[Jaisalmer]
J
Jaisalmer 408. XXX FIX HEADER XXX
Ratnākara
Haravijaya
Sanskrit in Devanāgarī script.
1228
Patan
Peter Pasedach
[floral] || cha ||
saṃgrāmamūrttidalitāsuracakravālām
ālokya tatra vikasatpulakaprabandhāḥ|
ābuddhigocarapariḥkṛtavākprapaṃcāṃ
saṃtuṣṭavur bhagavatīm iti siddhasādhyāḥ||
kiṃ citram atra dalitaṃ ripucakravāla꣹-
m etat tvayā janani yat prasabhaṃ raṇāgre|
nirbhiṃdatī bhuvanavarttiniśāṃdhakāram
āścaryadhāma nahi dīpaśikhā kadācit||
dorddaṃḍadṛptamanasaḥ subhaṭān nipakṣam
anye pi yadd raṇamukheṣu parāja¦yaṃte|
tac chaktirūpam anaghasthitisaṃśritāyā
leṣāṃśabhāgaparamāṇuvijṛmbhitaṃ te||
daityaiḥ purā suracamūṣu vinirjjitāsu
tadguptikāraṇavaśād aśamāptaśaktiḥ|
dhyātvāsanātanapadaṃ kila śaṃkareṇa
sṛṣṭāsi tatpatitajīvanavaddhavṛttiḥ||
nistriṃśam udvahasi saṃprati nīlakaṃṭha-
kaṃṭhaprabhāsadṛśa ity anurāgahetoḥ|
huṃkārasaṃbhramacalatsakalātatā
yi-
cakrā na jānu raṇalālasayā punas tvam|
āyodhaneṣu sakalāmaracakravāler
ālokitā tvam asurādhipavaṃśaketuḥ||
vistāridarppaṇam ivodaradeśalagnam
abhraṃkaṣoṣṇakaramaṃḍalam udvahaṃtī|
kārkkasyam aśmanikārād iva saṃyugeṣu
dūrvvāpravālavalayād iva kāṃtir aṃge ||
saṃkrāntisāpad iva devahimacchalībhyo
haṃsacchavis tu satuṣāragir eva pāṃḍuḥ|
mārgaṃ purā kila sahasraruco rurutsu-
rudyann agastyamunināpi niṣiddhavṛttiḥ||
vindhyācalastvayi guhāgṛhabhāji sapta-
lokādhikaṃ dhruvam avāpa samunnatatvaṃ|
saṃciṃ
tya rūpam atulaṃ tava puṣpaketu-
dāhānutāpavaśataḥ svasitoṣṇavātāṃ||
ākṛṣṭakaṃṭhakuharāspadakālakūṭa-
kūṭānalān iva mumoca mṛgāṃkamauliḥ|
sadmājiraṃ tava nabhaściracakravāla-
puṣpopakāranipatan madhupāvalīkaṃ|
vicchinnabhaktabhavabaṃdhanalohapāśa-
jālāvakīrṇṇam iva rājati mekalādrau||
nistriṃśaghātavinikṛttapaśūpahāra-
jīvā ivāpya sugatiṃ paridīpyamānāḥ|
viṃdhyādrikaṃdharajuṣo bhuvanāṃdhakāra-
nirbhedino ṃtakagatās tava bhāṃti dīpāḥ||
brahmāṃḍaśaṃkham upapāditakaṃṭhabhāga-
raṃdhraṃ vi¦
niḥśvasitamārutapūrṇṇagarbhaṃ|
saṃhārarātriṣu vipūrayasi tvam etar-
ālaṃbyater arddhavapuḥ prasaraṃ karābhyāṃ|
āviḥkṛtapralayadurddharakālarātri-
mūrterucagravikaṭāvayavānta¦reṣu||
paryāptam eti tava saṃbhṛtasaptaloka-
lokāsthisaṃbhṛtaśatair api mamḍanaṃ kim||
nirmmāṃsatādhavalarāhuśiraḥkapāla-
kāṃśyāgrapīnabhuvanakṣatajāsa¦vaśrīḥ|
viśrāṇayasyananutatpiśitāvadaṃśa-
leśānuviddhadaśanāṃbara kasya bhītiṃ||
āhanyamānakanakācalalāḍarottha-
nādānubaṃdhadhirīkṛtasaptalokān|
ka¦
lyāṇi vādaya kālavibhāvarīṣu
padmāsanāṃḍavikaṭorddhvakavāṭaghaṃṭāṃ|
helāviniḥsvasitapītakaṭhorakaṃṭha-
nāḍīnirargalagalat kṣayasāgarāṃbhaḥ||
rūpaṃ bibharṣi valayīkṛtasaptasaṃkhyā-
dvīpoṣṇaraśmikiraṇāvapi śailavakrtaṃ|
saṃhārakālanabhasotthitadhūmaketu-
nirdagdhasaptabhuvanendhanajo na mātaḥ||
manye lalāṭataṭapuṃḍrakamātrake pi
paryāptam eti tava bhasmaparāgapuṃjaḥ|
aurvvo nirargalakarālaśikhāsahasra-
bhasmīkṛtā te vajalajāṭharo gniḥ|
śvāsās tavaiva marutaḥ pralayā¦
꣹gameṣu
lehānipātitakulā¦calacakravālaṃ|
vakṣasthalīvinimitām alaśailadaṃḍa-
lagneṃdukhaṃḍanavahās vadalānupātrīṃ||
āśrāvayasyatanuśeṣaśarīrataṃtu-
taṃtrīguṇāṃ pralayarātriṣu kāṃḍavīṇāṃ|
saṃkalpakalpitavisaṃkaṭakaṃṭhabhāga-
m aṃtasthasaptajalam eva dhivāripūrṇṇaṃ|
brāhmāṃḍam eva sahasā vidadhāti caṃḍi
līlākamaṃḍalum idaṃ pralayāgameṣu||
꣹vaikuṃṭhacakraparikalpitaśaṃkhapattra-
saṃruddharaṃdhravikarālavilaṃbapāśaṃ|
pūrṇṇaṃ bibharṣi bhagavatyabhirāmameru-
m anyaṃ ca hemagirikāṃcanatālapattraṃ|
abhyacchvasat phaṇapalāśa꣹karālajihvā-
pratyakṣapadmanikuruṃbaśarīranālaṃ|
karṇṇā vataṃsayasi pāṃḍurapuṃḍarīka-
śobhaṃ bhavāni bhujagādhipam apyanaṃtaṃ||
astodayārkkanamitāṃ namitārkkacaṃdra-
vistīrṇṇaṃ iṃdum¦aṇikaṃdukakīrṇṇahastā|
cikrīḍita tvam iha caṃḍi kumārabhāva-
mātasthuṣī bhuvanavismayanīvamūrttiḥ||
tārakvaṇannumarukā kaḍasīṣu caṃḍi
saṃhārakālamuditā vicarasyamaṃdaṃ|
skaṃdhādhiropitaviṭaṃ kavir iṃcakāya-
kaṃ kālabhāganinadan samavarttighaṃṭāḥ|꣹
eṣā vibhāti tava devi kapālapaṃkti-
ruttaṃsitā dalitaśaṃkhavipāṃḍuratviṭ|
saṃvarttakālakalitolvaṇavahniheti-
bhasmīkṛtākhilakulācalamaṃḍalaśrīḥ||
raktacchaṭāśava¦lakuṃjararājakṛtti-
saṃchāditastanataṭāmba bibhāsi kālī|
pauraṃdarī dig iva bāladivākarāṃśu-
bhinnāṃtarālatimirasthagitodayādriḥ||
ābhīlatāṃ vrajasi pā¦ṇinakhāgraśukti-
līlāgṛhītasakalotthitasaptasiṃdhuḥ|
pādāṃgadīkṛtakarālasahasraraśmiḥ
dhāmāvadhikṣitidharā pralayāgametvaṃ||
yogeśvarīruciracakrakarālanābhi-
baddhā
spubhairavahṛdayāṃkagatāṃ janastvāṃ|
dhyāyan nasaṃkalitasaṃkaṭāśākaśaṃkuḥ|
śaṃkuḥ śaśāṃkamukhi saṃkaramāmupaiti||
brahmaprapaṃcapariniṣṭhitabhedasāma
gāyantyaviplutamanāḥ pralayotsavāgre|
śarvāṇi vādayasi dīdhiticakravāla-
taṃ trīguṇāṃcitaśaśāṃkakalāvipaṃcīṃ||
vispaṣṭapāṭaladalaprakarāyamāṇa-
māṇikyadīdhitiviṭaṃkacalāṃgulīkaḥ|
abhyudvahan bhuvanapaṃkajam eṣa tāti
hastastavaiṣa bhujagādhipabhogadīrghaḥ||30||
kleśapratāpagahanā pratipannapāra-
saṃsārakānanakaṭhorakuṭhāradhārā¦
sphūrjjatyanuttaratiraskṛtatāpadharmma-
medhāmṛtaśrutir aho tvayi bhaktir ekā||31
saṃspṛśyamānam abhitastuhiṇotkareṇa
yadyutsṛjen na kamalaṃ kamalākṣi lakṣmīṃ|
tena sphuran na¦khamaṇiprabhayāvalīḍha
saṃprāpnuyāc caraṇa eṣa tapopamānaṃ||32
saṃdehitāruṇatalāṃgulipādapadma-
pīṭhotthasaurabhabharākulitāṃ vibhāti|
saṃbhāvya kṛṣṇarajanī¦ti samāgamatvāṃ
sevārasāttama ivātanu bhṛṃgacakraṃ||33
saṃvādibimbaphalam ajjvalakaṃbukaṃṭhi-
tāṃbūlaraṃgaparipāṭalam oṣṭhayugmaṃ|
ābhāsi tatkṣaṇanipītapaśūpahāra-
viṣyaṃdi¦
śoṇitarasārdram ivodvahaṃtī||34
arddhaṃ śaśāṃkaśakalābharaṇena gāḍha-
rāgopagūḍhamanasā vapuṣokṣitaṃ te|
niḥśeṣam eva hṛdayaṃ punar apyalīka-
mānopaghātagha¦ṭanaṃ didiśe tvayāsmai||35
preṃkhanphaṇāmaṇimayūkhaśikhābhilakṣya-
prālaṃbakaṃbu rasanāṃ padamecakāhiḥ|
kālī vibhāsi bhagavatyupahārapīta-
dhūpotthadhūmapariṇāmavaśād iva tvaṃ||36||
uṣṇīṣabaṃdhadṛḍhapīḍitakaṃṭhapīṭha-
phullatphaṇāphalakavāsukiphūtkṛtotthāḥ|
tvāṃ caṇḍipāvakaśikhāḥ paritoṣayaṃti
saṃśoṣitābhrasa
꣹ritaḥ śirasi smarāreḥ||37
bhāti tva [waving symbols] m aṃdharajanī śaśalakṣmasāra-
m adhyaṃ dadhatyasakalāmṛtaraśmibiṃbaṃ|
vispaṣṭapaṃkapaṭalāviliraṃdhramārga-
tiryak sphirasphu¦radaraṇyakapālakalpaṃ||38꣹
preṃkhajjapākusumakomalacaṃdanāṃbu-
carcāṃgapīnapariṇāhipayodharaśrīḥ|
kośāṃ bibharṣi bhagavatyupagūḍhasaṃdhya-
rāgova kṛṣṇarajanī tvam upāgatatvaṃ||39
sevāṃbutojjvalakarāṃburuhāṃśriyaṃ te
tatsaṃśrayāṃ parijanatvam ivopanetuṃ|
cchāyāṃdhakāritaguhāgṛhagarbhabhāgā
vīrāḥ karālakaravālalatā diśaṃti||40
āliṃgitā iva ca vīranikhātakhaḍgaḥ
paṭṭāṃ śubhir janani viṃdhyaguhāniketān|
lakṣmīva haṃti śabarāḥ sajalaṃbuvāha-
cchāyāḥ kṛtārghavidhayas tava niṣpataṃtaḥ||41
aṃkādhirūḍhaguṇacaṃdraki
ṇastavāṃba
nṛttopahārasavikāsaśikhaṃḍagaṃḍā|
viṃdhyātrikaṃdaraguhāgṛhasaṃniveśa-
bhājo bhavaṃti śikhinaḥ parivālalīlāṃ||42
nistriṃśaghātavinikṛttapaśuprahāra-
raktacchaṭācchuraṇaśobhi guhāgṛhaṃ te|
dhatte harapraṇatiroṣagṛhītasaṃdhyāṃ|
baṃdīśatānvitam ivāniśam amba lakṣmīm||43
tvattaḥ prabhāvamahitā bhuvanatrayasya¦
nānarthalaprasavanaṃ bhṛtahetubhūtāḥ|
vidyā prasūtimasamām adhijagmur aṃdhra
hemādrisānusaraṇer iva kalpavallyaḥ||44
tatvatrayīkṛtapadāṣṭavibhedavarga-
niḥśeṣavādma¦
yanibaṃdhanavarṇṇarāśiṃ|
svargāpavargaphalasaṃpadananyahetu-
māmnātamātaramuṣaṃti purāvidastvāṃ||45
sarvvaprapaṃcaparivarjitanirvvikāra-
śāṃtātivṛttaparatatvaśivātmavṛ¦ttiḥ|
sūkṣmātisūkṣmagahanāprakṛtiḥ śikheti
sausuptamaṇḍalagatā paradīpyase tvaṃ||46
lokān sisṛkṣur adhitiṣṭhati yāmabhīkṣṇa-
m īśas tayā pra¦kṛtikāraṇatāṃ dadhatyā|
graṃthi sthitā puṭaparaṃparayā tvayādi-
madhyāvasānarahitāṃ sthitimīyavatyā||47
vispaṣṭasaptadaśakasthiti gauraliṃga-
m āśritya tiṣṭhasi vibhoḥ
phalabhoktṛśaktiḥ|
jñānātmanas tvam akhileṣu ca vigraheṣu
cidrūpatām upagatā tila bhautikeṣu||48
kleśoṃdhanotkaranirargaladāhavahni-
jvālāhatāṃdhatamasā kila bhāvanā tvaṃ|
abhyāsayogavasato jananī jinānā-
m ālokahetur uditā jinaśāsanasthaiḥ||49
bodhiprakarṣam adhirūḍhajānāvatasya
sopānapaṃktir uditā mu¦ditādibhūmiḥ|
spaṣṭaprakārayugalā ca mukhaṃ samādhe-
r adharabhraṃśabhāg bhuvanadhāraṇi dhāraṇī tvaṃ||50
kleśoṃdhanaughapaganāsravavartmavahni-
jvālā jinasya jananī tvam apohamohā¦
꣹prajñā tvam eva hatasaṃtamasāṃ ca tasya
jainair abhīkṣṇamuditā bhavabhaṃgahetuḥ||51
akṣuṇṇamārgayugabhaṃgadaśāvyatīta-
vispaṣṭamārgagativartmarathādhirūḍhaiḥ|
tvaṃ kīrttito bhayanirātmakatāvalagna-
rūpā bhavānim atipāramiteti boddhaiḥ||52||
kleśapratāgahananam ratibaddhaśūnya-
skaṃdhapravāhaparihāninimittam ekaḥ|
aṣṭāṃga eṣa parinirvṛtaya tvayaiva
saṃdarśito hi gahanaḥ sugatasya mārgaḥ||53
garbhīkṛtāvadhutasaṃtamasānubaṃdha꣹-
꣹saṃvitprakāśaviśadīkṛtayānamārgaiḥ|
āryāvalokabhuvi lokitasaṃbhavā ca
tārā tvam aṃba kathitābjakulaprasūtiḥ||54
prāptābhisaṃdhiparatām anuvṛttilagna-
gauṇaṃ sthitaḥ sthitasitātiśayād abhīkṣṇaṃ|
vidyeti sarvvabahulākhilasṛṣṭasaṃjñā
saṃkarṣaṇe nigaditā kila꣹
śāsane tvaṃ||55
ābaddha yatra ratim uttamayogayoga-
bhāji vrajaṃti patayo dhipateḥ sayuktvaṃ|
sādhāraṇatvam apavargaphalaikahetu-
r ekāyanair abhihitā bhagavatyaliṃgā||56||
śīrṣaiḥ sahasraśirasā puruṣeṇa sāma-
gītir videhaganapratipannaśākhā|
tvaṃ gīyase śrutisukhā ruciraprapaṃca-
paṃcaprakārapariniṣṭhitacārubhaktiḥ||57
bhogāpavargasukhasādhanasuptakoṭi-
saṃkhyānamatragaṇanāyakatāṃ dadhatyā|
kṛtsnatvayaiva gaganāmṛtadhārayaita-
dāpyāyyate jagadaśeṣaguṇaprapaṃcaṃ||58
śāṃtā śivāgamapadaṃ parameśitustva¦-
mādyā kilākila jalatritayaikahetuḥ|
tatvaṃ vyatītya bhavatī sthitim abhyupetya
dīrghājavaṃjuvapuṣo na bhavan niyuktāḥ||59
brahmananebhya uditā kila paṃcadhā tvaṃ
paṃcabhya eva tu dhatraya¦siddhihetoḥ|
vidyāvibhāvitavicitrapavitramaṃtra-
stotraprapaṃcarucisthitiraṃcitaśrīḥ||60
yajñānaliṃgam ativṛttavikalpacakra-
m utkrāṃtam uttamadhiyaḥ sakalārthacitrāḥ|
udgītam āhur abhito bhinidhāya viśva-
m ekaṃ sthitaṃ sakalasādhanadharmmaśūnyaṃ||61
vyāpya sthite jagati yaḥ sakalā giraś ca
yaṃ ca praviśya kila tā api dhātur īḍyaṃ|
yaṃ sarvvato mukha¦
m atharvvaśiraś ca hetu-
jālasyamūlam avadātadhiyo vadaṃti||62
nirbhidya gaṇḍataṭam ātmabhuvaḥ kilāsu
yaś codayāya jagatāmudayāyi pūrvvaṃ|
yadrūpam āsritavivarttavikārabhedaṃ
brahmarṣidhāsthitamuṣaṃti parāvarajñāḥ||63
yaddvāramuṣṇakiraṇasya vadaṃti saura-
mauduṃbaraṃ ca kathayaḥ kila tālusāhvaṃ|
tastriprakāram api nāsulabhatvam iti
yogābhiyuktamanasāṃ ca samavyavasthaṃ||64
vyāpīti haṃsa iti tāra iti sma śukra
ityucyate ya iha vaidyuta ityanaṃtaḥ|
tristhānatādi viṣayaṃ ca yāmāsanaṃti
brahmāmalaṃ trividhabhedavivartta yu¦
ktāḥ||65
brahmā maheśvaraguruś ca purā kilaitā-
vākāśavat svakṛtisannidhim etya saṃgaṃ|
vedaṃ prajāpatayar ūcatur ekam eva
tasyāpi yo mūꣻm api prathitaḥ pṛthivyāṃ||66
nirdiśya¦te jagati yaḥ kila śabdatattva-
bhāvārthanāmasugurupraṇidhānadṛśyaḥ|
yasmin nilīnamanasā sukhaduḥkhamoha-
saṃvedanena rahitāś ca bhavaṃti yuktāḥ||67
yaḥ kī¦rttyate stutiśucopaniṣatsu śeṣa-
vidyāṃtareṣu ca phaladvayahetur ekaḥ|
utthāpitapraguṇasaṃskṛtayaś ca yena
yadvācyatām upagatāḥ kila saṃti vedāḥ||68||
brahmādidaivatam ayaṃ pa¦
ramaṃ pavitra-
m icchaṃti yaṃ sutapasāmayanaṃ dvijendrāḥ|
āruhya yaṃ sapadi kūbariṇāṃ vrajaṃti
mārgaṃ sudurgam amanargalayeva yuktāḥ||69
jaṃ saṃvidādimasam āhur anekabhedaṃ
yaś cākṣu¦ṣaḥ puruṣa ityabhidhīyate ca|
yatnair nināyaka usaṃti rasādikoṣa-
cakrasya mūlam avadātadhiyaś ca kośam||70
aspṛṣṭavaikṛtaviviktavikārabheda-
hetor nniyamya na kadācid atādavasthyaṃ|
kṛcchreṇa nābhihṛdayāṃbujakoṭarasthaṃ|
paśyaṃtyaviplutasamādhidṛśo yamāryāḥ||71
vispaṣṭam ātmaniratāḥ sudhiyo vikalpa-
śūnyaṃ samādhi¦
꣹m avalaṃbya samūḍhasatvāḥ|
viṃdaṃti yaṃ vitamasaḥ kila nistaraṃga-
bhaṃgodadhipratinidhisthitam ātmatatvaṃ||72
svargopabhogasukhadānam ana¦rgalaṃ ya-
m icchaṃti yajñapuruṣaṃ munayaḥ ṣaḍaṃgaṃ|
kṣiptvāhutiḥ śikhimukhe kila yasya samya-
g utsṛṣṭavṛṣṭim upatiṣṭhata uṣṇaraśmiṃ||73
syāt kāraṇaṃ yadi na śāsva¦tikatvayukta-
mucyeta nityam iti cen nahi kāraṇaṃ taṃ|
ākṣepayugmam iti bādhakamānaśūnyaṃ
śaktiṣvabhīkṣṇa꣹m avaropitavṛtti yasya||74
tādātmyabhedanihitāvanicaṃdrabhāsva-
dātmānilānalanabhaḥ śalilena dehe|
vyāpyākhilaṃ sthitavatā parameśvareṇa
yena nyaṣedhi jagate parakarnṛbhāvaḥ||75||
evam adya ca ghoṣākṣarasvaravirākṛtam apyakaṃṭhya-
tālaṃvyam avyayam anāsikam apratiṣṭam|
niḥsaṃcaravyatikarapratisaṃcarātma-
dehaprabhaṃjanavi¦śālarathādhirūḍham||76
athavā||thajñāghanasthiracatuścaraṇatvam āpta-
m advaitatāsaparanasyarimṛṣṭakūṭam|
jyotiḥ paraṃ yadamṛtaṃ hṛdi cārasīti
nediṣṭham apyavigalaṃ tama¦
sād aviṣṭham||77||
tathāhi||sthityartham asya jagataḥ kathayaṃtyapādhi-
bhedād abinnam api yaṃ pratipannabhedaṃ|
yaṃ cāpi satyam anisaṃ hṛdayapratiṣṭha-
m ānaṃdarūpam amṛtaṃ munayo gṛṇanti||79
nodbhāsyate śaśidivākarapāvakaiś ca
vyādbhāsya ca yasya sakalaṃ vyavabhāsyate daḥ|
vidyāsatatvam iti ca prakṛtiḥ pareti
śaktiś ca yasya bhagavān araviṃdanābhaḥ||80||
varṇṇeṣvavācakatayā rahiteṣu satsu
vāktatvam akramam apākṛtabhedarūpaṃ|
sphoṭabhidhānam iha yaṃ kathayaṃti śābdāḥ
pratyakṣatāvikalavastusatatvayo¦
gāḥ||81||
tatra ca yathādravyādibhedaparikalpanayā pramāṇa-
sūtrair vvibhajya bhuvi ṣoḍaśabhedabhinnaṃ|
vyākhyātavān kanakabhujaś ca samakṣamakṣa-
pādaś ca yasya bhagavān stanum apra¦kaṃpyāṃ||82
yasmāj jalād iva da buddbudacakravāla-
m etaj jagatsamudapādi vibhicitrannarūpaṃ|
niḥśeṣabījāni karāṃtalabdhaśakti
vāgīśvare ca vinivarttita eva ya¦smāt||83
yasyodapādi manasaḥ kila śītaraśmi-
rakṣāṃśumān kaṭitaṭād api cāṃtarikṣaṃ|
anyākṛto dhikurute bhagavān avidyā-
graṃthiṃ ca yo vinihataḥ puruṣo guhā¦
yāṃ||84
jñānāgnivipruṣa imāḥ kila yaḥ sukhotthā
yaś cākṣaraḥ kṣaṇam atha kṣaratām upetaḥ|
saṃyogato jagati bhāvagatād vibhāti
yadrūpaśūnyam api saṃhitasarvvarūpaṃ||85
hrasva na dīrgha patha na plutam anyaliṃga-
m ekaṃ vibhaktivacanapratibhāgaśūnyaṃ|
saṃtarppitākhilajagatparameṇa dhāmnā
yasyāsti tārahitabhāvavikāraśūnyaṃ||86
vyāvṛttir asti na kutaścidapīha yasya
yasmād avastuviṣayasthitivipralabdhāḥ|
āvirbhavanti vividhasthitihetukārya-
cakraprapaṃcapariṇāmayujaḥ padārthaḥ||87
bhogāpa
vargasukhasādhanahetubhāva-
m abhyāgatā bhuvanadhādhanatādadhānāḥ|
yasmāś ca biṃdusarasaḥ kila saptamaṃtra-
koṭyo bhrasidhdhava ivāskhalitā nirīyuḥ||88
ātmāṃtarā¦vagamakartṛtayāpratīto
vāgātmani sthiti ivātiśayena sūkṣmī
rūpasya yaḥ prakaṭanāya vijasya śabda-
bhāvena bhāvitajagatparivarttate sma||89
prāptān imāṃ prakṛtijālakhilān vikārā-
n yo laṃkārātyaniśam apravibhānarūpaḥ|
tīrthapravādagahaneṣu pṛthag vidheṣu|
yadṛṣṭibhedavinibaṃdhamanā namanti||90
tristhānatādiyutamādi¦
꣹virāmaśūnya
viśvasya nābhim acaraṃ carato dhruvasya|
nisṭhūtavāṅmayamajo harir ātmabhūś ca
saṃsaṃti yaṃ kṛtadhiyo guṇadhāraṇārghyam||91
uṃ tat sa¦d ityamitatatparamā tṛtīya-
kāyāvedhamarśagahanāgamadhopasaṃvit|
āvedhavaṃdhyatadhṛtidhrūtaguṇānupāśo
vācyeśvaro janani śa praṇavo mukhan ne||92
evaṃ cāpi || kulakaṃ ||
nāḍīsahasrasusirāṃvaragarbhavartma
saṃcāracāturakarī hṛdi saṃniviṣṭā|
śaktis tvam eva paramā꣹
꣹tmaparāparārtha
brahmārkkamaṃḍalagamāgamagūḍhaguptiḥ||93
tatra satām aspaṣṭaritadgagaṇagaṃjagad iti prakarṣa| [waving symbols]
m ātmīkṛtākhilasatatvagatiprapaṃ¦ca|
kāmi tvam eva nanu dāsa꣹valāvavodha¦
satyānubhāvaparameśvaradevatādyāḥ||94
jihvā triviṣṭapasadām amṛtasya mārga-
m ādyatrayījuhuvuṣāṃ śikhinaḥ pradīpte|
yattigmaraśmikiraṇāḥ paramasya puṃsaḥ
sthāne nayaṃti tad a
sau tad aśaktijṛṃbhā||95
dyotir mmayīmakaraṇeṃdriyavṛttimādya-
haṃsākṣarasmṛtimatīṃ vighātamahārghyaṃ|
śrīkaṇṭhamukhyaꣻruṣoḍaśavīramukti-
m utphullasaktikamalāsanatām upetān||96
śaktitrayaprathitaśūlakarāṃ śivāya
dhāmnā jagaṃti sakalānyavahāsayaṃtī|
kallolasaṃkulitaparāmṛtasaṃpadaṃ tvāṃ
dhyāyaṃtī bhairavatanuṃ kila kolikasthāḥ||97
pratyaṃgasaṃgatapataṃgakarābhibhāvi-
koṭitrayonnataviṣaṃka itigmahetiḥ|
sūkṣmā sanatvanuś ca nanu tvam eva
māyākalāsu sakalīkaraṇaikahetuḥ||98
cakrāśritaḥtri¦
śikhakoṭiśatāraviṃda-
satkarṇṇikāsanamatān kila kolikastāt|
dhyātvaikaśaktipatitāṃ sthirabhairavāṃka-
vṛttiṃ parāparavibhedavatīya jano yaṃ||99
ātasthuṣaḥ ṣaḍavidhiḥ sthitiva¦rtmamātṛ-
cakrasya caṇḍi pṛthusūkṣmaśarīravṛttiḥ|
khyātatvam eva jagati pratipannaviśva-
rūpā kilakṣaramayī paraꣻmeśaktiḥ||100
āsthāya ruddhabhavanā vasudhādikāś ca
sarvvāṇi vigrahatayānavamāḥ svamūrttiḥ|
tās tāḥ kriyā vidadhato janatāhatāya
śaktiḥ kilāpratihatā parameśabhus tvaṃ||101
tvaṃ kāraṇasya jananīti bhavāni śakti-
r uktātmanīryaga
tayākhilabījamātrā|
viśvaṃ krameṇa jananātmikayā vicitra-
m etasṛjatyavihitaprasaratvayaitat||2
brahmā prajāpatir adhukṣadṛg ādivartma
yadvātavahnitaruṇīḥ kila yajñasiddhyaiḥ|
tasmin na śakti bhavatīṃ bhuvanasya hetu-
m ekām ajāṃ janani lohitaśuklakṛṣṇāṃ||3
śaktiḥ tvam apratihatā kila mānasīti
vāgīśvarī nigaditātisabiṃdu¦citrā|
tvān nābhim āhur amṛtām amṛtasya sapta-
kaumārikaṃ kimapi cakram upāśritāṃ taḥ||4
saṃdarśitākhilajagadgatagocarā ca
tatvaprakāśananirargaladīpikā tvaṃ|
vidyā parāpa
꣹ravibhedavatī bhavāni
bhogāpavargasukhahetur apiplutā noḥ||105
bhinnaprakāramasavāyaviviktavarṇṇa-
saṃphullaśabdakusumas tava kācitaśrīḥ|
brahmottamadrumalatāmalatābhirāma-
vistāramūrttir apavargaphalapradā tvaṃ||6
māyāniśīṣatama¦sistimitāṃśurāśi-
rudrānumaṇḍalamalaṃ paridīpyate yat|
tasya prakāsi bhagavatyativṛttasūrya-
koṭīsahasrarucirastimitāṃdhakārā||7
sarvvopabhogasukhasādhanahetur a
꣹mba
puṃ¦sas tvām eva vidhiṣaṇāṣṭavidhā bhavaṃtī|
sūkṣmaṃ pradhānapuruṣāṃtaram apyalakṣya-
m ekā tvam eva viśinakṣi samādhibhājaḥ||108
sadvṛttasaṃsthitisuviplutavahnibīja-
garbhā gṛhītahṛdayā kaladhautagaurī|
brahmādharasya varṇṇini karṇṇikā tva-
m abhyudgatā sakalavāṅmayapaṃkajasya||9
yeṣā jīvan pravijayādhigamāmupaiti
mālākyam āśum atimatyanaghāśrutīnāṃ|
tvaṃ hardaśāṃ kila gatyadhidaivatā tvat
teṣām aghaughagamahetur upājihīrṣā||110
khyātā mahādhvaniniraṃjanatān dadhānā-
sūrādikā jagati kāyāḥ kila śaktayo ṣṭau|
tanmadhyavṛttir amalā paridīpyase tva-
mekaṃ ca vargaphaladā śivabhaktir ādyā||111
tatvaṃ bhavāni taraśaktiśivātmakaṃ yat
d etat tridhā sthitamuṣaṃti parāvarajñā|
rudvānumaṃḍalamalaṃ samabūbhudhas tva-
m ādyā matiḥ samanuvarttitakāraṇecchā||12
niśrīṇirīśituranugrahasauṣṭhavena
viśleṣitatrividhabaṃdhanaviplavānāṃ|
prāptyai sanātanapadasya ca ṣaṭprakāra-
sopānapaṃktir asi prathito si mūrdhvaṃ||13
lokeṣv anādinidhanaṃ parivarttite rtha-
tatvena yatprakṛtikāraṇaśabdatatvaṃ|
brahmākṣaraśivamayaṃ gu¦ṇagauri tasya
nirjjagmithānanatalāt sitamādrikā tvaṃ||14
yogābhiyogimanaso dhisamādhimūrrcha
d ghaṃṭodarasthibhiraṇatpatitāradīrghaṃ|
uṣṇoṣam om iti yad akṣaram ā
manaṃti
yasya tvam eva nirupaplutim īnayiṃtrī||115
jyotir makheti taraṇādiṣu paṃcabheda-
vispaṣṭakāraṇatayāmba vivarttate yat|
brahma svataṃtram iha kevalam asyakartṛ
ta¦sya kriyā bhagavatī tvam amoghaśaktiḥ||16
yasya kṣitiś ca caraṇau gaganaṃ ca nābhiḥ
śrotre diśas taraṇirīkṣaṇam agnināsyaṃ|
dyaur uttamāṃgam asi tasya vibhoḥ kila tva-
m uktaṃ sitoḍukusumastavakojvalaśrak||17||
paṃcāśad aṃcitatarākṣaracakravāla-
saṃpreritodaraguhā tanu mātṛkā tvaṃ||
tāny eva vāṅmayanibaṃdhanatāṃ gatā¦
꣹ni
śiṃbīva gauri phalakāni punaḥ prasūṣe||18
śaktiḥ sthitoparipathaḥ kila ṣaḍvidhasya
bhedatrayasthitimatī pa[crossed sign for long ā]rameṣṭhinas tvaṃ|
nirvviplavā vikalamaṃtragaṇapraroha-
hetur nnamaskṛtir iti praṇa¦vādir uktā||19
atyagnibhagnatimiraprasarā bhavāni
viśvaḥ paṭhaṃti bhavatīm abhisāmidhenī|
dhenus tvam apratighakāmadughānaghā ca
niḥśeṣanirjjaramayī prathitā madhu
꣹gdhuṃ||120||
pītvāsu divyam amṛtaṃ sukhino bhavaṃti
yogābhiyogamanaso yadapoḍhaduḥkhāḥ|
tvat tanmayī bhagavati kṣayamīyivāṃsa-
māpyāyayasyaniśam āsu himāṃśum ekān||21||