XI. Dināntavarṇanam
atha sudṛśāṃ priyapraṇayavibhramabhāvanayā
samudabhavac ca naiśasuratotsavasaspṛhatā|
ravir api saṃjahāra karaḍambaram ambarataḥ
phalam abhivāñchitānupadabhāvi hi bhavyadhiyām|| 1 ||
avasitavāsarāvasaranṛttarasollasita-
tripuraripūttamāṅgatalatāḍanato vidhutam|
niravadhi vedhasaḥ kanakadhāma samiddham adho
nyapatad akhaṇḍam aṇḍam iva maṇḍalam uṣṇarucaḥ|| 2 ||
diśi diśi vṛddhaye prahitam ambujakoṣaruci-
prasṛtakaro dadhat kanakadhāturasasya tulām|
vapur atimandaṃ āpya ravir āsthitapātabhayaḥ
vaṇig iva maṇḍale 'tha samajīghaṭad aṃśudhanam|| 3 ||
adhikaviṣaktakūbariyugānamadaṃsabhuvo
vicalitakarṇacāmaratirohitatāntadṛśaḥ|
katham api nātikarkaśakhalīnadhṛtā viyataḥ
savitur avātarann aparaśailaśiras turagāḥ|| 4 ||
anusṛtaṃ ārdrayā kamalinīmakarandarucā
pariṇatakokaśokavaśavīkṣaṇabāṣpabharam|
ratarasikāṅganānayanaharṣajalasnapitaṃ
samadhita mandatāṃ sapadi dhāma gabhastimataḥ|| 5 ||
ravirucitāpanadrutamahārajatādriśilā-
bahalarasāṅkapaṅkapaṭasannaśaphaṃ patatām|
samajani vājināṃ gatir apāstajavāstagirau
ahar ahar atyaye 'pi parivṛddhim ivānayatām|| 6 ||
adhigatajihmabhāvam upapāditasaṃghaṭanāḥ
sapadi bhaviṣyadandhatamasaughabhiyeva bhṛśam|
paragiriśṛṅgaṃ āruruhur uṣṇakarasya karāḥ
paraparibhūtiṣu prathamam eva na jāgrati ke|| 7 ||
sphuradaruṇaprabhābharaṇabhāsvarabhāvabhṛtā
bhṛśaparimaṇḍalena bahaloṣmaviśeṣamucā|
ura iva śārṅginaḥ kham atha kuṅkumakāntijuṣā
jaladhisutāstanena kṛtaṃ ākapiśaṃ raviṇā|| 8 ||
tridivasadāṃ sadā prakaṭitāśayā prathito
vijitatamogatir viditaviṣṇupadaḥ patanam|
ravir api nāma sāmpratam asāmprataṃ āpad aho
bata duratikramā kṛtadhiyām api kālagatiḥ|| 9 ||
gururathapātasaṃkṣubhitasindhusamucchalita-
sphuraduruvāḍavānalaśikhāpaṭalītulayā|
kapiśimaśālinīm abhiniviśya daśām aśanair
aśiśiraśociṣo daśaśatī ruruce 'tha rucām|| 10 ||
caramamahīdhramastakataṭasthagitasya raver
anavanatiṃ gatāḥ sarasakuṅkumakāntarucaḥ|
upadadhur aṃśavaḥ paruṣapūṣapadūṣmavaśa-
drutajagadaṇḍakhaṇḍakanakasrutisundaratām|| 11 ||
nipatitam ujjihīrṣur abhisaṃgatapiṅgalima
grahapatipadmarāgamaṇikandukam ambunidhau|
samavatarann atiṣṭhipad ahaḥpuruṣo 'tipaṭuḥ
paṭam iva pāṭalātapam adhidyutaṭi prakaṭam|| 12 ||
dhṛtavitatoṣmaṇaḥ samabhipatya bhuvo nibiḍaṃ
vruḍitatanor dinadvipapateḥ prasabhaṃ jaladhau|
upacitacīnapiṣṭaparipuṣṭavibhāvibhavaṃ
vapur atha kumbhakūṭam iva dṛśyam abhāt taraṇeḥ|| 13 ||
idam udayopayogi punar apy abhibhāvi hi mā
jvalanamayaṃ jalair mama virodhibhir āpatataḥ|
asamarucāv itīva vinidhāya rucāṃ paṭalaṃ
payasi virocano niviviśe vivaśo 'mbunidheḥ|| 14 ||
paṭukaṭukoṣmabhiḥ kaṭakadhāturasasya gireḥ
kuharakaṭāhakeṣu ravidhāmabhir utkvathataḥ|
upari bharād ivocchalitayā cchaṭayā gaganaṃ
pratinavasandhyayā sapadi saṃvalitaṃ śuśubhe|| 15 ||
kṛtavikarālakālakaravālavilūnaviyad-
vikaṭaśiro'nukāriravimaṇḍalaniḥsṛtayā|
asulabharodhayā rudhiradhārikayeva samaṃ
samajani saṃdhyayā ghaṭitapāṭalima dyutaṭam|| 16 ||
pariṇamatā dṛḍhaṃ dinapatidviradena tathā
dadhaditi dīrghadīdhitimayair daśanair aśanaiḥ|
dalitam abhūt parādrimaṇisānu rajaśchaṭayā
cchaṭiti yathodamajji divi sāṃdhyarucicchalataḥ|| 17 ||
praṇatiparāyanā parikalayya dināpacaye
pariṇatiṃ īyivāṃsam abhisaṃdhyam aśītakaram|
karapuṭakuḍmalāni niyamena dadhe janatā
na hi mahatāṃ kṣaye 'pi guṇagauravam eti hatim|| 18 ||
acalataṭītirohitatayonmukhabhāvabhṛtāṃ
upari rucāṃ gatā vitatatāṃ sthitasāṃdhyaruciḥ|
akaluṣapuṣparāgagurudaṇḍabhṛtābhraghaṭā
dyutim atanod vimānagavitānapaṭīva raveḥ|| 19 ||
ravirathapātanirdhutapayodhitaraṅgatati-
vyatikaradhāvyamāna iva yāvad agād galanam|
dinavigamāruṇātapakusumbhakaṣāyarasaḥ
kṣataruci tāvad ambaram adhāt paridhūsaratām|| 20 ||
timiraviṣāṇakoṭibhir ahaskarahemataṭe
madaparuṣaṃ pradoṣavṛṣabheṇa ruṣollikhite|
viyad abhito babhāra kṛśasāṃdhyarucipracayaiḥ
pracurasuvarṇacūrṇapaṭalair iva pāṭalatām|| 21 ||
gaganavane gabhastidalasaṃtatibhis taruṇas
taraṇitaruḥ pradoṣasamadadviradoddalitaḥ|
ciram acalat tathānupadam asya yathā viśadaṃ
diśi diśi śīryamāṇam uḍupuṣpakulaṃ dadṛśe|| 22 ||
anatiśayena bhuktasahavāsasukhāḥ sudhiyo
dhruvam anuyānti sauhṛdabhuvāṃ vikṛtiprakṛtī|
yad abhivibhāvya bhāskaraviyogahatāṃ nalinīṃ
jahur iha cakravākamithunāny api saṃgatatām|| 23 ||
sphurati tad eva maṇḍanavidhau madhupāyikulaṃ
vikasati saiva sāndramakarandarasojjvalatā|
atha ca gate 'stam aṃśumati naiva babhau nalinī
dhruvam asupāta eva dayitacyutir eṇadṛśām|| 24 ||
ślathadaliveṇayaḥ patati bhartari tigmakare
vapur avanamrapadmavadanāḥ śatapatrabhuvaḥ|
viyutarathāṅganāmapṛthupakṣatinirdhutibhiḥ
karatalatāḍanābhir iva jaghnur atha vyathitāḥ|| 25 ||
śritavati śāntiṃ ūṣmaṇi kaṭhoratare taraṇes
taralitatārakotkarakuśeśayakośakulaiḥ|
samam udamajji paṅkapaṭalīmalinacchavibhir
vanamahiṣair iva dyusarasas timiraprasaraiḥ|| 26 ||
gatavati kālameghaparivṛṣṭatamaḥsalilaiḥ
pracayibhir ambare vana ivāśu pariplutatām|
śikhiśikhayeva dhūmaparidhūsarabhāvabhṛtā
na caramasaṃdhyayā niviviśe na śanair naśanam|| 27 ||
muṣitavivekavṛttir upapannabahuskhalitaḥ
suratasukhābhilāṣajanano jitadṛṣṭidhṛtiḥ|
mada iva vallabhāvasathagatyupadeśaguruḥ
parivavṛdhe pradoṣabahulaḥ prasaras tamasām|| 28 ||
samadamahebhabhinnakaṭadānanadīmalinair
jagad avagāhyate sma divasāntatamovisaraiḥ|
asucirabhāviśītakarasaṃgamadigvanitā-
ratigṛhadagdhadhūpavisṛtair iva dhūmapaṭaiḥ|| 29 ||
diva iva niḥsṛtair girinadībhya ivocchvasitair
bhuva iva samplutaiḥ kṣititalād iva collasitaiḥ|
jaladhijalodbhavair iva kakubbhya ivotphalitaiḥ
timirakulair anīṣad udameṣi masīkaluṣaiḥ|| 30 ||
kusumakarālitāsu kabarīṣu kuraṅgadṛśāṃ
kuvalayakūṭakuḍmalakuṭīṣu saritsu tamaḥ|
madamuci dantināṃ kaṭakaṭāhakakoṭarake
kuṭitam ajīghaṭad vikaṭaṣaṭpadapeṭakatām|| 31 ||
anukaraṇābhimukhyabharabhairavabhairavatā-
vahabahubāhuṣaṇḍaparipuñjanayā nu param|
ajani parasparānvayavidhir jagadākramaṇa-
pravaṇamahodayena tamasā nu tadā kakubhām|| 32 ||
jagadudare nidhāya sasamudranagādrivanaṃ
payasi niṣeduṣā kramavilaṅghitalokabhuvā|
anavasitaśriyā duravabodhanayodgatinā
sapadi na kṛṣṇatā na samabhāri tamītamasā|| 33 ||
yad uruhiraṇyagarbhakanakāṇḍakavāṭatale
dinakaradīpakajjalajam ahni sasajja rajaḥ|
tad idam uṣāvatāramarudāhatiśātanayā
vigalitam andhakārapaṭalacchalam ucchalitam|| 34 ||
priyavasatiprayāṇasamaye pidadhat padavīṃ
idam upakāri nas tama itīva nimagnagamāḥ|
alimalinasya veṇivalayasya rucāṃ nicayair
abhisaraṇotsukāḥ priyatayā pupuṣuḥ sudṛśaḥ|| 35 ||
timiram abādhatātha viyutaṃ mithunaṃ patator
vidhivad upākṛtābhisaraṇotkadhiyas tu vadhūḥ|
viṣayaviśeṣabhedapariṇāmi guṇāguṇayor
na hi jagataḥ svabhāvasamavāyi samunmiṣitam|| 36 ||
ity udvṛttasamuddhatāndhatamasavyādhūtaviśvasthitau
kalpāpāyamahābhaye 'pi sahasā magnā tamisrāmukhe|
dhyātvāgre śivaśekharodayam anudvignaiva tasthau prajā
pratyāsannasukhodayo hi na manaḥ kliśnāti duḥkhodgamaḥ|| 37 ||
kapphiṇābhyudaye mahākāvye dinānatavarṇano nāmaikadaśamaḥ sargaḥ||