śrī gaṇeśāya namaḥ ||
oṁ tīkṣṇaiś śilīmukhana
khair atha saṃprahāra-
kaṇḍūvinodanam arātijanasya tūrṇam_ |
kurvantam antaka
purīpṛthusālacāpa-
cakre bhyayuṅkta mayamāhavamūrdhni śauriḥ || 1 ||
caktrārabi
ndanimitaṃ karagāḍhabaddha-
pārśvadvayaṃ yudhi babhāra sa pāñjajanyam_
vairiñca
maṇḍam iva niśśvasitānilobdha-
paryasyamānamudarāntarato viniryat_ || 2 ||
āba
ddhakankaṭakapāṇiniruddhapārśva-
bhāgas sugandhivadanānilapūrṇarandhraḥ |
tenā
nimīlitavilocanapakṣmabandham
ādhmāyi saṃyugarasād atha pāñcajanyaḥ || 3 ||
senābhir asya vijitastanayitnughoṣam
astātatāyi yudhitas tanuṣībhir uccaiḥ |
gra
stāṃśumaṇḍalavihastagabhastimāli-
vistāriṇībhir athatastarire daśāśāḥ ||
4 ||
akṣmāyi tasya śithilīkṛtanāganātha-
vistāribhoganigaḍaṃ ¯kharvitaṃ sa
t_ |
kṣmāmaṇḍalaṃ jaladhilaṅghitatīralekham
ājahruṣībhir abhitaẖ kakubhaś camūbhiḥ || 5 ||
tārkṣyo tha cañcupuṭadaṣṭabhujaṅgamūrtir
ākāśam uḍḍaḍayiṣus tarasā
dharitryāḥ|
pṛṣṭhena vigrahabhara madhusūdanasya
jagrāha dānavacamūsariduṣṇa
raśmeḥ || 6 ||
udgacchatā gaganavartma javena tena
dūrāvagāḍhadṛḍhabhinnarasātalā
grāḥ |
ākṛṣṭimuktavasudhāḥ kṣaṇavighnakhedam
uddadhrire nakharasaṃhatayaẖ kathañci
t_ || 7 ||
tatpakṣabhāgaracitāspadanāganātha-
bhāsvatphaṇāmaṇivitānaparīyamāṇa
m_ |
sandhyātapāruṇitatārakacakravāla-
karmāṣatām iva jagāma tadāntarikṣa
m_ || 8 ||
jyākṛṣṭimaṇḍalitakarkaśadaṇḍadacaṇḍa-
kodaṇḍamaṇḍalatayā raṇakāna
norvyām_
śaurer jitorjitaripustridaśair vyaloki
baddhālavāla iva komalakī
rtivallyāḥ || 9 ||
senā rdudhūnayiṣato dviṣatām amuṣya
dordaṇḍamaṇḍalitakārmu¯
madhyamuktaiḥ |
kāṇḍair akāṇḍanibiḍoḍḍamarapracaṇḍa-
naiśāndhakāravidhurā vidadhe
dharitrī || 10 ||
taccāpanirgatavirugṇaśirastrabandha-
puṅkhāvaśeṣavinimagnaśaraiś śi
robhiḥ |
nākadruhāṃ drutam abhāji raṇājirorvyā
līlāvanaddhanavapattrapiśācikā||
11 ||
pakṣānilāvapratanākasarittaraṅga-
bhargacchaṭāmalitanāmaniviṣṭavarṇaiḥ |
tenāśu jihmagatibhair apajuhnuve rka-
tejo vikāsyatha daśasv api dikṣu bāṇaiḥ ||
12 ||
anyonyapṛṣṭhaparirakṣitacāpacakra-
nirmuktaśātataraśalyaśarābhighātaiḥ |
sai
nyair ajigrahadasāvasurādhipasya
dikcakravālam asakṛt pralayapracaṇḍaiḥ || 13 ||
krī
ḍatkṛtāntabhaṭamuṣṭidurodaraika-
līlāvarāṭakagaṇais samarāṅganorvyām_ |
śubhair a
śīśarad asau śaradāryamāṇa-
senāmataṃṅgajaśiraḥcyutamauktikaughaiḥ || 14 ||
abhya
rṇamṛtyukṛtasannidhipāśapāṇi-
niśśeṣahuṅkṛtabhayaṅkarakiṅkarāṅkam_ |
āyo
dhanas suraripoḫ prasaratpatattram
āsthānamaṇḍapam ivābhavad antakasya || 15 ||
tasyotpatattra
marutaḥ kṣaṇambarāgra-
saṃcāriṇo mukharitān dadhataḫ pṛṣatkāḥ |
daityādhipakṣatajaśoṇa
mukhā babhūvur
mandākinītaṭaniketanarājahaṃsāḥ || 16 ||
śaurer niśātataraśalya
śatair arāti-
senāśirāṃsi yudhi cicchidivadbhir ārāt_
dikcakramauyatatarāṃ
ratarasā vahadbhir
anyonyam āhavamukheṣu śilīmukhaughaiḥ || 17 ||
saṃṅkūṇitekṣa
ṇamukhaiḫ paribhāgadṛśya-
nāḍīnirokagalitakṣatajāktakaṇṭhaiḥ |
āśyāmikā
gradaśanais tadapāstabāṇa-
kṛttair aloṭhi yudhi daityacamūturaṅgaiḥ || 18 ||
utkṣiptamūlakuṭilabhruvijṛmbhamāṇa-
roṣāruṇaṃ yad abhavat subhaṭasya vaktram_ |
vailakṣyatā nu pari
pāṇḍuratām avāpa|
tatkṛttakaṇṭhagalitakṣatajapravāham_ || 19 ||
trailokyam a
rcicayiṣo dhavalair yaśobhir
ānañjuṣas samaracañcuratāṃ murāreḥ |
bāṇāḫ prasasru
r abhitaẖ kamalāsanāṇḍa-
valmīkakūṭavikaṭodaradāndaśūkāḥ || 20 ||
taccāpaca
kranipatanniśitārdracandra-
nirlūnitendukaragauralasatpatākāḥ|
vicchinnakīrtaya
ivāñjanatā na rejur
āyodhanesu bhaṭakūbariketudaṇḍāḥ || 21 ||
dedīpyamānavapuṣā
dalitāndhakāra-
kūṭā nivṛttapunarāgatayo viśuddhāḥ |
tenābhavan valayitonnata
kārmukeṇa
muktāś śarāstaraṇimaṇḍalabhedadakṣāḥ || 22 ||
tastambhire pratidiśaṃ ta
rasā virmāna-
vīthyo bhyupetya raṇavartmadidṛkṣamāṇāḥ |
tanmārgaṇais sabhayakautukanāki
bhīru-
muktāhitāspadaniśāntagavākṣamārgāḥ || 23 ||
ādadhmire pratiravapratipanna
dairghyaiś
śailādhirājakuharāṇy abhitas tadānīm_
taccāpacakravivarānaghaghātapāta-
niryātaśātaśarasambhṛtatāranādaiḥ || 24 ||
māṇikyaraśmiśakalojjhitanākacakra-
cāpākṛtīṣvasanamuktaśaraughabhinnāḥ |
śārṅgāyudhas sapadi nānubabandha daitya-
senā di
śas samiti śiśriyuṣīrbhayāntāḥ || 25 ||
tasyāśu vivraṇayuṣo dviṣatāṃ vapūṃṣi
karṇāntakṛṣṭivalayīkṛtacāpamuktāḥ |
sārāvam etya tarasā tanupuṅkhapakṣa-
pātāvadhū
tajaladā viśikhā nipetuḥ || 27 ||
tasyāhavātirabhasād aviśiśrivāṃsi
sainyā
ni nirjayadaśāvidhuratvam ārāt_ |
nābhyūhire niśitaśalyaśilīmukhaugha-
gho
rāndhakāravidhurān atha digvibhāgān_ || 28 ||
utkhātanandakavikṛttavipakṣakaṇṭha-
nāḍīnirokagalitena nirākulātmā |
viśvaksasambhramapariplavamānasainyam
ā
piplavatkṣititalaṃ kṣatijena śauriḥ || 29 ||
śaurer amandam udaḍīyata pakṣapāta-
vātā
bhighātavidhutābhrapalāśaṣaṇḍam_ |
saṅkhye śilīmukhagaṇena vimuktasaṅkhya-
mā
ninyuṣā tu gaganotpalam ātanatvam_ || 30 ||
tena nyaghāniṣata bhinnaghanāghanaugha-
sau
dāmānīkṣaṇaparītakṛṣāṇuśalyaiḥ |
daityādhirājapṛtanā vratanākiloki-
kamprai
ś śanair aśaniśātataraiẖ karāghaiḥ || 31 ||
pratyagrapāṃsuparuṣāḫ pratipannadikkam
udbhū
tapattrapaṭalā viyadutpatantyāḥ |
bhremustarāṃ bhayakṛto bhuvanāvasāna-
vātyā iva prati
diśaṃ suradaityasenāḥ || 32 ||
preṅkhaddavānalaparītaviṭaṅkakūṭa-
vindhyācalāvayavavibhramamūhivadbhiḥ|
piṅgordhvakeśanivahair navanīlabhābhis
saṅgrāmava
rtma tadāyāyata yātudhānaiḥ || 33 ||
saṅgrāmasīmni patitas subhaṭaprahāra-
mūrchāku
las sapadi rātrimaṭo mumūrṣuḥ |
khaḍgāvakṛttanipatatkarikarṇatāla-
vṛntānile
na samavījyata yātudhānyā || 34 ||
nistriśaghātavinikṛtabhaṭottamāṅga-
pīnāṃcakra
racitāspadapūjaṅghāḥ |
cakruẖ kṛtāntapuruṣā iva tatra bhītim
āvṛttya sainikajanasya
raṇe kabandhāḥ || 35 ||
saṅgrāmasīmni ¯¯¯¯vilūnavīra-
senāmataṅgajasahasraka
raprakāṇḍaiḥ |
tārkṣīyatuṇḍaparikhaṇḍitabhogibhoga-
pātālatālāulalitatviṣira
nvarodhi || 36 ||
kampānubandhihṛdayaṃ pratipannaśoṣa-
bimbādharaṃ subhaṭadarśanato bhranāryāḥ |
puṣpāyudhaikalalitaṃ valitāṅgabhaṅga-
nissaṅgamantharavijṛmbhikam āvirāsīt_ ||
37 ||
rociṣṇuratnanikurumbaviṣaṅgapiṅga-
kīlakalaṅkaṭitavīcibhujas tadā
nīm_ |
ambhodhayo ditijanāyakacakravālam
āyodhayanpraharaṇīkṣatanakracakrāḥ ||
38 ||
saṃvītalohakavacābhir ivodabhāra-
sambhāranīlarucibhir haricāpabhā
gbhiḥ |
abhyāgamāya sataḍitkaravālikābhir
abhyāyayau jaladajālavarūthinī
bhiḥ || 38 ||
tīkṣṇārdhacandraśaradāritamāhavāgra-
lakṣmīpayodharabharaṃ karikumbha
yugmam_ |
uttuṅgapīvaram aliptatāmabhīka-
kṛttārdraśoṇaruciśoṇitakuṅku
mena || 40 ||
romāñcapīnatanutā ca sakampatā ca
dārḍhyānubandhi ca sakhīṣv api loṭha
natvam_
svedodabindunikaraś ca samanmathāyā
dṛṣṭe babhūva subhaṭe suralokanāryāḥ ||
41 ||
saṅgrāmabhūḥ sphuritakhaḍgataraṅgabhaṅga
valgannirargalarayoddhatavāhinīkā |
āpāṇḍuketuvasanāmalanirjharāṅka
vistārikubarikulācalamaṇḍalāsīt_
41 ||
caitanyam āpya mukharānakatūryaśaṅkha-
śabdena dikṣu sapadi vrajatā vikāsa
m_ |
uttiṣṭhati sma viṣadaṣṭa iva prahāra-
mūrchākulaḫ prapatitas subhaṭo raṇorvyām_
43 ||
jyotsnāvadātarucirūrjitagarjitābhir
āvarjitaḥ kṣayaghanāghanamaṇḍa
lībhiḥ |
srastaḥ kṣitau ca karikumbhavibhedamukta-
muktāphalaśriyam ayāḥ karakā
kaṇaughāḥ || 44 ||
meghāvalībhir abhito py apinehuṣībhis
saṃvardhitābhir iva to
yamalīmasatvāt_ |
vyāpāritāḫ pṛthulapīlaśirasthalīṣu
vidyutkṛpāṇalati
kās tarasā nipetuḥ || 45 ||
phūtkāramuktaśikhicūrṇatayātha tāmra-
daṃṣṭrāviḍambitasasandhyaśaśāṅkalekhaiḥ |
vaktrair ghanāghanaghaṭāghanaghoṣaghora-
saṅghaṭṭam aṭṭahasitaṃ
danujair nirāse || 46 ||
yodhaṃ nṛsiṃhanakhakoṭiniśātaśalya-
nārācabhinnarudhi
rokṣitadehayantram_
saṃhārabhāskarasahasradurīkṣamūrtim
ārāt_ nirīkṣitum a
pi vṛvyathitā na śekuḥ || 47 ||
tāvadviyogabhayavihvalacakravāka-
saṅghātakātara
tarekṣaṇapātapītaḥ |
kṣīṇe hni puṇya iva nākatalāt patiṣyan-
bhāsvānapāmbuni
dhi kīrṇakaro lalambe || 48 ||
astācalavyavahito viralāndhakāra-
cchāyānuvi
ddham abhito vṛtasaukumāryam_ |
ākṛṣṭadīrghadivasaṅ karajālam arkaḥ
spaṣṭābhi
lakṣyakiṇalekham ivodyabarha || 49 ||
devo pi śītakiraṇābharaṇas tadānīm
ā
lokya vatsarasahasram atha vyatītim_ |
sandhyāsamādhiviniviṣṭamanā jajāpa
kiñci
n nimīlitavilocanam ❝tattvam_ || 50 ||
visrastasāndrakiraṇo vikaṭāsta
śaila-
kūṭā¯lambi vidadhe sahasoṣṇaraśmiḥ |
bimbaṃ vilambam anupetya cakāra cośce
s
sandhyāsamādhim avadhūya haro nukāram_ || 51 ||
tasmin pranṛtyati tadīyavilocanā
gni-
jvālāśikhāhatam ivāhimaraśmibimbam_
nirvāpanārtham iva dāhadaśoda
yasya
proccaiḫ parāci na cirāj jaladhau mamajja || 52 ||
śobhāṃ babhāra cirabhaṅgavigā
ḍharāga-
raktāmbaraṃ smararipāv atha tāṇḍavasthe |
tadbāhuyantraparighūrṇitanāgakṛ
tti-
viṣyandisāndrarudhirāṅkam ivāntarikṣam_ || 53 ||
nirdagdhadurmatidaśe samayā
nilena
nīte pradīpa iva nirvṛtim arkabimbe |
āvirbabhūva ghanakajjalajāla
kalpam
andhattamaḫpaṭalam āvilayaṃs trilokīm_ || 54 ||
āliṅgito jalanidhe
r atha ratnakambu-
śobhādharātanutaraṅgabhujāvalībhiḥ |
velāṅganābhir udayācalam āru
rukṣur
uttiṣṭhati sma śayanād iva śītaraśmiḥ || 55 ||
jyotsnāṅkurāvalir ivāvira
bhūd dyuvallyā
reje grapallava ivātanusāndhyarāgaḥ |
pusphora puṣpanikurumba iva grahau
ghaḫ
pīnatvam āpa phalabandha ivāmṛtāṃśuḥ || 56 ||
dadhateva rasātalāntalagna sa
padi kṣālitam ūrmibhaṅgaiḥ|
sphuṭalakṣmanibhena paṅkajālaṃ śaśinodaiyata toyarā
śimadhyāt_ || 57 ||
abhyutthite śaśabhṛti kramabhinnapīna-
naiśāndhakāram avalokya
parasparaṃ te |
āsphālitasphuritadīdhitiratnadaṇḍa-
cāpāḫ punar yuyudhire svaradai
tyayodhāḥ || 58 ||
iti niśitakṛpāṇaprāsanārācacakra-
praṇidatavibudhasenāsaṅkaṭe daityaloke |
prasṛtarudhirasindhukṣobhanirbhinnaratna-
drumaraṇitanitambā
merubhittis tadābhūt_ ||
iti haravijaye mahākāvye ekonapañcāśas sargaḥ
||