Hahn 2007 MH07 This is a transcription of the Kapphiṇābhyudaya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach. Ratnākara Kapphiṇābhyudaya Sanskrit in Latin script. 2007 Kyoto 2007 Hōzōkan Publishing Company Kyoto Peter Pasedach

VII. Śibirasaṃniveśa

itthaṃ tathyāḥ kṣmādharavastustutigarbhāḥ śrutvā śravyā viśrutavidyādharavācaḥ| śailotsaṅgaśrīparibhogaspṛhayāluḥ sa prāstāvīt saṃstutam ākrīḍavihāram|| 1 || kṣoṇīkṣodaḥ kṣmāpativiśvāśvaśaphāśma- kṣobhakṣuṇṇo dyām anavadyām udamajjat| bibhrad bhūbhṛdbhūrivimardātulalīlā- pīḍoḍḍīnoḍḍāmarabhūbimbaviḍambam|| 2 || adrir vātāyātavikāśidrumabāhuḥ senā sā codastarajorājidukūlā| ity anyonyaṃ kampaparāṅgaṃ ghaṭamānau prāstāviṣṭām iṣṭavad uccaiḥ parirambham|| 3 || dānoddāmasyandajuṣo gandhagajendrāḥ śliṣyanto 'dhaḥ kṣmādhararājasya virejuḥ| stheyaḥ sthānaṃ banddhum anīkodvahanārthaṃ pṛṭhvīpṛṣṭhapraṣṭhavivṛddhā iva pādāḥ|| 4 || yair ācāntānantacamūcakramahimno dhūlivrātād vāhlikasārair nirasāri| te dugdhābdher niryati lokasya vivṛddhām ālokecchāṃ cicchidur uccaiḥśravasi srāk|| 5 || saṃkrāntasvākārakarālāḥ sphaṭikorvīr garvākharvaṃ paśyad athānyadvipaśaṅki| nāsāsphoṭasphālitanirghoṣi viṣāṇaṃ krodhāyastaṃ hāstikam astāṅkuśaṃ āsīt|| 6 || kṣuṇṇaṃ kṣodaṃ mudgabhujāṃ pādasamudgair uddasyādrir vyomavisarpisphaṭikottham| pūṣoṣmāṇaṃ roddhum ivāmbhodavitānaṃ tene bhaktyā bhūpatiśuddhāntavadhūnām|| 7 || arkajyotirmohi mahānīlaśilotthaṃ pakṣmaprāntātithyam atho tathyam avāpya| sāndracchāyārāji rajo jātam abhīkṣṇaṃ rājastrīṇām añjanam akṣuṇṇakam akṣṇām|| 8 || uṭṭaṅkantaḥ kuṭṭitakūṭaiḥ khuraṭaṅkair aṅkeṣv adrer drāvitasāraṅgi turaṅgāḥ| bhūmnā bhūbhṛty aśvamukhīr vīkṣya samakṣaṃ harsotkarṣānnṛttam ivodvṛttam akārṣuḥ|| 9 || paryāṇāgrodgīrṇaniyantāram anīcair ārohantaṃ sūtsukam aśvaṃ prasukāyām| tatsthaḥ sādī sāci kaṣāghātavidhūtaṃ dudrāva drāk pragrahamandaḥ parivañcya|| 10 || vātāyātāvalgipatākākadalīkair āvalgadbhiḥ sānuṣu reje gajarājaiḥ| śailo 'bhyāsābhyāgatapūjyorjitabhūbhṛj- jyokkārārcānamracalacchṛṅgaśiraḥśrīḥ|| 11 || pūtkāreṇa prājyatareṇa dviradānāṃ sadyaḥ śrotrātithyakṛtā vidrutanidrāḥ| siṃhāḥ sainyaṃ sūrjitaṃ ābhujya dṛśādrau sthānaṃ yoddhuṃ bandhuratābandhu babandhuḥ|| 12 || nemisvānārūḍhaghanaughadhvaniśaṅkāḥ kekāvantaḥ kīrṇakarālocchritapiñchāḥ| śobhāṃ babhrur bhūpatisambhogasukhārthaṃ śailaśrībhiḥ sambhṛtaveśā iva keśāḥ|| 13 || krāntaskandhāḥ pākapariṣkārasahasraiḥ prāptāḥ pūrvaṃ vallavapaurogavapūgāḥ| mṛṣṭotkṛṣṭāśmāntikaṃ ārālikalokaiḥ kṛtyārambhaṃ sadmasu māhānasaṃ ūhuḥ|| 14 || ākrīḍeṣuuttuṅgatulāmaṇḍapadaṇḍa- skandhodagrān banddhum atha granthiguṇaughān| kārmāḥ śliṣṭān varṇakavṛkṣeṣu mahāhīn yaṣṭyāniṣṭān dṛṣṭivilolaṃ vyapaninyuḥ|| 15 || vastravrātavyuṣṭavadhūvibhramavāsaṃ kūptālānaṃ paurapṛthakprastutapastyam| kaṇṭhīkīrṇaṃ dantamahāmanduram adrau cakruḥ sainyāni āśu niveśaṃ śibirasya|| 16 || guptaṃ mīladgopuram apy argalavargaiḥ prākārāgrollaṅghanalabdhāṅgaṇamārgāḥ| trastakrandatpākakulaṃ ke 'pi kuṭīraṃ tatratyānāṃ āvasathārthaṃ vyupajahruḥ|| 17 || paryāṇāntaḥpīḍanamandoruvihārā rājñaḥ kūjannūpuram aśvād avatīrya| samprāvikṣan varṣavarālambitahastāḥ śuddhānteṣu pratnapaliknīparivārāḥ|| 18 || rājastrīṇāṃ saktanavālaktakaraktaiḥ spṛṣṭaḥ pādaiḥ padmapalāśopamarūpaiḥ| āsīd adriḥ puṣkalaśaṣpaughamiṣeṇa vyaktaṃ harṣodañcitaromāñcacayaśrīḥ|| 19 || ālambyoccair adhvani vaihaṅgamam aṅgaṃ grāmyā grāmāyuktakṛtapreṣaṇabhājaḥ| kācair anvagvīthi vṛṣārhāhṛtapūlaṃ śrāntāḥ śreṇyā vaivadhikā vīvadhaṃ ūhuḥ|| 20 || krodhāviddho luṇṭitasaṃtruṭyadukhāndhāḥ krāntāvāsaḥ ko 'pi bhujaṅgair asahiṣṇuḥ| babhrāmoccaiḥ sasmitasenājanadṛṣṭaḥ skandhāvāraṃ vyākulapūtkāravirāvaḥ|| 21 || saṃdhau sindhoḥ setusamāsaktakapīndra- vyastakṣubdhakṣmādharalīlāṃ tulayadbhiḥ| kāsārāṇāṃ sārarasāsāri vigāḍhuṃ gāḍhaklāntair vāri mahebhair avatere|| 22 || āliṅgyārtisphāritayā puṣkarakoṭyā prāṇālaṃ prākprastutatoyasrutivaktram| hastair ambhaḥpūraṇapīnair araghaṭṭe- ṣuukṣamāṃ āsuḥ kukṣim ibhāḥ pūtkṛtasāraiḥ|| 23 || sphāraṃ sphāraṃ prasphuratīṃ palvalapāne tarṣotkarṣāt tāratarākarṣaniviṣṭām| antarnāsaṃ saṃtatiṃ ārtāṃ śapharīṇāṃ trastaḥ kṣobhānmaṅkṣu niraṣṭhīvad ibho 'gre|| 24 || ujjhann ambhaḥ sambhṛtavanyadvipagandha- krūrakruddhodbodhacalatkuñjakavāṭaḥ| khedodañcatpecakaṃ āsphālitahastaḥ tīre tarṣaṃ nāpanunoda dviparājaḥ|| 25 || mātaṅgānāṃ vyākulavārivruḍitānām atyuttuṅgāḥ piṅgarucaḥ puṣkaraṣaṇḍāḥ| pūtkārāmbhaḥkesarasārāḥ sarasīṣu prāpuḥ prauḍhotphullitatāmrotpalalīlām|| 26 || toye magnasyojjvalaṃ ātalpalasīmaṃ pīloḥ pīnābhogabhṛtā kumbhayugena| kāverīyā tatkṣaṇaṃ ālakṣyata mūrtiḥ spaṣṭaśliṣṭābhyudgatacārūccakuceva|| 27 || udvṛtyoccaiḥ sāci karāgrāvalanābhiḥ pūlaṃ pīluḥ palvalaghāsasya jaghāsa| adridroṇīgahvaragambhīragalāgra- śvabhrādabhrabhrāntanigarodgatagarjam|| 28 || jighrantaḥ kṣmām astapariṣkārakhalīnāḥ khelodañcadvāladhayaḥ svedasamunnāḥ| mandaṃ mandaṃ māndurikaiḥ pāyanasaktair velladdāmāyāmam akṛṣyanta turaṅgāḥ|| 29 || bhrāntvā bhrāntvā mantharitaṃ maṇḍalabandhair yantrā jihvātāluravoddīpitavāñchaḥ| āghrāya kṣmāṃ ākṣipad aśvaḥ parivartaṃ sambhrāntyūrdhvībhūtakhurārecitareṇuḥ|| 30 || utthāya śrīvṛkṣakalakṣmā parivṛttaś cakre tānticchedamukhasphāritaghoṇaḥ| dehoddhūtiṃ krūrakhuranyāsanimagna- kṣmāpīṭhodyatpādasamudgādhikamudram|| 31 || prauḍhaprothagranthiguṇākṣiptakhalīnair adhyārūḍhā rakṣibhir ārād avateruḥ| mudgāhārāḥ snātum udañcatkhagapālī- pakṣadhvānatrāsacalākṣāṃ sararīṣu|| 32 || āplutyoccaiḥ sindhuṣu saṃterur athāśvāḥ kṣobhaśliṣyatsaṃkulaśevālasarojaiḥ| āsiñcantas tīrataṭorvīr anapoḍha- krīḍāratnālaṃkṛtibhāṇḍair iva gātraiḥ|| 33 || cerur droṇīkoṭarakīrṇān yavasaughān uddāmodyaddantaravaṃ bandhuritāṃsāḥ| pucchākṣepakṣiptaparāvṛttivisarpal- lākārāsrāsaktapatanmakṣikam aśvāḥ|| 34 || trāsāyāsaṃ yāti kuto 'py anyatare 'śve saṃrambheṇodastasamastatrikakūṭā| aśvaśreṇī sūtraniviṣṭeva samaṃ sā rūkṣākṣiptakṣubdharavā dhāmni cacāla|| 35 || cīrṇaḥ kīrṇaṃ karṇasukhāsyadhvani ghāsaṃ grīvāṃ cañcatkāñcanasaṃdānam udasya| aujjhīd aśvo niḥśvasitaṃ phūtkṛtavāta- vyastāyastaprothapuṭotthapratinādam|| 36 || yuddhāviddhoddhūtakuṭīkukkuṭakūṭaṃ preṅkhatprājyaprājikajīrṇorjitapakṣi| kūjatkīraṃ lolalalallāvakalīlaṃ cakrur narmakrīḍanakaṃ rājayuvānaḥ|| 37 || dṛṣṭo dṛṣṭīḥ so 'kṛta kāntyā kamanīyo mandānandā naiva nṛpānīkaniveśaḥ| tat saundaryaṃ sādhuguṇākṛṭamatīnāṃ tṛpyanty uccair yena na cakṣūṃṣi janānām|| 38 || vidyādharā vidadhataḥ kaṭakasya sevāṃ satkāriṇīṃ na khalu te tatṛpus tadānīm| sāraḥ satāṃ satatam eṣa sajanmalābho yat satkriyāṃ prakaṭayanti gṛhāgatānām|| 39 || kṣitipatiparibhogaṃ kṣmādharo lakṣmalakṣmāḥ sthiraguruguṇapakṣārakṣam akṣuṇṇaṃ āpya| akṛpana iva dātā śrīphalair āpupūre sa śibiraśivadīkṣādakṣiṇo dakṣiṇāśām|| 40 ||

kapphiṇābhyudaye mahākāvye śibirasaṃniveśo nāma saptamaḥ sargaḥ||