VII. Śibirasaṃniveśa
itthaṃ tathyāḥ kṣmādharavastustutigarbhāḥ
śrutvā śravyā viśrutavidyādharavācaḥ|
śailotsaṅgaśrīparibhogaspṛhayāluḥ
sa prāstāvīt saṃstutam ākrīḍavihāram|| 1 ||
kṣoṇīkṣodaḥ kṣmāpativiśvāśvaśaphāśma-
kṣobhakṣuṇṇo dyām anavadyām udamajjat|
bibhrad bhūbhṛdbhūrivimardātulalīlā-
pīḍoḍḍīnoḍḍāmarabhūbimbaviḍambam|| 2 ||
adrir vātāyātavikāśidrumabāhuḥ
senā sā codastarajorājidukūlā|
ity anyonyaṃ kampaparāṅgaṃ ghaṭamānau
prāstāviṣṭām iṣṭavad uccaiḥ parirambham|| 3 ||
dānoddāmasyandajuṣo gandhagajendrāḥ
śliṣyanto 'dhaḥ kṣmādhararājasya virejuḥ|
stheyaḥ sthānaṃ banddhum anīkodvahanārthaṃ
pṛṭhvīpṛṣṭhapraṣṭhavivṛddhā iva pādāḥ|| 4 ||
yair ācāntānantacamūcakramahimno
dhūlivrātād vāhlikasārair nirasāri|
te dugdhābdher niryati lokasya vivṛddhām
ālokecchāṃ cicchidur uccaiḥśravasi srāk|| 5 ||
saṃkrāntasvākārakarālāḥ sphaṭikorvīr
garvākharvaṃ paśyad athānyadvipaśaṅki|
nāsāsphoṭasphālitanirghoṣi viṣāṇaṃ
krodhāyastaṃ hāstikam astāṅkuśaṃ āsīt|| 6 ||
kṣuṇṇaṃ kṣodaṃ mudgabhujāṃ pādasamudgair
uddasyādrir vyomavisarpisphaṭikottham|
pūṣoṣmāṇaṃ roddhum ivāmbhodavitānaṃ
tene bhaktyā bhūpatiśuddhāntavadhūnām|| 7 ||
arkajyotirmohi mahānīlaśilotthaṃ
pakṣmaprāntātithyam atho tathyam avāpya|
sāndracchāyārāji rajo jātam abhīkṣṇaṃ
rājastrīṇām añjanam akṣuṇṇakam akṣṇām|| 8 ||
uṭṭaṅkantaḥ kuṭṭitakūṭaiḥ khuraṭaṅkair
aṅkeṣv adrer drāvitasāraṅgi turaṅgāḥ|
bhūmnā bhūbhṛty aśvamukhīr vīkṣya samakṣaṃ
harsotkarṣānnṛttam ivodvṛttam akārṣuḥ|| 9 ||
paryāṇāgrodgīrṇaniyantāram anīcair
ārohantaṃ sūtsukam aśvaṃ prasukāyām|
tatsthaḥ sādī sāci kaṣāghātavidhūtaṃ
dudrāva drāk pragrahamandaḥ parivañcya|| 10 ||
vātāyātāvalgipatākākadalīkair
āvalgadbhiḥ sānuṣu reje gajarājaiḥ|
śailo 'bhyāsābhyāgatapūjyorjitabhūbhṛj-
jyokkārārcānamracalacchṛṅgaśiraḥśrīḥ|| 11 ||
pūtkāreṇa prājyatareṇa dviradānāṃ
sadyaḥ śrotrātithyakṛtā vidrutanidrāḥ|
siṃhāḥ sainyaṃ sūrjitaṃ ābhujya dṛśādrau
sthānaṃ yoddhuṃ bandhuratābandhu babandhuḥ|| 12 ||
nemisvānārūḍhaghanaughadhvaniśaṅkāḥ
kekāvantaḥ kīrṇakarālocchritapiñchāḥ|
śobhāṃ babhrur bhūpatisambhogasukhārthaṃ
śailaśrībhiḥ sambhṛtaveśā iva keśāḥ|| 13 ||
krāntaskandhāḥ pākapariṣkārasahasraiḥ
prāptāḥ pūrvaṃ vallavapaurogavapūgāḥ|
mṛṣṭotkṛṣṭāśmāntikaṃ ārālikalokaiḥ
kṛtyārambhaṃ sadmasu māhānasaṃ ūhuḥ|| 14 ||
ākrīḍeṣuuttuṅgatulāmaṇḍapadaṇḍa-
skandhodagrān banddhum atha granthiguṇaughān|
kārmāḥ śliṣṭān varṇakavṛkṣeṣu mahāhīn
yaṣṭyāniṣṭān dṛṣṭivilolaṃ vyapaninyuḥ|| 15 ||
vastravrātavyuṣṭavadhūvibhramavāsaṃ
kūptālānaṃ paurapṛthakprastutapastyam|
kaṇṭhīkīrṇaṃ dantamahāmanduram adrau
cakruḥ sainyāni āśu niveśaṃ śibirasya|| 16 ||
guptaṃ mīladgopuram apy argalavargaiḥ
prākārāgrollaṅghanalabdhāṅgaṇamārgāḥ|
trastakrandatpākakulaṃ ke 'pi kuṭīraṃ
tatratyānāṃ āvasathārthaṃ vyupajahruḥ|| 17 ||
paryāṇāntaḥpīḍanamandoruvihārā
rājñaḥ kūjannūpuram aśvād avatīrya|
samprāvikṣan varṣavarālambitahastāḥ
śuddhānteṣu pratnapaliknīparivārāḥ|| 18 ||
rājastrīṇāṃ saktanavālaktakaraktaiḥ
spṛṣṭaḥ pādaiḥ padmapalāśopamarūpaiḥ|
āsīd adriḥ puṣkalaśaṣpaughamiṣeṇa
vyaktaṃ harṣodañcitaromāñcacayaśrīḥ|| 19 ||
ālambyoccair adhvani vaihaṅgamam aṅgaṃ
grāmyā grāmāyuktakṛtapreṣaṇabhājaḥ|
kācair anvagvīthi vṛṣārhāhṛtapūlaṃ
śrāntāḥ śreṇyā vaivadhikā vīvadhaṃ ūhuḥ|| 20 ||
krodhāviddho luṇṭitasaṃtruṭyadukhāndhāḥ
krāntāvāsaḥ ko 'pi bhujaṅgair asahiṣṇuḥ|
babhrāmoccaiḥ sasmitasenājanadṛṣṭaḥ
skandhāvāraṃ vyākulapūtkāravirāvaḥ|| 21 ||
saṃdhau sindhoḥ setusamāsaktakapīndra-
vyastakṣubdhakṣmādharalīlāṃ tulayadbhiḥ|
kāsārāṇāṃ sārarasāsāri vigāḍhuṃ
gāḍhaklāntair vāri mahebhair avatere|| 22 ||
āliṅgyārtisphāritayā puṣkarakoṭyā
prāṇālaṃ prākprastutatoyasrutivaktram|
hastair ambhaḥpūraṇapīnair araghaṭṭe-
ṣuukṣamāṃ āsuḥ kukṣim ibhāḥ pūtkṛtasāraiḥ|| 23 ||
sphāraṃ sphāraṃ prasphuratīṃ palvalapāne
tarṣotkarṣāt tāratarākarṣaniviṣṭām|
antarnāsaṃ saṃtatiṃ ārtāṃ śapharīṇāṃ
trastaḥ kṣobhānmaṅkṣu niraṣṭhīvad ibho 'gre|| 24 ||
ujjhann ambhaḥ sambhṛtavanyadvipagandha-
krūrakruddhodbodhacalatkuñjakavāṭaḥ|
khedodañcatpecakaṃ āsphālitahastaḥ
tīre tarṣaṃ nāpanunoda dviparājaḥ|| 25 ||
mātaṅgānāṃ vyākulavārivruḍitānām
atyuttuṅgāḥ piṅgarucaḥ puṣkaraṣaṇḍāḥ|
pūtkārāmbhaḥkesarasārāḥ sarasīṣu
prāpuḥ prauḍhotphullitatāmrotpalalīlām|| 26 ||
toye magnasyojjvalaṃ ātalpalasīmaṃ
pīloḥ pīnābhogabhṛtā kumbhayugena|
kāverīyā tatkṣaṇaṃ ālakṣyata mūrtiḥ
spaṣṭaśliṣṭābhyudgatacārūccakuceva|| 27 ||
udvṛtyoccaiḥ sāci karāgrāvalanābhiḥ
pūlaṃ pīluḥ palvalaghāsasya jaghāsa|
adridroṇīgahvaragambhīragalāgra-
śvabhrādabhrabhrāntanigarodgatagarjam|| 28 ||
jighrantaḥ kṣmām astapariṣkārakhalīnāḥ
khelodañcadvāladhayaḥ svedasamunnāḥ|
mandaṃ mandaṃ māndurikaiḥ pāyanasaktair
velladdāmāyāmam akṛṣyanta turaṅgāḥ|| 29 ||
bhrāntvā bhrāntvā mantharitaṃ maṇḍalabandhair
yantrā jihvātāluravoddīpitavāñchaḥ|
āghrāya kṣmāṃ ākṣipad aśvaḥ parivartaṃ
sambhrāntyūrdhvībhūtakhurārecitareṇuḥ|| 30 ||
utthāya śrīvṛkṣakalakṣmā parivṛttaś
cakre tānticchedamukhasphāritaghoṇaḥ|
dehoddhūtiṃ krūrakhuranyāsanimagna-
kṣmāpīṭhodyatpādasamudgādhikamudram|| 31 ||
prauḍhaprothagranthiguṇākṣiptakhalīnair
adhyārūḍhā rakṣibhir ārād avateruḥ|
mudgāhārāḥ snātum udañcatkhagapālī-
pakṣadhvānatrāsacalākṣāṃ sararīṣu|| 32 ||
āplutyoccaiḥ sindhuṣu saṃterur athāśvāḥ
kṣobhaśliṣyatsaṃkulaśevālasarojaiḥ|
āsiñcantas tīrataṭorvīr anapoḍha-
krīḍāratnālaṃkṛtibhāṇḍair iva gātraiḥ|| 33 ||
cerur droṇīkoṭarakīrṇān yavasaughān
uddāmodyaddantaravaṃ bandhuritāṃsāḥ|
pucchākṣepakṣiptaparāvṛttivisarpal-
lākārāsrāsaktapatanmakṣikam aśvāḥ|| 34 ||
trāsāyāsaṃ yāti kuto 'py anyatare 'śve
saṃrambheṇodastasamastatrikakūṭā|
aśvaśreṇī sūtraniviṣṭeva samaṃ sā
rūkṣākṣiptakṣubdharavā dhāmni cacāla|| 35 ||
cīrṇaḥ kīrṇaṃ karṇasukhāsyadhvani ghāsaṃ
grīvāṃ cañcatkāñcanasaṃdānam udasya|
aujjhīd aśvo niḥśvasitaṃ phūtkṛtavāta-
vyastāyastaprothapuṭotthapratinādam|| 36 ||
yuddhāviddhoddhūtakuṭīkukkuṭakūṭaṃ
preṅkhatprājyaprājikajīrṇorjitapakṣi|
kūjatkīraṃ lolalalallāvakalīlaṃ
cakrur narmakrīḍanakaṃ rājayuvānaḥ|| 37 ||
dṛṣṭo dṛṣṭīḥ so 'kṛta kāntyā kamanīyo
mandānandā naiva nṛpānīkaniveśaḥ|
tat saundaryaṃ sādhuguṇākṛṭamatīnāṃ
tṛpyanty uccair yena na cakṣūṃṣi janānām|| 38 ||
vidyādharā vidadhataḥ kaṭakasya sevāṃ
satkāriṇīṃ na khalu te tatṛpus tadānīm|
sāraḥ satāṃ satatam eṣa sajanmalābho
yat satkriyāṃ prakaṭayanti gṛhāgatānām|| 39 ||
kṣitipatiparibhogaṃ kṣmādharo lakṣmalakṣmāḥ
sthiraguruguṇapakṣārakṣam akṣuṇṇaṃ āpya|
akṛpana iva dātā śrīphalair āpupūre
sa śibiraśivadīkṣādakṣiṇo dakṣiṇāśām|| 40 ||
kapphiṇābhyudaye mahākāvye śibirasaṃniveśo nāma saptamaḥ sargaḥ||