Hahn 2007 MH07 This is a transcription of the Kapphiṇābhyudaya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach. Ratnākara Kapphiṇābhyudaya Sanskrit in Latin script. 2007 Kyoto 2007 Hōzōkan Publishing Company Kyoto Peter Pasedach

V. Dūtasampreṣaṇam

iti tatra subahubhāratīṃ anusaṃdhātum avandhyayā girā| gurusaṃgarakāmyayā kathāṃ vidadhāneṣu nṛpeṣu niṣṭhuram|| 1 || upayāti ruṣāvile bale bahusaubāhavasūktisaktayā| sarasaḥ samatāṃ vijṛmbhayā vikarālotkalikāvivartinaḥ|| 2 || phaṇinīva muhur muhuḥ krudhā rasanāliṅgitasāndrasṛkvaṇi| pṛthukampavaśe suśarmaṇi śvasati śvāsahutāśakarkaśam|| 3 || kupitākulakālaghaṭṭanā- vidaladdantaninādadāruṇam| mṛditāṅgulimarmamarmara- dhvanitaṃ tanvati tāraṃ āhvṛcau|| 4 || raṇarūḍhikathābhibhāṣiṇaṃ yavane yauvanabhīṣaṇoṣmaṇi| pibatīva subāhuṃ ādarāt satataṃ saṃgaraśauṇḍayā dṛśā|| 5 || valayīkṛtabāhumaṇḍalī- dṛḍhaparyaṅkaniveśananiścale| stimitastimitaṃ śatadhvaje nṛpacakrasya matāni jighrati|| 6 || pṛthuvephathusaṃgater gade daśanacchedavisaṃsthulasthiteḥ| smitadīdhitidaṇḍadhāraṇāṃ vidadhāne 'dharapallavakṣiteḥ|| 7 || gurudhāmani bhūridhāmani sphuṭam uttambhya bhujaṃ vijṛmbhayā| karapaṭṭacapeṭapiṭṭanaiḥ bhavanastambhavapūṃṣi piṃṣati|| 8 || dadhati bhrukuṭīviśaṅkaṭaṃ nayaromanthanamantharasthiti| śvasitāni kirat karandhame karaparyaṅkaniṣaṇṇaṃ ānanam|| 9 || layalolitapādapallave raṇalābhotsavanartitabhruvi| adharopari romakūrcikāṃ karayugmena nale nimṛdnati|| 10 || pibatīva hṛdi krudarciṣāṃ kṣaṇasaṃdhukṣaṇakāmyayoddhatān| vivṛtena mukhena rukmiṇi kṣitipakṣobhabhuvo nabhasvataḥ|| 11 || viracayya sabhāṅgaṇakṣitiṃ śvasitamlāpitapuṣpasaṃstarām| vadanena natena niścalaṃ kim api dhyāyati bhīmabhūbhuji|| 12 || karavālakarālite kare yudhi yasyāntakakāṅkṣiṇaḥ kṣaṇāt| dadhate phalalābhaśālitāṃ trijagadgrāsamahāmanorathāḥ|| 13 || sadasi bruvataḥ pṛthusphurat- palitaśmaśrumiṣena yasya sā| vahatīva sarasvatī mukhe calalīlāñcitacāmaraśriyam|| 14 || ripurogabhiṣak sa bhīṣmakaḥ kramaśuśrūṣitasabhyam abhyadhāt| nayatantravimarśanīṃ śanaiḥ aśaniṃ mohamahāgirer giram|| 15 || abhimāni mahārthaṃ ūrjitaṃ yad udāhāri subāhunā vacaḥ| upadhitrayaśuddhito 'sya kiṃ kanakasyeva paraṃ parīkṣaṇam|| 16 || nayaneyadhiyo mahīyasi prabhukṛtye kṛtamantratantraṇāḥ| akathaṃkathasaṃkathāḥ kathaṃ prakṛtāpāyi vadeyur īdṛśāḥ|| 17 || tad apīyam apāyadarśanāt ayavīyastvavitīrṇacodanā| mukarīkurute balena māṃ nṛpatipremaṇi sammatā matiḥ|| 18 || kṣamam eva punaḥ punaḥ kathāṃ tanituṃ nītivimarśadarśinīm| na hi jātu bhavanti bhaṅgurā matibhūyastvavivecitāḥ śriyaḥ|| 19 || vijayāya jagajjigīṣuṇā karaṇīyaḥ susahāyasaṃgamaḥ| na hi naiti vipattivandhyatāṃ nipuṇāmātyapariṣkṛto nṛpaḥ|| 20 || sa sakhā sukhaduḥkhayoḥ samaḥ vijayī śauryabhujaḥ prajābhujaḥ| ahitān vinihanti yanmataiḥ yudhi śastrair iva śāstrasaṃskṛtaiḥ|| 21 || kiyad apy ata eva vo vayaṃ pratibhāsānugam uddidikṣavaḥ| ucitaṃ hi pade priyārthināṃ abhidhātuṃ hitasaṃhitaṃ vacaḥ|| 22 || ghaṭitāṅgam upāyakīlitā guṇasopānaparamparonnatā| gururājyapadādhirohaṇe nayaniḥśrenir upaiti hetutām|| 23 || vijayasya paraṃ padaṃ nayaḥ tam atho mantapariṣkṛtaṃ jaguḥ| sa dhiyā sudhiyāṃ samedhate samaye so 'pi phalāya kalpate|| 24 || vaśitāṃ paramaṃ parīpsayā kramasādhye 'pi vidhau vidhitsataḥ| kim asāmpratam apratīpagāḥ niviśante yad asūn vipattayaḥ|| 25 || guṇacakravicāracāriṇī caracaryā caritādicicyuṣī| vitatā ca matir mahībhujā vijitā cārṇavamekhalā kṣitiḥ|| 26 || na vibhāti nirudyamo nayaḥ na nayātikramakṛt parākramaḥ| param eti hi siddhir iddhatāṃ nayagarbhā vyavasāyasādhanī|| 27 || dadhate niyataṃ jigīṣavaḥ bhuvam ambhodhipariṣkṛtāṃ hṛdi| manasaḥ katham anyathā jaye vijayante nikhilaṃ mahītalam|| 28 || tad ihānavadhau vidhunvatā nṛpate dhairyadharaṃ vidhīyate| kim amarṣamahāmbubhis tvayā sunayakṣetraparikṣayaḥ kṣaṇāt|| 29 || sakalair api no bhavadvidhaiḥ na parīkṣyāḥ pratipakṣasampadaḥ| kva yathāribalāttaraṅkatā- vimukhasyāsti mahībhujo jayaḥ|| 30 || yad adas tadupādhimatsarāt ajani krodhavirāji rājakam| tad akamprabalaḥ prasenajit dhruvam aśrāvi na viśruto 'munā|| 31 || vibudhāspadam akṣatakṣamaṃ dadhataṃ bandhurajātarūpatām| sthitiṃ īyur alaṃ kulācalaṃ paritas taṃ parivārya bhūbhṛtaḥ|| 32 || kaṭhinaṃ kuliśāśrikuṇṭhane prathamācāryakam eti yadvapuḥ| sa sameṣyati tasya bhedyatāṃ na sukhenāśmavad aśmakeśvaraḥ|| 33 || nayaśobhitaśauryaśālinā na sa bhavyavyavasāyasampadā| manaseva viyujyatetarāṃ aviṣādena niṣādabhūbhṛtā|| 34 || sahadevasurandhramadraka- drumasauvīrabakaśrutarvabhiḥ| saguṇair iva saptabhiḥ svaraiḥ avinaṣṭāsya ca gīyate sabhā|| 35 || iti tatra nirastasamplavaiḥ ciracintyatvam upāgate guṇaiḥ| praviśantv aparīpsaṃ īpsita- sthithaye yuṣmadupāyayuktayaḥ|| 36 || vahanāya mano mahīyasaḥ yugapat krodhatitikṣayoḥ kṣamam| prabibharty udadhir virodhinī samam evāsamaśocir ambhasī|| 37 || suciropacitān priyocitān kulakīrtyātmasuhṛtsvabāndhavān| samareṇa kṛtāntabandhunā sumatiḥ kaḥ sahasāpahārayet|| 38 || tad upāyati yātu kaścana dviṣad okas tava śāsanāt puraḥ| ripusamplavajiṣṇubhūbhujāṃ paramāstraṃ khalu dūtabhāratī|| 39 || prahitaṃ hitaśaṃsi puṇyataḥ bhavatā sāhasikaikavṛttinā| na sa sāma samāhitaḥ samaṃ na mahānugrahaṃ āśu maṃsyate|| 40 || yadi cāntikaṃ āntakaṃ prayāt na pathi sthāsyati tāvake tadā| na nayānugavartmanāṃ na naḥ sthitam atyūrjitarāji rājakam|| 41 || asakāv udayāya cintyatāṃ nayamārgo 'tinirargalāgamaḥ| vikaṭāṃsavisaṅkaṭo mama sthita evāyam ato 'nyathā bhujaḥ|| 42 || vadatīti samaṃ samāhite vidhivanmantram udūṣamabhīṣmake| samavṛttyupabhogibhogināṃ kraśitakrodhaviṣaṃ mano 'bhavat|| 43 || sphuṭayā prakaṭīkṛtāśayā sa babhau bhīṣmakabhūbhujo girā| śaradeva viśāradaśriyā nṛpacandro 'tha paraṃ prasedivān|| 44 || na ca tasya vacasvitā tadā dadṛśe harṣulataiva tu vyabhāt| prakṛtānumataprakāśinī rabhasā dṛṅ mahatāṃ hi bhāratī|| 45 || avasādadurāsadaṃ sadaḥ samaṃ ālocya ciraṃ svatejasā| akirat karaṇīyakovide nayadigdarśini darśake dṛśam|| 46 || sa samagrasukhāvahaṃ vahan atha tasmai smayamānaṃ ānanam| dviṣataḥ puri dūtyaṃ īyivān niviśasveti nideśaṃ ādiśat|| 47 || nṛpaśāsanaṃ ārtiśāsanaṃ sa paraṃ lābham amanyatādṛtaḥ| iyam ujjvalatānujīvinaḥ samaye sa smṛtim eti yat prabhoḥ|| 48 || sa cirasya nirasya tat sadaḥ janitajyotkṛti satkṛtaḥ kṛtī| vavṛte vivṛtadyutir diśaṃ carituṃ citraśikhaṇḍimaṇḍitām|| 49 || atrāntare nṛpam upetya vicitrabāhuḥ vidyādharo malayakūṭataṭīkuṭīraḥ| prīter ayācata taṃ ātmapure prayāṇaṃ premṇaḥ phalaṃ khalu parasparagehagoṣṭhyaḥ|| 50 || tadvākyād atha bhūaptir vidadhivān sārthāṃ tadabhyarthanāṃ sauhārdadravasāndravṛtti suhṛdi prasphārya cetaḥ śivam| śuddhāntaiḥ saha śuddhadhīr udacalad vidyādharāṅkaṃ dharaṃ draṣṭuṃ dṛṣṭanayair udūḍhajagatīrājyasthitir mantribhiḥ|| 51 ||

kapphiṇābhyudaye mahākāvye dūtasampreṣaṇo nāma pañcamaḥ sargaḥ||