Yokochi YY Kapphiṇābhyudaya, Yuko Yokochi Śivasvāmin Kapphiṇābhyudaya Sanskrit in Latin script. 2020 Kyoto 2020 Kyoto Peter Pasedach

provisional version to be revised later this year

gāyaṃ gāyaṃ niravadhi vadhūsaudhasenām abodhaṃ kāmakrīḍākumudakalikākuṭmalībhāvamūlam| itthaṃkāraṃ janitarajanījyānisaṃkalpakalpāḥ kalyaṃ bhartre bhuvam acakathan vandino vandanābhiḥ|| 15.1 garjājātaṃ janitajaṭharāveśam āśāsv athedaṃ prātiprātaḥprahatamurajāmoghameghaughamuktam| sadyaḥ saṃsthāṃ nirasisiṣate yena naibhṛtyalīnā nidrāhaṃsī nalinanayanānetranīlābjapuñje|| 15.2 kāraṃ kāraṃ nidhuvanavidhīn utkalaklāntikṛcchrād ārdrāṃ nidrām adhigatavatāṃ rāgabhājāṃ kathaṃ cit| duḥkhaṃ datte vadanapavanāpūritaḥ kālyakambuḥ śuddho 'py antyair bhavati capalo dūralambāntaraḥ san|| 15.3 dhyātāsannapratigamatamomiśrarāgodgamasya śliṣyaddṛṣter abhimatamukhe saudhavātāyane ca| saśvāsasyāśithilitabhujāliṅganasyojjihīte ko 'pi svādo 'bhisaraṇavadhūtūrṇaratyutsavasya|| 15.4 atyautsukyāt paravaśadṛśo yām anirvarṇitāṅgāḥ prāpuḥ snehe 'py aviditarasāsvādanāṃ pūrvarātre| tām anyonyāvayavavicaraddṛṣṭi suptaprabuddhāḥ kāmakrīḍāṃ dviguṇitarasāṃ kāmukā nirviśanti|| 15.5 srastasvāpās tudati virute tāmracūḍasya cetas trastā rāmāntaraparigamāśaṅkanenābhisartryaḥ| koṣaṃ bimbādhararasamayaṃ dhairyatoyālavālaṃ bhūyo bhūyaḥ pratigamavidhau preyasaḥ pāyayanti|| 15.6 apy āviṣṭaś caṭuṣu yuvater nātmakaṇṭhātithitvaṃ yad dorvallīvalayam aśakan netum ārdrāparādhaḥ| ninye rantus tad uṣasi kalaṃ kambunā kūjatoccair antaḥśūnyād api hi sumukhe vedhasi syāt phalaśrīḥ|| 15.7 jṛmbhārambhe vicalitabhujāsphālitā yā ca tanvyā yā ca dhmātā dhvanati rajaner atyaye kambupaṅktiḥ| rantuś ceto vyathayati tayoḥ pūrvikā nottarāvat sāyūthye 'pi prabhavati ruje kaḥ suvṛttotsavīva|| 15.8 nidrāśeṣāruṇajaḍadṛśo 'dhyāsya talpāparāntaṃ prāk sambuddhāḥ suratasuhṛdām aṅkam āropya pādān| khelapreṅkhatsavalayabhujāvalli saṃvāhayanti prātaḥ premaśriya iva gṛhe vigrahiṇyo gṛhiṇyaḥ|| 15.9 labdhvā bodhaṃ divasakariṇaḥ kīrṇanakṣatramālaṃ dīrghād asmād gaganaśayanād ujjihānasya darpāt| sajjaddānodakatulamalo jarjarābhīṣurajjur bhraśyaty eṣa praśithila iva śrotraśaṅkhaḥ śaśāṅkaḥ|| 15.10 ālokenātanutamatamomoṣakenāpy amūṣāṃ naivāsmābhir jitam urudṛśāṃ viprayogāndhakāram| itthaṃ bibhraty avanataśikhair ātmabhir dahyamānā vrīḍāveśād iva ratigṛhe pāṇḍimānaṃ pradīpāḥ|| 15.11 jyotsnājālānvayikarakulaṃ gauravasyaikam oko jyotiścakraṃ paricitam amūm aṅgalagnāṃ niśāṃ ca| saṃtyajyenduḥ pravasati javāl lāghavaṃ dūram āptaḥ pānthaiḥ panthā na hi na sugamo 'nūḍhabhūyiṣṭhabhāraiḥ|| 15.12 rāgikrīḍāmalitakusumāmodadhūpāṅgarāga- śleṣaślāghyaṃ parimalam asatkutsam āditsateva| abhyāveṣṭuṃ ratigṛhaguhāṃ gandhavāhena kālyaṃ preryante 'mī param ararayo harmyavātāyanānām|| 15.13 talpatyāgāvasaravidhutā dūram airāvaṇāṅgād utsarpantī divasapavanair bhūtidhūlicchaṭeva| dīrghāṃ kṛtvodayagiriśiraḥśreṇisīmantalekhāṃ prāhṇālokacchavir atha diśi vyajyate vāsavasya|| 15.14 ānandāśruprasarasarasair īkṣitaiś cakranāmnām abhyāvṛttipraguṇanihitair dhautadhautāntikeva| āvirbhāvapraṇayidivasālokaliptā malaughair meghair dūraṃ dig amarapates tāmasais tyajyate 'sau|| 15.15 līlodastāruṇakaraparāmarśavattārakāntā vyāttenāhnaḥ śvasanasurabhiśvāsabhājā mukhena| bhāsvatpādaprasaraṇasamātanyamānāmbareyaṃ prātas tūryair iva khagarutair jṛmbhate vāsaraśrīḥ|| 15.16 yāvad yāvad yuvativalitotsaṅgavidyādharāṅga- krīḍākḷptaklamaśamasukhāḥ svargavātā vahanti| tāvat tāvat taralataralaṃ tārakācakram eti klāntiṃ vṛntaślathimavad iva bhraṃśi phullaṃ dyuvallyāḥ|| 15.17 āvīśvāsopamamarud adhiprācyaśailāśmaśayyaṃ kurvāṇāyāṃ divi navanavāṃ vāsarasya prasūtim| āvirbhāvo bhavati rudhirāsāravisrasya sadyaḥ sāṃkrandanyāṃ kakubhi kalalasyeva sandhyātapasya|| 15.18 dainyaṃ daivād upakṛtikṛti klāntikīrṇe 'vatīrṇe nāśvāsāya prakṛtimahatām āśayo nojjihīte| yat tejobhis taralitatamoviplavaiḥ plāvitormer indor aṅkaṃ diśati patato niścayāt paścimābdhiḥ|| 15.19 āśāvallīkisalayatatir vyomanīlābhravidyut prācyādrīndradvipapatiśiraścīnapiṣṭābhivṛṣṭiḥ| dhvāntacchāyātaparucir ahaḥkālakālāhijihvā rājaty eṣā ghanakaṣadṛṣatsvarṇalekhāgrasandhyā|| 15.20 śokaṃ kokāḥ kumudam alayaś candrapādā digantān dīpā vartīr abhimatabhujābhyantaraṃ cābhisartryaḥ| jaihmyaṃ kāṣṭhā niṣadanam ibhā barhiṇo vāsayaṣṭīr vyomopāntās timirapaṭalīṃ tulyam eva tyajanti|| 15.21 vāraṃ vāraṃ malitakusumāmodasammardamiśraṃ pītvā pītvā madhuparimalaṃ vāsageheṣu vāyuḥ| kṣībaḥ kṣībaḥ kṣaṇam api mṛgaprekṣaṇīnām atṛpyan bhūyo bhūyaḥ surabhiṣu luṭhaty unnateṣu staneṣu|| 15.22 ānītasyāvatamasamalair maṃsalair vipralambhaṃ jyotsnājāle jala iva śuciny ādito majjayitvā| kāṣṭhāsaṅgajvalanata iva kvāthyamānaṃ kaṣāyaṃ sandhyārāgaṃ divasarajakaḥ kalpayaty ambarasya|| 15.23 āvaśyāyātiśayaśiśirair āplutās tīrthatoyair yuktā muktāmalajalakaṇasyandinībhiḥ śikhābhiḥ| hastair homopakaraṇasamitpuṣpabarhirvihastair viprā vedā iva savapuṣo vahniśālaṃ viśanti|| 15.24 pūṣṇā naktaṃ nihitamahasaś cityacitrārciṣo 'mī pītvā pītvā vidhihutam upāsannasānnāyyam ājyam| tejaḥpratyarpaṇam iva puraḥ saṃvidhātuṃ kharāṃśor ārohanti jvaladuruśikhāśreṇiniśreṇibhir dyām|| 15.25 gopīhastaiḥ stanamukharasaśleṣitacyāvitāsyās tarṣāt kṣīrasnutirutim athotkarṇam ākarṇayantaḥ| gobhir līḍhājaṭharakakudāḥ sampratīkṣanta ete ghoṇāsvādollasitarasanās tarṇakā dohaniṣṭhām|| 15.26 netrākṛṣṭivyatikaravaladdaṇḍadaṣṭāṅgulīnāṃ cakrācchoṭocchalitakalaśīśīkarārdrāmbarāṇām| bhugnābhugnabhramibhujalatābhaṅgibhinnastanīnāṃ manthe kunthaddadhani harate vellitaṃ vallavīnām|| 15.27 hīnāṅgānām api hi niyatāsevināṃ nūnam ādau vyañjanty eva śriyam alaghavaḥ svām upekṣyāpi lakṣmīm| nītaḥ pūṣṇā yad ayam udayaṃ svodayāt pūrvam eva prāptas tejo bhuvanaracanāsūri dūrād anūruḥ|| 15.28 yāvad yāval lalitaracanācāru caṅkramyate 'sau sīmni vyomnaḥ śitimaṇiśilākuṭṭimābhe dinaśrīḥ| tāvat tāvat taruṇatapanātāmratāpacchalena drāg ārdrārdraṃ patati caraṇālaktakacchāyam asyāḥ|| 15.29 ambhojeṣu ślathadalaviśannaiśatoyāṃśaśīta- sparśabhraśyatsvapanam alinām jhaṅkṛtaṃ śrūyate 'ntaḥ| preṅkhatpādaprasaraṇavidhi prāpnuvantyāḥ prabodhaṃ mañjīrāṇām iva jhaṇajhaṇāśiñjitaṃ mañju lakṣmyāḥ|| 15.30 aṅge strībhiḥ priyaparimalāśaṅkayā ślāghitaśrīḥ kiñjalkāśāśrayibhir alibhiḥ saṃghaśaḥ saṃghitaughaḥ| kṣībaiḥ sāsthaṃ sthitamadhudhiyā rukmapārīṣu dṛṣṭaḥ kalyaṃ kālīyakakapilimābhyeti bālātapo 'yam|| 15.31 tejorāśau bhuvanajaladheḥ plāvitāśātaṭāntaṃ bhānau kumbhodbhava iva pibaty andhakārotkarāmbhaḥ| sadyo mādyanmakarakamaṭhasthūlamatsyā ivaite yānty antaḥsthāḥ kulaśikhariṇo vyaktivartma krameṇa|| 15.32 dhvāntaṃ dhāmnā dhavitum avituṃ lokam ālokalakṣmyā prāptasyādrir vahati śirasā bhāskarasyaiṣa pādān| prāyas tuṅgaprakṛtibhir iha ślāghanīyodyamebhyaḥ satkārārthavyatikaraśuci vyajyate gauravaṃ hi|| 15.33 pratyakpādaprakaṭakaṭakinyāsapūrvavyudasta- prācyaprāñcaccaraṇanaṭanottānitāmandatundāḥ| ārohanti ślathacalavalaccāmaraiḥ kandharāgraiḥ phenacchāyācchuritaharito hāridaśvāḥ kham aśvāḥ|| 15.34 saṃdhyādhyānapraguṇitajapair mantravādipradhānair dṛṣṭā mṛṣṭe gaganamukure 'mutra kṛtvāvatāram| naṣṭān naṣṭāñ jhagiti jagato lambhayantī padārthān eṣā toṣaṃ diśati manasaḥ pūṣamūrtiprasenā|| 15.35 śaileṣv arkopalatalalaladvahnitalpasthaleṣu sthitvā sthitvā tata iva tataṃ saṃgataiḥ ploṣadoṣam| āśvāsāya sphuṭaṃ iva śanaiḥ śītale padmaṣaṇḍe sampraty etair avataravidhiḥ sādhyate sūryapādaiḥ|| 15.36 āmṛdnantas tama iva saraḥsīmni sambhūya paṅkaṃ tārāsārthair iva patiśucā phenakaiḥ śliṣṭapādāḥ| bhānty ādaṣṭasphuṭabisalatācuñcubhiś cañcucakraiś cakrā vandīkṛtavirahakṛccandralekhā ivaite|| 15.37 vṛtte patyuḥ pravasanavidhau rātrirājaḥ kalatraṃ klāntaklāntām abhi kumudinīṃ mantharaṃ tasthivāṃsaḥ| tatkiñjalkaprasaradhavalā bibhratīha dvirephāś cintājihmasthitapalitavatkañcukicchāyam ete|| 15.38 svacchāyātarjitendudyuti nikhilajanānandasaṃdhānabandhu lakṣmīsāraṃ śiraḥsu sthiram avanibhṛtām uhyamānaṃ samūhaiḥ| utkhātāśeṣadoṣaṃ saha tava yaśasā labdhadikcakracaryaṃ stād bhāsvanmaṇḍalāgrasphuritakṛtam adaḥ suprabhātaṃ sukhāya|| 15.39 iti giram upakarṇya māgadhīyāṃ ślathaśayanaḥ suhṛdo gṛhe 'pi ratvā| svapuram atha śivaṃ pratīpam etya kṣitipatir āsta sa darśakapratīkṣaḥ|| 15.40

kapphiṇābhyudaye mahākāvye prabhātavarṇano nāma pañcadaśaḥ sargaḥ||