Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] ||

tīkṣṇaiḥ śilīmukhanakhair atha saṃprahāra- kaṃḍūvinodaram arātijanasya tūrṇṇaṃ| kurvvaṃtam aṃtakapurīpṛthusālacāpa- cakro 'bhya¦yukta mayamāhavamūrddhni sauriḥ|| cakrāraviṃdanamitaṃ karagāḍharuddha- pārśvadvayaṃ yudhi babhāra sa pāṃcajanyaṃ| vairiṃcamaṃḍalam iva svasitānilabhda- paryastamānamudarāṃta¦rito viniryat|| ābaddhakarkkaṭakapāṇiniruddhapārśva- bhāgaḥ sugaṃdhivadanānilapūrṇṇaraṃdhraḥ| tenānimīlitavilocanapakṣmabaṃdham ābdāyi saṃyugarasād atha pāṃcajanyaḥ|| senābhiramya vijitastanayittughoṣam astātatāyi yudhitas tanuṣībhir uccaiḥ|| grastāṃśumaṃḍalavihastagabhastimauli- vistāriṇībhir avatastarire tadāśāḥ|| akṣmāyi tasya¦ śithilīkṛtanāganātha- vistāribhoganigaḍaṃ barakharvvitaṃ sat| kṣmāmaṃḍalaṃ jaladhilaṃghitatīralekham ājaghnuśībhir abhitaḥ kakubhaś camūbhiḥ|| tārkṣyo 'tha caṃcupuṭadaṣṭabhujaṃgamūrttim ākāśam u¯ḍayiṣus tarasā dharitryāḥ| pṛṣṭhena vigrahabharaṃ madhusūdanasya jagrāha dānavacamūmurimuṣṇaraśmeḥ|| udgacchatā gaganavartta javena tena dūrāva¦gāḍhadṛḍhabhinnarasātalāgrāḥ| ākṛṣṭamuktavasudhāḥ kṣaṇavighnakhedam uddadhrire nakharasaṃhatayaḥ kathaṃcit|| tvatpakṣabhāgaracitāspadanāganātha- bhāsvatphaṇāmaṇivitānapa¦rīyamāṇaṃ| saṃdhyātapāruṇitatārakacakravāla- kalmāṣitām iva jagāma tadāṃtarikṣaṃ|| jyākṛṣṭamaṃḍalitakarkkaśadaṃḍacaṃḍa- kodaṃḍamaṃḍalatayā raṇakānano¦rvyāṃ| saurir jitojitaripustridaśair vviloki baddhālavāla iva komalakīrttivallyāḥ|| senā dudhūnayiṣato m amuṣya dordaṃḍamaṃḍalitakārmukamadhyamuktaiḥ| kāṃḍor akāṃḍaviniḍomamarapracaṃḍa- naiśāṃdhakāravidhurā vivadhe dharitrī| taccāpanirgatavirugnaśirastrabaṃdha- puṃkhāviśeṣavinimagraśiraiḥ śirobhiḥ| nākadruhāṃ drutam ahāji raṇājire 'tha līlāvanaddhavanapatrapiśācakāśrīḥ|| pakṣānilavyadhutanākasarittaraṃga- raṃgacchaṭāmalinanāmavinaṣṭavarṇṇaiḥ| tenāsu jihmaganibhair avajahnuve 'ka- tejo vikasyadathasasv api dikṣu bāṇaiḥ|| anyonyapṛṣṭhaparirakṣitacāpacakra- nirmuktasātasaraśalyasatābhighātaiḥ| sainyair ajagrahadasāvasurādhipasya ciccakravālam asakṛ¦꣹t pralayapracaṃḍaiḥ|| krīḍan_ kṛtāṃtabhaṭamuṣṭidarodaraika- līlāvarāṭakagaṇaiḥ samarāṃgaṇorvyāṃ| śubhair aśīsairad aśaiśaravadīryamāṇa- senāmataṃgajaśiraścyutamauktikaughaiḥ|| abhyurṇṇamṛtyukṛtasaṃnidhipāśapāṇir niśaṃkahuṃkṛtibhayaṃkarikiṃkirāṃkaṃ| āyodhanapunaripoḥ prasaratpataṃta¦ āsthānamaṃḍapam ivābhavad aṃtakasya| tasyotpatatramarutakṣaṇam aṃbarāgra- saṃcāriṇo mukharatāṃ dadhataḥ pṛṣaṭkāḥ|| daityādhipakṣatayaśoṇamukhā babhūvur mmaṃdākinītaṭani꣹ketanarājahaṃsāḥ| saurer niśātaśaraśalyaśatair arāti- senāśirāṃsi yudhi cicchidiṣadbhir ārāt| dikcakramāyatatarāṃ tarasā vahaṃtir anyonyam āhavamukheṣu śilīmukhoghaiḥ| maṃkūnitekṣaṇamukhaiḥ pravibhāgadṛśya- nāḍītirokavalitākṣitijākukaṃṭhoḥ| āśyāmikāgradaśanais tadapāstabāṇa- kṛttair alovi yudhi daityacamūttumāṃgaiḥ|| utkṣiptamūlakuṭilabhruvijṛṃbhamāṇa- roṣā¦ruṇaṃ yad abhavat subhaṭasya vaktraṃ| śailakṣato nu paripāṃḍutām avāpa tat| kṛttakaṃṭhagalitakṣatajapravāha|| trailokyam aṃcidayiśo dhavalair yaśobhir ānanmukhaḥ samarabāhuratāṃ murāreḥ| bāṇāḥ praśastur abhitaḥ kamalāsanāṃḍa- valmīkakūṭavikaṭomaradattasūkāḥ|| uccārddhacakranipataniṣitārddhacaṃdra- nirlūnakeṃdukaragonalasatpatākāḥ| vicchinna¦kīrttaya ivārddhagaṃtā na rejur āyodhanesu bhaṭakūṭaniketudaṃḍāḥ|| dedīpyamānavapuṣā dalitāṃdhakāra- kūṭā nivṛttapunarāgatayo viśuddhāḥ| tenābhavat valayitornatakārmukena muktāḥ śarāstaraṇimaṃḍalabhedadakṣāḥ|| tastaṃbhire pratidiśaṃ tarasā vimāna- vīthyo 'bhyupetya raṇavatsadidṛkṣamāṇāḥ| tanmārgaṇaiḥ sabhayakautukanākibhīti- muktāhitāspadaniṣāṃtagavākṣamārgāḥ|| ādadhmire pratiravapratipannadairghyaiḥ śailāvirājikuharāny abhitas tadānīṃ| taccāpacakravivarānaghaghātapāta- niryātasātasarasaṃ¦bhṛtatāranādaiḥ|| māṇikyaraśmiśabalojjhitanākacakra- cāpakṛtīṣv asanamuktaśaraughabhinnāḥ| sārṅgāyudhaḥ samiti nānubabaṃdha daitya- senā diśaḥ samiti suśruṣuyībhayāṃ¦tā|| tasyāpi vipraṇayiṣor dviṣatāṃ vapūṣi karṇṇāṃtakṛṣṭivalayīkṛtacāpamuktā| sārārvvam etya tarasānutapuṃkhapakṣa- pātāvadhūtajaladā viśikhā nipetuḥ|| tasyāhavānirabha¦sād aviśiśrivāṃśa sainyā nirjityayadasāvadhiruddham ārāt| nābhyūhire niśitaśalyamukhaugha- ghorāṃdhakāravidhurān atha digvibhāgān|| utkhātakaṃdakavikṛ¦ttavipakṣakaṃṭha- nāḍīnirodhagalitena nirākulātmā| viśvak_ sasaṃbhramapariplavamānasainya- māviplavatkṣititalaṃ janayena sauriḥ|| saurer amaṃdam udaḍīyata pakṣapāta- vātābhighātavidhutābhrapalāśakhaṃḍaṃ|| saṃkhye śilīmukhagaṇena vimuktasaṃkhya- māninyuśāsu gaganotpalam ākulatvaṃ| tena nyaghāniṣata bhinnaghanāghanaugha- saudāmanīkṣaṇa¦parītanusānuśalyaiḥ|| daityādhirājapṛtanāḥ kṛtanākiloka- kampraṃ śanair aśaniśātabharaiḥ śaraughaiḥ| pratyagrapāṃśuparuṣāḥ pratipannadikkam addhūtapatrapaṭalā viyamutpataṃtaḥ| bhresustarāṃ bhayakṛto bhuvanāvaśāna- vātyā iva pratidiśaṃ suradaityasenā|| preṃkhaddavānalaparītaviṭaṃkakūṭa- viṃdhyācalāvayavavibhramamūhavadbhiḥ|¦ piṃgordvakeśarivahair navanīlatābhiḥ| saṃgrāmavartma tadayāyata yātudhānaiḥ| saṃgrāmasīmni patitaḥ subhaṭaprahāra- mūrcchātulaḥ sapadi rātrimaṭo mumūkṣuḥ|| khaḍgāvakṛttanipatatkarikarṇṇatāla- vṛttānilena samajīvyata yātudhānyāḥ| nistriṃśaghātavinikṛttabhaṭottamāṃga- pīnāṃgacakranisitāspadadhūlisaṃghāḥ| cakruḥ kṛtāṃta¦puruṣā iva tatra bhītim āvṛtti sainikajanasya raṇe kabaṃdhāḥ|| saṃgrāmasīmni karavālavilūnavīra- senāmataṃgajasahasrakaraprakāṃḍoḥ| tān_ kṣyīyatuṃḍaparikhaṃḍitabhogabhoga- pātālatālulalitedviṣamaṃtarohi| kaṃpānubaṃdhahṛdayaṃ pratibhinnaśoṣa- biṃbādharaṃ subhaṭadarśanato 'tra nāryāḥ|| puṣpāyudhaiḥ kalalitaṃ valitāṃgabhaṃga¦- maṃtharavijṛṃbhita susaṃyatam āvirāsīt| rociṣṇuratnanikuruṃbapisaṃgapiṃga- kīlālakaṃkaṭitavīcibhujās tadānīṃ|| aṃbhodayor ditajanāyakacakravālam ā¦yodhayatpraharaṇīkṛtanakrāacakrāḥ|| saṃvītalohakavacābhir ivodabhāra- saṃbhāranīlarucibhir haricāpatāgbhiḥ| abhyāgamāya satatanvitakaravālikābhir abhyāyaye jaladajālavarūthinībhiḥ| tīkṣṇārddhacaṃdrasaradāritamāhavāgra- lakṣmīpayodharabharaṃ karikuṃbhayugmaṃ| uttuṃgapīvaram aliptatarānabhīkaḥ kṛttāgraśoṇirucaśoṇitakuṃkumena| romāṃcapīnatanutā ca sakaṃpatā ca dārḍhyānubaṃ ca sakhīṣupi locanatvaṃ| svedodabiṃdunikaraś ca samanmathāyā dṛṣṭeva rūpa subhaṭe suralokanāryāḥ|| saṃgrāmabhū sphuritakhaḍgaturaṃgabhaṃga valgannirargalarayoddhatavāhinīkā| āpāṃḍuketuvasanāmalanirjharāṃka vistārikūbarakulācalamaṃḍalāsīt|| caitanyam āpya mukharā¦nakatūryaśaṃkha- śabdena dikṣu sapadir vrajatā vikāsaṃ| uttiṣṭhati sma viṣadaṣṭa iva prahāra- mūrcchākulaḥ prapatitaḥ subhaṭo raṇorvyāṃ|| jyotsnāvadātarucirūrjjitagarjitābhir āvarjjitaḥ kṣayaghanāghanamaṃḍalībhiḥ| śrastaḥ kṣitau ca karikuṃ|bhavitecamukta- muktāphalaśriyam adhān_ karakākaṇaughiaḥ|| meghāvalībhir abhito 'py aninehuṣībhiḥ saṃvaṃditābhir abhitoyamalīmasatvāt| vyāpāritāḥ pṛthulapīluśilaḥsthalīṣur vvidyutkṛpāṇalatikās tarasā nipetuḥ huṃkāramuktaśikhapūrṇṇatayātha tāmra- daṃṣṭrāviḍaṃbita¦sasaṃdhyaśaśāṃkalekhaiḥ| vaktrai ghanāghanasaṭāghanaghoṣaghora- saṃghaṭṭam aṭṭahasitaṃ danujair nirāśe| yāvan nṛsiṃhanakhakoṭiniśātaśalyaṃ| nārādabhinnarudhirokṣitayaṃtrabāhuḥ|| saṃhārabhāskarasahasradurīkṣyamūrttim ānān nirīkṣitum api vyathitār na śekuḥ| tāvad viyogabhayavihvalacakravāla- saṃhārakātaratarekṣaṇapātapītaḥ| kṣīṇāhni puṇya iva nākatalā patiṣya- bhāsvānupāmbudhivikīrṇṇakarorulaṃbe|| āstācalavyavahito virasānukāra- cchāyānuviddham abhito vṛtasaukumāryāṃ| ākṛṣṭadīrghadivasaṃ karavālam arkka- spaṣṭābhilakṣyakiṇaleśam ivodbabāha| devo 'pi śītakiraṇābharaṇas tadānīm ālokya vatsarasahasram atha vyatītaṃ| saṃdhyāsamādhivinaiviṣṭamanā jajāpa kiṃcin nimīlitavilocanam ātmakatvaṃ| visrastasārdrakiraṇā vikaṭāstaśaila- kūṭāvalaṃbi cadadhe sahasoṣṇaraśmiḥ| biṃbaṃ vilaṃbam anu¦petya cakāra dogdhaiḥ saṃdhyāsamādhim avadhūya haro 'ṃdhakāraṃ| tasmin_ pranṛtyati tadīyavilocanāgni- jvālāśikhāhatam ivāhimaraśmibiṃbaṃ| nirvvāpaṇārtham iva dāhadaśeo꣹dayasya proccaiḥ parāciracirāj jaladhau mamajja¦ śobhāṃ babhāra dinabhaṃgavigāḍharāga- muktāṃbara smaranipāv atha tāṃḍavasya| tadbāhuyaṃtraparighūrṇṇitanāgakṛtti- viṣyaṃdisārdrarudhirāṃkam ivāṃtarikṣaṃ|¦ nirdagdhadurmmatidaśeṣamayānilena nīte pradīpa iva nirvṛtim arkabiṃbe| āviṃbabhūva ghanakajjalajālakalpam andhatamaḥpaṭalam āvilayaṃ trilokīṃ| āliṃgito jalanidher atha ratnakaṃbu- śobhāvarātanutaraṃgabhujāvalībhiḥ| velāṃganābhir udayācalam ārurukṣur uttiṣṭhati sma śayanād iva śītaraśmiḥ|| jyotsnāṃkurāvalir ivāvira¦bhūvallya reje| 'grapallava ivātanusāṃdhyarāgaḥ| prasphora puṣpanikuruṃba iva grahaugha pīnatvam āphalababaṃdha ivāmṛtāṃśuḥ|| dadhateva rasalatāṃtalagnaṃ sapadi kṣālitaśekham ūrmibhaṃgaiḥ| sphuṭalakṣanibhena paṃkajālaṃ śaśinodīyata toyarāśimadhyāt|| abhyutthitena śaśabhṛt kramabhinnapīna- saināṃdhakāram avalokya parasparaṃ te| āsphā¦litasphuritadīdhitiratnaṣaṃḍa- cāpāḥ punar yuyudhiro 'suradaityayodhāḥ|| iti nisitakṛpāṇaprāsamārācacakra- vraṇitavibudhasenāsaṃkaṭe daityakāle| prasṛtarudhirasiṃdhukṣobhanirbhinnaratna- drumaraṇitanitaṃbā merubhittis tadāsīt||

cha ||

iti bālabṛhaspatyanujīvino vāgīśvarāṃkasya kṛtau haravijaye mahākāvye surā¦suravimardano nāma ekonnapaṃcāśaḥ sargaḥ||