Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

pañcāśaḥ sargaḥ |

bhagneṣv adhokṣajapitāmahavāsaveṣu daityādhipena sakalaiḥ saha lokapālaiḥ | pañcākṣam ity abhidadhe bhagavān saroṣa- m āsphālya niṣṭhuram athonnatakoṭicāpam || 1 || 4. ‘pāñcākṣaṃ’ ka. paśyādhunāmum uragāśanaketum atra bhagnaṃ virugṇaraṇarāgam ito 'ndhakena | yasya vyadhāyiṣata candramarīciśubhraiḥ sādhāraṇāṃśukabhṛtaḥ kakubho yaśobhiḥ || 2 || daityaindramārgaṇagaṇābhihatasya paśya ratnacchaṭāruṇitam ātmabhuvaḥ śarīram | nidrāvimuktamadhusūdananābhipadma- niṣpandisāndramadhudigdham ivādhunāpi || 3 || paśyātatāyikaṭhināsthiśilāvibheda- kuṇṭhīkṛtāśri kuliśaṃ yudhi nirjitasya | daityaiḥ kare śatamakhasya bhayodayottha- gharmāmbusiktam iva saṃtanute na tejaḥ || 4 || daityāsthivajrakaṣakuṇṭhatarāracakraṃ cakraṃ trapāparicayacyutacaṇḍacaryam | viṣṇor bhayākulatayā vyapalīnavahni- dhūmāyamānam avalokaya pāṇilagnam || 5 || 1. ‘kuṇṭhitatāracakracakraṃdapāpanicayacyuta’ ka. ābaddhakopaditijādhipabāhucakra- cakrīkṛtātanuśarāsanabāṇapātaiḥ | bhaṅgīśataiḥ prakaṭarandhraparītamadhya- m āpūrṇam eti vitataśriyam arkabimbam || 6 || 2. ‘ratna’ ka. 3. ‘ācūrṇaṃ’ kha. nārācanirdalitabimbatayaiṣa bhagna- saṅgrāmadurlalitadurdharadhairyabandhaḥ | adhyāsyamānahṛdayo hariṇena paśya saṃkrāntakātaratadīyamanā ivenduḥ || 7 || paśyāstaparvatam ivābhrakapaṅkanīla- m āsādya dānavacamūpatim etad agre | paryākulo 'dhikam anūṣmatayā raṇe 'tra bhagnaḥ pratapavibhavena sahaiva bhānuḥ || 8 || bibhradgadāṃ vidalitārikapālagurvīṃ līlāvilambitamanoharaśaṅkhapadmaḥ | vyāpāritāyudhaśato 'ndhakabāṇavarṣai- r nābhāti śaurir iva jarjarito 'rthanāthaḥ || 9 || paśyaiṣa nirjayakṛtabhrukuṭīvibhaṅga- cchāyopabṛṃhitanavāñjanapuñjavarṇām | vaktraśriyaṃ ghaṭitanīlapaṭāṃ hriyeva dhatte yamaḥ pariharan mama dṛṣṭimārgam || 10 || dhatte mukheṣu varuṇo ripuroṣavahni- jvālāruṇāṃ tanum asāv asamāptakampaḥ | nityāvabaddham akarālayavāsalagna- durvāravāḍavakṛśānuśikhām ivaitām || 11 || utsṛṣṭadiggajagalanmadavārigaṇḍa- piṇḍīkṛtair aviralaṃ bhramaraiḥ patadbhiḥ | paśyaiṣa kiṃśukavanabhramamohamandai- r anvīyate 'gnir asurair vihitoṣmabhaṅgaḥ || 12 || 1. ‘talaiḥ’ kha. sāndrībhavaty amalamecakakhaḍgamegha- ghorāndhakāranikaraḥ sthagitāntarikṣaḥ | saṃtrāsavihvalavalatpratipattimūḍha- gāḍhānilocchvasitadhūmaśikhāsahasraiḥ || 13 || 2. ‘nikara’ ka. yatkīrtanād api nijeṣu niketaneṣu bhītair marudbhir udavijyata baddhakampam | udyacchamānam avalokya tam āhavāgre saṃbhremuṣā suragaṇena yato 'pasasre || 14 || 3. itaḥ prabhṛty aṣṭāviṃśatiślokāḥ ka-pustake truṭitāḥ santi. tatsyandanaṃ sapadi codaya darpamūḍha- daityādhipābhimukhamūrjitasiṃhavāham | ūṣmāṇam etam adhunā viṣameṣuvarṣaṃ saṃtyājayāmi yudhi śailam ivātra yāvat || 15 || ity ūcuṣi smararipau tarasā mumoca sūto 'ndhakaṃ pratirathaṃ kṛtamerukampam | daityādhipasya na cacāla ratho 'pi yantṛ- saṃcoditaḥ kimapi bhāvi bhiyeva paśyan || 16 || vyasyann ivāśu bhuvanatritayādhirājya- lakṣmīṃ patattramarutātha sumerukuñjāt | gṛdhraḥ paretapatidūta iva dhvajāgra- m adhyāsta tasya rabhasād aruṇottamāṅgaḥ || 17 || sasyandire jalabhṛto bhuvanāravinda- koṣapratiṣṭhamakarandarasāyamānam | sānandagṛdhrakulaṣaṭpadacakravāla- vāñchāvipūraṇam anargalam astravarṣam || 18 || khaḍgājughū karaṇaghāñjughuru(?)r ghanaughā nirghātaghoraghaṭanāsthitim āpa pṛthvī | vajrābhighātaparuṣaṃ piśitāśinaś ca cakrur mahāpralayaśaṃsinam aṭṭahāsam || 19 || dhairyāvadhīritaśubhetaraghorarūpa- cihnasya dānavapateḥ samarājirorvyām | śaṃbhoś ca dṛṣṭajayaliṅganirākulasya vegāt samīyatur athātirathau tatha tau || 20 || ahrādi dundubhibhir āhananādaguñji guñjāgaṇena vidhurair mukharair abhāvi | akvāṇi gomukhaśataiḥ paṇavairarāṇi tasmiṃs tayor atha raṇe pravijṛmbhamāṇe || 21 || āhanyamānakikharānakagomukhādi- vāditraghoṣamukharāḥ kakubho babhūvuḥ daityāś ca śailakuharapratiśabdadīrgha- ghorā trayeṇa (?) mumucur yudhi siṃhanādam || 22 || yodhā yudhe kṛtadhiyo rabhasena valgu- saṃvādiphalgunam aphalguphalaṃ vavalguḥ | pāṇisthitākṛpakṛpāṇanipātapīta- mattadvipākṛpakṛpāṇakṛpīṭapaṭṭāḥ || 23 || saṅgrāmamaṅgalam upetya jaguḥ sakampa- hastāṅgulīśithilakoṇahatā vipañcīḥ | śaṃbhovilokananirargalajṛmbhamāṇa- pīnadhvajāḥ sarasam apsaraso dadhatyaḥ || 24 || tasyātha mūrdhni madamantharitadvirepha- pakṣānilābhihatakampitakesarāgrā | ānandanirbharanabhaścaracakrahasta- muktā papāta surapādapapuṣpavṛṣṭiḥ || 25 || ābhādakheṭakhaṭakāmukhahastadīrgha- raktāṅgulīnakhamaṇipratibimbagarbham | pratyuptadīptatararatnam ivocchikhāccha- raśmicchaṭaṃ kanakakuṇḍalam andhakasya || 26 || tasmin dudhūvuṣi dhanurdharadhairyabandha- m āyodhane dhanadayodhajanena sārdham | senānakā iva tadā girayo vinedu- r maurvīninādamukharīkṛtarandhrabhāgāḥ || 27 || kodaṇḍakoṭighaṭitoragarājamaurvī- vellatphaṇāmaṇigaṇapratibimbagarbham | māṇikyaśekharam ivāmṛtaraśmikhaṇḍa- m īṣat kirīṭaghaṭitaṃ bibharāṃcakāra || 28 || tasyormibhaṅgaviṣamonnatabāhudaṇḍa- khaṇḍān dahan dhanuṣi dānavasindhunāthān | jvālākarālitamukhas tarasātigāḍha- maurvīkṛtasthitir arājata bhogirājaḥ || 29 || kodaṇḍadaṇḍaghaṭitāṭanigāḍhabandha- tāntena tasya vikasatphaṇacakravālam | nāgeśvareṇa papire śiśirāḥ śiraḥstha- mandākinījalataraṅgaghaṭāsamīrāḥ || 30 || śūtkāripakṣamarutaḥ sphuradagniśāta- śalpāḥ śarāḥ śaśikalāṅkitabāhumadhyāt | niścakramur ditisutābhimukhaṃ himādri- kuñjāntarālagahanād iva rājahaṃsāḥ || 31 || chāyāmayīṃ vidadhato bhuvaneṣv akāṇḍa- kalpāvasānarajanīm iva tasya saṃkhye | ākarṇakṛṣṭavalayīkṛtacārucāpa- caktracyutā bhuvanamānaśire śaraughāḥ || 32 || maurvīkṛtasya khaṭakāmukhapāṇikṛṣṭa- madhyaṃ krameṇa phaṇinaḥ phaṇacakravālam | phūtkārapāvakaśikhā dhanuṣo 'tha tasya cakrīkṛtād iṣugaṇāś ca samaṃ nipetuḥ || 33 || rūḍhāruḍhaṃ(ṣaṃ) tadurasi sphuṭakekipiccha- puṅkhāḥ śarā ditijakārmukacakramuktāḥ | kalpadrumā iva mahīdhrataṭīvicitra- saṃphullaratnakusumastabakā nipetuḥ || 34 || kṛttopavītabhujagādhipamūrdharatna- puṣpopakārakṛtasaṃyugavartmaśobhaiḥ | vakṣaḥsthale puraripor asurendracāpa- cakracyutaiḥ śaraśataiś caturaṃ nipete || 35 || kallolajālakalilā vivalatkapāla- kūrmodarāḥ śirasi tasya śarāśrayāśaiḥ | mandākinījalarayāḥ papire patadbhi- r ahnāya sindhava iva pralayārkapādaiḥ || 36 || saṃdhāsyamānakṛtamārgaṇasaṃdhiyoga- cakrībhavanmaṇiśarāsanabāhujālaḥ | daityādhipaḥ sphuradanekaśaśāṅkakhaṇḍa- mārtaṇḍamaṇḍala ivāmbaramārga āsīt || 37 || manye ca tasya valayīkṛtakārmukasya saṅgrāmakarmaṭhakaṭhorakarālavāhoḥ | prāgātatāyipṛtanāsubhir abhyapāti- paścānniśātatarśalyamukhair vipāṭhaiḥ || 38 || ābaddhakopaditijādhipabāhudaṇḍa- madhyān nirīyur atha saṃyugavartma bāṇāḥ | saṃhāramārutaparāhatasindhuvīci- cakrād ivojjvalitavahnimukhā bhujaṃgāḥ || 39 || niṣṭhyūtatīvraśikhinaḥ śitikaṇṭhamaulī- mālākapālaśakaleṣu niśātaśalyāḥ | niṣpetur arkakiraṇā iva karkaśeṣu kailāsaśailaśikhareṣu surāribāṇāḥ || 40 || tatpātanirdalitamaulikapālapaṭṭa- dhūmacchaṭāmalikalocanam āviśantīm | sevāvicakṣaṇa iva śvasitair nirāsa karṇāvataṃsabhujagaḥ śaśikhaṇḍamauleḥ || 41 || uddāmadāhaparivartitajihmakoṭi- r uttaṃsacandrakalikā śirasi smarāreḥ | daityādhirājaviśikhāgniśikhāsahasra- niryatsudhāsrutir abhūt saviśeṣatanvī || 42 || tasyāhave vikaṭapicchakalāpabhāra- śaṅkucchalasphuṭitacandrakikhaṇḍyamānāḥ | uddāmakopaditijādhipacāpacakra- muktāḥ śarā viṣadharā iva saṃnipetuḥ || 43 || abhyāpatan muditakhecaracakravāla- sāmājikastimitalocanacakradṛṣṭaḥ | daityādhipo 'dbhutavidhāyi vijṛmbhamāṇa- viśliṣṭasaṃdhiḍimaḍambaracāraṇo 'bhūt || 44 || ānemuṣo vijahatā dadhuṣaś ca darpa- m ānighnatā juhuvuṣo 'bhimukhaṃ yatārāt | tenākhilā yudhi parasparam ūyire 'tha gāḍhaṃ śarair daśadiśo dṛḍhacāpamuktaiḥ || 45 || ākarṇakuṇḍalitakarkaśakāladaṇḍa- cakrāyamāṇamaṇikārmukanirgatena | bāṇena vakṣasi jaghāna mṛgāṅkamauli- m ābaddhamatsaram athāvasare 'surāriḥ || 46 || devo 'pi dānavapateḥ pṛthujatrusīmni tiṣṭhety udīrya śaraghātavivṛddhamanyuḥ | preṅkhanmukhāgraśikhinaṃ nicakhāna bāṇa- m utsaṃkhyasaṃkhyakṛtapuṅkhatayorupuṅkham || 47 || 1. ‘śikharaṃ’ kha. tāv uttarottaraduruttaratāratamya- tām yaddinākṛśakṛśānuparītabāṇau | saṅgrāmavartmani paraspararandhralābha- bandhābhisaṃdhi ciram akramatām avandhyam || 48 ||