Hahn 2007 MH07 This is a transcription of the Kapphiṇābhyudaya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach. Ratnākara Kapphiṇābhyudaya Sanskrit in Latin script. 2007 Kyoto 2007 Hōzōkan Publishing Company Kyoto Peter Pasedach

XIII. Āpānavibhrama

dhṛtasaṃdhiraso vicitravṛttir vidadhānaḥ sphuṭaśuddhapātrayogam| madhuvāravidhiḥ sanāyakāṅko vavṛdhe nāṭakavannitambinīnām|| 1 || dadhatas taruṇānavekṣya tṛṣṇām atha cittagrahagṛdhnur āsavāṅgam| amṛjat smarakiṅkaro vadhūnāṃ mukhapārīḥ pramadāśruvārisekaiḥ|| 2 || kṣubhitotkalike 'tha rāgasindhau saśaśiśrīr maṇipārijātayuktā| piśunā samudeṣyataḥ priyānāṃ madirābhūd dayitādharāmṛtasya|| 3 || samaṃ āhitapakṣapātaṃ ārān madirārāgiṇi petur utsukāni| nayanāni vadhūmukhe ca yūnāṃ caṣake cālikulāni sotpalāṅke|| 4 || lulitālasalocanaṃ caloṣṭhaṃ vikasatkāntakapolaṃ āyatākṣyā| nidadhe 'dhimukhaṃ sukhāya patyur mukhagaṇḍūṣasurā nu bhāvanā nu|| 5 || yad abhūṣayat ānanaṃ natāṅgyāś caṣake bimbavaśād imām ato 'sau| pariṇamya kapolayoḥ surā tad vidadhe pratyupakāriṇīva kāntam|| 6 || saparisrutivīcibhiḥ sakampaṃ caṣake candramasaṃ nirīkṣya dadhyuḥ| makarandapiśaṅgadīrghikāmbhas- śapharasphāravivartanaṃ yuvānaḥ|| 7 || pratimāhimaraśmir āsavasthaḥ paripīto himaśītalasvabhāvaḥ| kurute mama kampam eṣa śaityād iti mugdhā madaghūrṇanaṃ viveda|| 8 || madakopakaṣāyitāyatākṣyā madirārāgikapolapālikāyāḥ| bubudhe skhalatā priyeṇa tanvyāḥ śvasitais tāpitaśīdhubhiḥ prakopas|| 9 || vahator madamānayor vimohaṃ nayatoḥ kām api vikriyāṃ svabhāvam| prathamaḥ praviveśa cittaṃ āsām aparaḥ kvāpi nirīya vidruto 'bhūt|| 10 || dayitoṣṭharasāmṛtābhilāṣāc caṣake sāsavake kṛtāvatāraḥ| paripītaparisruti kṣatāśaḥ paribhāvīva niśākaro nanāśa|| 11 || paritaḥ pariṇāmaṃ īyuṣoccair madirāmodamadena māninīnām| skhalite 'pi vapuṣy avāpa yanna skhalanaṃ prema tad adbhutaṃ babhūva|| 12 || pratimopagataḥ priyākarasthe caṣake niśvasitāvadhūtaśīdhau| aruṇāṃ ruciṃ āśritaḥ sakampaḥ kṣubhitakṣaibya iva kṣapākaro 'bhūt|| 13 || amaṇanmṛdu yat purandhrir antaḥ priyaṃ āsyāsavam etya pāyayantī| sphuṭam asya tad eva tṛptiyogyaṃ vyadhita svādutarāvadaṃśabhāvam|| 14 || parivartitagītayo 'rdhakaṇṭhe bhramitabhrūlataṃ īṣadīkṣamānāḥ| karapallavakampamānapāryaḥ sudrśaḥ śīdhumadodayaṃ vivavruḥ|| 15 || caṣake madhunirdhutāsitābja- prasaratkesarakardame 'vasannām| ratacāṭugunṇair navoḍhavadhvāḥ śanakair dṛṣṭim athojjahāra kāntaḥ|| 16 || yad aniṣṭhitavastu yat sahāsaṃ yad akāṇḍodgati yat svabhāvamugdham| yad aśāṭhyapadaṃ skhalatpadaṃ yat tad udait kṣībadhiyāṃ vacaḥ kathāsu|| 17 || hasiteva jiteva tarjiteva kṣapitevonmathiteva nirdhuteva| madhupānamadena māninīnāṃ manasaḥ kvāpi jagāma mānavṛttiḥ|| 18 || smaraśāyakakaṇṭakaiḥ karāle madhupūrocchalite sarāgapaṅke| hṛdaye sudṛśāṃ tamomayerṣye śakitaṃ na trapayā padaṃ nidhātum|| 19 || alasaṃ vacanaṃ dṛśo vilolāḥ sthiraviśrambharasāni ceṣṭāni| kalahe 'pi ratiṃ ca tanvatā āsāṃ madhunā sūpakṛtaṃ manobhavasya|| 20 || madhunā śaśinaḥ sudheva lebhe madhumādhuryam ivādade śaśāṅkaḥ| caṣakapratimodayād anīcair ubhayoḥ svārthadhiyeti saṃgamo 'bhūt|| 21 || gatayā parivṛddhiṃ ānanendor amṛtaṃ cāru dṛśāṃ parisravantyā| smitacandrikayā madhūparāga- cchavisandhyā tanutām anāyi tanvyāḥ|| 22 || amṛtadravaṃ ātmasāt kariṣyāmy amunodgīrṇam itīva sādhu śīdhuḥ| pratimottham amūrcchayan mṛgāṅkaṃ caṣake cañcalavīcighaṭṭanābhiḥ|| 23 || ruruce caṣakārpitānanāyā yuvater utpalaṣaṭpado 'gravartī| samadād iva nirgatas tadānīṃ manaso mānamayo mahāndhakāraḥ|| 24 || śravaṇena caṭūni rūpam akṣṇā praṇatiṃ bhāvanayā mukhena sīdhum| sutanur manasānurāgavattāṃ pratijagrāha samaṃ priyād amūni|| 25 || asitābjaparāgapāṃśupiṅge madhu tāmradyuti padmarāgapātre| pratibimbitakuṅkumāṅkakāntā- vadanābjaṃ vivide viṭair garimṇā|| 26 || madhuni pratimā navoḍhavadhvāḥ spṛhayā preṣṭhamukhasya bhāvayantyāḥ| surabhiś caṣakotpalasya nābhūd vidadhannetranimīlanāny abhīṣṭaḥ|| 27 || vitatāra madaṃ jahāra lajjām apuṣat kāmakalāṃ dadhe 'nurāgam| surataikasakhī sukhaṃ vadhūnāṃ vidadhe no kim ivātulaṃ prasannā|| 28 || rasitena rasād anūnamānā madhunā kṣībatayā tathā vibhaktā| aparāddham api priyaṃ yathāsau sabhayāsthāpayata prasādyapakṣe|| 29 || surabhiśvasitaṃ sitāyatākṣyāḥ patitaṃ koṣa ivādareṇa goptum| madirotpalaṃ āmimīla pāryāṃ dadhate ke na guṇeṣu pakṣapātam|| 30 || smitapuṣpaciteṣu sānurāgeṣv avipannasmaravṛddhiṣu priyāṇām| taruṇaiḥ paritṛptitā pibadbhir na mukheṣu ākalitā na cāsaveṣu|| 31 || vinayan vinayaṃ smitāni puṣṇan nayanāni bhramayan vacāṃsi dhunvan| mukharāṇi vibhūṣaṇāni kurvan varaveśo vavṛdhe mado vadhūnām|| 32 || gaṇikeva guṇāguṇānabhijñā prailabhyāntaram utkaṭānurāgā| na vikāraśatāni nātitīkṣṇā madirā darśayati sma kāmukānām|| 33 || maṇiśuktiśateṣu māninībhir madhusaṃkrāntatanuḥ pape śaśī yaḥ| acireṇa cakāra candrikābhiḥ sa mano mānatamaḥpramuktaṃ āsām|| 34 || madhupaḥ śuśubhe nilīnamūrtiś caṣake nīlasarojagandhagardhāt| pratimāśaśinaḥ kalaṅkaleśo madhunā dhauta ivotplutaḥ kṣaṇena|| 35 || caṣakābhimukhaṃ yadā nanāma pramadā bhartair bhāṣitānyagotre| pratibimbapadena jātalajjā madhunīva praviveśa tena nūnam|| 36 || apadiśya madodayārtim anyā tvaramāṇā ramaṇe nirastaśuktiḥ| śayanīyaniyojanāya dāsīṃ nyagadad vallabhanandyamānavāñchā|| 37 || madhupūraplute 'ṅganānām ativṛddho 'py avatīrya cittamārge| vijahāra nirargalaṃ ca kāmo na ca caskhāla yad adbhutaṃ tat āsīt|| 38 || avinītilatāvasantamāsaḥ suratāśokapurandhripādaghātaḥ| nayanotpalaṣaṇḍamātariśvā jagṛhe poṣadaśāṃ mado madhūnām|| 39 || agre vikīrṇanibhṛtapraṇayārdravākya- puṣpāñjaliḥ sarakavibhramasūtradhāraḥ| prastāvanāṃ dayitāsandhirasaiḥ śivārthām itthaṃ vyadhatta ramaṇīratanāṭakasya|| 40 ||

kapphiṇābhyudaye mahākāvya āpānavibhramo nāma trayodaśaḥ sargaḥ||