Hahn 2007 MH07 This is a transcription of the Kapphiṇābhyudaya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach. Ratnākara Kapphiṇābhyudaya Sanskrit in Latin script. 2007 Kyoto 2007 Hōzōkan Publishing Company Kyoto Peter Pasedach

XX. Abhyudayalābhaḥ

arcācarcāṃ cāṭucaryābhir uccaiḥ kṛtveti ājijyānijanyāṃ jinasya| ājñādākṣyād dākṣiṇātye kṣitīśe prahvībhūte śākhinīvānilena|| 1 || tatsainyeṣu prāg iva prākaṭeṣv apy ojorūḍher ūḍhasampatsu satsu| bauddhyā gacchatsūgram antardhim ṛddhyā bradhnajyotirbṛmhayeva graheṣu|| 2 || spṛṣṭvā spandaṃ saugataiḥ prātihāryaiś śrāvastīyakṣmāpater vāhinīṣu| varṣāvarṣaprāptapūraplavābhiḥ samyak sāmyaṃ nimnagābhir gatāsu|| 3 || mauliśliṣṭākliṣṭasevāñjalīnām uṣṇaṃ pūṣṇo muṣṇatāṃ saṃhatatvāt| siñcaty uccaiś cakrake khecarāṇāṃ dharmyaṃ dharmasvāminaṃ puṣpavṛṣṭyā|| 4 || ārtatrāsadhvāntabhedaprabhātaṃ saṃdhyāmbhodābhyujjihānendubhaṅgyā| tāmrasnigdhaṃ lakṣmalakṣmīpraśastaṃ hastaṃ kāṣāyāmbarāgrād udasya|| 5 || acchācchābhir muktimuktālatābhir hāsaśrībhir vāksaritsārasībhiḥ| varṣan vidyāvaijayantībhir oṣṭhaṃ madhye medhākaumudīcandrikābhiḥ|| 6 || kāṣāyāṃśuśrībhir ālohinībhiḥ tattvajyotirbhāsabhāsaṃnibhābhiḥ| vṛddhe vargasyopasargasya sarge śāntyai kṛtvevājinīrājanejyām|| 7 || kālindyambhoveṇikāliṅgitāṅga- tvaṅgadgaṅgābhaṅgabhaṅgīsamānām| bibhrāṇo bhrūmañjarīkāntikīrṇām ūrṇām arṇaḥśīkarodgāragaurīm|| 8 || śāntaiḥ kāntair dīptivaidagdhyadigdhaiḥ snigdhasnigdhair mugdhamugdhair adugdhaiḥ| dṛṣṭair iṣṭair vigrahiṇyā vimukter āvartyevodagram agre 'vatāram|| 9 || preddhāṃ rāddhāṃ rundhatīm andhakāraṃ śastāṃ śāstā āstikyavastvekavāstu| bhadrāṃ bhāsvān bhām ivābhyetya tuṅgāṃ gāṃ gāmbhīryodgāriṇīm ujjagāra|| 10 || sādho sādhu tvaṃ pṛthaṅ mānadoṣād eṣo 'smy asmadbhaktisantuṣṭatuṣṭaḥ| bhāgī bhūter āyatau tvaṃ hi yasyāḥ paśyāmy asyāḥ śyāmikāṃ vṛttim etām|| 11 || arhām arhattvasya manye tavāmūṃ mūrtiṃ martyo 'smīti mā mānya maṃsthāḥ| śrimattāṃ tāṃ vakṣyato mokṣagantrīṃ gantrī bhaṅgaṃ rājatā rājate kiṃ || 12 || bhuktvāpy uccair yām asaṃsṛptatṛptir bhraśyaty ante 'tyantasāṃkaryakāryaḥ| nirvāṇānnaṃ svādu muktvā manasvī pūrvocchiṣṭāṃ kaḥ śriyaṃ tāṃ pratīpset|| 13 || yebhyo lubhya/llabhyam arthaṃ pratīyāt te 'pi skandhāḥ saṃnirodhānubandhāḥ| sāpāyenāpāyi vastu āharet kaḥ kalyāṇibhyaḥ projjhya lobhaṃ pathibhyaḥ|| 14 || saṃskārāṇāṃ sthāma vidyād avidyāṃ saṃvittyai te nāmarūpāya sālam| rūpaṃ tasmād eti ṣāḍāyatanyaṃ tanyetāsya sparśataḥ sparśasattā|| 15 || sparśāvedyāvedanātaś ca tṛṣṇā tṛṣṇā sopādānasattānidānam| janmopādānād bhavo 'pi ādadānaḥ sūte jātiṃ sā jarādyaṃ ca duḥkham|| 16 || duḥkhaskandhe sāmudāyaṃ gate 'rthaṃ nairodhī dhīr atra siddhyai nidheyā| unmūlyemāṃ hetumālāṃ bhejed yaṃ dhārmī sattā tasya sattā susattā|| 17 || uttāno 'yaṃ na cchidāvān na cānyaiś channaś chinnaplotiko viplavāriḥ| vaivṛtyenāvṛttikṛt suprakāśaḥ svākhyāto me sāṃkhyadharmeṣu dharmaḥ|| 18 || niṣkrāmāsmāj jālakāt ārabhasva skandhatyāgaṃ dhāmni yujyasva bauddhe| bhaṅgaṃ bhūbhṛtkuñjaraḥ prāpayograṃ mṛtyoḥ sainyaṃ tvaṃ naḍāgāravṛttyai|| 19 || yogāyālaṃ yo 'pramādāya yo 'laṃ yo 'laṃ śāstuḥ śāsane dharmaṃ āptum| sāṃkleśikyās tasya paunarbhavikyā bhūmer bhaṅge 'dhyeti dhīpāripūriḥ|| 20 || nityānitye 'netya nityābhimānaṃ bhittvānātmani ātmavān ātmavattām| yāti ātmīyāsthām anātmīyake 'syan saukhyaṃ saukhyakhyātikhānād asaukhye|| 21 || śreyo 'sya syāt satyadṛṣṭer avaśyaṃ vaśyaṃ viśvānandanandīprahāṇe| nandīmāndyānnaiti rāgo 'nurāgaṃ rāgatyāgānmuktir astānyakāryā|| 22 || iti āvṛttiṃ śāstari srastavācye vācām uccair ūciṣi cyāvitārtim| proce rājā jātacittaprasādo dīkṣādākṣye dakṣiṇo dākṣiṇātyaḥ|| 23 || adyodīrṇaṃ dīrṇaṃ āndhyaṃ mamākṣṇor adyākasmād asmi suptaprabuddhaḥ| ābhir bhartur bhāratībhis tavāhaṃ magno magnaḥ samyag abhyuddhṛto 'dya|| 24 || tityakṣāmi kṣemarakṣī titikṣur bhogīvāṅgāt kañcukaṃ bhogajālam| kṣāmakṣāme me 'tra gātre 'gryagotra pravrajyājyaṃ prājyam ukṣer mumukṣoḥ|| 25 || āpṛcche kṣmāṃ rakṣaṇīyā kṣamā me jyok tejobhyaḥ śāntir abhyetu sādhvī| bhikṣaivāstu svastilakṣmyai tadātvaṃ seve 'raṇyāny añjaliḥ sadmane 'yam|| 26 || labdhvā dṛbdhiṃ tvatpraṇāmāñjalīnāṃ maulir mauliśrīspṛhāṃ muñcatāṃ me| runddhāṃ sandhyevojjvalaiṣā pradoṣaṃ kāṣāyaśrīr drāg dukūlādaraṃ ca|| 27 || saṃvidvarmā smṛtyupasthānaśastro yogyaṃ yugyaṃ prāpya samyakprahāṇam| āryāṣṭāṅgottuṅgamārgāgrasainyaḥ kliśnan kleśārīn navo 'smy adya rājā|| 28 || ity abhyarthya kṣmāpatau bhikṣubhāvaṃ buddhānujñaikapratīkṣe sthite 'tha| kālaprekṣī damyadīkṣādamasya svāmī viśvavyājahā vyājahāra|| 29 || satyaṃ satyāṃ satyadṛṣṭau sudṛṣṭe pātraṃ putra tvaṃ bhṛśaṃ bhikṣuvṛtteḥ| kālas tv asyās te pratīkṣyaḥ kiyān apy āyātīcchā prāptakālā hi siddhim|| 30 || ye saṃskārāḥ prāk prajākāryaṃ āryāḥ kāryaṃ sūtās te 'tra rājyadhvajena| teṣāṃ śeṣaṃ bhadra bhuktvā phalāṃśaṃ smartavyo 'haṃ vidviṣāṃ kāla kāle|| 31 || mā bhogebhyo bhaṅgurebhyaḥ prakṛtyā mā prāṇebhyo mā śriye mā yaśobhyaḥ| śrāddhaḥ śuddhiśraddhayā śādhi sādho pṛthvīṃ pṛthvīratna ratnatrayārthe|| 32 || buddhe buddhiṃ dhatsva bodhāya bodheḥ tiṣṭhāniṣṭhe bhaktidharmeṇa dharme| śrīsaṃghātaṃ prāpaya svāryasaṃghaṃ drāghīyasyāḥ sampado hy eṣa panthāḥ|| 33 || jātyandho 'nyastrījanālokalaulye dṛśyaṃ draṣṭuṃ devavad divyadṛṣṭiḥ| urvīm urvīṃ āpya kīrtiṃ praśāsat stastāyastir yo 'sti sāsty asti nānyaḥ|| 34 || rāgo maitryāṃ dveṣapoṣaḥ pramatte lobho dharme satyamāne 'bhimānaḥ| yeṣām ete teṣu bhānty eva bhāvāḥ sthānāveśeneha doṣo 'py adoṣaḥ|| 35 || yasyādattādānaṃ ādyaṃ nidānaṃ prāṇāḥ prāṇiprāṇitavyātipātaḥ| rakṣā kāmaṃ kāmamithyāpracāraḥ tasmāt pāpāt te virāmo 'bhirāmaḥ|| 36 || kṛtvānyāsāṃ sparśamātraṃ kriyāṇāṃ yaḥ puṣṇāti premataḥ puṇyapālīm| sā ślāghyāśā vāsaraśrīr ivārkāt tasmād bhedaṃ naiti lokāntare 'pi|| 37 || dharme śraddhā sammatiḥ satyasāre dāne dārḍhyaṃ sampradāyo dayāyām| kṣāntau kṣodhaḥ prema puṇye dame dṛg yeṣāṃ muktās te gṛhasthāśrame 'pi|| 38 || dhanvin dhinvan puṇyapaṇyaṃ puṣāṇa dveṣyaṃ dveṣonmeṣam uṣṇaṃ muṣāṇa| dhīkāluṣyaṃ kāntikoṣaṃ kuṣāṇa śreyo hy agre dharmanimnakriyāṇām|| 39 || manmāyātas te samuttīrṇaṃ ābhiḥ saṃgacchasva svābhir uccaiś camūbhiḥ| itthaṃ śāstā taṃ praśasya praśasyaṃ bhūtottare tārabhūtis tiro 'bhūt|| 40 || saṃbuddhasyānugrahapratyavekṣā- pakṣaprāpte kośaleśo 'pi tasmin| poṣāyenduḥ pūṣaṇīvopalilye bhartur bhāvo yatra bhṛtyasya so 'dhvā|| 41 || ṛddhyā bauddhyā so 'tha sambhūya bhūyaḥ svairī svaiś cānyaiś ca sainyaiḥ śivotthaiḥ| līlāvatyām etya līlāḥ pracakre cakre dharme saṅgalan maṅgalāya|| 42 || vidyāśālī śīlaśobhāsubhikṣo bhikṣvācāryaś candramitrābhidho 'bhūt| bauddhī buddhir yaṃ śritā śuddhisādhuṃ saudhaṃ cāndrī candrikevoccacāra|| 43 || preṣṭhād goṣṭhīdharmaharmyeṇa dharmyān dhīmanmadhye 'dhyeṣṇāṃ prāpya tasmāt| bhaṭṭārkasvāmyātmajena praṇinye sūktiḥ saktaśrīḥ śivasvāmineyam|| 44 || madhyekaśmīraṃ śuddhiṃ āhlādakatvaṃ prāptāt prāleyaspardhayevātha vṛddhim| kāvyāt kḷpto 'smāt kalpatāṃ puṇyarāśiḥ prāṇiprāṇānāṃ prīṇanaśrīḥ śivāya|| 45 ||

stotrāhnikāṅkasya kāśmīrakasya bhaṭṭaśrīśivasvāminaḥ kṛtau kapphiṇābhyudaye mahākāvye śivāṅke 'bhyudayalābho nāma viṃśatitamaḥ sargas||

samāptaṃ ca kāvyam idam||

viditabahukathārthaś citrakāvyopadeṣṭā yamakakavir agamyaś cārusaṃdānabhāṇī| anukṛtaraghukāro 'bhyastameṇṭhapracāro jayati kavir udāro daṇḍidaṇḍaḥ śivāṅkaḥ|| 46 || granthaḥ sahasram ekam saptaśatābhyadhikam adhikadhīmadbhiḥ| api varṇāḥ ṣaḍviṃśatir iti gaṇitaḥ kapphiṇābhyudayaḥ|| 47 ||