(granthakartuḥ praśastiḥ|)
śrīdurgadattanijavaṃśahimādrisānu-
gaṅgāhradāśrayasutāmṛtabhānusūnuḥ|
ratnākaro lalitabandham idaṃ vyadhatta
candrārdhacūlacaritāśrayacāru kāvyam||1||
sa kila kavir evam uktavān-
lalitamadhurāḥ sālaṃkārāḥ prasādamanoramā
vikaṭayamakaśleṣoddhāraprabandhanirargalāḥ|
asadṛśagatīś citre mārge mamodgirato giro
na khalu nṛpate ceto vācaspater api śaṅkate||2||
sāndrānandāmṛtarasaparispandaniḥsyandinīnā-
m asmadvācām atiśayajuṣāṃ vastutattvābhidhāne|
prauḍhajyotsnādhavalavikasaddigvadhūkarṇapūra-
brahmastambhastabakayaśasāṃ ko 'pi ṭāṅkāraṭaṅkaḥ||3||
dhārākāvyaprabandhapraṇihitaparamaḥ śrotrapeyā kavīnāṃ
bhāṣāṣaṭke 'pi yasya kvacid api na gatā bhāratī bhāravattvam|
prāptajñeyāvasānasphuradamalataraprāptibhajñānasaṃpa-
t so 'haṃ ratnākaras te sadasi kṛtapadaḥ kṣmāpa vāgīśvarāṅkaḥ||4||
yasyodaye 'ndhatamasaṃ dadhato (dahato) viśuddhi-
r āvirbhavaty aniśam eva jalāśayānām|
tadgrastavāṅmayasamudram avehi rāja-
n ratnākaraṃ ravim athainam agastyam aurvam||5||
dṛbdhaṃ satprajñakair yan na jagati kavibhir vastu tan nāsti kiṃci-
t kṣuṇṇe kṣuṇṇatvacintā gahanaviṣayatā tasya dūrāstu tāvat|
tanmandābhipragalbhaprasaragurugirām agraṇīr bāṇa eko
rājan ratnākaraś ca jvalanavadavanau jājvalīti dvitīyaḥ||6||
haravijayamahākaveḥ pratijñāṃ śṛṇuta kṛtapraṇayo mama prabandhe|
api śiśur akaviḥ kaviḥ prabhāvād bhavati kaviś ca mahākaviḥ krameṇa||7||