Kāvyamālā 22, E Text Acharya K [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

(granthakartuḥ praśastiḥ|)

śrīdurgadattanijavaṃśahimādrisānu- gaṅgāhradāśrayasutāmṛtabhānusūnuḥ| ratnākaro lalitabandham idaṃ vyadhatta candrārdhacūlacaritāśrayacāru kāvyam||1||

sa kila kavir evam uktavān-

lalitamadhurāḥ sālaṃkārāḥ prasādamanoramā vikaṭayamakaśleṣoddhāraprabandhanirargalāḥ| asadṛśagatīś citre mārge mamodgirato giro na khalu nṛpate ceto vācaspater api śaṅkate||2|| sāndrānandāmṛtarasaparispandaniḥsyandinīnā- m asmadvācām atiśayajuṣāṃ vastutattvābhidhāne| prauḍhajyotsnādhavalavikasaddigvadhūkarṇapūra- brahmastambhastabakayaśasāṃ ko 'pi ṭāṅkāraṭaṅkaḥ||3|| dhārākāvyaprabandhapraṇihitaparamaḥ śrotrapeyā kavīnāṃ bhāṣāṣaṭke 'pi yasya kvacid api na gatā bhāratī bhāravattvam| prāptajñeyāvasānasphuradamalataraprāptibhajñānasaṃpa- t so 'haṃ ratnākaras te sadasi kṛtapadaḥ kṣmāpa vāgīśvarāṅkaḥ||4|| yasyodaye 'ndhatamasaṃ dadhato (dahato) viśuddhi- r āvirbhavaty aniśam eva jalāśayānām| tadgrastavāṅmayasamudram avehi rāja- n ratnākaraṃ ravim athainam agastyam aurvam||5|| dṛbdhaṃ satprajñakair yan na jagati kavibhir vastu tan nāsti kiṃci- t kṣuṇṇe kṣuṇṇatvacintā gahanaviṣayatā tasya dūrāstu tāvat| tanmandābhipragalbhaprasaragurugirām agraṇīr bāṇa eko rājan ratnākaraś ca jvalanavadavanau jājvalīti dvitīyaḥ||6|| haravijayamahākaveḥ pratijñāṃ śṛṇuta kṛtapraṇayo mama prabandhe| api śiśur akaviḥ kaviḥ prabhāvād bhavati kaviś ca mahākaviḥ krameṇa||7||