Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

śrīdurgadattanijavaṃśahimādrisānu- gaṃgāhradodayasutāmṛtabhānusūnuḥ| ratnāka¦ro lalitabaṃdham idaṃ vyadhatta caṃdrāvatūlacaritasrayacāru kāvyaṃ||

sa kila kavir evam uktavān||

lalitamadhurāḥ sālaṃkārāḥ prasādamanoramāḥ vika¦ṭajamakaśleṣodāraprabaṃdhanirargalāḥ| asadṛśagatīś citre mārge samudgirate giro na khalu nṛpaceto vācaspater api śaṃkate|| sāṃdrānaṃdā¦mṛtarasaparisyaṃdavisyaṃdinīnām asmadvācām atisayajuṣāṃ vastutatvābhidhāne| prauḍhājyotsnādhavalavikasaddigvadhūkarṇṇapūra- brahmastabakayaśasāṃ ko 'pi ṭaṃkāraṭaṃkaḥ|| nānākāvyaprabaṃdhapraṇihitamanasaḥ śrotrapeyaḥ kavīnāṃ bhāṣāpaṃke 'pi yasya kvacid api na gatā bhāratī bhaṃguratvaṃ| prāptajñeyāvasārddhasphuradamalataraprātibhajñānasaṃpat_ so 'haṃ ratnākaras te sadasi kṛtapadaḥ kṣmāpa vāgīśvarāṃkaḥ|| yasyodaye 'ndhatamasannudato viśu¦ddhir āvirbhavaty aniśam eva jalāśayānāṃ| udgrastavāṅmayasamudram avaihi rāja ratnākaraṃ sadasisādyam agastyam aurvyaṃ|| ꣹ kṣunno 'kṣunnatvabhinnā gahanaviṣayatā tasya dūre 'stu tāvat| tatsaṃdarbhapragalbhaprasaragurugirām agraṇī bāṇa eko rājan_ ratnākaraś ca jvalanavadananau jājvalīti dvitīyaḥ||

[floral] || iti haravijayaṃ nāma mahākāvyaṃ samāptaṃ || [floral] || cha || maṃgalamahāśrīḥ || [floral] || saṃvat_ 1228 vaiśākhasudi 1 adyeha śrīmadaṇahilapāṭakasthitena vividha lipijñena paṃḍitasūpaṭena likhitam iti || [floral] || cha ||