Hahn 2007 MH07 This is a transcription of the Kapphiṇābhyudaya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach. Ratnākara Kapphiṇābhyudaya Sanskrit in Latin script. 2007 Kyoto 2007 Hōzōkan Publishing Company Kyoto Peter Pasedach

XII. Candrodayaprasādhanam

atheṣadādhūtatamo'nubandhā prācyāṃ ruciḥ ketakadhūlivarṇā| eṣyanniśānāthacariṣṇurathya- rathyārajorājir ivāvir āsīt|| 1 || krāman krameṇāmbaragocare 'pi balakṣimālakṣyata dhautadhiṣṇyaḥ| āvirbhavadvallabhacandrasaṅga- kṣapāvapuścandanacūrṇacāruḥ|| 2 || śrīḥ śītaraśmer dadṛśe 'tha dṛśyā śākryām udañcattimirākulānām| āśvāsanoktīr jagatāṃ vivakṣoḥ smitaprabhevonmiṣitā maghonaḥ|| 3 || tamobhir ādhūsaritādhunaiva doṣākulā sāmpratam eva bhūtvā| saivābabhau rātrir upāyatīndau samāgamaḥ kasya satāṃ na bhūtyai|| 4 || atha kramān mugdhamṛṇālakanda- saundaryagarbhā nudatī tamāṃsi| lekhodagād indradiśaḥ sitāṃśor airāvaṇasyeva viṣāṇakoṭiḥ|| 5 || kelikriyāśakrakarāgrakṛṣṭa- śacīkacasrastavataṃsaśobhaiḥ| indor amandaiḥ khacitā mayūkhaiḥ paurandarī sundaratāṃ dadhe dik|| 6 || kadambadāmādhikagauram indor viṣaktaṃ ūhe suradhāmni dhāma| uṣānilārūṣitakalpavallī- pariplutaprauḍhaparāgalīlām|| 7 || ārohato dhiṣṇyapadaṃ himāṃśor ambhonidher garbhagṛhān nirīya| sopānarājīṣv iva rājitāsu viśaśramur vīcicamūṣu pādāḥ|| 8 || darīṣu dūraṃ tamaso 'bhiyāteḥ palāyanādhvānam ivāvaroddhum| samaṃ sametyaiva śaśāṅkapādair ācakrame bhūdharacakravālam|| 9 || āsādya sadyo dyutalaṃ mayūkhaiḥ tamaḥ śaśī prāg jagatāṃ jahāra| mahātmanām unnatamārgalābhe nānyopakārāt karaṇīyam anyat|| 10 || dyām ujjihānaḥ paripāṭalābhāḥ prabhāḥ payodheś ciraṃ ācakarṣa| dikkāminīmaṇḍalamaṇḍanāya pravālavallīr iva śītaraśmiḥ|| 11 || śikhābhir āśliṣṭa ivaurvavahner atyulbaṇāṃ pāṭalatāṃ prapannaḥ| sindhos taraṅgair iva nudyamāno javāj jagāhe gaganaṃ mṛgāṅkaḥ|| 12 || tārāsu tārāpathabhittibhāge tirodadhatyā vapuṣo viśeṣān| purāṇacitrapratimopamāsu jyotsnāsudhākūrcikayā nipete|| 13 || tataḥ karākrānticalatkuraṅga- cchāyaḥ spṛśan karkaṭavriścikādīn| tutoda nīlaṃ timirebhavṛndaṃ jyotsnāsaṭāṅko hariṇāṅkasiṃhaḥ|| 14 || śyāmāṃ samāśliṣya sarāgam indau nabhastalaṃ talpam ivādhirūḍhe| tamomucaḥ sakhya ivocchvasatyo diśaḥ śanair dūram athāpasasruḥ|| 15 || veṇīṣu mūrcchām iva samprayāntaḥ kapolayor lāsyam ivādadhānāḥ| smiteṣv athocchvāsam ivodvahanto vilāsinīḥ śiśliṣur indupādāḥ|| 16 || dadau tathoddīpitamanmathārtiḥ śaśī prabhāmattatayonmadatvam| vilaṅghayāṃ āsa yathā pravṛddho bhuvo 'pi mūrtiṃ makarāvacūlaḥ|| 17 || kṛtopakāre hi niveśayanti prāṇair api pratyupakāraṃ āryāḥ| tathā hi labdhvābhyudayaṃ samudrād avīvṛdhat taṃ śaśabhṛt svadhāmnā|| 18 || staneṣv ivāmbhoruhakuḍmaleṣu kṛtvā karaiḥ pīḍanaṃ ārdrarāgaḥ| nayan vikāsaṃ kumudānanāni kāmīva vāpīṣu lalāsa candraḥ|| 19 || nipītasaṃdhyāmadirārasāyāṃ nidrājuṣi kṣībatayā kṣapāyām| kumudvatīṃ cumbituṃ āttakampo bimbacchalenopasasarpa candraḥ|| 20 || kadambadhūlīdhavalena dhāmnā samedhayan kairavakorakāni| manobhidaḥ puṣpaśarasya sakhyuś cakre 'strasaṃdhānam ivoḍurājaḥ|| 21 || athādade tatkṣaṇamātravighna- vimṛṣṭarātrikṣayakhedinībhiḥ| tvarāślathagranthigaladvibhūṣaṃ prasādhanaśrīḥ priyavallabhābhiḥ|| 22 || prāṇeśadūtīpraṇayārdravākya- pramodaparyāptavihāsinībhiḥ| dadhe tadā dṛṣṭibhir eva tāsāṃ vilāsakarṇotpalamaṇḍanaśrīḥ|| 23 || ratatvarāveśasakampapāṇi- vinyāsaśaithilyadharair vadhūnām| ratau puraḥ pātam ivāmṛśadbhir nāsthāyi gāḍhaṃ kabarīṣu puṣpaiḥ|| 24 || hārāvalī gāḍhatarapriyāṅgasaṅge vidhatte vyavadhiṃ krudheva| autsukyakampocchvasitaiḥ stanāgrair āmucyamānā nunude 'ṅganānām|| 25 || abandhi tābhiḥ kaṭhināvakṛṣṭa- saṃdhānasūtrāṅkitapāṇiśākham| ucchvāsipīnastanapūryamāṇaḥ kṛcchrāt truṭatkañcukakoṇasandhiḥ|| 26 || saṃlāpayantyā dayitasya dūtīṃ vadhvā vibhūṣāṃ ca niveśayantyāḥ| prasannatā kāpi mukhasya jajñe veṣaśriyā nu priyavārtayā nu|| 27 || bimbacchalena smaravāsagehe tanvyāḥ kapole 'vatatāra candraḥ| jagajjigīṣonmiṣitasya sakhyuḥ sabhājanāyeva manobhavasya|| 28 || ābibhratī babhru babhau natabhrūḥ kālīyakīyaṃ tilakaṃ lalāṭe| nimagnaniḥśeṣanavasmareṣu- svarṇajvalatpuṅkhamukhāṅkiteva|| 29 || guṇagrahotpīḍanapuñjyamāna- śroṇītaṭāgrasphuṭadṛśyanābhim| nakhāṃśukalmāṣitanīvibandhaṃ babandha kāñcīṃ jaghane ghanorūḥ|| 30 || śuddhena sadvṛttatayānvitena nigūhaneṣv ārasatā salīlam| purandhridoṣkandalikāsv asañji patyeva gāḍhaṃ valayavrajena|| 31 || rarāsa ramyaṃ rasanāśanair yat tadā tad evājani jṛmbhamāṇam| nitambaśayyārasikasya nāryāḥ prabodhatūryaṃ makaradhvajasya|| 32 || ālambi mañjūjjvalaśiñjitena natabhruvo nūpuramaṇḍalena| unmāthino manmathakuñjarasya viśṛṅkhalaṃ śṛṅkhalapāśakaśrīḥ|| 33 || priyotsukāyā jaghanena kāñcyāḥ kaṇṭhena hārasya viruddhabandhe| mitho ratānandam iva pradātuṃ kṛto visargaḥ svaparicchadasya|| 34 || tiraskriyāyāḥ parihārahetor jyotsnākṛtāyāḥ śaraṇaṃ prapannām| dadhuḥ sarojaśriyam aṅghrilagnāṃ nāryo navālaktakavigraheṇa|| 35 || mṛgīdṛśām aṅgalatānuṣaṅgi- lāvaṇyalakṣmīpihitaprabheṇa| yathāvad api ākalitena tāsāṃ sphuṭā na lebhe pratikarmaṇā śrīḥ|| 36 || asmin kṣaṇe kāmiṣu tīvrakāmā manorathāndhakṣam asaṃgateṣu| tā menire bhāram ivāṅgabhūṣāṃ sahyāntarāyā hi na rāgavṛttiḥ|| 37 || sakhyai vadantī priyavṛttam ekā sūtkāpi saṃketam agāc cireṇa| kathā hi viśvāsini rāgabhājāṃ priyārthagarbhā na paraiti niṣṭhām|| 38 || sakhīkathākautukinaṃ natabhrūr anvagniṣaṇṇaṃ dayitaṃ viveda| sasmeravaktrābhimukhasthitālī- kanīnikāntaḥpratibimbadṛṣṭyā|| 39 || vidhūtadīpaṃ bhavane bhramantyā sthitvā ciraṃ talpam athāśrayantyā| muhur gavākṣekṣitamārgavīthyā pratyaikṣi kṛcchrād dayitaḥ kayāpi|| 40 || kṛtāgasām apy anumenire tāḥ sakhībhir abhyānayanaṃ priyānām| tad eva hi prema sa caiva rāgo na sthāyitāṃ yatra bibharti kopaḥ|| 41 || kelikrameṇa priyaṃ ākṣipantam anvakṣaṃ āgatya pidhānam akṣṇoḥ| sparśāntarā saṃspṛśantī cirasya tadaṅgam ekā na kilābhijajñe|| 42 || atṛptam ucchvāsataraṅgitāni sabāṣpakaṇtḥaskhalitākṣarāṇi| prāpto 'nudehaṃ niśaśāma kāntaḥ sakhīṣu saṃdeśapadāni tanvyāḥ|| 43 || priye vadhūr yat sahasābhyupete vrīḍād vyadhattāvanatiṃ mukhendoḥ| prāg utsukaṃ kātaram iṣṭadṛṣṭāv atarjayat tena ruṣeva cetaḥ|| 44 || ardhāvabaddhacyutaveṇipuṣpā sālaktakāgrāṅgulir ārdragātrī| bhraṣṭāṅkasaṃsaktavilepaśukti- siktāṃśukaikā priyam abhyudasthāt|| 45 || śaśāṅkasaṃgharṣam ivāvalambya kṛtānuyātrāḥ prasabhaṃ tamobhiḥ| āmodamattālikulākulāṅgyo nāthān athoccair abhisasrur anyāḥ|| 46 || saṃdhyānṛttabhramiśivabhujābhraṃśibhasmaughabhāsi jyotsnāpūre param iti jagad vyaśnuvāne himāṃśoḥ| ekaikātmaprabhavaviśikhasyūtagātrair ivātho rāgidvandvair jhagiti ghaṭanā gāḍham anyonyaṃ ūhe|| 47 ||

kapphiṇābhyudaye mahākāvya candrodayaprasādhanavarṇano nāma dvādaśaḥ sargaḥ||