IX. Kusumakrīḍānvaya
athātyaye gaganavihārabhugbhuvāṃ
girāṃ girau ṛtugaṇabandhabandhure|
mahīpatiḥ kusumacicīṣayā ciraṃ
vanāvaniṃ vyahṛta vadhūbhir āvṛtaḥ|| 1 ||
nṛpe viśaty upavanamanmathāhavaṃ
tadājñayā pulakakarālakaṅkaṭāḥ|
dadhus tadā tadanucarāḥ samudyatā
manobhavapraharaṇamālikāḥ striyaḥ|| 2 ||
aho sakhe kṛtam atisādhu kānanaṃ
svalāñchanair navakamanīyakāntibhiḥ|
smaraḥ sukhād idam iva mitram abhyadhān
madhuṃ vadhūjaghanavibhūṣaṇāravaiḥ|| 3 ||
mṛgīdṛśāṃ prasavacicīṣayoccakair
latāntaraprahitadṛśāṃ samutsukam|
pathi skhalaccaraṇasarojajā rujā
dadau daśāṃ suviśadaśītkṛtāṃ mukhe|| 4 ||
alaktakacchuritatalaiḥ punaḥ punaḥ
samullasatkamalapalāśakomalaiḥ|
vadhūpadaiḥ śirasi rasena tāḍitaṃ
tadaṅgaṇaṃ sapadi sarāgatām agāt|| 5 ||
samāgatāv abhimatapārśvamīlane
nirantare pariṇatagharmabindunā|
vyayojyata prakharanakhavraṇārtinā
kṣaṇaṃ priyāt kucakalaśena kāminī|| 6 ||
natānanā rajasi virājilakṣaṇāṃ
nirīkṣituṃ priyacaraṇāṅkapaddhatim|
dadhe gatiṃ kṛtakṛtakādhvaviklavā
sumantharāṃ suparicitatrapāparā|| 7 ||
jaḍakramā caturavihārakāmyayā
samāśritā dayitakarāvalambanam|
sukhodayaślathacalanīvibandhanā
vadhūr athādhikataramantharaṃ yayau|| 8 ||
asannatiṃ pṛthulanitambamaṇḍalī-
bharānamadyuvatibhujāvalambane|
upeyuṣī sapadi babhāra kāminaḥ
samunnatiṃ saphalatarāṃ śirodharā|| 9 ||
parasparārpitabhujagūḍhapārśvayos
tathābhavat samagamanaṃ vilāsinoḥ|
agāt priyāghaṭitatanur yathānayor
umāpatiḥ subahuguṇopamāspadam|| 10 ||
upetya no navamṛdupallavāvalī-
vilopanair alam alam eṇalocanāḥ|
itīva saṃvyadadhata vātaviplutair
nivāraṇāṃ kisalayapāṇibhir drumāḥ|| 11 ||
samunmiṣanmukulakulārjitair alīn
svasaurabhaiś ciram upakṛtya nirvṛtān|
marud vadhūparimalamārgaṃ ānayat
satāṃ manaḥ svaparasukhopakārakṛt|| 12 ||
śikhāgrahād abhimukhaṃ īyur ānatiṃ
nakhakṣitiṃ mṛduṣu daleṣu sehire|
drumāḥ paraṃ babhur upabhuktamaṇḍanāḥ
kva nābhavan nalinadṛśāṃ pradakṣiṇāḥ|| 13 ||
upāgateṣu abhimatatāṃ ratāvadhau
nirantaraṃ viṭapiṣu vārayoṣitām|
sakesaraiḥ kupitakaṣāyakāntibhir
vilocanair iva kusumair latā babhuḥ|| 14 ||
vikāsiṣu vratatibhujeṣu saṃgatāṃ
ratārthinā ramayitum aṅganāṃ nagaḥ|
dhutas tayā kusumacayair nipātibhiḥ
sitāṃśukāvaraṇam ivābhito vyadhāt|| 15 ||
tviṣānayā karakamalasya khaṇḍite
dadhāsi kiṃ mayi punaruktakhaṇḍanām|
samālapanmadhuramadhuvratāravair
mṛgekṣaṇām idam iva bālapallavaḥ|| 16 ||
nakhāvalīm abhidayitaṃ latāgraha-
grahodyatasthirabhujamūlalakṣitām|
sakhī mitasmitabhṛtavibhramaṃ bhruvā
vilolayā navayuvater adarśayat|| 17 ||
sametayā kusumacayārtham anayayā
stanāhates taruṇatarus taraṅgitaḥ|
dhruvaṃ muhuḥ kucaparirambhalolubho
na lolatām aśithilayat sa mānataḥ|| 18 ||
dhṛtaspṛhaṃ viṭapavato vikasvara-
sphuṭaśriyaṃ namayitum agravallarīm|
samullasatsalalitabāhukandalī-
taraṅgitāṃśukasukhalakṣyavigrahā|| 19 ||
kilākulālikulavilolamañjarī-
rajaḥkaṇavyatikarakūṇitekṣaṇā|
priyaṃ puraḥsthitam api vīkṣaṇotsukaṃ
vyalokayanna khalu vidagdhanāyikā|| 20 ||
upeyuṣaḥ suhṛdi vilāsalekhatāṃ
karasthiter viṭapadalasya subhruvaḥ|
dadhe 'dhikaṃ prasṛtatareṇa saṅginā
nakhāṃśunā niyamanatantuvibhramaḥ|| 21 ||
nibadhnatī śirasi natasya kāminaḥ
srajaṃ vadhūḥ stanataṭalīnatanmukhā|
truṭadguṇagranthitavilambakaitavāt
samanvabhūt kucayugacumbanaṃ ciram|| 22 ||
pratistriyaṃ srajayati vallabhe vadhūr
anīkṣaṇaṃ kusumacayākulā kila|
vyadhatta yac cyutakusumaḥ savepathuḥ
phalojjhitaṃ tad akṛta pāṇipallavaḥ|| 23 ||
tathā latālulitamadhuvratākulā
vilāsinī vivalitaṃ ānanaṃ vyadhāt|
upāntagābhimatakapolamaṇḍale
yathoccakair avikalaṃ āpa cumbanam|| 24 ||
natabhruvaḥ kusumarajovirūṣitaṃ
tvaṃ īkṣaṇaṃ sukhaya mukhānilair iti|
cucumbiṣau navayuvateḥ priye mukhaṃ
tadantikaṃ nipuṇasakhī nināya tām|| 25 ||
navoḍhayā dṛḍhadayitakṣatoṣṭhayā
yat ārjitaṃ virutam atāni maugdhyataḥ|
prabodhitavratatigatālinisvanaḥ
sakhījanas tad alam alakṣitaṃ vyadhāt|| 26 ||
vilāsinā sapadi vipakṣasaṃnidhau
sasammadaṃ śravaṇavataṃsagocare|
tad adbhutaṃ kusumam api prakalpitaṃ
mahat phalaṃ yad abhavat ānatabhruvaḥ|| 27 ||
samīyuṣoḥ kam api rasaṃ vilāsinoḥ
sakhījano navavanarājipañjare|
anīnamat kusumacayāpadeśato
latā latāgṛhagahanatvakāmyayā|| 28 ||
samatsaraṃ nihitadṛśaṃ pratistriyā
nakhāvalīvalayini mūlamaṇḍale|
adurgrahe tarukusume 'py udīritāṃ
sumadhyamā na namayasi sma dorlatām|| 29 ||
samāhataḥ kusumadalair avadyavān
niyantrito navabisanālatantubhiḥ|
iyaty api sphuṭam abhiviśya nigrahe
priyaḥ kathaṃ na vaśam iyāya subhruvaḥ|| 30 ||
niveśayaty urasi vilāsaśekharaṃ
rateśvare gaditavipakṣanāmani|
manasvinī na paruṣaṃ āmṛśad vacaḥ
sakhīṣu tu nyadhita dṛśaṃ payaḥplutām|| 31 ||
vadhūr guroḥ pratilalanāvilokane
vataṃsakaṃ vihitavataḥ stanāvadhau|
tadādhikaṃ yad abhṛta tanmayaṃ mano
babhūva tat phalaguru pāritoṣikam|| 32 ||
savepathu svapadayugāsanīkṛta-
sthirasthitipriyatamapādapadmayā|
latānyayā nibiḍanitambamaṇḍala-
staneritapraṇayi taroḥ samādade|| 33 ||
śruteḥ padaṃ vrajati navotpale ruciṃ
tadāśrayāṃ taraladṛśo vilocanam|
svaśociṣāharata samatvamānināṃ
samunnatiṃ na dadati dīrghadarśinaḥ|| 34 ||
tanutviṣo guṇagaṇaśālinaḥ puraḥ
kṣamā sthitir na sutanulocanasya te|
śrutispṛśaḥ śitinalinasya ṣaṭpadaḥ
kvaṇann iti vyadhita vigarhaṇām iva|| 35 ||
purandhribhir viṭapiṣu luptamañjarī-
sakesarapratinavapuṣpapaṅktiṣu|
parāṅmukhair na puno 'sajji ṣaṭpadaiḥ
spṛśanti vā kṛśavibhavaṃ kam arthinaḥ|| 36 ||
ratiṃ dadhat tilakapade kṛtāspadaḥ
kapolayoś ciram atha cumbitastanaḥ|
dhṛtāyatir vapur abhito 'bhiṣasvaje
natabhruvāṃ salilabharo nidāghajaḥ|| 37 ||
mṛgīdṛśaṃ rucitakacācitair api
smitodayād ativikacatvaṃ āgataiḥ|
sugandhibhiḥ sadalitatām api śritair
dadhe mukhair asadalikatvam agrataḥ|| 38 ||
nitambinīmukhakamaleṣu sālasāṃ
dṛśoḥ sthitiṃ param upadiśya vallabhaiḥ|
athādadhe pulakapayobhir anvayas
tadīkṣaṇavyasaniṣu nāyakeṣv api|| 39 ||
vipulapulakapūravyājataḥ snānadūtya-
prahitanijajalārtāḥ subhruvo vallabhāḍhyāḥ|
śramasamudayamandāḥ syandinīṃ maṅktuṃ īṣuḥ
śuciśivaśiśirāmbhaḥśīkarālīkarālām|| 40 ||
kapphiṇābhyudaye mahākāvye kusumakrīḍānvayo nāma navamaḥ sargaḥ||