[floral] || cha ||
śrīdurgadattanijavaṃśahimādrisānu-
gaṃgāhradodayasutāmṛtabhānusūnuḥ|
ratnāka¦
ro lalitabaṃdham idaṃ vyadhatta
caṃdrāvatūlacaritasrayacāru kāvyaṃ||
sa kila kavir evam uktavān||
lalitamadhurāḥ sālaṃkārāḥ prasādamanoramāḥ
vika¦ṭajamakaśleṣodāraprabaṃdhanirargalāḥ|
asadṛśagatīś citre mārge samudgirate giro
na khalu nṛpaceto vācaspater api śaṃkate||
sāṃdrānaṃdā¦mṛtarasaparisyaṃdavisyaṃdinīnām
asmadvācām atisayajuṣāṃ vastutatvābhidhāne|
prauḍhājyotsnādhavalavikasaddigvadhūkarṇṇapūra-
brahmastabakayaśasāṃ ko 'pi
ṭaṃkāraṭaṃkaḥ||
nānākāvyaprabaṃdhapraṇihitamanasaḥ śrotrapeyaḥ kavīnāṃ
bhāṣāpaṃke 'pi yasya kvacid api na gatā bhāratī bhaṃguratvaṃ|
prāptajñeyāvasārddhasphuradamalataraprātibhajñānasaṃpat_
so 'haṃ ratnākaras te sadasi kṛtapadaḥ kṣmāpa vāgīśvarāṃkaḥ||
yasyodaye 'ndhatamasannudato viśu¦ddhir
āvirbhavaty aniśam eva jalāśayānāṃ|
udgrastavāṅmayasamudram avaihi rāja
ratnākaraṃ sadasisādyam agastyam aurvyaṃ|| ꣹
kṣunno 'kṣunnatvabhinnā gahanaviṣayatā tasya dūre 'stu tāvat|
tatsaṃdarbhapragalbhaprasaragurugirām agraṇī bāṇa eko
rājan_ ratnākaraś ca jvalanavadananau jājvalīti dvitīyaḥ||
[floral] || iti haravijayaṃ nāma mahākāvyaṃ samāptaṃ || [floral] || cha || maṃgalamahāśrīḥ || [floral] || saṃvat_ 1228 vaiśākhasudi 1 adyeha śrīmadaṇahilapāṭakasthitena vividha lipijñena paṃḍitasūpaṭena likhitam iti || [floral] || cha ||