[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

|| atha jvalatkāñcanarājiśṛṅgaśailopamā dānavadaityanāthāḥ | kṛṣānupiṅgabhrukuṭīkarālalalāṭapaṭṭā harim abhyapeyuḥ || 1 || yugāntakālānaladhūmarāśir ivāhirūḍhaẖ kaladhautaśailam_| tārkṣye sthito megharucir yuyutsur vivalgito valguvarūthinīṣu ||2|| sāsī susāsāsasusāsaso sāvavovavāveva vivo vivīvaḥ | nainānanenānanunā nanonau| rarīrurūro rarirāra roram_ ||3

ekākṣarapādaḥ||

tasyātha nistriṃśanipātalūnasauvarṇavarmāruṇaratnacūḍāḥ | nirīyurāyodhanamūrdhni kāyādamarṣavahner iva visphuliṅgāḥ || 4 || tena dviṣāṃ saṃyati dehalagnapatatrikāśvāsakalālasānām_ | vyadhāyi senā karavālakṛttapatattrikāśvāsakalālasānām_ || 5 || salīlamabhyāṅga¯mūrdhni danpātsannāhamutsṛṣṭavato pi tasya | surāricakrīkṛtacāpamuktaiḥ śaraiś śarīraṃ bibhide na dhairyam_ || 6 || avāpya taiẖ karkaśamārgalābhaṃ śamārgalābhaṅgakṛtipragalbhaiḥ | ninye na nūnaṃ sarasātalātai rasātalābhaikaparāyaṇatvam_ || 7 || sa vallakīvādyam ivārisainyan tantrīguṇotkarṣavadāhavāgre | vistāridainyaṃ laghubhiḫ prahāraiś ciraṃ vaśasthaṃ gurubhiś ca cakre || 8 || abhūt parīte subhaṭair arātiviṣādavadbhir na viṣādavadbhiḥ | asṛṅmayīnāṃ prabhavas tadānīm apāñ ca janye samapāñcajanye || 9 || tārkṣye sthitas tatkanakāvadātapatattraraśmiccharitettarīyaḥ | surārisenādalitās tadānīṃ camūcarās svānatha śārṅgapāṇiḥ || 10 || navīnanānānavano vivonnaṃ vavāvanenā vanavānvinaināt_ | vanānanān nānuvanan na nunnā navīnivāvinnavanāvavinnaḥ || 11 ||

dvyakṣaraḥ

sphuratkirīṭāspadapadmarāgamayūkharekhācchuritā murāreḥ | vyāpāryamāṇāsisaraktadhārāmārgāṅkiteva śriyamāsadaddyauḥ || 12 || sa sādhusandho nidhanāndhadhundhudhanur dhunāno dhuri dhīnidhīnām_ | rurodha rodhair mṛdhamārgarāgimanās samagrāsurasārasenāḥ || 13 ||

saptavyañjanabandhaḥ||

ātastare mudgaraghātabhinnakarīndrakumbhaskhalitais saraktaiḥ | saṅgrāmalakṣmīśabarīvibhūṣāguñjāphalair mauktikamaṇḍalaiḥ kṣmām_ || 14 || saṃsārasūs sārasasārasārī sasāra sūris sasurāsure sau | rasaurasāri sarasaṃ riraṃsurāsais surāso risirāsrasāre || 15 ||

dvyakṣaraḥ

ratnojjvalaiś cakramayaiḫ patadbhiḫ parisphuraddīdhiticakravālaiḥ | vyarājatānekasahasrasaṅkhyaiḥ kṣayārkabimbair iva saṃyugorvī || 16 || kuntābhighātādraṇamīyivadbhis tadācakampe turagair arīṇām_ | ghnanto na te tatra ruciṃ dadhānā tadā ca kampeturagair arīṇām_ || 17 || sa nīrabhārāmbudharābhirāmaḥtaḍicchaṭāpiṅgattarīyaḥ | śriyan dadhānaḫ pṛthulāṅgalīnāṃ vardāvatārapratimo murāriḥ || 18 || karair akāro rikiro kukākurākekarair ekakukārakāruḥ | kirerakāri krakaraikakārā kurīrakāreka karārakaukāḥ || 19 ||

dvyakṣaraḥ

tatkhaḍgādhārāvinikṛttamūlā viṣāṇinām pīvarahastadaṇḍāḥ | vidhīyamānāntakarājadhānīstambhābhirāmāḥ patitā virejuḥ || 20 || yodhasya tasmin samare tadānīṃ vinighnato rāticamūs svadhāmnā | bhāsvān api sphāratarapratāpo na sāmyamālambata cārudoṣṇaḥ || 21 ||

mātrācyutakam_||

nipātitasyāriśirastrabandhe kṛpāṇapaṭṭasya ca tena roṣāt_ | tadāspadaśrīmaṇipārihāryaninādalīlāraṇitena tene || 22 || raṇaṃ gajais sindhum ivāmarāṇān tadāpairājeṣṭatamaṃntaraṅgaiḥ | virocanaś cānugato dhipatyatadāparājeṣṭa tamantaraṅgaiḥ || 23 || surārināthena raṇakṣapāsu prabhāmayasya dhvajinī tadānīm_ | yugāntaveleva sanīrabhāragabhīratārastanayitnughoṣam_ || 24 || parāpanāmarṣamanānatena nṛvīna sāpatnyapasā sugāsu | jitājimādhiprathamāsugāsu śubhāśu sārambharasā nagena || 25 ||

prātilomena sa evārthaḥ||

nipātitas tena dṛḍhāsthibandhaṃ tadbhaṅgatoṣād iva tīkṣṇadhāraḥ | tene digantapratiphāladīrgha kṛpāṇapaṭṭaḥ kvaṇitāṭṭahāsam_ || 26 || dīnānanendūnadunodanunnā nānandanodī danunandanādīn_ | nānandino nūnanadīnānādānnadī nanandānu nadannadūnaḥ || 27 ||

dvyakṣaraḥ||4||

navotpalaśyāmalakāntibhāsvadanekapārīhitacāruśoṇḍuḥ | sa pānabhūmīr iva saṃyugorvīś cakāra nānāvaravīrabāhyāḥ || 28 || vyadhāyi tena kṣapitāstraśastraprapañcamāyāmavatā satāram_ | tatsainyamāvarjitaśatruraktaprapañcamāyāmavatā satāram_ || 29 || tasmin mahārau ravasaṅkaṭe pi nipātitās saṃyugamūrdhni vīrāḥ | kṛtāpadānā prasaradvimānavīthīgatās svarganivāsam āpuḥ || 30 || sāmbhobharairañjanabhedabhābhiḫ prāptais smarāres samarānakatvam_ | saṃhārakalabhitasya sindhos samānaśabdair gaganaṃ tadānīm_ || 31 ||

||mātrārahito gūḍhakriyākartṛkaḥ||

saṅgrāmarāgaṃ sahasābhyupetya kṛtābhiyogān subhaṭās tadānīm_ | ekā śivā dūty api cāntareṇa saṃyojayām āsa sahāpsarobhiḥ || 32 || saṅkhye parāsuṃ suralokanārī pravīram ādāya sarāgicetāḥ | sumerukuñjaṃ praviveśa cārupiyālasālaṃ ramaṇābhilāṣāt_ || 33 ||

akṣaracyutakam_||

karālalekhaṃ sṛṇighātaśūtamūrdhā samutkṣipya karaṃ karīndrāḥ adarśayan nākatalādhirohasopānamālām iva yoddhur agre || 34 || mārārirāmāmamamarairamomāmurorararīnmārimamūmmarīrām_ | marīmamīrām marumā mamarma mārāmirāmāruramīmamormim_ || 35 ||

dvyakṣaraḥ||5||

daityādhipās tan na yuyutsavo ye saroṣadaṣṭādhararaudranetrāḥ | kṣatābhimānāstarasā tayātha te vītatṛpṇās samare babhūvuḥ || 36 || saṃsārasetus surasaṃstutāstraistāstāra sāstāritarās satārāḥ | sārāstitārātirasās sasūtās sāsrotsarāsās sarasāstatastāḥ || 37 ||

dvyakṣaraḥ||

vajraprabhaṃ tat pṛta tadānīṃ veleva kūlācalamūrmibhaṅgaiḥ | viśvāpyaviśvāsakṛdāhṛveṣu vivyādha saṃrabhya varāhakālaiḥ || 38 || nighnan sa śatroḫ pṛtanā raṇeṣu sebhā varāsaprasarā babhāse | saṃrambham ambhodharadhīranādo harorusārastarasā ruroha || 39 ||

prātilomyenābhinnārgapādaḥ ||

abhyāpatantī sthagitāntarikṣaṃ saroṣacittā yudhi vipracittaiḥ | ṭāṃkārraitāśeṣavimānaghaṇṭais tadā vikīrṇair bhujagair ivārāt_ || 40 || senā sabhāmā navatīvratāpe senā sabhā mānavatī vratāpe | sādhūrjitā sannavadhāturāge sā dhūrjitā sannavadhāturāge || 41 ||

masampuṭayamakam_||

dānāratā saṅgatamāṃnadāsā nānādhunā dharmavatā varāsaiḥ | sairāvatā varmavarā dhunānā sā dānamātaṅgasatārdhanādā || 42 ||

anulomapratilomārdha ślokaḥ||

nipatya saṃhāravibhāvarīva surārisainyena samaṃ yuyutsuḥ | cchāyāndhakārasthagitārkabimbadigantarā dānavacakravālam_ || 43 || kallolikīlālakulākulākukākolakākīkulikālikekaiḥ | kālī kukākokilakālakaikā lolālakāloki kalau kilolkā || 44 ||

dyakṣaraḥ || 6 ||

kātyāyanī dvādaśabhis tadānīm udañcitāṣāḍhatayātha dorbhiḥ | virājatāyodhanamūrdhni māsais saṃvatsaraśrīr iva jṛmbhamāṇā || 45 || tanmārgaṇair ye bhihatāḫ patadbhir avāpatanvīratayābhiyoge | tān divyanārījanatā dhiyāryair avāpa tanvī ratayābhiyoge || 46 || ciraṃ nidadhyau punar uktamūrchāgamāgameṣu pravilokitānām_ | nimīlitākṣas samiti pravīras surāṅganānām iva rūpalakṣmīm_ || 47 || samutkhanatkaścidapāstahetirajātatānekapadan tadaṇḍam_ vairiñcam apy aśvakhurakṣatotthaṃ rajo tatānekapadantadaṇḍam_ || 48 || ekasya saṅkhye paripūrṇacāruśṛṅgārarāgasya babhūva tasmin_ īhāmṛgāṅkasya surāṅganābhir dṛṣṭasya ceṣṭārabhaṭe pradhānā || 49 || bhayaṅkarairāvaṇadantadaṇḍasaṅghaṭṭadhūmāvilamerukuñjā | amandarīḍhoragabāṇaviddhaviṭaṅkaṭaṅkāsurabāhudaṇḍā || 50 ||

bhāṣāsamāveśaḥ

gabhīradhīrāravarīṇabhīruraṇādarā dāruṇavāraṇā sā | abhaṅgurā vīravirūḍhahāvasvarāṅganādakṣakaṭākṣamokṣaiḥ || 51 ||

pādaniravadyaḥ||

prabhāmayenāricamūs tadānīṃ salīlamāsphālitacāpayaṣṭiḥ | virūḍhasaṃrambhasurāribāṇasambhārasaṃruddhakarīrakuñjā || 52 ||

prāgardhaniravadyaḥ||

ārūḍharīḍhāmarabāṇaviddhaturaṅgamālā raṇarāgamūḍhā | nītā vihastatvabhibhais sahātha suvarṇasānorgahanonyavikṣat_ || 53 ||

caramārdhaniravadyaḥ||

ruṣā tamabhyaidatha vajrabāhuvarūthinī smaṅgararāgicetāḥ | daityair upetā kṣayakālasindhuveleva kallovalaghaṭāsahasraiḥ || 54 || saṃhāradhīr nardamadā samābhī rāsādarātisthiratārakā ca | sātaṃ varāsaprakare bhiyojyā nāmāhitājitvarasādināmā ||

prātilomyenānantara ślokaḥ || 55 ||

mānādisāratvajitāhimānā jyāyobhirekaprasarāvataṃsā | cakāra tārasthitirādasārā bhīmā sadāmardanadhīrahāram_ || 56 || daityairathābhyetya kṛtāntamukhyā rayādayudhyanta raṇe suraughāḥ | taraṅginīprotasi sampatantastaraṅgabhaṅgā iva gaṇḍaśailaiḥ || 57 || rakṣodarakṣodavipannadaityamānāgamānāgatabhītiyodhām_ | pattrātapatrātatabaddhaśobhāṃ viśvāsaviśvāsapadātisainyām_ || 58 || abhyetya saṅgrāmabhuvaṃ viṣāṇaprabhācchalenodaradhāmapīṭham_ samudgiran gāṅgam iva pravāhamapothayannāgamukho bhipātī|n_ || 59 || bhānena nūnānanibhānanunnānibhānano bhānunibhānnabhobhit_ | nābhinnanābhīnaninānanānābhinonābhinobhānanunānubhūnnut_ || 60 ||

dvyakṣaraḥ ||

prakāśitāyodhanasauṣṭhavo tha māyāsuro nyatra vipakṣalokam_ | virūḍha eko dhiraṇaṃ babādhe prasahya dhātvartham ivopasargaḥ || 61 || dadarśa senā yudhi dānavānām anuttamā sādhyavasā yamastāḥ | śarīralagnāś ca śivā bhaṭānām anuttamā sādhyavasāyamastāḥ || 61 || mūrchāparītaṃ tarasā jagāma jahau samāśvāsam upeyivāṃsam_ kada¯te smeti gatāgatābhyāṃ bhaṭena nāgapramadāhavāgre || 62 || tenāhatānyāhavadurmadena dvandve tadānīn tumule pravṛtte | tataḫ padānīva balāni pūrvam abhyahitāni dviṣatāṃ nipetuḥ || 63 || viśaṅkaṭaṃ kaṇṭhaviṣaṃ dadhāna kulādrinirbhedaviśaṅkaṭaṅkam_ | mahāni kartuṃ samare nirāsthadarātiloka samahāni kartum_ || 64 || bhānti sma saṃvītaguḍair vapurbhis turaṅgamās santatamāpatantaḥ | āviṣkṛtānekasahasrasaṅkhyair ivekṣituṃ vikramam indumauleḥ || 65 || śiro vahann uddharamājiṣūcca śikhaṇḍakāntaṃ śaśikhaṇḍakāntam_ rarāja lagnas suraśāttravāṇām anekapālīdamane kapālī || 66 || cchettuṃ śiraḥ kuñjarapṛṣṭhabhājā paryastamīśena sudhāma cakram_ dadarśa rāhur nijakaṇṭhapīṭhacchidāṃ smarann utphaladantarikṣe || 67 || sabhāmayānāṃ prasabhāmayānāṃ samiddharābhisamiddharāgā | cakāra senā na ca kā rasenās samāhitānām asamāhitānām_ || 68 || nabhastalodyānatamālaṣaṇḍair bhaṭapratāpānaladhūmadaṇḍaiḥ | saṅgrāmadugdhodadhikālakūṭalekhāvibhaṅgaiḥ sphuritaṃ kṛpāṇaiḥ || 69 || tasmiṃs tadā bhāsvati candracāruniśātahetau yudhi jṛmbhamāne | viśīryamāṇaṃ dadṛśe surāres sainyāndhakāraṃ tridaśādhināthaiḥ || 70 ||

binducyutakam_||

rā matāpi kṣapitāmarā sā mārā bhiyā cakracayābhirāmā | navebharārasaprasarā bhavena senā tu hetikṣatihetunāse || 71 ||

prātilomyena sa evārthaḥ ||

uttiṣṭhamānā samare sadarpaṃ saṃhāraveleva jagattrayasya | nistriṃśakallolakarālitārbhrasindhunudantī ghanaghoraghoṣam_ || 72 || tenācyutāsāramṛdhābhirāmā mānānatā gauravadhāmarāgāt_ senārditā sārarudhā surāṇāṃ nānāhitā vārayudhā parāsīt_ || 73 ||

pratipādaṃ gomūtrikā murajabandhaś ca ||

romāñcamuccair bibharāṃ cakāra tat khaḍgāghātais subhaṭasya saṅkhye | surāṅganādarśanajṛmbhamāṇamanobhavasyeva śarīrayaṣṭiḥ || 74 || vajraprabhasyātha yuyutsu sainyaṃ tadāśu śūreṇa tadā śuśūre | śaktā babhūvus samare vijetuṃ mahānaṭaṅ ketra mahānaṭaṅke || 75 || vidīryamānadvipakarṇaśaṅkhaparāgapāṇḍūkṛtamuddhatasya | sacandanālepam ivāmarastrīsamāgamotkasya vapur vireje || 76 || sāmānitāyuk prasṛtā varāsi sirāvatāsṛk prayutānimāsā | rāvībharāsapratighāparopaparopaghātiprasarābhavīrā || 77 ||

anulomapratilomapādaḥ

niśānanenāhitahāriśobhaṃ śaityasya dhāmāmalamuṣṇaraśmiḥ | dadhat tadānīṃ yudhi maṇḍalāgraṃ tuṣāradhāmā ca jaghāna daityān_ || 78 || vimatsaraḫ patrigaṇena sākaṃ savyāpasavyāpadi daityacakre | vyāpāra āsīc ca śanair bhaṭānāṃ sandehasandehaparāyaṇānām_ || 79 || smerānanābhyāṃ samaraṃ sametya sollāsanānāsilatālalāmāḥ | tābhyāṃ sasaṃrambhamarātisenā nirāsire sāratarābhirāmāḥ || 80 || tathā dadhāno tanutān nidhīnāṃ dhūtānano nūnadhunīnanādaḥ | tenaidhitānāṃ nidhan tadānīn nūnaṃ na tene na dhanādināthaḥ || 81 ||

tavargabandhaḥ ||

cūrṇo dadhau tadṛḍhavajramuṣṭiniṣpiṣṭasauvarṇatanutrajanmā | muktānidhāneṣu karīndrakumbhaka¯ṣu siddhārthakarāśilīlām_ || 82 || kaṅkālakāryārthiśivāsilūnakaṅ kālakārātigaṇā raṇoryām_ kaṅkālakā bhāsuradehalagnakaṅkālakādhīśacamūn na cakre || 83 || yodhāẖ kalāpaiẖ kṛtacāruśobhā vimuktasiṃhadhvanitārakekāḥ | kośedarebhyaś cakṛṣuḥ kṛpāṇānahīnmayūrā iva koṭarebhyaḥ || 84 || preṅkhannakhāṃśūtkaramañjarīka karṇāntakṛṣṭonnatacāpayaṣṭiḥ | saṅkhyāvato pi dviṣato raṇeṣu jaghāna kālī gaṇanāvyatītām_ || 85 || jagattraye pi spṛhaṇīyarūpaṃ vilakṣaṇaṃ veśam upājihīrṣuḥ | lāvaṇyasaubhāgyaguṇair anindyaiḫ purandhricūḍāmaṇitām upetya || 86 || rodhodharā rodhradharairirātraiḥrarorudhā dhūrdharadhūrurūrāḥ | rurodha raidhādhirudho radhādhirādhāradhīrārudhirā dharārdham_ || 86 ||

dvyakṣaraḥ ||

kṣiptaṃ kareṇātha tayā vidūram ardhārdhamagnaṃ vinipatya tiryak_ babhāra cakra karikumbabhāsvadaṭṭālasālakramadśīrṣakatvam_ || 87 || tasyāṃ raṇāraṇyabhuvi prakṛṣṭakṛpāṇakṛttāribhaṭā tadānīm_ | mārīcamāyākṛtatīvramohā raghūdvahasyeva cacāra vṛttiḥ || 88 || sambhobharairañjanabhedabhābhiḫ prāptais smarāres saparānakatvam_ | saṃhārakālakṣubhitasya sindhos samānaśabdair gaganaṃ tadānīm_ || 89 ||

mātrārahito gūḍhakriyākartṛkaḥ ||

stanaty upetāṃ pṛtanāṃ smarāres tadā na keyūracitāṃ sabhābhiḥ | suradviṣāṣas saṃvalitārkapādās tadānakeyū racitāṃ sabhābhiḥ || 90 || tato tyatīyāya tayā yutātitāyatyayāyāyatitotiyattam_ tutyā yayau taṃ yatiyeyatāyī tāyītayāto yayuyāyitatyā || 91 ||

dvyakṣaraḥ ||

karṣandhanus saṃhṛtadīpradhāṇaṃ sasajjarāsandhavadho raṇena | āvarjito bhīma ivābabhāse| sasujjarāsandhavadhoraṇena || 92 || saṃkhye vṛṣāṅkaḥ prasṛto na tejas tadāsa hantavyavadhāyakasya | saṅgrāmarāgaprasareṇa dūraṃ tadāsahanta vyavadhāyakasya || 93 || sattvaprakāśaprasareṇa dūraṃ nirmucyamāneṣv atha nākasatsu | kodaṇḍavallīstarasā dhunānā varūthinī śītamarīcimauleḥ || 94 || sajjhā ninādānavatāpiteṣu sākam patākāśatalāñchiteṣu | sajjāninā dānavatāpiteṣu sākampatākāśatalāñchiteṣu || 95 ||

samudgayamakam_ ||

śilīmukhaughaiḥ kṣayasaptasaptimarīcrīprais tridaśṇilokaḥ | prasarpatārāt sakalāsu dikṣu rajondhakāreṇa vijambhatāyām_ || 96 || vyāpādayantaṃ niśitais sa saṅkṣye samānavakravya||vahāratāpe | madorjitānekapadāni pātisamiddharāgaś caturaṃsakūṭam_ ||

mahāyamakam_ || 97 ||

rarāṅgane kaiśikamārgacārā śikṣāravāviṣkṛtasauṣṭhavānām_ tatsainikānāṃ dhutacarmakhaṇḍā vyajṛmbhata sthānaviśeṣalakṣmīḥ || 98 || hīnohinīnāṃ nahanena nainā nīhohanānānahanānanetā | hī nunnahāne hananā hanainānahāni nānāhananānanāhaḥ || 99 ||

dvyakṣaraḥ || 10 || 99 ||

tadvāṇanirbhinnakapolamuktaraktacchaṭāpāṭalakarṇaśaṅkhaḥ | guhopakaṇṭhāspadanūtanendubimbodayādriśriyam āpa nāgaḥ || 100 || dhīnāṃ nnidhānan nidhanāndhadhundhūnadhūnano nūnadhunīnadhūniḥ | nunnādhidhandhānadhunonnanainānanindhanānādhi dhanaidhano ndhān_ ||

dvyakṣaraḥ || 11 || 101 ||

mūrchāparītaṃ rabhasājighṛkṣus surāṅganā saṅgaramūrdhni dhīram_ | raujjīvayantaṃ karaśīkaraughair amarṣajihmaṅ gajamāluloke || 102 || repe puruprīraparo pi pāparipraururūpāripapīrapāram_ | purāri rāpāparapipparārpirepo ripūroraripūriropaḥ || 103 ||

dvakṣaraḥ 12

muktānidhīḫ kuñjararājakumbhakūṭasya paryantataleṣv aśaṅkam | huṅkāramātrair abhijapya yodhas saṃsiddhikāmo nicakhāna śaṅkan_ || 104 || tejotatājo jajato tijetā tato jitojotitajātijātam_ jātīti totte jitajittatāji jājī jitātītajitītitattat_ || 15 ||

dvakṣaraḥ ||

rociṣṇutaccāpacariṣṇucaṇḍanārācacakrāstavirocanārciḥ | jajñe jagattatkṣaṇam andhakārasandhānanirdhūtadigantakānti || 106 || rācī riroro ruruce rarāciccarācarār cārurirārucarcā | cārīcaro rārirucī rucoccairacūcuraccārcirareracauram_ || 107 ||

dvyakṣaraḥ || 14

gīrvāṇabhaṅgoddhurakandharatvam āyodhanāgre dadhato bhralīnām_ | saratnacāpānjaladānivārāttaḍidguṇonāśu vidhūya daityān_ || 108 || lolālimālollalamaulimūlamīlallalāmāmalamāmalailī | molīmamālālamilā lalāmamāmollolamamālimīmaḥ || 109 ||

dvakṣaraḥ || 15 ||

sakārmukajyāravatārakekāninādasampūritadigvibhāgān_ suradviṣo baddharuṣaẖ karālakalāpaśobhān abhito jighāṃsuḥ || 110 || nunnaikanānānakanākinīkānanīkinīkānanakekino kān_ konākanannākakakānakānānakokakiṃkānananūkakākuḥ ||

dvakṣaraḥ || 16 ||

sainyan tadānīm aśaniprabheṇa suradviṣas samprati rakṣyamāṇam_ yuyutsu dūrād upayanpayodher vimuktasīmeva vilolamambhaḥ || 112 || tadā tu dātaita dadātu tuttotodītito tāditaduddatodī | tutoda dātātitatādidattadūtīti tāto dadadotatuttīḥ ||

dvyakṣaraḥ || 17 ||

saṅgrāmamūrdhni tridaśāricakramudgūḍhahetisthagitāntarikṣam_ | jighāṃsu yadyadvṛsarājaketur abhyāgaman mandaradurnirīkṣyam_ || 114 || tattattatotītapatatpatīti pitottatāpāpi tupūtapāpaḥ | pītātapopāpatitopatāpipātottatottāpitapattipūtaḥ || 115 ||

dvyakṣaraḥ || 18 ||

vipāṇḍubhiẖ ketuśikhāṃśukaughair anekagaṅgām iva kurvatī dyām_ | nirghātaghorānaghacakranemirathābhraketoś śaśimaulinārāt_ || 116 || senāsusenāsunasānanena sasū nunānena nanonninaṃsuḥ | sā nūnanānāsaninenasaṃsannunnasā sānuni sāsināse ||

dvyakṣaraḥ || 19 ||

cicchedano kevalamāhavejyā valgāñjayāśām api yoddhur agre | vihastatāmeva na kuñjarasya tatsvāmino pi vyadhitendumauliḥ || 118 || nunnārirenonanarunnarānnānnānārārarīrūranṛnaurarītā | rorānanānnoruranūranārīnīrārirenānnanunairiranna ||

dvyakṣaraḥ || 20 ||

tatkhaḍgādhārāvinipātakṛttair āyodhanorvīsarasī patadbhiḥ | śilīmukhānāṃ virarāja śalyair nīlotpalānām iva pattrajālaiḥ || 21 || sūdāsasāsādisadaṃsadossadadausudas sūdisadas sadāsam_ | sa sādisādaṃ dadadāsasāda sadāsusūs sīdad asau sadaṃsam_ ||

dvyakṣaraḥ || 21 ||

sasattvaśālī samadatvam āptau nibaddhamūlas sthirabhūtibandhaḥ | utsīdhavānaskhalitaś śucitvādtsannāgarājaśriyam āpa gurvīm_ || 122 ||

arthatrayavācī ||

śastrāṃśubhir bhānukarāvamarṣāt saṃmūrchitais sakṣitiśailasānum_ | ulkākalāpākulitām iva dyāṃ suketusainyaṃ vidadhattabhyait_ || 123 || tattātitātotitatuttitotitottaititātītitatātattattiḥ | tāto tito tutta tu tattato ttā tutte ttatotātittatīti tottum_ ||

ekākṣaraḥ ||

samūlacakrākuśaśaktibāṇacakrāvacūlābhirathāhavorvyām_ | sthito jaratkuñjaradantarājiviḍambinībhir navarūthinībhiḥ || 125 || sadānavānām avadhīritānāṃ sadānavānām avadhīritānām_ | sadānavānām avadhīritānāṃ sadānavānām avadhīritānām_ || 126 ||

pādābhyāsaḥ ||

dhūlīvitānasthagitāntarikṣam āyodhaṇasapadi pākavipākasaṃjñau | daityādhipāvadhi yuyutsutayā sametya samyak samīkamasamāṃsadharor vyadhātām_ || 137 || vettā tato vitatavītitatāvatītā- vāto vavāviti tu vittavatā vitottā | vīteti tutti vatatāvati tāvaveta- tattvottivittatavati tv iti vītitottā ||

dvyakṣaraḥ ||

sainyāni yāni raṇamūrdhni kṛpāṇamegha- dhārānipātaśamitoṣmalaghūni śattroḥ | āyānti cakrur abhito gaganaṃ viparṇaiś śastrāṃśunihnutadivākaradhāma bāṇaiḥ || 139 || tānītāni nanūnatāni tanitun tuti nnatotīni no tātenātitatānanena ranatatātītena nunnetinā | tenottānitanūnunātinatinānantena nūnan tato nānuttinitāntatāntatanunā nītāni tantūnatām_ ||

dvyakṣaraḥ || 23 ||

vitrastakesarakarālasaṭākalāpṛ- sañchāditāṃsaśikharo yudhi pañcavakraḥ | tīkṣṇāgramārgaṇanakhaprakarāvarugṇa- gandhebhakumbhakaṭakas surasiṃha ekaḥ || 24 || vavre virāvavivarāvivarauravaurva- revā vivāravaravāraravoradaraḥ | vīrārurāvirararūraravairivīrai- vairī ruror iva vivī ravivāvaror vaḥ || 24 ||

dvyakṣaraḥ ||

senā saṅkhye vajramues tadānīṃ ghorā diksandhīndārayantīva nādaiḥ | prāptā niścotaddantidānapravāhavyāsaṅgīnoccair dhautasūryātapaśrīḥ || 201(?) || tottā tāṃ patim attuṃ mām apatatātītām atām uttamām ātām ūmamitāmatām atitamāṃ mīmātito tuttimān_ | matāmūttimatīmamātimamitāmātītimattātatā meto ttātitumītimattatimatā mātātimītāṃ tatām_

dvyakṣaraḥ ||

itthaṃ samīkaśirasi smaragāḍharāga- nākāṅganāṅganihitāmaradaityayodhaiḥ | bibhratparisphuritanirmalacandrahāsa- muccaiś śiraẖ karatalañ ca pinākapāṇiḥ || 145 || nyūnānān nānuyāyī nanu nayanayanānunnayannāyino nu- nyāyenānāyi nānāyanayayuni niyānunnayānena nūnam_ | yūnonūnānaneyānanayayini yayāneyayā yāyino nyā- nānāyyo yāyineyānananunayini nonnāyino nanyayunnauḥ || 116 ||

dvakṣaraḥ || 26 ||

āryodhane ditisutakṣayajṛmbhamāṇa- bhīmaikarudragahane py apasaṅkhyarudre | gīrvāṇasainikajanais sakalābhibhāvi- dordaṇḍadṛptamanasastripurendhanāgnau || 147 || totrāritrairatītāturarati tarati trātarīrāṃ tato ttī rāttīre tottarī tairatarataratarorītitairuttarītīḥ | tatrārātūrtito ra tatatatitaritairūritārerarāte- ruttere tāratūrai riti taritari tair uttarītu taritre ||

dvyakṣaraḥ || 27 ||

saṅgrāmameghasamaye rkakarāvamṛṣṭa- vidyullatānikarabhāsurakhaḍgā lekhe | abhyāpatat sa saridogha iva kṣaṇena cakre vipakṣajanatākulakūlapātam_ || 149 || vrātebhakṣodapakṣe suratirasvahatirasuṃkṣepādakṣobhatīvrā sthāmāsaktāricaryā viratiratiraviryā ca riktāsamāstha | rāmāyastātihavyānalakaśakalanavyāhatistāyamānā kānāptavyā samastātigasarasagatistāmasavyāptanākā || 150 ||

"prātilomyena sa evārthaḥ ||

saṅgrāmamūrdhni karavālavilūnapīna- senāmataṅgajakarānda¯¯¯ṅke tārkṣīyatuṇḍaparikhaṇḍitabhogibhoga- pātālatālusadṛśaśrayi tena śattroḥ || 151 || senāsarvāsanasthānatasurapatinut sādibhinnā saśaṃsā| sāpākṛtyā kṛtajñādhiyutama¯¯¯sthānajanyena pāyā śātāsir vegagatyā ravaṇagarabhasātrāsacaryā dhunānā sārānantāsamagrā jagati rasanatasthāmamattānunārdā || 152 ||

prātilomyenānantara ślokaḥ ||

dānānuttā mamasthā tanusaratigajagrāmasantānarā nānādhvaryā ca sattrā sabharagaṇavaratyāgaga¯ sitāśā | yāmānanye janas tā rasadamatiyudhi jñātakṛtyākṛpā sā sāśaṃsannābhidhitsā nutiparasutanasthānasarvāsanānse || 153 ||

iti śaśadharalekhāśekharas samprahāraiḫ praharaṇaparisarpadvīradhāreddhadhāmā | asurabhaṭamayīnāṃ kālavahniḫ prajānām iva kavalanalīlājṛmbhitoddāmahetiḥ || 154 || satsūto stātitāsāsitasasutasatīsūtisāsattisītas sattāsī sūttisaṃsatsutasatisasitottaṃsitāṃsa- stato sātāṃsasotso tuta sitatasitas satsisāsustutāsa. ||

dvyakṣaraḥ ||

itthaṃ dānāndhagandhadviradaradaśikhābhinnamūrchatpravīra- premākṛṣṭābhidhāvanmuditasuravadhūsārgaruddhāmbaraśrīḥ | yodhānāṃ ratnasānau samamasurabhaṭai ramyasaṅgrāmalīlā- paryāyopāttahelājayamuditabaṭecakravālā jajṛmbhe || 156 ||

iti haravijaye mahākānyavye aṣṭacatvāriṃśas sargaḥ ||