Yokochi YY Kapphiṇābhyudaya, Yuko Yokochi Śivasvāmin Kapphiṇābhyudaya Sanskrit in Latin script. 2020 Kyoto 2020 Kyoto Peter Pasedach
atha samaṃ kṣitipālamanomude khacarasiddhivaśād didiśuḥ śriyam| madhumadadhvanitālimanorama- drumalaye malaye sakalartavaḥ|| 8.1 kusumatānamatānatamañjarī- pramadalābhadalābharaṇadrumam| amṛśad astaśadastabakāpadaṃ madhum alambam alambakulaṃ nṛpaḥ|| 8.2 viśadaśītalaśīkaraśāliṣu prasṛtajhātkṛtinirjharavāriṣu| rabhasayan surabhau nṛpam āvavau matamarut tam aruddhasukhodayaḥ|| 8.3 abhimatena nilīya nirantaraṃ madhukareṇa paraṃ paricumbitā| rucirarāgarasāśvasanākulā bhuvi ca kā vicakāsa na mañjarī|| 8.4 adhigataṃ parirambhasukhāmṛtaṃ dyutipuṣaḥ papuṣā surabhiśriyaḥ| kuravakeṇa nirantaram ādade lalitatālitatānatavallinā|| 8.5 praṇayinīm avalambya rasonmukhāṃ madhurahāsavatīṃ kusumaśriyam| vilasituṃ sahakāramahīṃ madhur niviviśe viviśeṣapariṣkṛtām|| 8.6 sthiradhrṭir niyamena vanāśritaḥ kim api mandrataraṃ madhupo 'japat| abhicarann iva pānthavilāsinīr niravamo ravamohitamānasaḥ|| 8.7 dvijagaṇaḥ samupetya vanasthalīḥ paricacāra samujjvalakiṃśukāḥ| sadahanā madhunā makaradhvajā- dhvaracitā racitā iva vedikāḥ|| 8.8 samudite surabhau pathikāḥ pathi sthiradhṛtikṣati cukṣubhire kṣaṇāt| śaśabhṛtīva samīyuṣi sindhavo vitimire timirecitavīcayaḥ|| 8.9 bakulam ākulitālipaṭaṃ madhāv adhiśiraḥ stabakena jano 'bhyavait| dhvajam ivātmabhuvo bhuvi bhāsuraṃ samakaraṃ makarandavikāsinā|| 8.10 jagati yām atanor jayaghoṣaṇāṃ jagadur anyabhṛtā vyapadeśataḥ| sarati saurabhasākṣiṇi dakṣiṇe maruti sā rutisāram adarśayat|| 8.11 vicarituṃ dadhatī vikarālatāṃ makaraketukirātasamīritā| kva madhumāsi nirākṛtakāminī- janaśaśā na śaśāka śarāśaniḥ|| 8.12 madhuramādhavarañjitamañjarī- kṛtapariṣkṛti kesarakānanam| srutalatāmakarandakaṇacchaṭā- sikatilaṃ kati laṃghayituṃ kṣamāḥ|| 8.13 atanuketanayaṣṭir anīcakaiḥ pravikacā sahakārataror latā| kṣitim avikṣitibhir navakesarair alipatālipatākikayojjvalā|| 8.14 prasavaśālivaśāliravākulā ratirasādarasādaparāṅmukhī| ṛtuvare 'navare 'navamā na kā vigatamānatamā natim āgatā|| 8.15 śucisamṛddhir udañcitamallikā- prahasitaṃ mukham ādadhatī gireḥ| abhṛta rantur ivāṅkabhuvi dyutiṃ pulakajālakajātanugharmamuk|| 8.16 ratigṛhe samadasmarakuñjara- śravaṇatālavilāsam upeyuṣī| dyutim adhatta javānilavījita- klamikabhavyajanā vyajanāvalī|| 8.17 tapati tīvrataraṃ taraṇau tathā vyadhita candrakacakram asau tatam| na hi yathā paritāpakarī raveḥ karakalāpi kalāpinam āviśat|| 8.18 viṣamagharmadinoṣmakṛtaklamaṃ kṣaṇam ivokṣitum aryamamaṇḍalam| bhuvi nipatya javāj jagṛhur jalaṃ ravikarā vikarālataratviṣaḥ|| 8.19 caladaloddalitāmalamallikā- parimalākalitālikulākulaḥ| akṛta śaityam ivārjayituṃ marun malayajālayajālakalālanām|| 8.20 phalaparigrahapūrṇamanorathā na gaṇayanti hi kām api duḥsthatām| yad avahan sudṛśo na śucau klamaṃ priyasahāyasahāvasamāgamāḥ|| 8.21 ravirucijvalitaṃ parisarpatoś caraṇayor maṇikuṭṭimam aṅgaṇam| kiṇakaṇaiḥ sudṛśo 'ruṇatābhavat snapitayāpitayāvakayor api|| 8.22 divasamānasamānamitakṣapo mukharabhānur abhānugacampakaḥ| ravirucā tarucātakavaty age śucir abhūd arabhūdavakṛn naśaḥ|| 8.23 vidadhad ambumucaḥ pathikāṅganā- vinihitāntakapāśabhayaṃkarān| pyadhita śailam akhaṇḍaśikhaṇḍinī- kulamude 'lam udetya ghanāgamaḥ|| 8.24 gurunidāghajaghoraghanātapa- klamajuṣāṃ kakubhām atiśītalā| ghanapaṭī parirabhya jalārdrikā samatatāmatatāpatiraskriyām|| 8.25 vahati kekinaṭe ruciraṃ ciraṃ calitacandrakamaṇḍalitāṇḍavam| sphuṭam ivāmbumucāṃ ruruce tatir javanikāvanikāntikṛd ātatā|| 8.26 priyatamād abhaviṣyata cet pṛthak tad acirād amariṣyata niścitam| ghanaghanorjitagarjitasambhrama- bhramadire madirekṣaṇayā kṣaṇe|| 8.27 dhruvam ivāśu nipīya sahāmbunā nibiḍaḍambaram ambudhigarjitam| vidadhataḥ prathimānam udāradig- gajaguruṃ jagur unnatam ambudāḥ|| 8.28 priyakapiṅgaruco harigopakā dyutim adhur madhurādhvagasaṃhateḥ| sphuṭitacittabhuvāṃ bhuvi kardamod- gamasṛjām asṛjām iva bindavaḥ|| 8.29 guṇamayo 'pi sadoṣa iva kvacid bhavati yat kamalākarasārasāḥ| samudaye 'mbumucām abhavañ jagat- klamanudām anudāramanomudaḥ|| 8.30 acalaśṛṅgajuṣas taḍito dadhus taralitā rasanā iva ye ghanāḥ| uḍukadambakakokanade nabhaḥ- sarasi tair asitair mahiṣāyitam|| 8.31 kuṭajakuṭmalakomalamālatī- malanasāndrasilindhrasugandhinā| adhijage marutādhvagamaṇḍalī- gamarudhā marudhāmny api sevyatā|| 8.32 varavadhūr avadhūya sad āśyate param aho mahatī bata mūḍhatā| jaladharair iti ramyabakāvalī- daśanakaiḥ śanakair jahase janaḥ|| 8.33 sphuṭam ivāmbudavāripipāsitā param apām avadaṃśavidhitsayā| dhvanibhir uddhatam adhvagajīvitaṃ viśakalāśa kalāpavatāṃ tatiḥ|| 8.34 mṛtim upaiṣi purā ruṣam eṣi ced idam ivābhihitā kṛtatarjanam| stanavatī stanatā stanayitnunā padam asādam asāv akarot priye|| 8.35 navakadambakadambakasaṃtata- prasavanīpavanīpakaṣaṭpadaḥ| akṛta toyatato yaśase nago bhuvi bhujaṅgabhujaṃ galitāpadam|| 8.36 sphuṭatayā bhuvi bibhrati yatra te haladharāṅgarucaṃ kumudākarāḥ| sa samudait kramasaṃgalitakvaṇat- katipayātipayā jaladātyayaḥ|| 8.37 sthagayituṃ samavāhi na maṇḍalaṃ dinapater jaladair jalakālavat| kva mahatāṃ suciraṃ kriyate dyutir vikalitā kalitāpakaraiḥ khalaiḥ|| 8.38 bhuvi vave pavanair ghanaḍambara- glapitadiktaruṇīśvasitopamaiḥ| kamalinīmakarandasamullasat- surabhikair abhi kairavakānanam|| 8.39 śaradṛtau vikaṭāṃsataṭāṭavī- sphuṭasaṭasphaṭasundaratāṃ hareḥ| kṣititalaṃ paripākasamucchalat- kalamacūlam acūcurad uccakaiḥ|| 8.40 gataghanāpadam āpya dhṛtodayaṃ sapadi mitram akhaṇḍitamaṇḍalam| akaluṣatvam alambhitamāṃ tamo- dalanalālanalāsi jalair api|| 8.41 pravavṛte paritaḥ paricumbituṃ kumudakānanam unmukharāgavat| śiśiraraśmimukhena śaratpriyā vilasadaṃśusadaṃśukaśobhinā|| 8.42 aghaṭayan madanasya sarogṛhe śarad asāv abhiṣekamahotsavam| rucirarūpyasitair iva sārasaiḥ sakalaśe kalaśevalamālike|| 8.43 śukatatiḥ śrutaśālivadhūlasal- lalitatālavaladvalayasvanā| cakitam abhyacarat kaṇiśārthinī daśa diśaḥ śadiśastamahītalāḥ|| 8.44 giri guruśrutaśālimahodayaḥ <giriguruśrutaśālimahodayaḥ> kṛtisamāja ivāpratibhāvatām| apajahāra cirasya śikhaṇḍināṃ dhvanibalāni balāhakasaṃkṣayaḥ|| 8.45 vidalite sapadi pratibandhake ravir adīpitarāṃ ghanamaṇḍale| ka iva vā na dhṛtapracaye ripau navahate vahate dyutim ujjvalām|| 8.46 atigatāṃ jaladottham upaplavaṃ rabhasayā paritaḥ pariṣasvaje| priyasakhīva śucismitaśobhinī sakumudā kum udāraphalāṃ śarat|| 8.47 madanaketanaketakinī śarac chidurasādarasād abhito 'karot| sthalagatā jagatā jalajās tathā sarajasā dvijasād vividhāḥ śriyaḥ|| 8.48 bhavati yatra paraṃ parabhāginī mṛgadṛśāṃ stanamaṇḍalasoṣmatā| sa samayaḥ samayād atha haimano janavaśī navaśītasamīraṇaḥ|| 8.49 amitam abhyasituṃ śaradatyayaḥ śaśadharād iva śītalatāśriyam| rabhasayan dayitāṅkadhṛtaṃ vadhū- janam adīnam adīrghayata kṣapāḥ|| 8.50 himasamīraraṇaddaśanāḥ śanaiḥ subhagaśītkṛtaśaityadhutādharāḥ| praṇayināṃ sudṛśaḥ sahasāpatan urasi tārasitānupamasmitāḥ|| 8.51 madhulihaḥ pravilokya himāhatāṃ paricitām api paṅkajinīṃ jahuḥ| kva suciraṃ kriyate malinātmabhir dhruvatarā bata rāgamayī matiḥ|| 8.52 vidadhatī himamārutadhukṣita- smarakṛśānuvikīrṇakaṇākṛtim| navanameruphalāvalir ābabhau sukapiśā kapiśāvamukhād api|| 8.53 viśakalaṃ sukalaṃ suratārṇavaṃ pṛthutaraṃ tu tarantu janā iti| nijajanīrajanīr abhivardhayan ṛtur ahānir ahāni tanūny adhāt|| 8.54 śritam abhīṣṭaviśākhamukhārdratāṃ himarajaḥprasarai ratibhair avam| <himarajaḥprasarair ati bhairavam|> dhavalayan gaganaṃ dhṛtakṛttikaṃ śaśiśiraḥ śiśiraḥ pramatho 'bhavat|| 8.55 praṇayināṃ nibiḍair iva piṇḍakair adhimano jvalataḥ smaratejasaḥ| mumuṣur eṇadṛśas tuhinavyathām asutarāṃ sutarāṃ stanamaṇḍalaiḥ|| 8.56 vyadhita yāṃ himacandanamaṇḍitām avanato rasikaḥ śiśiraḥ svayam| viśadakundanibhāt pramadodayād iha satī hasatīva mahī sma sā|| 8.57 tuhinavātanavātatavibhramāḥ subhagatā sugatā sukhadāyinīḥ| avivarā vivarāviyutā jahau na phalinīr alinīrasatāhṛtaḥ|| 8.58 śṛṅgān vinā samabhavat sarasāṃ himena kam petuṣāram aruti svarasannavāsaḥ| tīreṣu cāvahata vāti kṛtādhvanīna- kampe tuṣāramaruti svarasaṃ navāsaḥ|| 8.59 iti adrāv ādadhe śrīr ṛtubhir agatatiṃ saṃgatā valguvallī- lekhe suptālim agrāsaraladalarasagrāmaliptā sukhele| senā ramye 'tha reme śritaśivaśikharā tatra sevyān upāntān sāre matvā samastān amatadhutamanastāmasatvāmare sā|| 8.60

kapphiṇābhyudaye mahākāvye sarvartuvarṇano nāmāṣṭamaḥ sargaḥ||