V. Dūtasampreṣaṇam
iti tatra subahubhāratīṃ
anusaṃdhātum avandhyayā girā|
gurusaṃgarakāmyayā kathāṃ
vidadhāneṣu nṛpeṣu niṣṭhuram|| 1 ||
upayāti ruṣāvile bale
bahusaubāhavasūktisaktayā|
sarasaḥ samatāṃ vijṛmbhayā
vikarālotkalikāvivartinaḥ|| 2 ||
phaṇinīva muhur muhuḥ krudhā
rasanāliṅgitasāndrasṛkvaṇi|
pṛthukampavaśe suśarmaṇi
śvasati śvāsahutāśakarkaśam|| 3 ||
kupitākulakālaghaṭṭanā-
vidaladdantaninādadāruṇam|
mṛditāṅgulimarmamarmara-
dhvanitaṃ tanvati tāraṃ āhvṛcau|| 4 ||
raṇarūḍhikathābhibhāṣiṇaṃ
yavane yauvanabhīṣaṇoṣmaṇi|
pibatīva subāhuṃ ādarāt
satataṃ saṃgaraśauṇḍayā dṛśā|| 5 ||
valayīkṛtabāhumaṇḍalī-
dṛḍhaparyaṅkaniveśananiścale|
stimitastimitaṃ śatadhvaje
nṛpacakrasya matāni jighrati|| 6 ||
pṛthuvephathusaṃgater gade
daśanacchedavisaṃsthulasthiteḥ|
smitadīdhitidaṇḍadhāraṇāṃ
vidadhāne 'dharapallavakṣiteḥ|| 7 ||
gurudhāmani bhūridhāmani
sphuṭam uttambhya bhujaṃ vijṛmbhayā|
karapaṭṭacapeṭapiṭṭanaiḥ
bhavanastambhavapūṃṣi piṃṣati|| 8 ||
dadhati bhrukuṭīviśaṅkaṭaṃ
nayaromanthanamantharasthiti|
śvasitāni kirat karandhame
karaparyaṅkaniṣaṇṇaṃ ānanam|| 9 ||
layalolitapādapallave
raṇalābhotsavanartitabhruvi|
adharopari romakūrcikāṃ
karayugmena nale nimṛdnati|| 10 ||
pibatīva hṛdi krudarciṣāṃ
kṣaṇasaṃdhukṣaṇakāmyayoddhatān|
vivṛtena mukhena rukmiṇi
kṣitipakṣobhabhuvo nabhasvataḥ|| 11 ||
viracayya sabhāṅgaṇakṣitiṃ
śvasitamlāpitapuṣpasaṃstarām|
vadanena natena niścalaṃ
kim api dhyāyati bhīmabhūbhuji|| 12 ||
karavālakarālite kare
yudhi yasyāntakakāṅkṣiṇaḥ kṣaṇāt|
dadhate phalalābhaśālitāṃ
trijagadgrāsamahāmanorathāḥ|| 13 ||
sadasi bruvataḥ pṛthusphurat-
palitaśmaśrumiṣena yasya sā|
vahatīva sarasvatī mukhe
calalīlāñcitacāmaraśriyam|| 14 ||
ripurogabhiṣak sa bhīṣmakaḥ
kramaśuśrūṣitasabhyam abhyadhāt|
nayatantravimarśanīṃ śanaiḥ
aśaniṃ mohamahāgirer giram|| 15 ||
abhimāni mahārthaṃ ūrjitaṃ
yad udāhāri subāhunā vacaḥ|
upadhitrayaśuddhito 'sya kiṃ
kanakasyeva paraṃ parīkṣaṇam|| 16 ||
nayaneyadhiyo mahīyasi
prabhukṛtye kṛtamantratantraṇāḥ|
akathaṃkathasaṃkathāḥ kathaṃ
prakṛtāpāyi vadeyur īdṛśāḥ|| 17 ||
tad apīyam apāyadarśanāt
ayavīyastvavitīrṇacodanā|
mukarīkurute balena māṃ
nṛpatipremaṇi sammatā matiḥ|| 18 ||
kṣamam eva punaḥ punaḥ kathāṃ
tanituṃ nītivimarśadarśinīm|
na hi jātu bhavanti bhaṅgurā
matibhūyastvavivecitāḥ śriyaḥ|| 19 ||
vijayāya jagajjigīṣuṇā
karaṇīyaḥ susahāyasaṃgamaḥ|
na hi naiti vipattivandhyatāṃ
nipuṇāmātyapariṣkṛto nṛpaḥ|| 20 ||
sa sakhā sukhaduḥkhayoḥ samaḥ
vijayī śauryabhujaḥ prajābhujaḥ|
ahitān vinihanti yanmataiḥ
yudhi śastrair iva śāstrasaṃskṛtaiḥ|| 21 ||
kiyad apy ata eva vo vayaṃ
pratibhāsānugam uddidikṣavaḥ|
ucitaṃ hi pade priyārthināṃ
abhidhātuṃ hitasaṃhitaṃ vacaḥ|| 22 ||
ghaṭitāṅgam upāyakīlitā
guṇasopānaparamparonnatā|
gururājyapadādhirohaṇe
nayaniḥśrenir upaiti hetutām|| 23 ||
vijayasya paraṃ padaṃ nayaḥ
tam atho mantapariṣkṛtaṃ jaguḥ|
sa dhiyā sudhiyāṃ samedhate
samaye so 'pi phalāya kalpate|| 24 ||
vaśitāṃ paramaṃ parīpsayā
kramasādhye 'pi vidhau vidhitsataḥ|
kim asāmpratam apratīpagāḥ
niviśante yad asūn vipattayaḥ|| 25 ||
guṇacakravicāracāriṇī
caracaryā caritādicicyuṣī|
vitatā ca matir mahībhujā
vijitā cārṇavamekhalā kṣitiḥ|| 26 ||
na vibhāti nirudyamo nayaḥ
na nayātikramakṛt parākramaḥ|
param eti hi siddhir iddhatāṃ
nayagarbhā vyavasāyasādhanī|| 27 ||
dadhate niyataṃ jigīṣavaḥ
bhuvam ambhodhipariṣkṛtāṃ hṛdi|
manasaḥ katham anyathā jaye
vijayante nikhilaṃ mahītalam|| 28 ||
tad ihānavadhau vidhunvatā
nṛpate dhairyadharaṃ vidhīyate|
kim amarṣamahāmbubhis tvayā
sunayakṣetraparikṣayaḥ kṣaṇāt|| 29 ||
sakalair api no bhavadvidhaiḥ
na parīkṣyāḥ pratipakṣasampadaḥ|
kva yathāribalāttaraṅkatā-
vimukhasyāsti mahībhujo jayaḥ|| 30 ||
yad adas tadupādhimatsarāt
ajani krodhavirāji rājakam|
tad akamprabalaḥ prasenajit
dhruvam aśrāvi na viśruto 'munā|| 31 ||
vibudhāspadam akṣatakṣamaṃ
dadhataṃ bandhurajātarūpatām|
sthitiṃ īyur alaṃ kulācalaṃ
paritas taṃ parivārya bhūbhṛtaḥ|| 32 ||
kaṭhinaṃ kuliśāśrikuṇṭhane
prathamācāryakam eti yadvapuḥ|
sa sameṣyati tasya bhedyatāṃ
na sukhenāśmavad aśmakeśvaraḥ|| 33 ||
nayaśobhitaśauryaśālinā
na sa bhavyavyavasāyasampadā|
manaseva viyujyatetarāṃ
aviṣādena niṣādabhūbhṛtā|| 34 ||
sahadevasurandhramadraka-
drumasauvīrabakaśrutarvabhiḥ|
saguṇair iva saptabhiḥ svaraiḥ
avinaṣṭāsya ca gīyate sabhā|| 35 ||
iti tatra nirastasamplavaiḥ
ciracintyatvam upāgate guṇaiḥ|
praviśantv aparīpsaṃ īpsita-
sthithaye yuṣmadupāyayuktayaḥ|| 36 ||
vahanāya mano mahīyasaḥ
yugapat krodhatitikṣayoḥ kṣamam|
prabibharty udadhir virodhinī
samam evāsamaśocir ambhasī|| 37 ||
suciropacitān priyocitān
kulakīrtyātmasuhṛtsvabāndhavān|
samareṇa kṛtāntabandhunā
sumatiḥ kaḥ sahasāpahārayet|| 38 ||
tad upāyati yātu kaścana
dviṣad okas tava śāsanāt puraḥ|
ripusamplavajiṣṇubhūbhujāṃ
paramāstraṃ khalu dūtabhāratī|| 39 ||
prahitaṃ hitaśaṃsi puṇyataḥ
bhavatā sāhasikaikavṛttinā|
na sa sāma samāhitaḥ samaṃ
na mahānugrahaṃ āśu maṃsyate|| 40 ||
yadi cāntikaṃ āntakaṃ prayāt
na pathi sthāsyati tāvake tadā|
na nayānugavartmanāṃ na naḥ
sthitam atyūrjitarāji rājakam|| 41 ||
asakāv udayāya cintyatāṃ
nayamārgo 'tinirargalāgamaḥ|
vikaṭāṃsavisaṅkaṭo mama
sthita evāyam ato 'nyathā bhujaḥ|| 42 ||
vadatīti samaṃ samāhite
vidhivanmantram udūṣamabhīṣmake|
samavṛttyupabhogibhogināṃ
kraśitakrodhaviṣaṃ mano 'bhavat|| 43 ||
sphuṭayā prakaṭīkṛtāśayā
sa babhau bhīṣmakabhūbhujo girā|
śaradeva viśāradaśriyā
nṛpacandro 'tha paraṃ prasedivān|| 44 ||
na ca tasya vacasvitā tadā
dadṛśe harṣulataiva tu vyabhāt|
prakṛtānumataprakāśinī
rabhasā dṛṅ mahatāṃ hi bhāratī|| 45 ||
avasādadurāsadaṃ sadaḥ
samaṃ ālocya ciraṃ svatejasā|
akirat karaṇīyakovide
nayadigdarśini darśake dṛśam|| 46 ||
sa samagrasukhāvahaṃ vahan
atha tasmai smayamānaṃ ānanam|
dviṣataḥ puri dūtyaṃ īyivān
niviśasveti nideśaṃ ādiśat|| 47 ||
nṛpaśāsanaṃ ārtiśāsanaṃ
sa paraṃ lābham amanyatādṛtaḥ|
iyam ujjvalatānujīvinaḥ
samaye sa smṛtim eti yat prabhoḥ|| 48 ||
sa cirasya nirasya tat sadaḥ
janitajyotkṛti satkṛtaḥ kṛtī|
vavṛte vivṛtadyutir diśaṃ
carituṃ citraśikhaṇḍimaṇḍitām|| 49 ||
atrāntare nṛpam upetya vicitrabāhuḥ
vidyādharo malayakūṭataṭīkuṭīraḥ|
prīter ayācata taṃ ātmapure prayāṇaṃ
premṇaḥ phalaṃ khalu parasparagehagoṣṭhyaḥ|| 50 ||
tadvākyād atha bhūaptir vidadhivān sārthāṃ tadabhyarthanāṃ
sauhārdadravasāndravṛtti suhṛdi prasphārya cetaḥ śivam|
śuddhāntaiḥ saha śuddhadhīr udacalad vidyādharāṅkaṃ dharaṃ
draṣṭuṃ dṛṣṭanayair udūḍhajagatīrājyasthitir mantribhiḥ|| 51 ||
kapphiṇābhyudaye mahākāvye dūtasampreṣaṇo nāma pañcamaḥ sargaḥ||