[floral] ||
tīkṣṇaiḥ śilīmukhanakhaiḥr atha saṃprahāra-
kaṃḍūvinodaram arātijanasya tūrṇṇaṃ|
kurvvaṃtam aṃtakapurīpṛthusālacāpa-
cakro 'bhya¦yukta mayamāhavamūrddhni sauriḥ||
cakrāraviṃdanamitaṃ karagāḍharuddha-
pārśvadvayaṃ yudhi babhāra sa pāṃcajanyaṃ|
vairiṃcamaṃḍalam iva svasitānilabhda-
paryastamānamudarāṃta¦rito viniryat||
ābaddhakarkkaṭakapāṇiniruddhapārśva-
bhāgaḥ sugaṃdhivadanānilapūrṇṇaraṃdhraḥ|
tenānimīlitavilocanapakṣmabaṃdham
ābdāyi saṃyugarasād atha pāṃcajanyaḥ||
senābhiramya vijitastanayittughoṣam
astātatāyi yudhitas tanuṣībhir uccaiḥ||
grastāṃśumaṃḍalavihastagabhastimauli-
vistāriṇībhir avatastarire tadāśāḥ||
akṣmāyi tasya¦ śithilīkṛtanāganātha-
vistāribhoganigaḍaṃ barakharvvitaṃ sat|
kṣmāmaṃḍalaṃ jaladhilaṃghitatīralekham
ājaghnuśībhir abhitaḥ kakubhaś camūbhiḥ||
tārkṣyo 'tha caṃcupuṭadaṣṭabhujaṃgamūrttim
ākāśam u¯ḍayiṣus tarasā dharitryāḥ|
pṛṣṭhena vigrahabharaṃ madhusūdanasya
jagrāha dānavacamūmurimuṣṇaraśmeḥ||
udgacchatā gaganavartta javena tena
dūrāva¦
gāḍhadṛḍhabhinnarasātalāgrāḥ|
ākṛṣṭamuktavasudhāḥ kṣaṇavighnakhedam
uddadhrire nakharasaṃhatayaḥ kathaṃcit||
tvatpakṣabhāgaracitāspadanāganātha-
bhāsvatphaṇāmaṇivitānapa¦rīyamāṇaṃ|
saṃdhyātapāruṇitatārakacakravāla-
kalmāṣitām iva jagāma tadāṃtarikṣaṃ||
jyākṛṣṭamaṃḍalitakarkkaśadaṃḍacaṃḍa-
kodaṃḍamaṃḍalatayā raṇakānano¦rvyāṃ|
saurir jitojitaripustridaśair vviloki
baddhālavāla iva komalakīrttivallyāḥ||
senā dudhūnayiṣato m amuṣya
dordaṃḍamaṃḍalitakārmukamadhyamuktaiḥ|
kāṃḍor akāṃḍa
viniḍomamarapracaṃḍa-
naiśāṃdhakāravidhurā vivadhe dharitrī|
taccāpanirgatavirugnaśirastrabaṃdha-
puṃkhāviśeṣavinimagraśiraiḥ śirobhiḥ|
nākadruhāṃ drutam ahāji raṇājire 'tha
līlāvanaddhavanapatrapiśācakāśrīḥ||
pakṣānilavyadhutanākasarittaraṃga-
raṃgacchaṭāmalinanāmavinaṣṭavarṇṇaiḥ|
tenāsu jihmaganibhair avajahnuve 'ka-
tejo vikasyadathasasv api dikṣu bāṇaiḥ||
anyonyapṛṣṭhaparirakṣitacāpacakra-
nirmuktasātasaraśalyasatābhighātaiḥ|
sainyair ajagrahadasāvasurādhipasya
ciccakravālam asakṛ¦
꣹t pralayapracaṃḍaiḥ||
krīḍan_ kṛtāṃtabhaṭamuṣṭidarodaraika-
līlāvarāṭakagaṇaiḥ samarāṃgaṇorvyāṃ|
śubhair aśīsairad aśaiśaravadīryamāṇa-
senāmataṃgajaśiraścyutamauktikaughaiḥ||
abhyurṇṇamṛtyukṛtasaṃnidhipāśapāṇir
niśaṃkahuṃkṛtibhayaṃkarikiṃkirāṃkaṃ|
āyodhanapunaripoḥ prasaratpataṃta¦
āsthānamaṃḍapam ivābhavad aṃtakasya|
tasyotpatatramarutakṣaṇam aṃbarāgra-
saṃcāriṇo mukharatāṃ dadhataḥ pṛṣaṭkāḥ||
daityādhipakṣatayaśoṇamukhā babhūvur
mmaṃdākinītaṭani꣹ketanarājahaṃsāḥ|
saurer niśātaśaraśalyaśatair arāti-
senāśirāṃsi yudhi cicchidiṣadbhir ārāt|
dikcakramāyatatarāṃ tarasā vahaṃtir
anyonyam āhavamukheṣu śilīmukhoghaiḥ|
maṃkūnitekṣaṇamukhaiḥ pravibhāgadṛśya-
nāḍītirokavalitākṣitijākukaṃṭhoḥ|
āśyāmikāgradaśanais tadapāstabāṇa-
kṛttair alovi yudhi daityacamūttumāṃgaiḥ||
utkṣiptamūlakuṭilabhruvijṛṃbhamāṇa-
roṣā¦
ruṇaṃ yad abhavat subhaṭasya vaktraṃ|
śailakṣato nu paripāṃḍutām avāpa
tat| kṛttakaṃṭhagalitakṣatajapravāha||
trailokyam aṃcidayiśo dhavalair yaśobhir
ānanmukhaḥ samarabāhuratāṃ murāreḥ|
bāṇāḥ praśastur abhitaḥ kamalāsanāṃḍa-
valmīkakūṭavikaṭomaradattasūkāḥ||
uccārddhacakranipataniṣitārddhacaṃdra-
nirlūnakeṃdukaragonalasatpatākāḥ|
vicchinna¦kīrttaya ivārddhagaṃtā na rejur
āyodhanesu bhaṭakūṭaniketudaṃḍāḥ||
dedīpyamānavapuṣā dalitāṃdhakāra-
kūṭā nivṛttapunarāgatayo viśuddhāḥ|
tenābhavat valayitornatakārmuke
na
muktāḥ śarāstaraṇimaṃḍalabhedadakṣāḥ||
tastaṃbhire pratidiśaṃ tarasā vimāna-
vīthyo 'bhyupetya raṇavatsadidṛkṣamāṇāḥ|
tanmārgaṇaiḥ sabhayakautukanākibhīti-
muktāhitāspadaniṣāṃtagavākṣamārgāḥ||
ādadhmire pratiravapratipannadairghyaiḥ
śailāvirājikuharāny abhitas tadānīṃ|
taccāpacakravivarānaghaghātapāta-
niryātasātasarasaṃ¦bhṛtatāranādaiḥ||
māṇikyaraśmiśabalojjhitanākacakra-
cāpakṛtīṣv asanamuktaśaraughabhinnāḥ|
sārṅgāyudhaḥ samiti nānubabaṃdha daitya-
senā diśaḥ samiti suśruṣuyībhayāṃ¦
tā||
tasyāpi vipraṇayiṣor dviṣatāṃ vapūṣi
karṇṇāṃtakṛṣṭivalayīkṛtacāpamuktā|
sārārvvam etya tarasānutapuṃkhapakṣa-
pātāvadhūtajaladā viśikhā nipetuḥ||
tasyāhavānirabha¦sād aviśiśrivāṃśa
sainyā nirjityayadasāvadhiruddham ārāt|
nābhyūhire niśitaśalyamukhaugha-
ghorāṃdhakāravidhurān atha digvibhāgān||
utkhātakaṃdakavikṛ¦ttavipakṣakaṃṭha-
nāḍīnirodhagalitena nirākulātmā|
viśvak_ sasaṃbhramapariplavamānasainya-
māviplavatkṣititalaṃ janayena sauriḥ||
saurer amaṃdam udaḍīyata pakṣapāta-
vātā
bhighātavidhutābhrapalāśakhaṃḍaṃ||
saṃkhye śilīmukhagaṇena vimuktasaṃkhya-
māninyuśāsu gaganotpalam ākulatvaṃ|
tena nyaghāniṣata bhinnaghanāghanaugha-
saudāmanīkṣaṇa¦parītanusānuśalyaiḥ||
daityādhirājapṛtanāḥ kṛtanākiloka-
kampraṃ śanaiḥr aśaniśātabharaiḥ śaraughaiḥ|
pratyagrapāṃśuparuṣāḥ pratipannadikkam
addhūtapatrapaṭalā viyamutpataṃtaḥ|
bhresustarāṃ bhayakṛto bhuvanāvaśāna-
vātyā iva pratidiśaṃ suradaityasenā||
preṃkhaddavānalaparītaviṭaṃkakūṭa-
viṃdhyācalāvayavavibhramamūhavadbhiḥ|¦
piṃgordvakeśarivahair navanīlatābhiḥ|
saṃgrāmavartma tadayāyata yātudhānaiḥ|
saṃgrāmasīmni patitaḥ subhaṭaprahāra-
mūrcchātulaḥ sapadi rātrimaṭo mumūkṣuḥ||
khaḍgāvakṛttanipatatkarikarṇṇatāla-
vṛttānilena samajīvyata yātudhānyāḥ|
nistriṃśaghātavinikṛttabhaṭottamāṃga-
pīnāṃgacakranisitāspadadhūlisaṃghāḥ|
cakruḥ kṛtāṃta¦puruṣā iva tatra bhītim
āvṛtti sainikajanasya raṇe kabaṃdhāḥ||
saṃgrāmasīmni karavālavilūnavīra-
senāmataṃgajasahasrakaraprakāṃḍoḥ|
tān_ kṣyīyatuṃḍaparikhaṃḍitabhogabhoga-
pātālatālulalitedviṣamaṃtarohi|
kaṃpānubaṃdhahṛdayaṃ pratibhinnaśoṣa-
biṃbādharaṃ subhaṭadarśanato 'tra nāryāḥ||
puṣpāyudhaiḥ kalalitaṃ valitāṃgabhaṃga¦-
maṃtharavijṛṃbhita susaṃyatam āvirāsīt|
rociṣṇuratnanikuruṃbapisaṃgapiṃga-
kīlālakaṃkaṭitavīcibhujās tadānīṃ||
aṃbhodayor ditajanāyakacakravālam
ā¦yodhayatpraharaṇīkṛtanakrāacakrāḥ||
saṃvītalohakavacābhir ivodabhāra-
saṃbhāranīlarucibhir haricāpatāgbhiḥ|
abhyāgamāya satatanvitakaravālikābhir
abhyāyaye jala
dajālavarūthinībhiḥ|
tīkṣṇārddhacaṃdrasaradāritamāhavāgra-
lakṣmīpayodharabharaṃ karikuṃbhayugmaṃ|
uttuṃgapīvaram aliptatarānabhīkaḥ
kṛttāgraśoṇirucaśoṇitakuṃkumena|
romāṃcapīnatanutā ca sakaṃpatā ca
dārḍhyānubaṃ ca sakhīṣupi locanatvaṃ|
svedodabiṃdunikaraś ca samanmathāyā
dṛṣṭeva rūpa subhaṭe suralokanāryāḥ||
saṃgrāmabhū sphuritakhaḍgaturaṃgabhaṃga
valgannirargalarayoddhatavāhinīkā|
āpāṃḍuketuvasanāmalanirjharāṃka
vistārikūbarakulācalamaṃḍalāsīt||
caitanyam āpya mukharā¦
nakatūryaśaṃkha-
śabdena dikṣu sapadir vrajatā vikāsaṃ|
uttiṣṭhati sma viṣadaṣṭa iva prahāra-
mūrcchākulaḥ prapatitaḥ subhaṭo raṇorvyāṃ||
jyotsnāvadātarucirūrjjitagarjitābhir
āvarjjitaḥ kṣayaghanāghanamaṃḍalībhiḥ|
śrastaḥ kṣitau ca karikuṃ|bhavitecamukta-
muktāphalaśriyam adhān_ karakākaṇaughiaḥ||
meghāvalībhir abhito 'py aninehuṣībhiḥ
saṃvaṃditābhir abhitoyamalīmasatvāt|
vyāpāritāḥ pṛthulapīluśilaḥsthalīṣur
vvidyutkṛpāṇalatikās tarasā nipetuḥ
huṃkāramuktaśikhapūrṇṇatayātha tāmra-
daṃṣṭrāviḍaṃbita¦
sasaṃdhyaśaśāṃkalekhaiḥ|
vaktrai ghanāghanasaṭāghanaghoṣaghora-
saṃghaṭṭam aṭṭahasitaṃ danujair nirāśe|
yāvan nṛsiṃhanakhakoṭiniśātaśalyaṃ|
nārādabhinnarudhirokṣitayaṃtrabāhuḥ||
saṃhārabhāskarasahasradurīkṣyamūrttim
ānān nirīkṣitum api vyathitār na śekuḥ|
tāvad viyogabhayavihvalacakravāla-
saṃhārakātaratarekṣaṇapātapītaḥ|
kṣīṇāhni puṇya iva nākatalā patiṣya-
bhāsvānupāmbudhivikīrṇṇakarorulaṃbe||
āstācalavyavahito virasānukāra-
cchāyānuviddham abhito vṛtasaukumāryāṃ|
ākṛṣṭa
dīrghadivasaṃ karavālam arkka-
spaṣṭābhilakṣyakiṇaleśam ivodbabāha|
devo 'pi śītakiraṇābharaṇas tadānīṃm
ālokya vatsarasahasram atha vyatītaṃ|
saṃdhyāsamādhivinaiviṣṭamanā jajāpa
kiṃcin nimīlitavilocanam ātmakatvaṃ|
visrastasārdrakiraṇā vikaṭāstaśaila-
kūṭāvalaṃbi cadadhe sahasoṣṇaraśmiḥ|
biṃbaṃ vilaṃbam anu¦petya cakāra dogdhaiḥ
saṃdhyāsamādhim avadhūya haro 'ṃdhakāraṃ|
tasmin_ pranṛtyati tadīyavilocanāgni-
jvālāśikhāhatam ivāhimaraśmibiṃbaṃ|
nirvvāpaṇārtham iva dāhadaśeo
꣹dayasya
proccaiḥ parāciracirāj jaladhau mamajja¦
śobhāṃ babhāra dinabhaṃgavigāḍharāga-
muktāṃbara smaranipāv atha tāṃḍavasya|
tadbāhuyaṃtraparighūrṇṇitanāgakṛtti-
viṣyaṃdisārdrarudhirāṃkam ivāṃtarikṣaṃ|¦
nirdagdhadurmmatidaśeṣamayānilena
nīte pradīpa iva nirvṛtim arkabiṃbe|
āviṃbabhūva ghanakajjalajālakalpam
andhatamaḥpaṭalam āvilayaṃ trilokīṃ|
āliṃgito jalanidher atha ratnakaṃbu-
śobhāvarātanutaraṃgabhujāvalībhiḥ|
velāṃganābhir udayācalam ārurukṣur
uttiṣṭhati sma śayanād iva śītaraśmiḥ||
jyotsnāṃkurāvalir ivāvira¦bhūvallya
reje| 'grapallava ivātanusāṃdhyarāgaḥ|
prasphora puṣpanikuruṃba iva grahaugha
pīnatvam āphalababaṃdha ivāmṛtāṃśuḥ||
dadhateva rasalatāṃtalagnaṃ sapadi kṣālitaśekham ūrmibhaṃgaiḥ|
sphuṭalakṣanibhena paṃkajālaṃ śaśinodīyata toyarāśimadhyāt||
abhyutthitena śaśabhṛt kramabhinnapīna-
saināṃdhakāram avalokya parasparaṃ te|
āsphā¦
litasphuritadīdhitiratnaṣaṃḍa-
cāpāḥ punar yuyudhiro 'suradaityayodhāḥ||
iti nisitakṛpāṇaprāsamārācacakra-
vraṇitavibudhasenāsaṃkaṭe daityakāle|
prasṛtarudhirasiṃdhukṣobhanirbhinnaratna-
drumaraṇitanitaṃbā merubhittis tadāsīt||
cha ||
iti bālabṛhaspatyanujīvino vāgīśvarāṃkasya kṛtau haravijaye mahākāvye surā¦suravimardano nāma ekonnapaṃcāśaḥ sargaḥ||