XIII. Āpānavibhrama
dhṛtasaṃdhiraso vicitravṛttir
vidadhānaḥ sphuṭaśuddhapātrayogam|
madhuvāravidhiḥ sanāyakāṅko
vavṛdhe nāṭakavannitambinīnām|| 1 ||
dadhatas taruṇānavekṣya tṛṣṇām
atha cittagrahagṛdhnur āsavāṅgam|
amṛjat smarakiṅkaro vadhūnāṃ
mukhapārīḥ pramadāśruvārisekaiḥ|| 2 ||
kṣubhitotkalike 'tha rāgasindhau
saśaśiśrīr maṇipārijātayuktā|
piśunā samudeṣyataḥ priyānāṃ
madirābhūd dayitādharāmṛtasya|| 3 ||
samaṃ āhitapakṣapātaṃ ārān
madirārāgiṇi petur utsukāni|
nayanāni vadhūmukhe ca yūnāṃ
caṣake cālikulāni sotpalāṅke|| 4 ||
lulitālasalocanaṃ caloṣṭhaṃ
vikasatkāntakapolaṃ āyatākṣyā|
nidadhe 'dhimukhaṃ sukhāya patyur
mukhagaṇḍūṣasurā nu bhāvanā nu|| 5 ||
yad abhūṣayat ānanaṃ natāṅgyāś
caṣake bimbavaśād imām ato 'sau|
pariṇamya kapolayoḥ surā tad
vidadhe pratyupakāriṇīva kāntam|| 6 ||
saparisrutivīcibhiḥ sakampaṃ
caṣake candramasaṃ nirīkṣya dadhyuḥ|
makarandapiśaṅgadīrghikāmbhas-
śapharasphāravivartanaṃ yuvānaḥ|| 7 ||
pratimāhimaraśmir āsavasthaḥ
paripīto himaśītalasvabhāvaḥ|
kurute mama kampam eṣa śaityād
iti mugdhā madaghūrṇanaṃ viveda|| 8 ||
madakopakaṣāyitāyatākṣyā
madirārāgikapolapālikāyāḥ|
bubudhe skhalatā priyeṇa tanvyāḥ
śvasitais tāpitaśīdhubhiḥ prakopas|| 9 ||
vahator madamānayor vimohaṃ
nayatoḥ kām api vikriyāṃ svabhāvam|
prathamaḥ praviveśa cittaṃ āsām
aparaḥ kvāpi nirīya vidruto 'bhūt|| 10 ||
dayitoṣṭharasāmṛtābhilāṣāc
caṣake sāsavake kṛtāvatāraḥ|
paripītaparisruti kṣatāśaḥ
paribhāvīva niśākaro nanāśa|| 11 ||
paritaḥ pariṇāmaṃ īyuṣoccair
madirāmodamadena māninīnām|
skhalite 'pi vapuṣy avāpa yanna
skhalanaṃ prema tad adbhutaṃ babhūva|| 12 ||
pratimopagataḥ priyākarasthe
caṣake niśvasitāvadhūtaśīdhau|
aruṇāṃ ruciṃ āśritaḥ sakampaḥ
kṣubhitakṣaibya iva kṣapākaro 'bhūt|| 13 ||
amaṇanmṛdu yat purandhrir antaḥ
priyaṃ āsyāsavam etya pāyayantī|
sphuṭam asya tad eva tṛptiyogyaṃ
vyadhita svādutarāvadaṃśabhāvam|| 14 ||
parivartitagītayo 'rdhakaṇṭhe
bhramitabhrūlataṃ īṣadīkṣamānāḥ|
karapallavakampamānapāryaḥ
sudrśaḥ śīdhumadodayaṃ vivavruḥ|| 15 ||
caṣake madhunirdhutāsitābja-
prasaratkesarakardame 'vasannām|
ratacāṭugunṇair navoḍhavadhvāḥ
śanakair dṛṣṭim athojjahāra kāntaḥ|| 16 ||
yad aniṣṭhitavastu yat sahāsaṃ
yad akāṇḍodgati yat svabhāvamugdham|
yad aśāṭhyapadaṃ skhalatpadaṃ yat
tad udait kṣībadhiyāṃ vacaḥ kathāsu|| 17 ||
hasiteva jiteva tarjiteva
kṣapitevonmathiteva nirdhuteva|
madhupānamadena māninīnāṃ
manasaḥ kvāpi jagāma mānavṛttiḥ|| 18 ||
smaraśāyakakaṇṭakaiḥ karāle
madhupūrocchalite sarāgapaṅke|
hṛdaye sudṛśāṃ tamomayerṣye
śakitaṃ na trapayā padaṃ nidhātum|| 19 ||
alasaṃ vacanaṃ dṛśo vilolāḥ
sthiraviśrambharasāni ceṣṭāni|
kalahe 'pi ratiṃ ca tanvatā āsāṃ
madhunā sūpakṛtaṃ manobhavasya|| 20 ||
madhunā śaśinaḥ sudheva lebhe
madhumādhuryam ivādade śaśāṅkaḥ|
caṣakapratimodayād anīcair
ubhayoḥ svārthadhiyeti saṃgamo 'bhūt|| 21 ||
gatayā parivṛddhiṃ ānanendor
amṛtaṃ cāru dṛśāṃ parisravantyā|
smitacandrikayā madhūparāga-
cchavisandhyā tanutām anāyi tanvyāḥ|| 22 ||
amṛtadravaṃ ātmasāt kariṣyāmy
amunodgīrṇam itīva sādhu śīdhuḥ|
pratimottham amūrcchayan mṛgāṅkaṃ
caṣake cañcalavīcighaṭṭanābhiḥ|| 23 ||
ruruce caṣakārpitānanāyā
yuvater utpalaṣaṭpado 'gravartī|
samadād iva nirgatas tadānīṃ
manaso mānamayo mahāndhakāraḥ|| 24 ||
śravaṇena caṭūni rūpam akṣṇā
praṇatiṃ bhāvanayā mukhena sīdhum|
sutanur manasānurāgavattāṃ
pratijagrāha samaṃ priyād amūni|| 25 ||
asitābjaparāgapāṃśupiṅge
madhu tāmradyuti padmarāgapātre|
pratibimbitakuṅkumāṅkakāntā-
vadanābjaṃ vivide viṭair garimṇā|| 26 ||
madhuni pratimā navoḍhavadhvāḥ
spṛhayā preṣṭhamukhasya bhāvayantyāḥ|
surabhiś caṣakotpalasya nābhūd
vidadhannetranimīlanāny abhīṣṭaḥ|| 27 ||
vitatāra madaṃ jahāra lajjām
apuṣat kāmakalāṃ dadhe 'nurāgam|
surataikasakhī sukhaṃ vadhūnāṃ
vidadhe no kim ivātulaṃ prasannā|| 28 ||
rasitena rasād anūnamānā
madhunā kṣībatayā tathā vibhaktā|
aparāddham api priyaṃ yathāsau
sabhayāsthāpayata prasādyapakṣe|| 29 ||
surabhiśvasitaṃ sitāyatākṣyāḥ
patitaṃ koṣa ivādareṇa goptum|
madirotpalaṃ āmimīla pāryāṃ
dadhate ke na guṇeṣu pakṣapātam|| 30 ||
smitapuṣpaciteṣu sānurāgeṣv
avipannasmaravṛddhiṣu priyāṇām|
taruṇaiḥ paritṛptitā pibadbhir
na mukheṣu ākalitā na cāsaveṣu|| 31 ||
vinayan vinayaṃ smitāni puṣṇan
nayanāni bhramayan vacāṃsi dhunvan|
mukharāṇi vibhūṣaṇāni kurvan
varaveśo vavṛdhe mado vadhūnām|| 32 ||
gaṇikeva guṇāguṇānabhijñā
prailabhyāntaram utkaṭānurāgā|
na vikāraśatāni nātitīkṣṇā
madirā darśayati sma kāmukānām|| 33 ||
maṇiśuktiśateṣu māninībhir
madhusaṃkrāntatanuḥ pape śaśī yaḥ|
acireṇa cakāra candrikābhiḥ
sa mano mānatamaḥpramuktaṃ āsām|| 34 ||
madhupaḥ śuśubhe nilīnamūrtiś
caṣake nīlasarojagandhagardhāt|
pratimāśaśinaḥ kalaṅkaleśo
madhunā dhauta ivotplutaḥ kṣaṇena|| 35 ||
caṣakābhimukhaṃ yadā nanāma
pramadā bhartair bhāṣitānyagotre|
pratibimbapadena jātalajjā
madhunīva praviveśa tena nūnam|| 36 ||
apadiśya madodayārtim anyā
tvaramāṇā ramaṇe nirastaśuktiḥ|
śayanīyaniyojanāya dāsīṃ
nyagadad vallabhanandyamānavāñchā|| 37 ||
madhupūraplute 'ṅganānām
ativṛddho 'py avatīrya cittamārge|
vijahāra nirargalaṃ ca kāmo
na ca caskhāla yad adbhutaṃ tat āsīt|| 38 ||
avinītilatāvasantamāsaḥ
suratāśokapurandhripādaghātaḥ|
nayanotpalaṣaṇḍamātariśvā
jagṛhe poṣadaśāṃ mado madhūnām|| 39 ||
agre vikīrṇanibhṛtapraṇayārdravākya-
puṣpāñjaliḥ sarakavibhramasūtradhāraḥ|
prastāvanāṃ dayitāsandhirasaiḥ śivārthām
itthaṃ vyadhatta ramaṇīratanāṭakasya|| 40 ||
kapphiṇābhyudaye mahākāvya āpānavibhramo nāma trayodaśaḥ sargaḥ||