TMP TMP Provisional Edition of the Haravijaya. Ratnākara Haravijaya Sanskrit in Devanāgarī script. 2020 Hamburg ED ER DA DB DC DD DE DF DR ŚC J R S Σ Peter Pasedach
śrīdurgadattanijavaṃśavaṃśyahimādrisānu- gaṅgāhradāśrayagaṅgāhradodayagaṅgāhṛdāśrayasutāmṛtabhānusūnuḥ | ratnākaro lalitabandhamkāvyam idaṃ vyadhatta candrārdhacūlacandrāvacūlacaritāśrayacaritaśrayacāru kāvyam || 1 ||

sa kila kavir evam uktavān sa kila kavir evam uktavān avaṃtivarmasabhāyām sa kila kavir evam uktavān avaṃtivarmasadasi~|| [missing]---

lalitamadhurāḥ sālaṃkārāḥ prasādamanoramā vikaṭayamakajamakaśleṣodāraśleṣoddhāraprabandhanirargalāḥ | asadṛśagatīś citrecitre mārgekāvye mamodgiratosamodgiratosamudgiratemamodvamato girogirogiraṃ na khalu nṛpatenṛpanṛpateś ceto vācaspater api śaṅkateaviśaṅkateapi śaṅkate || 2 || sāndrāsārdrānandāmṛtarasaparispandaparisyandaniḥsyandinīnāmviṣyandinīnāmniṣyandinīnāmnisyandinīnām asmadvācām atiśayaatisayaabhinayajuṣāṃ vastutattvābhidhāne | prauḍhajyotsnāprauḍhājyotsnādhavalavikasaddigvadhūkarṇapūra- brahmastambhastabakastambhastavakastavakastamvastavakayaśasāṃ ko 'pi ṭāṅkāraṭaṅkaḥṭaṅkāraṭaṅkaḥ || 3 || dhārā kāvyaprabandhapraṇihitamanasaḥ śrotrapeyā kavīnāṃ bhāṣāṣaṭke 'pi yasya kvacid api na gatā bhāratī bhaṅguratvam | prāptajñeyāvasānasphuradamalataraprātibhajñānasaṃpat so 'haṃ ratnākaras te sadasi kṛtapadaḥ kṣmāpa vāgīśvarāṅkaḥ || 4 || yasyodaye 'ndhatamasaṃ dadhato viśuddhir āvirbhavaty aniśam eva jalāśayānām | tadgrastavāṅmayasamudram avehi rājan ratnākaraṃ sadasi sādyam agastyam aurvam || 5 || dṛbdhaṃ satprajñakair yan na jagati kavibhir vastu tan nāsti kiṃcit kṣuṇṇe kṣuṇṇatvacintāgahanaviṣayatā tasya dūre 'stu tāvat | tat saṃdarbhapragalbhaprasaragurugirām agraṇīr bāṇa eko rājan ratnākaraś ca jvalanavad avanau jājvalīti dvitīyaḥ || 6 || haravijayamahākaveḥ pratijñāṃ śṛṇuta kṛtapraṇayo mama prabandhe | api śiśur akaviḥ kaviḥ prabhāvād bhavati kaviś ca mahākaviḥ krameṇa || 7 ||