||śrī gaṇeśāya namaḥ||
|| atha jvalatkāñcanarājiśṛṅgaśailopamā dā
navadaityanāthāḥ |
kṛṣānupiṅgabhrukuṭīkarālalalāṭapaṭṭā harim abhyapeyuḥ || 1 ||
yugāntakālānaladhūmarāśir ivāhirūḍhaẖ kaladhautaśailam_|
tārkṣye sthito megha
rucir yuyutsur vivalgito valguvarūthinīṣu ||2||
sāsī susāsāsasusāsaso sā
vavovavāveva vivo vivīvaḥ |
nainānanenānanunā nanonau| rarīrurūro rarirāra roram_ ||3
ekākṣarapādaḥ||
tasyātha nistriṃśanipātalūnasauvarṇavarmāruṇaratnacūḍāḥ |
nirīyurāyodhanamūrdhni kāyādamarṣavahner iva visphuliṅgāḥ || 4 ||
tena dviṣāṃ
saṃyati dehalagnapatatrikāśvāsakalālasānām_ |
vyadhāyi senā karavā
lakṛttapatattrikāśvāsakalālasānām_ || 5 ||
salīlamabhyāṅga¯mūrdhni da
npātsannāhamutsṛṣṭavato pi tasya |
surāricakrīkṛtacāpamuktaiḥ śaraiś śarīraṃ bibhi
de na dhairyam_ || 6 ||
avāpya taiẖ karkaśamārgalābhaṃ śamārgalābhaṅgakṛtipragalbhaiḥ |
ninye na nūnaṃ sarasātalātai rasātalābhaikaparāyaṇatvam_ || 7 ||
sa vallakīvādya
m ivārisainyan tantrīguṇotkarṣavadāhavāgre |
vistāridainyaṃ laghubhiḫ prahāraiś ci
raṃ vaśasthaṃ gurubhiś ca cakre || 8 ||
abhūt parīte subhaṭair arātiviṣādavadbhir na viṣā
davadbhiḥ |
asṛṅmayīnāṃ prabhavas tadānīm apāñ ca janye samapāñcajanye || 9 ||
tārkṣye sthitas tatkanakāvadātapatattraraśmiccharitettarīyaḥ |
surārisenādalitās ta
dānīṃ camūcarās svānatha śārṅgapāṇiḥ || 10 ||
navīnanānānavano vivonnaṃ vavāvanenā
vanavānvinaināt_ |
vanānanān nānuvanan na nunnā navīnivāvinnavanāvavinnaḥ || 11 ||
dvyakṣaraḥ
sphuratkirīṭāspadapadmarāgamayūkharekhācchuritā murāreḥ |
vyāpāryamā
ṇāsisaraktadhārāmārgāṅkiteva śriyamāsadaddyauḥ || 12 ||
sa sādhusandho nidhanā
ndhadhundhudhanur dhunāno dhuri dhīnidhīnām_ |
rurodha rodhair mṛdhamārgarāgimanās samagrāsu
rasārasenāḥ || 13 ||
saptavyañjanabandhaḥ||
ātastare mudgaraghātabhinnakarīndrakumbha
skhalitais saraktaiḥ |
saṅgrāmalakṣmīśabarīvibhūṣāguñjāphalair mauktikamaṇḍalaiḥ kṣmā
m_ || 14 ||
saṃsārasūs sārasasārasārī sasāra sūris sasurāsure sau |
rasaurasā
ri sarasaṃ riraṃsurāsais surāso risirāsrasāre || 15 ||
dvyakṣaraḥ
ratnojjvalaiś cakrama
yaiḫ patadbhiḫ parisphuraddīdhiticakravālaiḥ |
vyarājatānekasahasrasaṅkhyaiḥ kṣayārkabi
mbair iva saṃyugorvī || 16 ||
kuntābhighātādraṇamīyivadbhis tadācakampe turagair a
rīṇām_ |
ghnanto na te tatra ruciṃ dadhānā tadā ca kampeturagair arīṇām_ || 17 ||
sa nī
rabhārāmbudharābhirāmaḥtaḍicchaṭāpiṅgattarīyaḥ |
śriyan dadhānaḫ pṛthulāṅgalīnāṃ
vardṣāvatārapratimo murāriḥ || 18 ||
karair akāro rikiro kukākurākekarair eka
kukārakāruḥ |
kirerakāri krakaraikakārā kurīrakāreka karārakaukāḥ || 19 ||
dvyakṣaraḥ
tatkhaḍgādhārāvinikṛttamūlā viṣāṇinām pīvarahastadaṇḍāḥ |
vidhīyamā
nāntakarājadhānīstambhābhirāmāḥ patitā virejuḥ || 20 ||
yodhasya tasmin samare ta
dānīṃ vinighnato rāticamūs svadhāmnā |
bhāsvān api sphāratarapratāpo na sāmyamāla
mbata cārudoṣṇaḥ || 21 ||
mātrācyutakam_||
nipātitasyāriśirastrabandhe kṛpāṇa
paṭṭasya ca tena roṣāt_ |
tadāspadaśrīmaṇipārihāryaninādalīlāraṇitena
tene || 22 ||
raṇaṃ gajais sindhum ivāmarāṇān tadāpairājeṣṭatamaṃntaraṅgaiḥ |
viroca
naś cānugato dhipatyatadāparājeṣṭa tamantaraṅgaiḥ || 23 ||
surārināthena raṇa
kṣapāsu prabhāmayasya dhvajinī tadānīm_ |
yugāntaveleva sanīrabhāragabhī
ratārastanayitnughoṣam_ || 24 ||
parāpanāmarṣamanānatena nṛvīna sāpatnya
pasā sugāsu |
jitājimādhiprathamāsugāsu śubhāśu sārambharasā nagena ||
25 ||
prātilomena sa evārthaḥ||
nipātitas tena dṛḍhāsthibandhaṃ tadbhaṅgatoṣād i
va tīkṣṇadhāraḥ |
tene digantapratiphāladīrgha kṛpāṇapaṭṭaḥ kvaṇitāṭṭahāsam_ ||
26 ||
dīnānanendūnadunodanunnā nānandanodī danunandanādīn_ |
nānandino nūna
nadīnānādānnadī nanandānu nadannadūnaḥ || 27 ||
dvyakṣaraḥ||4||
navotpalaśyāmala
kāntibhāsvadanekapārīhitacāruśoṇḍuḥ |
sa pānabhūmīr iva saṃyugorvīś cakāra
nānāvaravīrabāhyāḥ || 28 ||
vyadhāyi tena kṣapitāstraśastraprapañcamāyāmavatā
satāram_ |
tatsainyamāvarjitaśatruraktaprapañcamāyāmavatā satāram_ || 29 ||
tasmin mahārau ravasaṅkaṭe pi nipātitās saṃyugamūrdhni vīrāḥ |
kṛtāpadānā prasaradvi
mānavīthīgatās svarganivāsam āpuḥ || 30 ||
sāmbhobharairañjanabhedabhābhiḫ prāptais sma
rāres samarānakatvam_ |
saṃhārakalabhitasya sindhos samānaśabdair gaganaṃ
tadānīm_ || 31 ||
||mātrārahito gūḍhakriyākartṛkaḥ||
saṅgrāmarāgaṃ sahasābhyupetya
kṛtābhiyogān subhaṭās tadānīm_ |
ekā śivā dūty api cāntareṇa saṃyojayām āsa
sahāpsarobhiḥ || 32 ||
saṅkhye parāsuṃ suralokanārī pravīram ādāya sarāgicetāḥ |
sumerukuñjaṃ praviveśa cārupiyālasālaṃ ramaṇābhilāṣāt_ || 33 ||
akṣara
cyutakam_||
karālalekhaṃ sṛṇighātaśūtamūrārdhā samutkṣipya karaṃ karīndrāḥ
adarśayan nākatalādhirohasopānamālām iva yoddhur agre || 34 ||
mārārirāmāmamamarairamomāmurorararīnmārimamūmmarīrām_ |
marīmamīrām marumā mamarma mā
rāmirāmāruramīmamormim_ || 35 ||
dvyakṣaraḥ||5||
daityādhipās tan na yuyutsavo
ye saroṣadaṣṭādhararaudranetrāḥ |
kṣatābhimānāstarasā tayātha te vītatṛpṇās sama
re babhūvuḥ || 36 ||
saṃsārasetus surasaṃstutāstraistāstāra sāstāritarās satārāḥ |
sārāstitārātirasās sasūtās sāsrotsarāsās sarasāstatastāḥ || 37 ||
dvyakṣaraḥ||
vajraprabhaṃ tat pṛtanā tadānīṃ veleva kūlācalamūrmibhaṅgaiḥ |
viśvāpyaviśvāsa
kṛdāhṛveṣu vivyādha saṃrabhya varāhakālaiḥ || 38 ||
nighnan sa śatroḫ pṛtanā raṇeṣu
sebhā varāsaprasarā babhāse |
saṃrambham ambhodharadhīranādo harorusārastarasā ruro
ha || 39 ||
prātilomyenābhinnārgapādaḥ ||
abhyāpatantī sthagitāntarikṣaṃ saroṣaci
ttā yudhi vipracittaiḥ |
ṭāṃkārraitāśeṣavimānaghaṇṭais tadā vikīrṇair bhujagair ivā
rāt_ || 40 ||
senā sabhāmā navatīvratāpe senā sabhā mānavatī vratāpe |
sādhūrjitā
sannavadhāturāge sā dhūrjitā sannavadhāturāge || 41 ||
masampuṭayamakam_||
dānā
ratā saṅgatamāṃnadāsā nānādhunā dharmavatā varāsaiḥ |
sairāvatā varmavarā dhunānā sā
dānamātaṅgasatārdhanādā || 42 ||
anulomapratilomārdha ślokaḥ||
nipatya saṃhāravi
bhāvarīva surārisainyena samaṃ yuyutsuḥ |
cchāyāndhakārasthagitārkabimbadigantarā
dānavacakravālam_ || 43 ||
kallolikīlālakulākulākukākolakā
kīkulikālikekaiḥ |
kālī kukākokilakālakaikā lolālakālo
ki kalau kilolkā || 44 ||
dyakṣaraḥ || 6 ||
kātyāyanī dvādaśabhis tadānīm udañcitāṣā
ḍhatayātha dorbhiḥ |
virājatāyodhanamūrdhni māsais saṃvatsaraśrīr iva jṛmbhamāṇā ||
45 ||
tanmārgaṇair ye bhihatāḫ patadbhir avāpatanvīratayābhiyoge |
tān divyanārījanatā
dhiyāryair avāpa tanvī ratayābhiyoge || 46 ||
ciraṃ nidadhyau punar uktamūrchāgamāga
meṣu pravilokitānām_ |
nimīlitākṣas samiti pravīras surāṅganānām iva
rūpalakṣmīm_ || 47 ||
samutkhanatkaścidapāstahetirajātatānekapadan tadaṇḍam_
vairiñcam apy aśvakhurakṣatotthaṃ rajo tatānekapadantadaṇḍam_ || 48 ||
ekasya saṅkhye
paripūrṇacāruśṛṅgārarāgasya babhūva tasmin_
īhāmṛgāṅkasya surāṅganābhi
r dṛṣṭasya ceṣṭārabhaṭe pradhānā || 49 ||
bhayaṅkarairāvaṇadantadaṇḍasaṅghaṭṭadhūmāvilamerukuñjā |
amandarīḍhoragabāṇaviddhaviṭaṅkaṭaṅkāsurabāhudaṇḍā || 50 ||
bhā
ṣāsamāveśaḥ
gabhīradhīrāravarīṇabhīruraṇādarā dāruṇavāraṇā sā |
a
bhaṅgurā vīravirūḍhahāvasvarāṅganādakṣakaṭākṣamokṣaiḥ || 51 ||
pādaniravadyaḥ||
prabhāmayenāricamūs tadānīṃ salīlamāsphālitacāpayaṣṭiḥ |
virūḍhasaṃrambha
surāribāṇasambhārasaṃruddhakarīrakuñjā || 52 ||
prāgardhaniravadyaḥ||
ārūḍha
rīḍhāmarabāṇaviddhaturaṅgamālā raṇarāgamūḍhā |
nītā vihastatvabhibhais sahā
tha suvarṇasānorgahanonyavikṣat_ || 53 ||
caramārdhaniravadyaḥ||
ruṣā tamabhyaidatha
vajrabāhuvarūthinī smaṅgararāgicetāḥ |
daityair upetā kṣayakālasindhuveleva ka
llovalaghaṭāsahasraiḥ || 54 ||
saṃhāradhīr nardamadā samābhī rāsādarātisthiratārakā
ca |
sātaṃ varāsaprakare bhiyojyā nāmāhitājitvarasādināmā ||
prātilomyenānantara ślo
kaḥ || 55 ||
mānādisāratvajitāhimānā jyāyobhirekaprasarāvataṃsā |
cakāra tāra
sthitirādasārā bhīmā sadāmardanadhīrahāram_ || 56 ||
daityairathābhyetya kṛtāntamukhyā
rayādayudhyanta raṇe suraughāḥ |
taraṅginīprotasi sampatantastaraṅgabhaṅgā iva gaṇḍa
śailaiḥ || 57 ||
rakṣodarakṣodavipannadaityamānāgamānāgatabhītiyodhām_ |
pattrā
tapatrātatabaddhaśobhāṃ viśvāsaviśvāsapadātisainyām_ || 58 ||
abhyetya saṅgrāma
bhuvaṃ viṣāṇaprabhācchalenodaradhāmapīṭham_
samudgiran gāṅgam iva pravāhamapo
thayannāgamukho bhipātī|n_ || 59 ||
bhānena nūnānanibhānanunnānibhānano bhānunibhā
nnabhobhit_ |
nābhinnanābhīnaninānanānābhinonābhinobhānanunānubhūnnut_ || 60 ||
dvyakṣaraḥ ||
prakāśitāyodhanasauṣṭhavo tha māyāsuro nyatra vipakṣalokam_ |
virūḍha eko dhi
raṇaṃ babādhe prasahya dhātvartham ivopasargaḥ || 61 ||
dadarśa senā yudhi dānavānām a
nuttamā sādhyavasā yamastāḥ |
śarīralagnāś ca śivā bhaṭānām anuttamā sādhyavasāya
mastāḥ || 61 ||
mūrchāparītaṃ tarasā jagāma jahau samāśvāsam upeyivāṃsam_
kada¯te smeti gatāgatābhyāṃ bhaṭena nāgapramadāhavāgre || 62 ||
tenāhatānyāhavadu
rmadena dvandve tadānīn tumule pravṛtte |
tataḫ padānīva balāni pūrvam abhyahitāni dviṣa
tāṃ nipetuḥ || 63 ||
viśaṅkaṭaṃ kaṇṭhaviṣaṃ dadhāna kulādrinirbhedaviśaṅkaṭaṅka
m_ |
mahāni kartuṃ samare nirāsthadarātiloka samahāni kartum_ || 64 ||
bhānti sma saṃvītaguḍair vapurbhis turaṅgamās santatamāpatantaḥ |
āviṣkṛtānekasaha
srasaṅkhyair ivekṣituṃ vikramam indumauleḥ || 65 ||
śiro vahann uddharamājiṣūcca
śikhaṇḍakāntaṃ śaśikhaṇḍakāntam_
rarāja lagnas suraśāttravāṇām anekapā
līdamane kapālī || 66 ||
cchettuṃ śiraḥ kuñjarapṛṣṭhabhājā paryastamīśena sudhā
ma cakram_
dadarśa rāhur nijakaṇṭhapīṭhacchidāṃ smarann utphaladantarikṣe || 67 ||
sabhāmayānāṃ prasabhāmayānāṃ samiddharābhisamiddharāgā |
cakāra senā na ca kā
rasenās samāhitānām asamāhitānām_ || 68 ||
nabhastalodyānatamālaṣaṇḍair bhaṭa
pratāpānaladhūmadaṇḍaiḥ |
saṅgrāmadugdhodadhikālakūṭalekhāvibhaṅgaiḥ sphuritaṃ kṛpā
ṇaiḥ || 69 ||
tasmiṃs tadā bhāsvati candracāruniśātahetau yudhi jṛmbhamāne |
viśī
ryamāṇaṃ dadṛśe surāres sainyāndhakāraṃ tridaśādhināthaiḥ || 70 ||
binducyutakam_||
sā
rā matāpi kṣapitāmarā sā mārā bhiyā cakracayābhirāmā |
navebharārasaprasa
rā bhavena senā tu hetikṣatihetunāse || 71 ||
prātilomyena sa evārthaḥ ||
uttiṣṭhamānā
samare sadarpaṃ saṃhāraveleva jagattrayasya |
nistriṃśakallolakarālitārbhrasi
ndhunudantī ghanaghoraghoṣam_ || 72 ||
tenācyutāsāramṛdhābhirāmā mānānatā gaura
vadhāmarāgāt_
senārditā sārarudhā surāṇāṃ nānāhitā vārayudhā parāsīt_ || 73 ||
pratipādaṃ gomūtrikā murajabandhaś ca ||
romāñcamuccair bibharāṃ cakāra tat khaḍgāghātai
s subhaṭasya saṅkhye |
surāṅganādarśanajṛmbhamāṇamanobhavasyeva śarīrayaṣṭiḥ || 74 ||
vajraprabhasyātha yuyutsu sainyaṃ tadāśu śūreṇa tadā śuśūre |
śaktā babhūvus samare vi
jetuṃ mahānaṭaṅ ketra mahānaṭaṅke || 75 ||
vidīryamānadvipakarṇaśaṅkhaparā
gapāṇḍūkṛtamuddhatasya |
sacandanālepam ivāmarastrīsamāgamotkasya vapur vi
reje || 76 ||
sāmānitāyuk prasṛtā varāsi sirāvatāsṛk prayutānimāsā |
rāvībha
rāsapratighāparopaparopaghātiprasarābhavīrā || 77 ||
anulomapratilomapādaḥ
niśā
nanenāhitahāriśobhaṃ śaityasya dhāmāmalamuṣṇaraśmiḥ |
dadhat tadānīṃ yudhi maṇḍalā
graṃ tuṣāradhāmā ca jaghāna daityān_ || 78 ||
vimatsaraḫ patrigaṇena sākaṃ savyāpa
savyāpadi daityacakre |
vyāpāra āsīc ca śanair bhaṭānāṃ sandehasandehaparāyaṇā
nām_ || 79 ||
smerānanābhyāṃ samaraṃ sametya sollāsanānāsilatālalāmāḥ |
tābhyāṃ
sasaṃrambhamarātisenā nirāsire sāratarābhirāmāḥ || 80 ||
tathā dadhāno tanutān nidhīnāṃ dhūtānano nūnadhunīnanādaḥ |
tenaidhitānāṃ nidhan tadānīn nūnaṃ na tene na dhanādināthaḥ ||
81 ||
tavargabandhaḥ ||
cūrṇo dadhau tadṛḍhavajramuṣṭiniṣpiṣṭasauvarṇatanutrajanmā |
mu
ktānidhāneṣu karīndrakumbhaka¯ṣu siddhārthakarāśilīlām_ || 82 ||
kaṅkālakā
ryārthiśivāsilūnakaṅ kālakārātigaṇā raṇoryām_
kaṅkālakā bhāsuradehala
gnakaṅkālakādhīśacamūn na cakre || 83 ||
yodhāẖ kalāpaiẖ kṛtacāruśobhā vimukta
siṃhadhvanitārakekāḥ |
kośedarebhyaś cakṛṣuḥ kṛpāṇānahīnmayūrā iva koṭarebhyaḥ ||
84 ||
preṅkhannakhāṃśūtkaramañjarīka karṇāntakṛṣṭonnatacāpayaṣṭiḥ |
saṅkhyāvato pi dvi
ṣato raṇeṣu jaghāna kālī gaṇanāvyatītām_ || 85 ||
jagattraye pi spṛhaṇīyarū
paṃ vilakṣaṇaṃ veśam upājihīrṣuḥ |
lāvaṇyasaubhāgyaguṇair anindyaiḫ purandhricūḍāma
ṇitām upetya || 86 ||
rodhodharā rodhradharairirātraiḥrarorudhā dhūrdharadhūrurūrāḥ |
rurodha
raidhādhirudho radhādhirādhāradhīrārudhirā dharārdham_ || 86 ||
dvyakṣaraḥ ||
kṣiptaṃ kareṇātha
tayā vidūram ardhārdhamagnaṃ vinipatya tiryak_
babhāra cakra karikumbabhāsvadaṭṭā
lasālakramadśīrṣakatvam_ || 87 ||
tasyāṃ raṇāraṇyabhuvi prakṛṣṭakṛpāṇakṛttāribha
ṭā tadānīm_ |
mārīcamāyākṛtatīvramohā raghūdvahasyeva cacāra vṛttiḥ || 88 ||
sa
mbhobharairañjanabhedabhābhiḫ prāptais smarāres saparānakatvam_ |
saṃhārakālakṣubhitasya
sindhos samānaśabdair gaganaṃ tadānīm_ || 89 ||
mātrārahito gūḍhakriyākartṛkaḥ ||
stanaty upetāṃ pṛtanāṃ smarāres tadā na keyūracitāṃ sabhābhiḥ |
suradviṣāṣas saṃvalitā
rkapādās tadānakeyū racitāṃ sabhābhiḥ || 90 ||
tato tyatīyāya tayā yutātitāyatyayā
yāyatitotiyattam_
tutyā yayau taṃ yatiyeyatāyī tāyītayāto yayuyāyitatyā ||
91 ||
dvyakṣaraḥ ||
karṣandhanus saṃhṛtadīpradhāṇaṃ sasajjarāsandhavadho raṇena |
ā
varjito bhīma ivābabhāse| sasujjarāsandhavadhoraṇena || 92 ||
saṃkhye vṛṣāṅkaḥ prasṛ
to na tejas tadāsa hantavyavadhāyakasya |
saṅgrāmarāgaprasareṇa dūraṃ tadāsahanta vya
vadhāyakasya || 93 ||
sattvaprakāśaprasareṇa dūraṃ nirmucyamāneṣv atha nākasatsu |
ko
daṇḍavallīstarasā dhunānā varūthinī śītamarīcimauleḥ || 94 ||
sajjhā ninādānava
tāpiteṣu sākam patākāśatalāñchiteṣu |
sajjāninā dānavatāpiteṣu sākampatā
kāśatalāñchiteṣu || 95 ||
samudgayamakam_ ||
śilīmukhaughaiḥ kṣayasaptasapti
marīcrīprais tridaśṇilokaḥ |
prasarpatārāt sakalāsu dikṣu rajondhakāreṇa vijambhatāyām_ || 96 ||
vyāpādayantaṃ niśitais sa saṅkṣye samānavakravya||vahāratāpe |
madorji
tānekapadāni pātisamiddharāgaś caturaṃsakūṭam_ ||
mahāyamakam_ || 97 ||
rarṇāṅgane kaiśikamārgacārā śikṣāravāviṣkṛtasauṣṭhavānām_
tatsainikānāṃ
dhutacarmakhaṇḍā vyajṛmbhata sthānaviśeṣalakṣmīḥ || 98 ||
hīnohinīnāṃ nahanena nainā
nīhohanānānahanānanetā |
hī nunnahāne hananā hanainānahāni nānāhananānanā
haḥ || 99 ||
dvyakṣaraḥ || 10 || 99 ||
tadvāṇanirbhinnakapolamuktaraktacchaṭāpāṭalakarṇa
śaṅkhaḥ |
guhopakaṇṭhāspadanūtanendubimbodayādriśriyam āpa nāgaḥ || 100 ||
dhīnāṃ
nnidhānan nidhanāndhadhundhūnadhūnano nūnadhunīnadhūniḥ |
nunnādhidhandhānadhunonnanainā
nanindhanānādhi dhanaidhano ndhān_ ||
dvyakṣaraḥ || 11 || 101 ||
mūrchāparītaṃ rabhasājighṛ
kṣus surāṅganā saṅgaramūrdhni dhīram_ |
raujjīvayantaṃ karaśīkaraughair amarṣajihma
ṅ gajamāluloke || 102 ||
repe puruprīraparo pi pāparipraururūpāripapīrapāra
m_ |
purāri rāpāparapipparārpirepo ripūroraripūriropaḥ || 103 ||
dvakṣaraḥ 12
muktānidhīḫ kuñjararājakumbhakūṭasya paryantataleṣv aśaṅkam |
huṅkāramātrair abhi
japya yodhas saṃsiddhikāmo nicakhāna śaṅkan_ || 104 ||
tejotatājo jajato tije
tā tato jitojotitajātijātam_
jātīti totte jitajittatāji jājī jitā
tītajitītitattat_ || 15 ||
dvakṣaraḥ ||
rociṣṇutaccāpacariṣṇucaṇḍanārācacakrāsta
virocanārciḥ |
jajñe jagattatkṣaṇam andhakārasandhānanirdhūtadigantakānti || 106 ||
rācī riroro ruruce rarāciccarācarār cārurirārucarcā |
cārīcaro rārirucī ruco
ccairacūcuraccārcirareracauram_ || 107 ||
dvyakṣaraḥ || 14
gīrvāṇabhaṅgoddhurakandharatvam āyo
dhanāgre dadhato bhralīnām_ |
saratnacāpānjaladānivārāttaḍidguṇonāśu vidhūya dai
tyān_ || 108 ||
lolālimālollalamaulimūlamīlallalāmāmalamāmalailī |
molīmamālālamilā lalāmamāmollolamamālimīmaḥ || 109 ||
dvakṣaraḥ || 15 ||
sa
kārmukajyāravatārakekāninādasampūritadigvibhāgān_
suradviṣo baddharuṣaẖ karā
lakalāpaśobhān abhito jighāṃsuḥ || 110 ||
nunnaikanānānakanākinīkānanīkinī
kānanakekino kān_
konākanannākakakānakānānakokakiṃkānananūkakā
kuḥ ||
dvakṣaraḥ || 16 ||
sainyan tadānīm aśaniprabheṇa suradviṣas samprati rakṣyamāṇam_
yuyutsu dūrād upayanpayodher vimuktasīmeva vilolamambhaḥ || 112 ||
tadā tu dātaita dadātu tuttotodītito tāditaduddatodī |
tutoda dātātitatādidattadūtīti tāto dadadota
tuttīḥ ||
dvyakṣaraḥ || 17 ||
saṅgrāmamūrdhni tridaśāricakramudgūḍhahetisthagitāntarikṣa
m_ |
jighāṃsu yadyadvṛsarājaketur abhyāgaman mandaradurnirīkṣyam_ || 114 ||
tattatta
totītapatatpatīti pitottatāpāpi tupūtapāpaḥ |
pītātapopāpatitopatāpipāto
ttatottāpitapattipūtaḥ || 115 ||
dvyakṣaraḥ || 18 ||
vipāṇḍubhiẖ ketuśikhāṃśukaughair anekaga
ṅgām iva kurvatī dyām_ |
nirghātaghorānaghacakranemirathābhraketoś śaśimaulinārāt_ ||
116 ||
senāsusenāsunasānanena sasū nunānena nanonninaṃsuḥ |
sā nūnanānāsaninena
saṃsannunnasā sānuni sāsināse ||
dvyakṣaraḥ || 19 ||
cicchedano kevalamāhavejyā
valgāñjayāśām api yoddhur agre |
vihastatāmeva na kuñjarasya tatsvāmino pi vyadhite
ndumauliḥ || 118 ||
nunnārirenonanarunnarānnānnānārārarīrūranṛnaurarītā |
rorānanā
nnoruranūranārīnīrārirenānnanunairiranna ||
dvyakṣaraḥ || 20 ||
tatkhaḍgādhārāvinipā
takṛttair āyodhanorvīsarasī patadbhiḥ |
śilīmukhānāṃ virarāja śalyair nīlotpalā
nām iva pattrajālaiḥ || 21 ||
sūdāsasāsādisadaṃsadossadadausudas sūdisada
s sadāsam_ |
sa sādisādaṃ dadadāsasāda sadāsusūs sīdad asau sadaṃsam_ ||
dvya
kṣaraḥ || 21 ||
sasattvaśālī samadatvam āptau nibaddhamūlas sthirabhūtibandhaḥ |
utsī
dhavānaskhalitaś śucitvādtsannāgarājaśriyam āpa gurvīm_ || 122 ||
arthatrayavā
cī ||
śastrāṃśubhir bhānukarāvamarṣāt saṃmūrchitais sakṣitiśailasānum_ |
ulkāka
lāpākulitām iva dyāṃ suketusainyaṃ vidadhattabhyait_ || 123 ||
tattātitātotitatu
ttitotitottaititātītitatātattattiḥ |
tāto tito tutta tu tattato ttā tutte ttatotātittatīti
tottum_ ||
ekākṣaraḥ ||
samūlacakrāṅkuśaśaktibāṇacakrāvacūlābhirathāhavorvyā
m_ |
sthito jaratkuñjaradantarājiviḍambinībhir navarūthinībhiḥ || 125 ||
sadā
navānām avadhīritānāṃ sadānavānām avadhīritānām_ |
sadānavānām avadhīritā
nāṃ sadānavānām avadhīritānām_ || 126 ||
pādābhyāsaḥ ||
dhūlīvitānasthagitāntarikṣa
m
āyodhaṇasapadi pākavipākasaṃjñau |
daityādhipāvadhi yuyutsutayā sametya
samyak sa
mīkamasamāṃsadharor vyadhātām_ || 137 ||
vettā tato vitatavītitatāvatītā-
vāto vavā
viti tu vittavatā vitottā |
vīteti tutti vatatāvati tāvaveta-
tattvottivittatavati
tv iti vītitottā ||
dvyakṣaraḥ ||
sainyāni yāni raṇamūrdhni kṛpāṇamegha-
dhārānipātaśamitoṣmalaghūni śattroḥ |
āyānti cakrur abhito gaganaṃ viparṇaiś
śastrāṃśunihnutadivā
karadhāma bāṇaiḥ || 139 ||
tānītāni nanūnatāni tanitun tuti nnatotīni no
tātenāti
tatānanena ranatatātītena nunnetinā |
tenottānitanūnunātinatinānantena nūnan tato
nā
nānuttinitāntatāntatanunā nītāni tantūnatām_ ||
dvyakṣaraḥ || 23 ||
vitrastakesaraka
rālasaṭākalāpṛ-
sañchāditāṃsaśikharo yudhi pañcavakraḥ |
tīkṣṇāgramārgaṇa
nakhaprakarāvarugṇa-
gandhebhakumbhakaṭakas surasiṃha ekaḥ || 24 ||
vavre virāva
vivarāvivarauravaurva-
revā vivāravaravāraravoradaraḥ |
vīrārurāvirararūraravai
rivīrai-
vairī ruror iva vivī ravivāvaror vaḥ || 24 ||
dvyakṣaraḥ ||
senā saṅkhye vajramu
ṣṭes tadānīṃ ghorā diksandhīndārayantīva nādaiḥ |
prāptā niścotaddantidānapravāhavyā
saṅgīnoccair dhautasūryātapaśrīḥ || 201(?) ||
tottā tāṃ patim attuṃ mām apatatātītām atām utta
mām
ātām ūmamitāmatām atitamāṃ mīmātito tuttimān_ |
matāmūttimatīmamā
timamitāmātītimattātatā
meto ttātitumītimattatimatā mātātimītāṃ tatā
m_
dvyakṣaraḥ ||
itthaṃ samīkaśirasi smaragāḍharāga-
nākāṅganāṅganihitāmara
daityayodhaiḥ |
bibhratparisphuritanirmalacandrahāsa-
muccaiś śiraẖ karatalañ ca pināka
pāṇiḥ || 145 ||
nyūnānān nānuyāyī nanu nayanayanānunnayannāyino nu-
nyāyenānā
yi nānāyanayayuni niyānunnayānena nūnam_ |
yūnonūnānaneyānanayayini
yayāneyayā yāyino nyā-
nānāyyo yāyineyānananunayini nonnāyino nanyayunnauḥ ||
116 ||
dvakṣaraḥ || 26 ||
āryodhane ditisutakṣayajṛmbhamāṇa-
bhīmaikarudragahane
py apasaṅkhyarudre |
gīrvāṇasainikajanais sakalābhibhāvi-
dordaṇḍadṛptamanasastri
purendhanāgnau || 147 ||
totrāritrairatītāturarati tarati trātarīrāṃ tato ttī
rāttīre to
ttarī tairatarataratarorītitairuttarītīḥ |
tatrārātūrtito ra tatatatitaritairūritāre
rarāte-
ruttere tāratūrai riti taritari tair uttarītu taritre ||
dvyakṣaraḥ || 27 ||
saṅgrāmame
ghasamaye rkakarāvamṛṣṭa-
vidyullatānikarabhāsurakhaḍgā lekhe |
abhyāpatat sa
saridogha iva kṣaṇena
cakre vipakṣajanatākulakūlapātam_ || 149 ||
vrātebha
kṣodapakṣe suratirasvahatirasuṃkṣepādakṣobhatīvrā
sthāmāsaktāricaryā virati
ratiraviryā ca riktāsamāstha |
rāmāyastātihavyānalakaśakalanavyāhatistā
yamānā
kānāptavyā samastātigasarasagatistāmasavyāptanākā || 150 ||
"prātilomyena sa evārthaḥ ||
saṅgrāmamūrdhni karavālavilūnapīna-
senāmataṅgajakarānda¯¯¯ṅke
tārkṣīyatuṇḍaparikhaṇḍitabhogibhoga-
pātālatālusadṛśaśrayi tena śattroḥ ||
151 ||
senāsarvāsanasthānatasurapatinut sādibhinnā saśaṃsā|
sāpākṛtyā kṛta
jñādhiyutama¯¯¯sthānajanyena pāyā
śātāsir vegagatyā ravaṇagarabhasātrāsaca
ryā dhunānā
sārānantāsamagrā jagati rasanatasthāmamattānunārdā || 152 ||
prā
tilomyenānantara ślokaḥ ||
dānānuttā mamasthā tanusaratigajagrāmasantānarā
sā
nānādhvaryā ca sattrā sabharagaṇavaratyāgaga¯ sitāśā |
yāmānanye janas tā rasa
damatiyudhi jñātakṛtyākṛpā sā
sāśaṃsannābhidhitsā nutiparasutanasthānasarvā
sanānse || 153 ||
iti śaśadharalekhāśekharas samprahāraiḫ
praharaṇaparisarpadvī
radhāreddhadhāmā |
asurabhaṭamayīnāṃ kālavahniḫ prajānām
iva kavalanalīlā
jṛmbhitoddāmahetiḥ || 154 ||
satsūto stātitāsāsitasasutasatīsūtisāsatti
sītas
sattāsī sūttisaṃsatsutasatisasitottaṃsitāṃsa-
stato sātāṃsasotso tuta
sitatasitas satsisāsustutāsa. ||
dvyakṣaraḥ ||
itthaṃ dānāndhagandhadviradarada
śikhābhinnamūrchatpravīra-
premākṛṣṭābhidhāvanmuditasuravadhūsārgaruddhāmbara
śrīḥ |
yodhānāṃ ratnasānau samamasurabhaṭai ramyasaṅgrāmalīlā-
paryāyopāttahelā
jayamuditabaṭecakravālā jajṛmbhe || 156 ||
iti haravijaye mahākānya
vye aṣṭacatvāriṃśas sargaḥ ||