Hahn 2007 MH07 This is a transcription of the Kapphiṇābhyudaya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach. Ratnākara Kapphiṇābhyudaya Sanskrit in Latin script. 2007 Kyoto 2007 Hōzōkan Publishing Company Kyoto Peter Pasedach

XI. Dināntavarṇanam

atha sudṛśāṃ priyapraṇayavibhramabhāvanayā samudabhavac ca naiśasuratotsavasaspṛhatā| ravir api saṃjahāra karaḍambaram ambarataḥ phalam abhivāñchitānupadabhāvi hi bhavyadhiyām|| 1 || avasitavāsarāvasaranṛttarasollasita- tripuraripūttamāṅgatalatāḍanato vidhutam| niravadhi vedhasaḥ kanakadhāma samiddham adho nyapatad akhaṇḍam aṇḍam iva maṇḍalam uṣṇarucaḥ|| 2 || diśi diśi vṛddhaye prahitam ambujakoṣaruci- prasṛtakaro dadhat kanakadhāturasasya tulām| vapur atimandaṃ āpya ravir āsthitapātabhayaḥ vaṇig iva maṇḍale 'tha samajīghaṭad aṃśudhanam|| 3 || adhikaviṣaktakūbariyugānamadaṃsabhuvo vicalitakarṇacāmaratirohitatāntadṛśaḥ| katham api nātikarkaśakhalīnadhṛtā viyataḥ savitur avātarann aparaśailaśiras turagāḥ|| 4 || anusṛtaṃ ārdrayā kamalinīmakarandarucā pariṇatakokaśokavaśavīkṣaṇabāṣpabharam| ratarasikāṅganānayanaharṣajalasnapitaṃ samadhita mandatāṃ sapadi dhāma gabhastimataḥ|| 5 || ravirucitāpanadrutamahārajatādriśilā- bahalarasāṅkapaṅkapaṭasannaśaphaṃ patatām| samajani vājināṃ gatir apāstajavāstagirau ahar ahar atyaye 'pi parivṛddhim ivānayatām|| 6 || adhigatajihmabhāvam upapāditasaṃghaṭanāḥ sapadi bhaviṣyadandhatamasaughabhiyeva bhṛśam| paragiriśṛṅgaṃ āruruhur uṣṇakarasya karāḥ paraparibhūtiṣu prathamam eva na jāgrati ke|| 7 || sphuradaruṇaprabhābharaṇabhāsvarabhāvabhṛtā bhṛśaparimaṇḍalena bahaloṣmaviśeṣamucā| ura iva śārṅginaḥ kham atha kuṅkumakāntijuṣā jaladhisutāstanena kṛtaṃ ākapiśaṃ raviṇā|| 8 || tridivasadāṃ sadā prakaṭitāśayā prathito vijitatamogatir viditaviṣṇupadaḥ patanam| ravir api nāma sāmpratam asāmprataṃ āpad aho bata duratikramā kṛtadhiyām api kālagatiḥ|| 9 || gururathapātasaṃkṣubhitasindhusamucchalita- sphuraduruvāḍavānalaśikhāpaṭalītulayā| kapiśimaśālinīm abhiniviśya daśām aśanair aśiśiraśociṣo daśaśatī ruruce 'tha rucām|| 10 || caramamahīdhramastakataṭasthagitasya raver anavanatiṃ gatāḥ sarasakuṅkumakāntarucaḥ| upadadhur aṃśavaḥ paruṣapūṣapadūṣmavaśa- drutajagadaṇḍakhaṇḍakanakasrutisundaratām|| 11 || nipatitam ujjihīrṣur abhisaṃgatapiṅgalima grahapatipadmarāgamaṇikandukam ambunidhau| samavatarann atiṣṭhipad ahaḥpuruṣo 'tipaṭuḥ paṭam iva pāṭalātapam adhidyutaṭi prakaṭam|| 12 || dhṛtavitatoṣmaṇaḥ samabhipatya bhuvo nibiḍaṃ vruḍitatanor dinadvipapateḥ prasabhaṃ jaladhau| upacitacīnapiṣṭaparipuṣṭavibhāvibhavaṃ vapur atha kumbhakūṭam iva dṛśyam abhāt taraṇeḥ|| 13 || idam udayopayogi punar apy abhibhāvi hi mā jvalanamayaṃ jalair mama virodhibhir āpatataḥ| asamarucāv itīva vinidhāya rucāṃ paṭalaṃ payasi virocano niviviśe vivaśo 'mbunidheḥ|| 14 || paṭukaṭukoṣmabhiḥ kaṭakadhāturasasya gireḥ kuharakaṭāhakeṣu ravidhāmabhir utkvathataḥ| upari bharād ivocchalitayā cchaṭayā gaganaṃ pratinavasandhyayā sapadi saṃvalitaṃ śuśubhe|| 15 || kṛtavikarālakālakaravālavilūnaviyad- vikaṭaśiro'nukāriravimaṇḍalaniḥsṛtayā| asulabharodhayā rudhiradhārikayeva samaṃ samajani saṃdhyayā ghaṭitapāṭalima dyutaṭam|| 16 || pariṇamatā dṛḍhaṃ dinapatidviradena tathā dadhaditi dīrghadīdhitimayair daśanair aśanaiḥ| dalitam abhūt parādrimaṇisānu rajaśchaṭayā cchaṭiti yathodamajji divi sāṃdhyarucicchalataḥ|| 17 || praṇatiparāyanā parikalayya dināpacaye pariṇatiṃ īyivāṃsam abhisaṃdhyam aśītakaram| karapuṭakuḍmalāni niyamena dadhe janatā na hi mahatāṃ kṣaye 'pi guṇagauravam eti hatim|| 18 || acalataṭītirohitatayonmukhabhāvabhṛtāṃ upari rucāṃ gatā vitatatāṃ sthitasāṃdhyaruciḥ| akaluṣapuṣparāgagurudaṇḍabhṛtābhraghaṭā dyutim atanod vimānagavitānapaṭīva raveḥ|| 19 || ravirathapātanirdhutapayodhitaraṅgatati- vyatikaradhāvyamāna iva yāvad agād galanam| dinavigamāruṇātapakusumbhakaṣāyarasaḥ kṣataruci tāvad ambaram adhāt paridhūsaratām|| 20 || timiraviṣāṇakoṭibhir ahaskarahemataṭe madaparuṣaṃ pradoṣavṛṣabheṇa ruṣollikhite| viyad abhito babhāra kṛśasāṃdhyarucipracayaiḥ pracurasuvarṇacūrṇapaṭalair iva pāṭalatām|| 21 || gaganavane gabhastidalasaṃtatibhis taruṇas taraṇitaruḥ pradoṣasamadadviradoddalitaḥ| ciram acalat tathānupadam asya yathā viśadaṃ diśi diśi śīryamāṇam uḍupuṣpakulaṃ dadṛśe|| 22 || anatiśayena bhuktasahavāsasukhāḥ sudhiyo dhruvam anuyānti sauhṛdabhuvāṃ vikṛtiprakṛtī| yad abhivibhāvya bhāskaraviyogahatāṃ nalinīṃ jahur iha cakravākamithunāny api saṃgatatām|| 23 || sphurati tad eva maṇḍanavidhau madhupāyikulaṃ vikasati saiva sāndramakarandarasojjvalatā| atha ca gate 'stam aṃśumati naiva babhau nalinī dhruvam asupāta eva dayitacyutir eṇadṛśām|| 24 || ślathadaliveṇayaḥ patati bhartari tigmakare vapur avanamrapadmavadanāḥ śatapatrabhuvaḥ| viyutarathāṅganāmapṛthupakṣatinirdhutibhiḥ karatalatāḍanābhir iva jaghnur atha vyathitāḥ|| 25 || śritavati śāntiṃ ūṣmaṇi kaṭhoratare taraṇes taralitatārakotkarakuśeśayakośakulaiḥ| samam udamajji paṅkapaṭalīmalinacchavibhir vanamahiṣair iva dyusarasas timiraprasaraiḥ|| 26 || gatavati kālameghaparivṛṣṭatamaḥsalilaiḥ pracayibhir ambare vana ivāśu pariplutatām| śikhiśikhayeva dhūmaparidhūsarabhāvabhṛtā na caramasaṃdhyayā niviviśe na śanair naśanam|| 27 || muṣitavivekavṛttir upapannabahuskhalitaḥ suratasukhābhilāṣajanano jitadṛṣṭidhṛtiḥ| mada iva vallabhāvasathagatyupadeśaguruḥ parivavṛdhe pradoṣabahulaḥ prasaras tamasām|| 28 || samadamahebhabhinnakaṭadānanadīmalinair jagad avagāhyate sma divasāntatamovisaraiḥ| asucirabhāviśītakarasaṃgamadigvanitā- ratigṛhadagdhadhūpavisṛtair iva dhūmapaṭaiḥ|| 29 || diva iva niḥsṛtair girinadībhya ivocchvasitair bhuva iva samplutaiḥ kṣititalād iva collasitaiḥ| jaladhijalodbhavair iva kakubbhya ivotphalitaiḥ timirakulair anīṣad udameṣi masīkaluṣaiḥ|| 30 || kusumakarālitāsu kabarīṣu kuraṅgadṛśāṃ kuvalayakūṭakuḍmalakuṭīṣu saritsu tamaḥ| madamuci dantināṃ kaṭakaṭāhakakoṭarake kuṭitam ajīghaṭad vikaṭaṣaṭpadapeṭakatām|| 31 || anukaraṇābhimukhyabharabhairavabhairavatā- vahabahubāhuṣaṇḍaparipuñjanayā nu param| ajani parasparānvayavidhir jagadākramaṇa- pravaṇamahodayena tamasā nu tadā kakubhām|| 32 || jagadudare nidhāya sasamudranagādrivanaṃ payasi niṣeduṣā kramavilaṅghitalokabhuvā| anavasitaśriyā duravabodhanayodgatinā sapadi na kṛṣṇatā na samabhāri tamītamasā|| 33 || yad uruhiraṇyagarbhakanakāṇḍakavāṭatale dinakaradīpakajjalajam ahni sasajja rajaḥ| tad idam uṣāvatāramarudāhatiśātanayā vigalitam andhakārapaṭalacchalam ucchalitam|| 34 || priyavasatiprayāṇasamaye pidadhat padavīṃ idam upakāri nas tama itīva nimagnagamāḥ| alimalinasya veṇivalayasya rucāṃ nicayair abhisaraṇotsukāḥ priyatayā pupuṣuḥ sudṛśaḥ|| 35 || timiram abādhatātha viyutaṃ mithunaṃ patator vidhivad upākṛtābhisaraṇotkadhiyas tu vadhūḥ| viṣayaviśeṣabhedapariṇāmi guṇāguṇayor na hi jagataḥ svabhāvasamavāyi samunmiṣitam|| 36 || ity udvṛttasamuddhatāndhatamasavyādhūtaviśvasthitau kalpāpāyamahābhaye 'pi sahasā magnā tamisrāmukhe| dhyātvāgre śivaśekharodayam anudvignaiva tasthau prajā pratyāsannasukhodayo hi na manaḥ kliśnāti duḥkhodgamaḥ|| 37 ||

kapphiṇābhyudaye mahākāvye dinānatavarṇano nāmaikadaśamaḥ sargaḥ||