Hahn 2007 MH07 This is a transcription of the Kapphiṇābhyudaya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach. Ratnākara Kapphiṇābhyudaya Sanskrit in Latin script. 2007 Kyoto 2007 Hōzōkan Publishing Company Kyoto Peter Pasedach

IX. Kusumakrīḍānvaya

athātyaye gaganavihārabhugbhuvāṃ girāṃ girau ṛtugaṇabandhabandhure| mahīpatiḥ kusumacicīṣayā ciraṃ vanāvaniṃ vyahṛta vadhūbhir āvṛtaḥ|| 1 || nṛpe viśaty upavanamanmathāhavaṃ tadājñayā pulakakarālakaṅkaṭāḥ| dadhus tadā tadanucarāḥ samudyatā manobhavapraharaṇamālikāḥ striyaḥ|| 2 || aho sakhe kṛtam atisādhu kānanaṃ svalāñchanair navakamanīyakāntibhiḥ| smaraḥ sukhād idam iva mitram abhyadhān madhuṃ vadhūjaghanavibhūṣaṇāravaiḥ|| 3 || mṛgīdṛśāṃ prasavacicīṣayoccakair latāntaraprahitadṛśāṃ samutsukam| pathi skhalaccaraṇasarojajā rujā dadau daśāṃ suviśadaśītkṛtāṃ mukhe|| 4 || alaktakacchuritatalaiḥ punaḥ punaḥ samullasatkamalapalāśakomalaiḥ| vadhūpadaiḥ śirasi rasena tāḍitaṃ tadaṅgaṇaṃ sapadi sarāgatām agāt|| 5 || samāgatāv abhimatapārśvamīlane nirantare pariṇatagharmabindunā| vyayojyata prakharanakhavraṇārtinā kṣaṇaṃ priyāt kucakalaśena kāminī|| 6 || natānanā rajasi virājilakṣaṇāṃ nirīkṣituṃ priyacaraṇāṅkapaddhatim| dadhe gatiṃ kṛtakṛtakādhvaviklavā sumantharāṃ suparicitatrapāparā|| 7 || jaḍakramā caturavihārakāmyayā samāśritā dayitakarāvalambanam| sukhodayaślathacalanīvibandhanā vadhūr athādhikataramantharaṃ yayau|| 8 || asannatiṃ pṛthulanitambamaṇḍalī- bharānamadyuvatibhujāvalambane| upeyuṣī sapadi babhāra kāminaḥ samunnatiṃ saphalatarāṃ śirodharā|| 9 || parasparārpitabhujagūḍhapārśvayos tathābhavat samagamanaṃ vilāsinoḥ| agāt priyāghaṭitatanur yathānayor umāpatiḥ subahuguṇopamāspadam|| 10 || upetya no navamṛdupallavāvalī- vilopanair alam alam eṇalocanāḥ| itīva saṃvyadadhata vātaviplutair nivāraṇāṃ kisalayapāṇibhir drumāḥ|| 11 || samunmiṣanmukulakulārjitair alīn svasaurabhaiś ciram upakṛtya nirvṛtān| marud vadhūparimalamārgaṃ ānayat satāṃ manaḥ svaparasukhopakārakṛt|| 12 || śikhāgrahād abhimukhaṃ īyur ānatiṃ nakhakṣitiṃ mṛduṣu daleṣu sehire| drumāḥ paraṃ babhur upabhuktamaṇḍanāḥ kva nābhavan nalinadṛśāṃ pradakṣiṇāḥ|| 13 || upāgateṣu abhimatatāṃ ratāvadhau nirantaraṃ viṭapiṣu vārayoṣitām| sakesaraiḥ kupitakaṣāyakāntibhir vilocanair iva kusumair latā babhuḥ|| 14 || vikāsiṣu vratatibhujeṣu saṃgatāṃ ratārthinā ramayitum aṅganāṃ nagaḥ| dhutas tayā kusumacayair nipātibhiḥ sitāṃśukāvaraṇam ivābhito vyadhāt|| 15 || tviṣānayā karakamalasya khaṇḍite dadhāsi kiṃ mayi punaruktakhaṇḍanām| samālapanmadhuramadhuvratāravair mṛgekṣaṇām idam iva bālapallavaḥ|| 16 || nakhāvalīm abhidayitaṃ latāgraha- grahodyatasthirabhujamūlalakṣitām| sakhī mitasmitabhṛtavibhramaṃ bhruvā vilolayā navayuvater adarśayat|| 17 || sametayā kusumacayārtham anayayā stanāhates taruṇatarus taraṅgitaḥ| dhruvaṃ muhuḥ kucaparirambhalolubho na lolatām aśithilayat sa mānataḥ|| 18 || dhṛtaspṛhaṃ viṭapavato vikasvara- sphuṭaśriyaṃ namayitum agravallarīm| samullasatsalalitabāhukandalī- taraṅgitāṃśukasukhalakṣyavigrahā|| 19 || kilākulālikulavilolamañjarī- rajaḥkaṇavyatikarakūṇitekṣaṇā| priyaṃ puraḥsthitam api vīkṣaṇotsukaṃ vyalokayanna khalu vidagdhanāyikā|| 20 || upeyuṣaḥ suhṛdi vilāsalekhatāṃ karasthiter viṭapadalasya subhruvaḥ| dadhe 'dhikaṃ prasṛtatareṇa saṅginā nakhāṃśunā niyamanatantuvibhramaḥ|| 21 || nibadhnatī śirasi natasya kāminaḥ srajaṃ vadhūḥ stanataṭalīnatanmukhā| truṭadguṇagranthitavilambakaitavāt samanvabhūt kucayugacumbanaṃ ciram|| 22 || pratistriyaṃ srajayati vallabhe vadhūr anīkṣaṇaṃ kusumacayākulā kila| vyadhatta yac cyutakusumaḥ savepathuḥ phalojjhitaṃ tad akṛta pāṇipallavaḥ|| 23 || tathā latālulitamadhuvratākulā vilāsinī vivalitaṃ ānanaṃ vyadhāt| upāntagābhimatakapolamaṇḍale yathoccakair avikalaṃ āpa cumbanam|| 24 || natabhruvaḥ kusumarajovirūṣitaṃ tvaṃ īkṣaṇaṃ sukhaya mukhānilair iti| cucumbiṣau navayuvateḥ priye mukhaṃ tadantikaṃ nipuṇasakhī nināya tām|| 25 || navoḍhayā dṛḍhadayitakṣatoṣṭhayā yat ārjitaṃ virutam atāni maugdhyataḥ| prabodhitavratatigatālinisvanaḥ sakhījanas tad alam alakṣitaṃ vyadhāt|| 26 || vilāsinā sapadi vipakṣasaṃnidhau sasammadaṃ śravaṇavataṃsagocare| tad adbhutaṃ kusumam api prakalpitaṃ mahat phalaṃ yad abhavat ānatabhruvaḥ|| 27 || samīyuṣoḥ kam api rasaṃ vilāsinoḥ sakhījano navavanarājipañjare| anīnamat kusumacayāpadeśato latā latāgṛhagahanatvakāmyayā|| 28 || samatsaraṃ nihitadṛśaṃ pratistriyā nakhāvalīvalayini mūlamaṇḍale| adurgrahe tarukusume 'py udīritāṃ sumadhyamā na namayasi sma dorlatām|| 29 || samāhataḥ kusumadalair avadyavān niyantrito navabisanālatantubhiḥ| iyaty api sphuṭam abhiviśya nigrahe priyaḥ kathaṃ na vaśam iyāya subhruvaḥ|| 30 || niveśayaty urasi vilāsaśekharaṃ rateśvare gaditavipakṣanāmani| manasvinī na paruṣaṃ āmṛśad vacaḥ sakhīṣu tu nyadhita dṛśaṃ payaḥplutām|| 31 || vadhūr guroḥ pratilalanāvilokane vataṃsakaṃ vihitavataḥ stanāvadhau| tadādhikaṃ yad abhṛta tanmayaṃ mano babhūva tat phalaguru pāritoṣikam|| 32 || savepathu svapadayugāsanīkṛta- sthirasthitipriyatamapādapadmayā| latānyayā nibiḍanitambamaṇḍala- staneritapraṇayi taroḥ samādade|| 33 || śruteḥ padaṃ vrajati navotpale ruciṃ tadāśrayāṃ taraladṛśo vilocanam| svaśociṣāharata samatvamānināṃ samunnatiṃ na dadati dīrghadarśinaḥ|| 34 || tanutviṣo guṇagaṇaśālinaḥ puraḥ kṣamā sthitir na sutanulocanasya te| śrutispṛśaḥ śitinalinasya ṣaṭpadaḥ kvaṇann iti vyadhita vigarhaṇām iva|| 35 || purandhribhir viṭapiṣu luptamañjarī- sakesarapratinavapuṣpapaṅktiṣu| parāṅmukhair na puno 'sajji ṣaṭpadaiḥ spṛśanti vā kṛśavibhavaṃ kam arthinaḥ|| 36 || ratiṃ dadhat tilakapade kṛtāspadaḥ kapolayoś ciram atha cumbitastanaḥ| dhṛtāyatir vapur abhito 'bhiṣasvaje natabhruvāṃ salilabharo nidāghajaḥ|| 37 || mṛgīdṛśaṃ rucitakacācitair api smitodayād ativikacatvaṃ āgataiḥ| sugandhibhiḥ sadalitatām api śritair dadhe mukhair asadalikatvam agrataḥ|| 38 || nitambinīmukhakamaleṣu sālasāṃ dṛśoḥ sthitiṃ param upadiśya vallabhaiḥ| athādadhe pulakapayobhir anvayas tadīkṣaṇavyasaniṣu nāyakeṣv api|| 39 || vipulapulakapūravyājataḥ snānadūtya- prahitanijajalārtāḥ subhruvo vallabhāḍhyāḥ| śramasamudayamandāḥ syandinīṃ maṅktuṃ īṣuḥ śuciśivaśiśirāmbhaḥśīkarālīkarālām|| 40 ||

kapphiṇābhyudaye mahākāvye kusumakrīḍānvayo nāma navamaḥ sargaḥ||