XII. Candrodayaprasādhanam
atheṣadādhūtatamo'nubandhā
prācyāṃ ruciḥ ketakadhūlivarṇā|
eṣyanniśānāthacariṣṇurathya-
rathyārajorājir ivāvir āsīt|| 1 ||
krāman krameṇāmbaragocare 'pi
balakṣimālakṣyata dhautadhiṣṇyaḥ|
āvirbhavadvallabhacandrasaṅga-
kṣapāvapuścandanacūrṇacāruḥ|| 2 ||
śrīḥ śītaraśmer dadṛśe 'tha dṛśyā
śākryām udañcattimirākulānām|
āśvāsanoktīr jagatāṃ vivakṣoḥ
smitaprabhevonmiṣitā maghonaḥ|| 3 ||
tamobhir ādhūsaritādhunaiva
doṣākulā sāmpratam eva bhūtvā|
saivābabhau rātrir upāyatīndau
samāgamaḥ kasya satāṃ na bhūtyai|| 4 ||
atha kramān mugdhamṛṇālakanda-
saundaryagarbhā nudatī tamāṃsi|
lekhodagād indradiśaḥ sitāṃśor
airāvaṇasyeva viṣāṇakoṭiḥ|| 5 ||
kelikriyāśakrakarāgrakṛṣṭa-
śacīkacasrastavataṃsaśobhaiḥ|
indor amandaiḥ khacitā mayūkhaiḥ
paurandarī sundaratāṃ dadhe dik|| 6 ||
kadambadāmādhikagauram indor
viṣaktaṃ ūhe suradhāmni dhāma|
uṣānilārūṣitakalpavallī-
pariplutaprauḍhaparāgalīlām|| 7 ||
ārohato dhiṣṇyapadaṃ himāṃśor
ambhonidher garbhagṛhān nirīya|
sopānarājīṣv iva rājitāsu
viśaśramur vīcicamūṣu pādāḥ|| 8 ||
darīṣu dūraṃ tamaso 'bhiyāteḥ
palāyanādhvānam ivāvaroddhum|
samaṃ sametyaiva śaśāṅkapādair
ācakrame bhūdharacakravālam|| 9 ||
āsādya sadyo dyutalaṃ mayūkhaiḥ
tamaḥ śaśī prāg jagatāṃ jahāra|
mahātmanām unnatamārgalābhe
nānyopakārāt karaṇīyam anyat|| 10 ||
dyām ujjihānaḥ paripāṭalābhāḥ
prabhāḥ payodheś ciraṃ ācakarṣa|
dikkāminīmaṇḍalamaṇḍanāya
pravālavallīr iva śītaraśmiḥ|| 11 ||
śikhābhir āśliṣṭa ivaurvavahner
atyulbaṇāṃ pāṭalatāṃ prapannaḥ|
sindhos taraṅgair iva nudyamāno
javāj jagāhe gaganaṃ mṛgāṅkaḥ|| 12 ||
tārāsu tārāpathabhittibhāge
tirodadhatyā vapuṣo viśeṣān|
purāṇacitrapratimopamāsu
jyotsnāsudhākūrcikayā nipete|| 13 ||
tataḥ karākrānticalatkuraṅga-
cchāyaḥ spṛśan karkaṭavriścikādīn|
tutoda nīlaṃ timirebhavṛndaṃ
jyotsnāsaṭāṅko hariṇāṅkasiṃhaḥ|| 14 ||
śyāmāṃ samāśliṣya sarāgam indau
nabhastalaṃ talpam ivādhirūḍhe|
tamomucaḥ sakhya ivocchvasatyo
diśaḥ śanair dūram athāpasasruḥ|| 15 ||
veṇīṣu mūrcchām iva samprayāntaḥ
kapolayor lāsyam ivādadhānāḥ|
smiteṣv athocchvāsam ivodvahanto
vilāsinīḥ śiśliṣur indupādāḥ|| 16 ||
dadau tathoddīpitamanmathārtiḥ
śaśī prabhāmattatayonmadatvam|
vilaṅghayāṃ āsa yathā pravṛddho
bhuvo 'pi mūrtiṃ makarāvacūlaḥ|| 17 ||
kṛtopakāre hi niveśayanti
prāṇair api pratyupakāraṃ āryāḥ|
tathā hi labdhvābhyudayaṃ samudrād
avīvṛdhat taṃ śaśabhṛt svadhāmnā|| 18 ||
staneṣv ivāmbhoruhakuḍmaleṣu
kṛtvā karaiḥ pīḍanaṃ ārdrarāgaḥ|
nayan vikāsaṃ kumudānanāni
kāmīva vāpīṣu lalāsa candraḥ|| 19 ||
nipītasaṃdhyāmadirārasāyāṃ
nidrājuṣi kṣībatayā kṣapāyām|
kumudvatīṃ cumbituṃ āttakampo
bimbacchalenopasasarpa candraḥ|| 20 ||
kadambadhūlīdhavalena dhāmnā
samedhayan kairavakorakāni|
manobhidaḥ puṣpaśarasya sakhyuś
cakre 'strasaṃdhānam ivoḍurājaḥ|| 21 ||
athādade tatkṣaṇamātravighna-
vimṛṣṭarātrikṣayakhedinībhiḥ|
tvarāślathagranthigaladvibhūṣaṃ
prasādhanaśrīḥ priyavallabhābhiḥ|| 22 ||
prāṇeśadūtīpraṇayārdravākya-
pramodaparyāptavihāsinībhiḥ|
dadhe tadā dṛṣṭibhir eva tāsāṃ
vilāsakarṇotpalamaṇḍanaśrīḥ|| 23 ||
ratatvarāveśasakampapāṇi-
vinyāsaśaithilyadharair vadhūnām|
ratau puraḥ pātam ivāmṛśadbhir
nāsthāyi gāḍhaṃ kabarīṣu puṣpaiḥ|| 24 ||
hārāvalī gāḍhatarapriyāṅgasaṅge
vidhatte vyavadhiṃ krudheva|
autsukyakampocchvasitaiḥ stanāgrair
āmucyamānā nunude 'ṅganānām|| 25 ||
abandhi tābhiḥ kaṭhināvakṛṣṭa-
saṃdhānasūtrāṅkitapāṇiśākham|
ucchvāsipīnastanapūryamāṇaḥ
kṛcchrāt truṭatkañcukakoṇasandhiḥ|| 26 ||
saṃlāpayantyā dayitasya dūtīṃ
vadhvā vibhūṣāṃ ca niveśayantyāḥ|
prasannatā kāpi mukhasya jajñe
veṣaśriyā nu priyavārtayā nu|| 27 ||
bimbacchalena smaravāsagehe
tanvyāḥ kapole 'vatatāra candraḥ|
jagajjigīṣonmiṣitasya sakhyuḥ
sabhājanāyeva manobhavasya|| 28 ||
ābibhratī babhru babhau natabhrūḥ
kālīyakīyaṃ tilakaṃ lalāṭe|
nimagnaniḥśeṣanavasmareṣu-
svarṇajvalatpuṅkhamukhāṅkiteva|| 29 ||
guṇagrahotpīḍanapuñjyamāna-
śroṇītaṭāgrasphuṭadṛśyanābhim|
nakhāṃśukalmāṣitanīvibandhaṃ
babandha kāñcīṃ jaghane ghanorūḥ|| 30 ||
śuddhena sadvṛttatayānvitena
nigūhaneṣv ārasatā salīlam|
purandhridoṣkandalikāsv asañji
patyeva gāḍhaṃ valayavrajena|| 31 ||
rarāsa ramyaṃ rasanāśanair yat
tadā tad evājani jṛmbhamāṇam|
nitambaśayyārasikasya nāryāḥ
prabodhatūryaṃ makaradhvajasya|| 32 ||
ālambi mañjūjjvalaśiñjitena
natabhruvo nūpuramaṇḍalena|
unmāthino manmathakuñjarasya
viśṛṅkhalaṃ śṛṅkhalapāśakaśrīḥ|| 33 ||
priyotsukāyā jaghanena kāñcyāḥ
kaṇṭhena hārasya viruddhabandhe|
mitho ratānandam iva pradātuṃ
kṛto visargaḥ svaparicchadasya|| 34 ||
tiraskriyāyāḥ parihārahetor
jyotsnākṛtāyāḥ śaraṇaṃ prapannām|
dadhuḥ sarojaśriyam aṅghrilagnāṃ
nāryo navālaktakavigraheṇa|| 35 ||
mṛgīdṛśām aṅgalatānuṣaṅgi-
lāvaṇyalakṣmīpihitaprabheṇa|
yathāvad api ākalitena tāsāṃ
sphuṭā na lebhe pratikarmaṇā śrīḥ|| 36 ||
asmin kṣaṇe kāmiṣu tīvrakāmā
manorathāndhakṣam asaṃgateṣu|
tā menire bhāram ivāṅgabhūṣāṃ
sahyāntarāyā hi na rāgavṛttiḥ|| 37 ||
sakhyai vadantī priyavṛttam ekā
sūtkāpi saṃketam agāc cireṇa|
kathā hi viśvāsini rāgabhājāṃ
priyārthagarbhā na paraiti niṣṭhām|| 38 ||
sakhīkathākautukinaṃ natabhrūr
anvagniṣaṇṇaṃ dayitaṃ viveda|
sasmeravaktrābhimukhasthitālī-
kanīnikāntaḥpratibimbadṛṣṭyā|| 39 ||
vidhūtadīpaṃ bhavane bhramantyā
sthitvā ciraṃ talpam athāśrayantyā|
muhur gavākṣekṣitamārgavīthyā
pratyaikṣi kṛcchrād dayitaḥ kayāpi|| 40 ||
kṛtāgasām apy anumenire tāḥ
sakhībhir abhyānayanaṃ priyānām|
tad eva hi prema sa caiva rāgo
na sthāyitāṃ yatra bibharti kopaḥ|| 41 ||
kelikrameṇa priyaṃ ākṣipantam
anvakṣaṃ āgatya pidhānam akṣṇoḥ|
sparśāntarā saṃspṛśantī cirasya
tadaṅgam ekā na kilābhijajñe|| 42 ||
atṛptam ucchvāsataraṅgitāni
sabāṣpakaṇtḥaskhalitākṣarāṇi|
prāpto 'nudehaṃ niśaśāma kāntaḥ
sakhīṣu saṃdeśapadāni tanvyāḥ|| 43 ||
priye vadhūr yat sahasābhyupete
vrīḍād vyadhattāvanatiṃ mukhendoḥ|
prāg utsukaṃ kātaram iṣṭadṛṣṭāv
atarjayat tena ruṣeva cetaḥ|| 44 ||
ardhāvabaddhacyutaveṇipuṣpā
sālaktakāgrāṅgulir ārdragātrī|
bhraṣṭāṅkasaṃsaktavilepaśukti-
siktāṃśukaikā priyam abhyudasthāt|| 45 ||
śaśāṅkasaṃgharṣam ivāvalambya
kṛtānuyātrāḥ prasabhaṃ tamobhiḥ|
āmodamattālikulākulāṅgyo
nāthān athoccair abhisasrur anyāḥ|| 46 ||
saṃdhyānṛttabhramiśivabhujābhraṃśibhasmaughabhāsi
jyotsnāpūre param iti jagad vyaśnuvāne himāṃśoḥ|
ekaikātmaprabhavaviśikhasyūtagātrair ivātho
rāgidvandvair jhagiti ghaṭanā gāḍham anyonyaṃ ūhe|| 47 ||
kapphiṇābhyudaye mahākāvya candrodayaprasādhanavarṇano nāma dvādaśaḥ sargaḥ||