhogajālam|
kṣāmakṣāme me 'tra gātre 'gryagotra
pravrajyājyaṃ prājyam ukṣer mumukṣoḥ|| 25 ||
āpṛcche kṣmāṃ rakṣaṇīyā kṣamā me
jyok tejobhyaḥ śāntir abhyetu sādhvī|
bhikṣaivāstu svastilakṣmyai tadātvaṃ
seve 'raṇyāny añjaliḥ sadmane 'yam|| 26 ||
labdhvā dṛbdhiṃ tvatpraṇāmāñjalīnāṃ
maulir mauliśrīspṛhāṃ muñcatāṃ me|
runddhāṃ sandhyevojjvalaiṣā pradoṣaṃ
kāṣāyaśrīr drāg dukūlādaraṃ ca|| 27 ||
saṃvidvarmā smṛtyupasthānaśastro
yogyaṃ yugyaṃ prāpya samyakprahāṇam|
āryāṣṭāṅgottuṅgamārgāgrasainyaḥ
kliśnan kleśārīn navo 'smy adya rājā|| 28 ||
ity abhyarthya kṣmāpatau bhikṣubhāvaṃ
buddhānujñaikapratīkṣe sthite 'tha|
kālaprekṣī damyadīkṣādamasya
svāmī viśvavyājahā vyājahāra|| 29 ||
satyaṃ satyāṃ satyadṛṣṭau sudṛṣṭe
pātraṃ putra tvaṃ bhṛśaṃ bhikṣuvṛtteḥ|
kālas tv asyās te pratīkṣyaḥ kiyān apy
āyātīcchā prāptakālā hi siddhim|| 30 ||
ye saṃskārāḥ prāk prajākāryaṃ āryāḥ
kāryaṃ sūtās te 'tra rājyadhvajena|
teṣāṃ śeṣaṃ bhadra bhuktvā phalāṃśaṃ
smartavyo 'haṃ vidviṣāṃ kāla kāle|| 31 ||
mā bhogebhyo bhaṅgurebhyaḥ prakṛtyā
mā prāṇebhyo mā śriye mā yaśobhyaḥ|
śrāddhaḥ śuddhiśraddhayā śādhi sādho
pṛthvīṃ pṛthvīratna ratnatrayārthe|| 32 ||
buddhe buddhiṃ dhatsva bodhāya bodheḥ
tiṣṭhāniṣṭhe bhaktidharmeṇa dharme|
śrīsaṃghātaṃ prāpaya svāryasaṃghaṃ
drāghīyasyāḥ sampado hy eṣa panthāḥ|| 33 ||
jātyandho 'nyastrījanālokalaulye
dṛśyaṃ draṣṭuṃ devavad divyadṛṣṭiḥ|
urvīm urvīṃ āpya kīrtiṃ praśāsat
stastāyastir yo 'sti sāsty asti nānyaḥ|| 34 ||
rāgo maitryāṃ dveṣapoṣaḥ pramatte
lobho dharme satyamāne 'bhimānaḥ|
yeṣām ete teṣu bhānty eva bhāvāḥ
sthānāveśeneha doṣo 'py adoṣaḥ|| 35 ||
yasyādattādānaṃ ādyaṃ nidānaṃ
prāṇāḥ prāṇiprāṇitavyātipātaḥ|
rakṣā kāmaṃ kāmamithyāpracāraḥ
tasmāt pāpāt te virāmo 'bhirāmaḥ|| 36 ||
kṛtvānyāsāṃ sparśamātraṃ kriyāṇāṃ
yaḥ puṣṇāti premataḥ puṇyapālīm|
sā ślāghyāśā vāsaraśrīr ivārkāt
tasmād bhedaṃ naiti lokāntare 'pi|| 37 ||
dharme śraddhā sammatiḥ satyasāre
dāne dārḍhyaṃ sampradāyo dayāyām|
kṣāntau kṣodhaḥ prema puṇye dame dṛg
yeṣāṃ muktās te gṛhasthāśrame 'pi|| 38 ||
dhanvin dhinvan puṇyapaṇyaṃ puṣāṇa
dveṣyaṃ dveṣonmeṣam uṣṇaṃ muṣāṇa|
dhīkāluṣyaṃ kāntikoṣaṃ kuṣāṇa
śreyo hy agre dharmanimnakriyāṇām|| 39 ||
manmāyātas te samuttīrṇaṃ ābhiḥ
saṃgacchasva svābhir uccaiś camūbhiḥ|
itthaṃ śāstā taṃ praśasya praśasyaṃ
bhūtottare tārabhūtis tiro 'bhūt|| 40 ||
saṃbuddhasyānugrahapratyavekṣā-
pakṣaprāpte kośaleśo 'pi tasmin|
poṣāyenduḥ pūṣaṇīvopalilye
bhartur bhāvo yatra bhṛtyasya so 'dhvā|| 41 ||
ṛddhyā bauddhyā so 'tha sambhūya bhūyaḥ
svairī svaiś cānyaiś ca sainyaiḥ śivotthaiḥ|
līlāvatyām etya līlāḥ pracakre
cakre dharme saṅgalan maṅgalāya|| 42 ||
vidyāśālī śīlaśobhāsubhikṣo
bhikṣvācāryaś candramitrābhidho 'bhūt|
bauddhī buddhir yaṃ śritā śuddhisādhuṃ
saudhaṃ cāndrī candrikevoccacāra|| 43 ||
preṣṭhād goṣṭhīdharmaharmyeṇa dharmyān
dhīmanmadhye 'dhyeṣṇāṃ prāpya tasmāt|
bhaṭṭārkasvāmyātmajena praṇinye
sūktiḥ saktaśrīḥ śivasvāmineyam|| 44 ||
madhyekaśmīraṃ śuddhiṃ āhlādakatvaṃ
prāptāt prāleyaspardhayevātha vṛddhim|
kāvyāt kḷpto 'smāt kalpatāṃ puṇyarāśiḥ
prāṇiprāṇānāṃ prīṇanaśrīḥ śivāya|| 45 ||
stotrāhnikāṅkasya kāśmīrakasya bhaṭṭaśrīśivasvāminaḥ kṛtau kapphiṇābhyudaye mahākāvye śivāṅke 'bhyudayalābho nāma viṃśatitamaḥ sargas||
samāptaṃ ca kāvyam idam||
viditabahukathārthaś citrakāvyopadeṣṭā
yamakakavir agamyaś cārusaṃdānabhāṇī|
anukṛtaraghukāro 'bhyastameṇṭhapracāro
jayati kavir udāro daṇḍidaṇḍaḥ śivāṅkaḥ|| 46 ||
granthaḥ sahasram ekam
saptaśatābhyadhikam adhikadhīmadbhiḥ|
api varṇāḥ ṣaḍviṃśatir
iti gaṇitaḥ kapphiṇābhyudayaḥ|| 47 ||