XIX. Saṃbuddhābhiṣṭavaḥ
a-hato 'sāv uddhoraṇa-vahe 'pa-hūtaṃ mitho 'va-dhīreṇa |
puri sa-vareṇa kham aṃse dūrād ūḍho 'sa-bhāsā hi || 1a ||
aha tosā vuddho raṇa-vahe pahū taṃmi thova-dhīreṇa |
purisa-vareṇa khamaṃse dūrā dūḍho sa-bhāsāhi || 1b ||
ā-sād eraṇa mohe bhava ojo maha-kale sitam aharaṇaṃ |
tava pāram bhāvā me ta ime 'sat-tāpa sajjantu || 2a ||
āsā-dera ṇamo he bhavao jo maha kalesi tama-haraṇaṃ |
tava-pārambhā vāme tai me sattā pasajjantu || 2b ||
jantu-hate 'rasa gā mā santāpaṃ calayasīha giri bandho |
sac-cetā vasad-īhe hī rasika raṇe hito 'sita-hā || 3a ||
jan tuha te rasa-gāmā santā paṃca laya-sīha-giri-bandho |
sacce tāvasa-dīhe hīrasi karaṇehi to 'si tahā || 3b ||
sampat-to mahasā'raṃ sa-hasita-hāraṃ malāsameta-raṇam |
a-galac-chīlā harase siddha-mahelā matāvasare || 4a ||
sampatto maha-sāraṃ sahasi tahā raṃma-lāsa me tara ṇam |
aga-lacchī-lāha-rase siddha mahe lāma-tāva-sare || 4b ||
varaṇaṃ dalayā'hi-samaṃ mahad aṃse sura-maṇe vahā'saraṇam |
bandha-sukhela matan te tāra-hasāgāra vande 'nte || 5a ||
vara ṇaṃda layāhi samaṃ maha-daṃsesu ramaṇe vahā'saraṇa |
bandhasu khelam a-tante tā rahasā gāravan dente || 5b ||
saj-jāte java-sud-dhī kaṃpāvaraṇaṃ ca saṃpadaṃpattā |
ava mā hito vara-da-mā avasad dambhañ japārambhe || 6a ||
sajjā te java-suddhī kam pāva raṇaṃ ca sampadaṃ pattā |
avamāhi to vara-damā avasaddam bhañja pārambhe || 6b ||
so 'haṃ tapo 'ram ūḍho mahasām oko malāpaham mantā |
sura ojo-je 'vi-sarā etāre 'sava ime bharaṇaṃ || 7a ||
sohaṃta pora mūḍho maha sāmo komalā paham-mantā |
sura-o jo jevi sarā e tāre savai me bhara ṇam || 7b ||
sura vāṇī dīpa-ramā balavat tava rājasā-hite sattā |
kalita-vaco-rītis sā'pavitta-cinte 'mitā ramaṇe || 8a ||
suravā nīḍī paramā bala-vatta-varā jasāhi te sattā |
kali-tava-corī tissā pavitta cintemi tāra maṇe || 8b ||
dhīr etu ha rohan te purābha rājāvadhīr asat-tārm |
tāpasam a-moha-kīlāsāraṃ mā mā raṇārīṇaṃ || 9a ||
dhīre tuha rohante purā bharā jāva dhīra sattā'ram|
tā pasama-moha kīlā sā raṃmā māra-nārīṇaṃ || 9b ||
ayy alasan tapa mā dā agham matāv ādareṇe ca rame te |
ap-pehitāvatāre varadhīr asi rīṇa-mandāre || 10a ||
ayya lasanta pamādā aghamma-tāvā dareṇa cara me te |
appehi tāva tāre vara dhīra sirīṇa man dāre || 10b ||
samadhā mohopa-ramaṃ visaraj-japa-vitta sad-dhasam manto |
balavat tapa sa-riraṃso 'samatta-samaro hareha sitam || 11a ||
sama-dhāmoho paramaṃ vi-sarajja pavitta-saddha sammanto |
bala-vatta-pasariraṃso samatta-samaro ha rehasi tam || 11b ||
ahi-lāso 'ja sa-dāre vāso-vat te maho 'valepa-haram |
eto bhāvo gāme citte 'sama-bhāsakam māhi || 12a ||
ahilāso jasa-dār vāso vatte maho-vale paharam |
e to bhāvo gāme citte sama-bhāsa-kammāhi || 12b ||
sal lasa me kāma-ga he 'kalila-sireha sa-sitoha evam asi |
āsaṃghād āramaṇe sara-sivire kā gurus sa puro || 13a ||
salla-same kāma-gahe kali-lasire hasasi to hae vamasi |
āsaṃghā dāra-maṇe sarasi virekā-gurus sa puro || 13b ||
araṇī bhāsām amahe dhī ramaṇī sattapā raṇā-caraṇī |
saraṇī su-hasaṃ bharaṇī taraṇī vasu-dhāmatekaraṇī || 14a ||
araṇī bhāsāma-mahe dhīramaṇī satta-pāraṇā-caraṇī |
saraṇī suha-saṃbharaṇī taraṇī-va sudhāma te karaṇī || 14b ||
phullābhaṅ gavi vittā ekan te 'poḍha-saṃkara guṇohe |
mārava-hūṇa-kaliṅgā aṅgā vaṅgā vasantīha || 15a ||
phullā bhaṅga-vivittā e kante poḍha saṃkara guṇohe |
māra-vahūṇa ka-liṅgā aṅgā vaṅgāva santī ha || 15b ||
gā mantar a-mantar aser a-hantar acchāsu-bandha vama hanta |
sūrata ratara-vāse soha sitaṃ bhāvam ā-lāhi || 16a ||
gāmanta-ramanta-rase rahanta racchāsu bandhava mahanta |
sūra tarata ravāse sohasi taṃ bhāva-mālāhi || 16b ||
avalā-loko vālo mahe tu haṃgho rasāratāran te |
kam paṃka-rīṇam uj-jala-sarasī-haraṇe ravāv addhā || 17a ||
ava-lālo ko vālo mahe tuhaṃ ghora-sāra-taran te |
kampaṃ karīṇam ujjala-sara-sīharaṇe ravā vaddhā || 17b ||
bahu-lāsa kalaṅka-harā jātan te 'sac ca kāraṇāsiddhā |
sāre hantīva raṇe vij jātu hataṃ tamo 'hāsā || 18a ||
bahulā sa-kalaṅka-harā jā tante sacca-kāraṇā siddhā |
sā rehantī varaṇe vijjā tuha taṃta-mohāsā || 18b ||
somālokāhan te khe vāsaṃ sarasam ehi tāvac ca |
sammantā ravi-sūr asi bhāsā raṇa maṇḍale harase || 19a ||
somālo kāhante khevāsaṃ sara-same hitā vacca |
samman tāra visūrasi bhā-sāra ṇa maṇḍa leha-rase || 19b ||
bhāvebhāve 'ntotaṃ sāram bhajase vilāsa-hā vahase |
sampatto 'kampi-raso vāsaṃ santam mitāv ava he || 20a ||
bhāve bhāventotaṃ sārambha-jase vilāsa-hāva-hase |
sampatto kam-pi rasovāsaṃ santammi tāva-vahe || 20b ||
ruk-khala āsaṃ bandhe kuñ jetā lehi-jāsi-māreṇa |
dhīr etām a-samam memukko 'sava-lepam ādehi || 21a ||
rukkha-laā-saṃbandhe kuñje tālehi jāsi māre ṇa |
dhīre tāmasa-mamme mukko savale pamādehi || 21b ||
ā-saṃsāraṃ mantā vij-jāsaka-hā kalāv a-saṅgantā |
sad-dhāsa-vasam a-hantā bhāsi ha rantā'rajā ante || 22a ||
āsaṃsā raṃmantā vijjā sa-kahā-kalāva-saṅgantā |
saddhā sa-vasa-mahantā bhā-siharan tāra-jāan te || 22b ||
vāha-rasikas satām asad-ā-rantā vañcakāmato 'sam-are |
patto'dāraṃ tarase 'sad-dama-laṃbam maho-vara me || 23a ||
vāharasi kassa tāmasa-dāran tāvañ ca kāma-tosa-mare |
patto dāraṃta-rase saddam alaṃ vammahovarame || 23b ||
dūra-samāropam aho tava saraṇo bhavatu sāra-vittāso |
mac-cūlā-lasad-anto 'gāseman tāpasādhehi || 24a ||
dū-rasa-māro pamaho tava-saraṇo bhava-tusāra-vi-ttāso |
maccū lālasa-danto gāse man tā pasādhehi || 24b ||
sakalaṅ kadā ravi-maho-mahima-rucā'go-'pasāraṇota ha te |
tat tapa-utthaṃ bandha-vad-īham alambam maho jahase || 25a ||
sa-kalaṅka-dāra-vimaho mahi-maru-cāgo pasāraṇo taha te |
tatta-pautthaṃ bandhava dīha-malam bammaho jaha se || 25b ||
guruṇā'ṇave hava-guṇe sāre cala-buddhir āgasā'ham ite |
para-vid dhe sukham ākira bhāsaṃ sahasā vataṃsita me || 26a ||
guru ṇāṇa-vehava-guṇe sāre cala-buddhi-rāga sāhami te |
para-viddhesu khamā kira bhāsaṃ saha sā-va taṃ-si tame || 26b ||
tava guru-pāraṃ mitamā accha-sito deha āpa rantā vā |
asu-hāsaṃ so 'kir asi vāmo hāve 'saman dehi || 27a ||
tava-guru pāraṃmi tamā acchasi to de haā paran tāvā |
a-suhāsaṃso kīrasi vāmohāvesa mandehi || 27b ||
uddhara sevā-saṅgaṃ mā rāhi tamām a-lālasa virāmam |
sad-dhaṃsa me 'gha-rāsaṃ sa-vaso hara he susaṃdhe 'si || 28a ||
uddha-rase vāsaṅgaṃ mārāhi tamā malālasa virāmaṃ |
saddhaṃ same gharāsaṃ sava-soha rahesu saṃdhesi || 28b ||
sura-sat tamaso mālā'sampādā me sukhe 'vamo rasa-hā |
kośala-vit tapa-āde guṇe su-karaṇe hi matam ehi || 29a ||
sura-sattama somālā sampā-dāmesu kheva mora-sahā |
kośala-vitta paā de guṇesu karaṇehim a-tamehi || 29b ||
mandāruṇo 'samañjasa-kīlālāsāra-saṃ-sarād āsam |
samare hanta maham me para-mut tamasām apūrehi || 30a ||
man dāruṇo samañ jasa-kīlā-lāsārasaṃ sarādāsaṃ |
sama-rehantam ahamme param uttama-sāma pūrehi || 30a ||
ava he sattama gāhe bhavantam ālambam accha-rasam iddhaṃ |
dūrā-kalaṅki-vaṅkosado 'sado-'saraj-jantu-pāle 'si || 31a ||
avahe sattam agā he bhavan tamālamba-macchara-samiddhaṃ |
dūrā kalaṅ kiv-aṅkosado sa-dosa-rajjan tu pālesi || 31b ||
dhīr āsa rasam khohe sa-muc-chalan te 'su-mat-tapo-raṅgā |
etā'pa-hāva-vattā sa māsi vācā rucira-mayyā || 32a ||
dhīrā sara-saṃ-khohe samucchalante su-matta-por-aṅgā |
e tā pahāva-vattā samā sivā cāru ciram ayyā || 32b ||
avaho vāsasa āse kare sumando 'samūḍha-saraka-raṇaṃ |
sat-tā vibhavād ārād evam ahan te vase 'su-param || 33a ||
avahovāsa-saāse karesu man soda-mūḍha-sara-karaṇaṃ |
sattā vibhavā dārā deva mahan te vasesu param || 33b ||
santāre kantīvāsāram bhāvan dhur-aṅga-sud-dhīte |
accha-sita-mug game 'nto 'va hanta phalad-iddha-vut-tanto || 34a ||
sattā rehantīvā sārambhā vandhur-aṅga suddhī te |
acchasi tam ug-gamento vahanta-phala-diddha-vuttanto || 34b ||
karuṇā hi tava pade sā su-rater uccā vi-sammade 'rantā |
su-hasat-tā-kala galasi hi sārasamorā ravāraddhā || 35a ||
karuṇāhi tava-padesā sura te ruccā vi-samma-der-antā |
suha-sattā kalagala-sihi-sārasa-morāravāraddhā || 35b ||
rāmo 'tat-ta-pa vittaṃ su-ratha vadāmo hatālasaṅ kanto |
cittelohe vāmo 'sac-chala-lāmo vi-māra damam || 36a ||
rāmo tatta-pavittaṃ sura-thava-dāmoha-tāla-saṅkanto |
citte lohe vāmo saccha-lalāmovi mā rada mam || 36b ||
saha itaraṅ gehi-paraṃ gāha ihā-saṃvaraṃ kalā-jan te |
vasa itam evā-karaṇaṃ bhāsa ito 'kāma-matta bhavam || 37a ||
sahai taraṅgehi paraṃ gāhai hāsaṃ varaṃ kalā-jante |
vasai dame vākaraṇaṃ bhāsai to kāmam atta-bhavam || 37b ||
asi-sira-kallolehe sa-ramaṇa-cinte 'mitā raṇe sūro |
su-ravaṇa-kalā'virāsīd evaṃ me 'jantar ālamba || 38a ||
asisira-kallo lehesara-maṇa cintemi tāraṇe sūro |
sura-vaṇa-kalāvi-rāsī devaṃ mehan-tarālam va || 38b ||
asamañjaso 'hi-tejo 'raṅ ganto 'soma-sud-dharehāva |
bhava-sarasi hi timir a-jaraṃ siñva idam moha-dhīr aṅgam || 39a ||
asamañ jaso hi te jo raṅganto soma-suddha-rehāva |
bhava-sara-sihi timira-jaraṃ siñcai daṃmoha-dhīr-aṅgam || 39b ||
jātārava-hāsa-maṇe sama-lāsi-rave 'ri-vāsa etā he |
devo hāsaṅ kakubhām āpat tāsām alaṃbohī || 40a ||
jā tāra-vahā samaṇe samalāsira-veri-vāsa e tāhe |
devohāsaṅka ku-bhā mā pattā sā-malaṃ vohī || 40b ||
a-samas sarajjavāre sammantetā vase 'hitā raṅga |
ahasat tamī-sakhemaṃ karaṇa-hutādan tu rasam ehi || 41a ||
asamassa rajja-vāre samman te tāvasehi tār-aṅga |
aha satta-mīsa-khemaṃ-kara ṇa hu tā dantura-samehi || 41b ||
sat-tarasā'kamporā attā'buddhin tu me samo raviṇā |
ahar-aṃkāleya-mahā vasa hara vāmam bahula-hantā || 42a ||
satta-rasā kam porā attā buddhin tume samora viṇā |
aharaṃ kāleyamahā vasahara-vāmam va hu lahantā || 42b ||
aṅgasi rīṇam asac ced evaṃ sa-kalā-vijāta moha-raṇam |
kampāvaraṇe hiṃsām ahi-saraṇo vaha ihā-sa-guṇam || 43a ||
aṅga-sirī ṇama sacce devaṃ sa-kalā-vi jā tamo-haraṇam |
kam pāva-raṇehiṃ sā mahi-saraṇo vahai hāsa-guṇam || 43b ||
jūr asir āgo bhogo vara me citte paras sa sam-māhi |
santo 'saṅgām ante medhām etā vi-vat te hi || 44a ||
jūrasi rāgo bhogova-rame citte parassa sammahi |
santosaṅ gāmanteme dhāme tāvi vattehi || 44b ||
tarasi hari-saverām uccaseto vipattāv
ava-kira kham amatto 'sāmi kāle hitāvam |
sa-rasa-mahima-sad-dhāmā'ri-bhaṅgaṃ tavāhaṃ
hala utam aviruddhāsammade 'hāsi vande || 45a ||
tara-sihari sa-verā muccase to 'vi pattā
vava kira khamam atto sāmi kālehi tāvam |
sara-sama-hima-saddhā māri-bhaṅgaṃta vāhaṃ
halau tama-viruddhā samma-dehāsivan de || 45b ||
śrīkapphiṇābhyudaye mahākāvye
saṃskṛtaprākṛtabhāṣāsamāveśena
sambuddhābhiṣṭavo nāmaikonnaviṃśaḥ sarggaḥ ||