[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

śrī gaṇeśāya namaḥ ||

oṁ tīkṣṇaiś śilīmukhanakhair atha saṃprahāra- kaṇḍūvinodanam arātijanasya tūrṇam_ | kurvantam antakapurīpṛthusālacāpa- cakre bhyayuṅkta mayamāhavamūrdhni śauriḥ || 1 || caktrārabindanimitaṃ karagāḍhabaddha- pārśvadvayaṃ yudhi babhāra sa pāñjajanyam_ vairiñcamaṇḍam iva niśśvasitānilobdha- paryasyamānamudarāntarato viniryat_ || 2 || ābaddhakankaṭakapāṇiniruddhapārśva- bhāgas sugandhivadanānilapūrṇarandhra | tenānimīlitavilocanapakṣmabandham ādhmāyi saṃyugarasād atha pāñcajanyaḥ || 3 || senābhir asya vijitastanayitnughoṣam astātatāyi yudhitas tanuṣībhir uccaiḥ | grastāṃśumaṇḍalavihastagabhastimāli- vistāriṇībhir athatastarire daśāśāḥ || 4 || akṣmāyi tasya śithilīkṛtanāganātha- vistāribhoganigaḍaṃ ¯kharvitaṃ sat_ | kṣmāmaṇḍalaṃ jaladhilaṅghitatīralekham ājahruṣībhir abhitaẖ kakubhaś camūbhiḥ || 5 || tārkṣyo tha cañcupuṭadaṣṭabhujaṅgamūrtir ākāśam uḍḍaḍayiṣus tarasā dharitryāḥ| pṣṭhena vigrahabhara madhusūdanasya jagrāha dānavacamūsariduṣṇaraśmeḥ || 6 || udgacchatā gaganavartma javena tena dūrāvagāḍhadṛḍhabhinnarasātalāgrāḥ | ākṛṣṭimuktavasudhāḥ kṣaṇavighnakhedam uddadhrire nakharasaṃhatayaẖ kathañcit_ || 7 || tatpakṣabhāgaracitāspadanāganātha- bhāsvatphaṇāmaṇivitānaparīyamāṇam_ | sandhyātapāruṇitatārakacakravāla- karmāṣatām iva jagāma tadāntarikṣam_ || 8 || jyākṛṣṭimaṇḍalitakarkaśadaṇḍadacaṇḍa- kodaṇḍamaṇḍalatayā raṇakānanorvyām_ śaurer jitorjitaripustridaśair vyaloki baddhālavāla iva komalakīrtivallyāḥ || 9 || senā rdudhūnayiṣato dviṣatām amuṣya dordaṇḍamaṇḍalitakārmu¯madhyamuktaiḥ | kāṇḍair akāṇḍanibiḍoḍḍamarapracaṇḍa- naiśāndhakāravidhurā vidadhe dharitrī || 10 || taccāpanirgatavirugṇaśirastrabandha- puṅkhāvaśeṣavinimagnaśaraiś śirobhiḥ | nākadruhāṃ drutam abhāji raṇājirorvyā līlāvanaddhanavapattrapiśācikā|| 11 || pakṣānilāvapratanākasarittaraṅga- bhargacchaṭāmalitanāmaniviṣṭavarṇaiḥ | tenāśu jihmagatibhair apajuhnuve rka- tejo vikāsyatha daśasv api dikṣu bāṇaiḥ || 12 || anyonyapṛṣṭhaparirakṣitacāpacakra- nirmuktaśātataraśalyaśarābhighātaiḥ | sainyair ajigrahadasāvasurādhipasya dikcakravālam asakṛt pralayapracaṇḍaiḥ || 13 || krīḍatkṛtāntabhaṭamuṣṭidurodaraika- līlāvarāṭakagaṇais samarāṅganorvyām_ | śubhair aśīśarad asau śaradāryamāṇa- senāmataṅgajaśiraḥcyutamauktikaughaiḥ || 14 || abhyarṇamṛtyukṛtasannidhipāśapāṇi- niśśeṣahuṅkṛtabhayaṅkarakiṅkarāṅkam_ | āyodhanas suraripoḫ prasaratpatattram āsthānamaṇḍapam ivābhavad antakasya || 15 || tasyotpatattramarutaḥ kṣaṇambarāgra- saṃcāriṇo mukharitān dadhataḫ pṛṣatkāḥ | daityādhipakṣatajaśoṇamukhā babhūvur mandākinītaṭaniketanarājahaṃsāḥ || 16 || śaurer niśātataraśalyaśatair arāti- senāśirāṃsi yudhi cicchidivadbhir ārāt_ dikcakramauyatatarāṃ ratarasā vahadbhir anyonyam āhavamukheṣu śilīmukhaughaiḥ || 17 || saṃṅkūṇitekṣaṇamukhaiḫ paribhāgadṛśya- nāḍīnirokagalitakṣatajāktakaṇṭhaiḥ | āśyāmikāgradaśanais tadapāstabāṇa- kṛttair aloṭhi yudhi daityacamūturaṅgaiḥ || 18 || utkṣiptamūlakuṭilabhruvijṛmbhamāṇa- roṣāruṇaṃ yad abhavat subhaṭasya vaktram_ | vailakṣyatā nu paripāṇḍuratām avāpa| tatkṛttakaṇṭhagalitakṣatajapravāham_ || 19 || trailokyam arcicayiṣo dhavalair yaśobhir ānañjuṣas samaracañcuratāṃ murāreḥ | bāṇāḫ prasasrur abhitaẖ kamalāsanāṇḍa- valmīkakūṭavikaṭodaradāndaśūkāḥ || 20 || taccāpacakranipatanniśitārdracandra- nirlūnitendukaragauralasatpatākāḥ| vicchinnakīrtaya ivāñjanatā na rejur āyodhanesu bhaṭakūbariketudaṇḍāḥ || 21 || dedīpyamānavapuṣā dalitāndhakāra- kūṭā nivṛttapunarāgatayo viśuddhāḥ | tenābhavan valayitonnatakārmukeṇa muktāś śarāstaraṇimaṇḍalabhedadakṣāḥ || 22 || tastambhire pratidiśaṃ tarasā virmāna- vīthyo bhyupetya raṇavartmadidṛkṣamāṇāḥ | tanmārgaṇais sabhayakautukanākibhīru- muktāhitāspadaniśāntagavākṣamārgāḥ || 23 || ādadhmire pratiravapratipannadairghyaiś śailādhirājakuharāṇy abhitas tadānīm_ taccāpacakravivarānaghaghātapāta- niryātaśātaśarasambhṛtatāranādaiḥ || 24 || māṇikyaraśmiśakalojjhitanākacakra- cāpākṛtīṣvasanamuktaśaraughabhinnāḥ | śārṅgāyudhas sapadi nānubabandha daitya- senā diśas samiti śiśriyuṣīrbhayāntāḥ || 25 || tasyāśu vivraṇayuṣo dviṣatāṃ vapūṃṣi karṇāntakṛṣṭivalayīkṛtacāpamuktāḥ | sārāvam etya tarasā tanupuṅkhapakṣa- pātāvadhūtajaladā viśikhā nipetuḥ || 27 || tasyāhavātirabhasād aviśiśrivāṃsi sainyāni nirjayadaśāvidhuratvam ārāt_ | nābhyūhire niśitaśalyaśilīmukhaugha- ghorāndhakāravidhurān atha digvibhāgān_ || 28 || utkhātanandakavikṛttavipakṣakaṇṭha- nāḍīnirokagalitena nirākulātmā | viśvaksasambhramapariplavamānasainyam āpiplavatkṣititalaṃ kṣatijena śauriḥ || 29 || śaurer amandam udaḍīyata pakṣapāta- vātābhighātavidhutābhrapalāśaṣaṇḍam_ | saṅkhye śilīmukhagaṇena vimuktasaṅkhya- ninyuṣā tu gaganotpalam ātanatvam_ || 30 || tena nyaghāniṣata bhinnaghanāghanaugha- saudāmākṣaṇaparītakṛṣāṇuśalyaiḥ | daityādhirājapṛtanā vratanākiloki- kampraiś śanair aśaniśātataraiẖ karāghaiḥ || 31 || pratyagrapāṃsuparuṣāḫ pratipannadikkam udbhūtapattrapaṭalā viyadutpatantyāḥ | bhremustarāṃ bhayakṛto bhuvanāvasāna- vātyā iva pratidiśaṃ suradaityasenāḥ || 32 || preṅkhaddavānalaparītaviṭaṅkakūṭa- vindhyācalāvayavavibhramamūhivadbhiḥ| piṅgordhvakeśanivahair navanīlabhābhis saṅgrāmavartma tadāyāyata yātudhānaiḥ || 33 || saṅgrāmasīmni patitas subhaṭaprahāra- mūrchākulas sapadi rātrimaṭo mumūrṣuḥ | khaḍgāvakṛttanipatatkarikarṇatāla- vṛntānilena samavījyata yātudhānyā || 34 || nistriśaghātavinikṛtabhaṭottamāṅga- pīnāṃcakraracitāspadapūjaṅghāḥ | cakruẖ kṛtāntapuruṣā iva tatra bhītim āvṛttya sainikajanasya raṇe kabandhāḥ || 35 || saṅgrāmasīmni ¯¯¯¯vilūnavīra- senāmataṅgajasahasrakaraprakāṇḍaiḥ | tārkṣīyatuṇḍaparikhaṇḍitabhogibhoga- pātālatālāulalitatviṣiranvarodhi || 36 || kampānubandhihṛdayaṃ pratipannaśoṣa- bimbādharaṃ subhaṭadarśanato bhranāryāḥ | puṣpāyudhaikalalitaṃ valitāṅgabhaṅga- nissaṅgamantharavijṛmbhikam āvirāsīt_ || 37 || rociṣṇuratnanikurumbaviṣaṅgapiṅga- kīlakalaṅkaṭitavīcibhujas tadānīm_ | ambhodhayo ditijanāyakacakravālam āyodhayanpraharaṇīkṣatanakracakrāḥ || 38 || saṃvītalohakavacābhir ivodabhāra- sambhāranīlarucibhir haricāpabhāgbhiḥ | abhyāgamāya sataḍitkaravālikābhir abhyāyayau jaladajālavarūthinībhiḥ || 38 || kṣṇārdhacandraśaradāritamāhavāgra- lakṣmīpayodharabharaṃ karikumbhayugmam_ | uttuṅgapīvaram aliptatāmabhīka- kṛttārdraśoṇaruciśoṇitakuṅkumena || 40 || romāñcapīnatanutā ca sakampatā ca dārḍhyānubandhi ca sakhīṣv api loṭhanatvam_ svedodabindunikaraś ca samanmathāyā dṛṣṭe babhūva subhaṭe suralokanāryāḥ || 41 || saṅgrāmabhūḥ sphuritakhaḍgataraṅgabhaṅga valgannirargalarayoddhatavāhinīkā | āpāṇḍuketuvasanāmalanirjharāṅka vistārikubarikulācalamaṇḍalāsīt_ 41 || caitanyam āpya mukharānakatūryaśaṅkha- śabdena dikṣu sapadi vrajatā vikāsam_ | uttiṣṭhati sma viṣadaṣṭa iva prahāra- mūrchākulaḫ prapatitas subhaṭo raṇorvyām_ 43 || jyotsnāvadātarucirūrjitagarjitābhir āvarjitaḥ kṣayaghanāghanamaṇḍalībhiḥ | srastaḥ kṣitau ca karikumbhavibhedamukta- muktāphalaśriyam ayāḥ karakākaṇaughāḥ || 44 || meghāvalībhir abhito py apinehuṣībhis saṃvardhitābhir iva toyamalīmasatvāt_ | vyāpāritāḫ pṛthulapīlaśirasthalīṣu vidyutkṛpāṇalatikās tarasā nipetuḥ || 45 || phūtkāramuktaśikhicūrṇatayātha tāmra- daṃṣṭrāviḍambitasasandhyaśaśāṅkalekhaiḥ | vaktrair ghanāghanaghaṭāghanaghoṣaghora- saṅghaṭṭam aṭṭahasitaṃ danujair nirāse || 46 || yodhaṃ nṛsiṃhanakhakoṭiniśātaśalya- nārācabhinnarudhirokṣitadehayantram_ saṃhārabhāskarasahasradurīkṣamūrtim ārāt_ nirīkṣitum api vṛvyathitā na śekuḥ || 47 || tāvadviyogabhayavihvalacakravāka- saṅghātakātaratarekṣaṇapātapītaḥ | kṣīṇe hni puṇya iva nākatalāt patiṣyan- bhāsvānapāmbunidhi kīrṇakaro lalambe || 48 || astācalavyavahito viralāndhakāra- cchāyānuviddham abhito vṛtasaukumāryam_ | ākṛṣṭadīrghadivasaṅ karajālam arkaḥ spaṣṭābhilakṣyakiṇalekham ivodyabarha || 49 || devo pi śītakiraṇābharaṇas tadānīm ālokya vatsarasahasram atha vyatītim_ | sandhyāsamādhiviniviṣṭamanā jajāpa kiñcin nimīlitavilocanam ❝tattvam_ || 50 || visrastasāndrakiraṇo vikaṭāstaśaila- kūṭā¯lambi vidadhe sahasoṣṇaraśmiḥ | bimbaṃ vilambam anupetya cakāra cośces sandhyāsamādhim avadhūya haro nukāram_ || 51 || tasmin pranṛtyati tadīyavilocanāgni- jvālāśikhāhatam ivāhimaraśmibimbam_ nirvāpanārtham iva dāhadaśodayasya proccaiḫ parāci na cirāj jaladhau mamajja || 52 || śobhāṃ babhāra cirabhaṅgavigāḍharāga- raktāmbaraṃ smararipāv atha tāṇḍavasthe | tadbāhuyantraparighūrṇitanāgakṛtti- viṣyandisāndrarudhirāṅkam ivāntarikṣam_ || 53 || nirdagdhadurmatidaśe samayānilena nīte pradīpa iva nirvṛtim arkabimbe | āvirbabhūva ghanakajjalajālakalpam andhattamaḫpaṭalam āvilayaṃs trilokīm_ || 54 || āliṅgito jalanidher atha ratnakambu- śobhādharātanutaraṅgabhujāvalībhiḥ | velāṅganābhir udayācalam ārurukṣur uttiṣṭhati sma śayanād iva śītaraśmiḥ || 55 || jyotsnāṅkurāvalir ivāvirabhūd dyuvallyā reje grapallava ivātanusāndhyarāgaḥ | pusphora puṣpanikurumba iva grahaughaḫ pīnatvam āpa phalabandha ivāmṛtāṃśuḥ || 56 || dadhateva rasātalāntalagna sapadi kṣālitam ūrmibhaṅgaiḥ| sphuṭalakṣmanibhena paṅkajālaṃ śaśinodaiyata toyarāśimadhyāt_ || 57 || abhyutthite śaśabhṛti kramabhinnapīna- naiśāndhakāram avalokya parasparaṃ te | āsphālitasphuritadīdhitiratnadaṇḍa- cāpāḫ punar yuyudhire svaradaityayodhāḥ || 58 || iti niśitakṛpāṇaprāsanārācacakra- praṇidatavibudhasenāsaṅkaṭe daityaloke | prasṛtarudhirasindhukṣobhanirbhinnaratna- drumaraṇitanitambā merubhittis tadābhūt_ ||

iti haravijaye mahākāvye ekonapañcāśas sargaḥ ||