Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

aṣṭacatvāriṃśaḥ sargaḥ |

atha jvalatkāñcanarājiśṛṅgaśailopamā dānavadaityanāthāḥ | kṛśānupiṅgabhrukuṭīkarālalalāṭapaṭṭā harim abhyupeyuḥ || 1 || yugāntakālānaladhūmarāśir ivādhirūḍhaḥ kaladhautaśailam | tārkṣye sthito megharucir yuyutsur vivalgito valguvarūthinīṣu || 2 || sāsī susāsāsasusāsaso 'sāv avauvavāv eva vivo vivīvaḥ | nainānanenānunanā nanonau rarīrurūro rarirāra roram || 3 ||

(ekākṣarapādaḥ)

tasyātha nistriṃśanipātalūnasauvarṇavarmāruṇaratnacūḍāḥ | nirīyur āyodhanamūrdhni kāyād amarṣavaddger iva visphuliṅgāḥ || 4 || 1. ‘cūrṇāḥ’ kha. tena dviṣāṃ saṃyati dehalagnapatattrikāśvāsakalālasānām | vyadhāyi senā karavālakṛttapatattrikāśvāsakalālasānām || 5 || salīlam āyodhanamūrdhni darpāt saṃnāham utsṛṣṭavato 'pi tasya | surāricakrīkṛtacāpamuktaiḥ śaraiḥ śarīraṃ bibhide na dhairyam || 6 || 2. ‘abhyāhavamūrdhni’ kha. avāpya taiḥ karkaśamārgalābhaṃ śamārgalābhaṅgakṛtipragalbhaiḥ | ninye na nūnaṃ sarasātalābhai rasātalābhaikaparāyaṇatvam || 7 || sa vallakīvādyam ivārisainyaṃ tantrīguṇotkarṣavadāhavāgre | vistāridainyaṃ laghubhiḥ prahāraiś ciraṃ vaśasthaṃ gurubhiś ca cakre || 8 || abhūt parīte subhaṭair arātiviṣādavadbhir na viṣādavadbhiḥ | asṛṅmayīnāṃ prabhavas tadānīm apāṃ ca janye samapāñcajanye || 9 || tārkṣye sthitas tatkanakāvadātapatattraraśmicchuritottarīyaḥ | surārisenādalitās tadānīṃ camūcarān svān atha śārṅgapāṇiḥ || 10 || navīnanānānavano vivonnaṃ vavāvanenā vanavānvinainān | vānānanānnānuvanaṃ na nunnā navīnivāvannavanāvavinnaḥ || 11 ||

(dvyakṣaraḥ)

sphuratkirīṭāspadapadmarāgamayūkharekhācchuritā murāreḥ | vyāpāryamāṇāsisaraktadhārāmārgāṅkiteva śriyamāsadaddyauḥ || 12 || sa sādhusaṃdho nidhanāndhadhundhur dhanurdhunāno dhuri dhīnidhīnām | rurodha rodhair mṛdhamārgarāgimanāḥ samagrāsurasārasenāḥ || 13 ||

(saptavyañjanabandhaḥ)

ātastare mudgaraghātabhinnakarīndrakumbhaskhalitaiḥ saraktaiḥ | saṅgrāmalakṣmīśabarīvibhūṣāguñjāphalair mauktikamaṇḍalaiḥ kṣmā || 14 || sasārasūḥ sārasasārasārī sasāra sūriḥ sasurāsure 'sau | rasaurasāriḥ sarasaṃ riraṃsurāsaiḥ surāso 'risirāsrasāre || 15 ||

(dvyakṣaraḥ)

ratnojjvalaiś cakramayaiḥ patadbhiḥ parisphuraddīdhiticakravālaiḥ | vyarājatānekasahasrasaṃkhyaiḥ kṣayārkabimbair iva saṃyugorvī || 16 || kuntābhighātād raṇam īyivadbhis tadācakampe turagair arīṇām | ghnanto na te tatra ruciṃ dadhānā tadā ca kaṃpeturagairarīṇām || 17 || 1. ‘dadānāḥ’ ka. sa nīrabhārāmbudharābhirāmas taḍicchaṭāpiṅgatarottarīyaḥ | śriyaṃ dadhānaḥ pṛthulāṅgalīnāṃ varṣāvatārapratimo murāriḥ || 18 || karair akāro 'rikiro 'kukākurākekarair ekakukārakāruḥ | kirer akāri krakaraikakārā kurīrakāreka karārakaukāḥ || 19 ||

(dvyakṣaraḥ)

tatkhaḍgadhārāvinikṛttamūlā viṣāṇināṃ pīvarahastadaṇḍāḥ | vidhīyamānāntakarājadhānīstambhābhirāmāḥ patitā virejuḥ || 20 || yodhasya tasmin samare tadānīṃ vinighnato 'rāticamūḥ svadhāmnā | bhāsvān api sphāratarapratāpo na sāmyam ālambata cārudoṣṇaḥ || 21 || 2. ‘sudhāmnā’ kha.

(mātrācyutakam_)

nipātitasyāriśirastrabandhe kṛpāṇapaṭṭasya ca tena roṣāt | tadāspadaśrīmaṇipārihāryaninādalīlāraṇitena tena || 22 || raṇaṃ gajaiḥ sindhum ivāmarāṇāṃ tadāparājaiṣṭatamantaraṅgaiḥ | virocanaś cānugato 'dhipatyatadāparājaiṣṭa tamantaraṅgaiḥ || 23 || 3. ‘parājyaiṣṭha’ ka.

(yugmam_)

surārināthena raṇakṣapāsu prabhāmayasya dhvajinī tadānīm | yugāntaveleva sanīrabhāragabhīratārastanayitnughoṣā || 24 || parāpanāpakṣamanānatena navena sāpatnyapasā sugāsu | jitājimāthiprathimāsugāsu śubhāśu sārambharasā nagena || 25 || 4. ‘parāparāmarṣasanānatenanavīna’ ka.

(prātilomyena sa evārthaḥ)

nipātitas tena dṛḍhāsthibandhe tadbhaṅgatoṣād iva tīkṣṇadhāraḥ | tene digantapratiphāladīrghaṃ kṛpāṇapaṭṭaḥ kvaṇitāṭṭahāsam || 26 || dīnānanendūn adunod anunnā nānandanodī danunandanādīn | nānandino 'nūnanadīnanādān nandī nanandānu nadann adūnaḥ || 27 ||

(dvyakṣaraḥ)

navotpalaśyāmalakāntibhāsvadanekapārīhitacāruśobhāḥ | sa pānabhūmīr iva saṃyugorvīś cakāra nānāvaravīrabāhyāḥ || 28 || 1. ‘śauṇḍaḥ’ ka. vyadhāyi tena kṣapitāstraśastraprapañcamāyāmavatā satāram | tatsainyam āvarjitaśatruraktaprapañcamāyāmavatā satāram || 29 || tasmin mahārau ravasaṃkaṭe 'pi nipātitāḥ saṃyugamūrdhni vīrāḥ | kṛtāpadānāḥ prasaradvimānavīthīgatāḥ svarganivāsam āpuḥ || 30 || sāmbhobharair añjanabhedabhābhiḥ prāptaiḥ smarāreḥ samarānakatvam | saṃhārakālakṣubhitasya sindhoḥ samānaśabdair gaganaṃ tadānīm || 31 ||

(mātrārahito gūḍhakriyākartṛkaḥ)

saṅgrāmabhāge sahasābhyupetya kṛtābhiyogān subhaṭāṃs tadānīm | ekā śivā dūty api cāntareṇa saṃyojayāmāsa sahāpsarobhiḥ || 32 || 2. ‘rāgaṃ’ ka. 3. ‘kṛtābhiyogāḥ’ kha. 4. ‘cātureṇa’ ka. saṃkhye parāsuṃ suralokanārī pravīram ādāya sarāgicetāḥ | sumerukuñjaṃ praviveśa cārupiyālasālaṃ ramaṇābhilāṣāt || 33 ||

(akṣaracyutakam_)

karālalekhaṃ sṛṇighātadhūtamūrdhā samutkṣipya karaṃ karīndraḥ | adarśayannākatalādhirohasopānamālām iva yoddhur agre || 34 || mārārirāmāmamarairamomāmurorarārmārimamūmmarīrām | marīmamīrāṃ marumā mamarma mārāmirāmāruramīmamormim || 35 ||

(dvyakṣaraḥ)

daityādhipās tatra yuyutsavo ye saroṣadaṣṭādhararaudranetrāḥ | kṣatābhimānās tarasā tayātha te vītatṛṣṇāḥ samare babhūvuḥ || 36 || saṃsārasetuḥ surasaṃstutās trais tastāra sāstāritarāḥ satārā | sārāstitārātirasāḥ sasūtāḥ sāsrotsarāsāḥ sarasās tatas tāḥ || 37 ||

(tryakṣaraḥ)

vajraprabhaṃ tatpṛtanā tadānīṃ veleva kūlācalam ūrmibhaṅgaiḥ | viśvāpy aviśvāsakṛdāhaveṣu vivyādha saṃrabhya varāhakarṇaiḥ || 38 || nighnan sa śatroḥ pṛtanā raṇeṣu sebhā varāsaprasarā babhāse | saṃrambham ambhodharadhīranādo harorusāras tarasā ruroha || 39 ||

(prātilomyenābhinnārthapādaḥ)

abhyāpatantī sthagitāntarikṣaṃ saroṣacittā yudhi vipracitteḥ | ṭāṃkāritāśeṣavimānaghaṇṭais tadā vikarṇair bhujagair ivārāt || 40 || senā sabhāmā navatīvratāpe senā sabhā mānavatī vratāpe | sādhūr jitā sann avadhāturāge sā dhūrjitā sannavadhāturāge || 41 ||

(samudgayamakam_)

1. ‘saṃpuṭayamakam_’ ka. dānāratā saṅgatamānadāsā nānādhurā varmavatā varāsaiḥ | sairāvatā varmavarā dhunānā sā dānamātaṅgasatāranādā || 42 ||

(anulomapratilomārdhaślokaḥ)

nipatya saṃhāravibhāvarīva surārisainyena samaṃ yuyutsuḥ | chāyāndhakārasthagitārkabimbadigantarā dānavacakravālam || 43 || kallolikīlālakulākulākukākolakākīkulikālikekaiḥ | kālī kukākokilakālakaikā lolālakāloki kalau kilolkā || 44 ||

(dvyakṣaraḥ | tilakam_)

2. ‘tilakam_’ ka-pustake nāsti. kātyāyanī dvādaśabhis tadānīm udañcitāṣāḍhatayātha dorbhiḥ | vyarājatāyodhanamūrdhni māsaiḥ saṃvatsaraśrīr iva jṛmbhamāṇā || 45 || tanmārgaṇair ye 'bhihatāḥ patadbhir avāpatan vīratayābhiyoge | tān divyanārījanatā dhiyārghyair avāpa tanvī ratayābhiyoge || 46 || ciraṃ nidadhyau punaruktamūrchāgamāgameṣu pravilokitānām | nimīlitākṣaḥ samiti pravīraḥ surāṅganānām iva rūpalakṣmīm || 47 || samutkhanatkaścidapāstahetir ajotatānekapadaṃ tadaṇḍam | vairiñcam apy aśvakhurakṣatotthaṃ rajo 'tatānekapadantadaṇḍam || 48 || 1. ‘ajotatetyasyādyotatetyarthaḥ | ‘juṭṛ bhāsane’ iti kha-pustakaṭippaṇam_. 2. ‘ataniṣṭa’ iti kha-pustakaṭippaṇam_. ekasya saṃkhye paripūrṇacāruśṛṅgārarāgasya babhūva tasmin | īhāmṛgāṅkasya surāṅganābhir dṛṣṭasya ceṣṭārabhaṭī pradhānā || 49 || bhayaṃkarairāvaṇadantadaṇḍasaṃghaṭṭadhūmrāvilamerukuñjā | amandarīḍhoragabāṇaviddhaviṭaṅkaṭaṅkāsurabāhudaṇḍā || 50 || 3. ‘rīḍhā prahāraḥ’ iti kha-pustakaṭippaṇam_.

(bhāṣāsamāveśaḥ)

gabhīradhīrāravarīṇabhīruraṇādarā dāruṇavāraṇā sā | abhaṅgurā vīravirūḍhahāvasurāṅganādakṣakaṭākṣamokṣaiḥ || 51 ||

(pādaniravadyaḥ)

prabhāmayenāricamūs tadānīṃ salīlam āsphālitacāpayaṣṭiḥ | virūḍhasaṃrambhasurāribāṇasaṃbhārasaṃruddhakarīrakuñjā || 52 || 4. ‘daṇḍam_’ ka. ayaṃ ślokaḥ kha-pustake nāsti.

(prāgardhaniravadyaḥ)

ārūḍharīḍhāmarabāṇaviddhaturaṃgamālā raṇarāgamūḍhā | nītā vihastatvabhibhaiḥ sahātha suvarṇasānor gahanāny avikṣat || 53 || 5. ‘mālāṃ raṇarāgamūḍham_’ ka.

(caramārdhaniravadyaḥ)

ruṣā tam abhyaid atha vajrabāhuvarūthinī saṃgararāgicetāḥ | daityair upetā kṣayakālasindhuveleva kallolaghaṭāsahasraiḥ || 54 || 6. ‘sindhoḥ’ kha. saṃhāradhīnardamadā samābhī rāsādarātisthiratārakā ca | sātaṃ varāsaprakare 'bhiyojyā nāmāhitājitvarasādināmā || 55 ||

(prātilomyenānantaraślokaḥ)

mānādisāratvajitāhimānā jyāyobhir ekaprasarāvataṃsā | cakāra tārasthitirādasārā bhīmā sadāmardanadhīrahāsam || 56 || daityair athābhyetya kṛtāntamukhyā rayād ayudhyanta raṇe suraughāḥ | taraṅgiṇīsrotasi saṃpatantas taraṅgabhaṅgā iva gaṇḍaśailaiḥ || 57 || rakṣodarakṣodavipannadaityamānāgamānāgatabhītiyodhām | pattrātapatrātatabaddhaśobhāṃ viśvāsaviśvāsapadātisainyām || 58 || 7. ‘madāti’ kha. abhyetya saṅgrāmabhuvaṃ viṣāṇaprabhācchalenodaradhāmapītam | samudgiran gāṅgam iva pravāham ayodhayan nāgamukho 'bhiyātīn || 59 || 1. ‘pīṭham_’ kha. 2. ‘samudvahat_’ kha. 3. ‘apothayat_’ ka. bhānena nūnānanibhānanunnānibhānano bhānunibhān nabhobhit | nābhinnanābhīnaninānanaubhānānābhinobhānnananānubhūnut || 60 ||

(dvyakṣaraḥ | viśeṣakam_)

4. ‘viśeṣakam_’ ka-pustake nāsti. prakāśitāyodhanasauṣṭhavo 'tha māyāsuro 'nyatra vipakṣalokam | virūḍha eko 'dhiraṇaṃ babādhe prasahya dhātvartham ivopasargaḥ || 61 || 5. ‘api’ ka. dadarśa senā atha dānavānām anuttamāḥ sādhyavasā yamas tāḥ | śarīralagnāś ca śivā bhaṭānāmanuttamāḥ sādhyavasāyamastāḥ || 62 || 6. ‘yudhi’ ka. mūrchāparītaṃ tarasā jagāma jahau samāśvāsam upeyivāṃsam | kadarthiteti sma gatāgatābhyāṃ bhaṭena nākapramadāhavāgre || 63 || 7. ‘kadarthyateti’ kha. tenāhatāny āhavadurmadena dvandve tadānīṃ tumule pravṛtte | tataḥ padānīva balāni pūrvam abhyarhitāni dviṣatāṃ nipetuḥ || 64 || viśaṅkaṭaṃ kaṇṭhaviṣaṃ dadhānaḥ kulādrinirbhedaviśaṅkaṭaṅkam | mahāni kartuṃ samare nirāsthadarātilokaṃ samahāni kartum || 65 || 8. ‘hartuṃ’ kha. bhānti sma saṃvītaguḍair vapurbhis turaṅgamāḥ saṃtatam āpatantaḥ | āviṣkṛtānekasahasrasaṃkhyair ivekṣituṃ vikramam indumauleḥ || 66 || śiro vahan bandhuram ājiṣūc ca śikhaṇḍakāntaṃ śaśikhaṇḍakāntam | rarāja lagnaḥ suraśātravāṇām anekapālīdamane kapālī || 67 || 9. ‘uddhura’ ka. chettuṃ śiraḥ kuñjarapṛṣṭhabhājaḥ paryastam īśena sadhāma cakram | dadarśa rāhur nijakaṇṭhapīṭhacchidāṃ smarann utphaladantarikṣe || 68 || sabhāmayānāṃ prasabhāmayānāṃ samiddharāgābhisamiddharāgā| cakāra senā na ca kā rasenāḥ samāhitānāmasamāhitānām || 69 || nabhastalodyānatamālakhaṇḍair bhaṭapratāpānaladhūmadaṇḍaiḥ | saṅgrāmadugdhodadhikālakūṭalekhāvibhaṅgaiḥ sphuritaṃ kṛpāṇaiḥ || 70 || tasmiṃs tadā bhāsvati candracāruniśātahetau yudhi jṛmbhamāṇe | viśīryamāṇaṃ dadṛśe surāreḥ sainyāndhakāraṃ tridaśādhināthaiḥ || 71 ||

(binducyutakam_)

rā matāpi kṣapitāmarā sā mārā bhiyā cakracayābhirāmā | navebharāsaprasarā bhavena senā tu hetikṣatihetunāse || 72 || 1. ‘mārā’ kha.

(prātilomyena sa evārthaḥ)

uttiṣṭhamānā samare sadarpaṃ saṃhāraveleva jagattrayasya | nistriṃśakallolakarālitābhrasindhur nadantī ghanaghoraghoṣam || 73 || 2. ‘ātiṣṭha’ ka. tenācyutācāramṛdhābhirāmā mānānatā gauravadhāmarāgāt | senārditā sārarudhā surāṇāṃ nānāhitā vārayudhā parāsīt || 74 || 3. ‘sāramṛtā’ ka.

(pratipādaṃ gomūtrikā murajabandhaś ca)

romāñcam uccair bibharāṃ cakāra tatkhaṅgaghātaiḥ subhaṭasya saṃkhye | surāṅganādarśanajṛmbhamāṇamanobhavasyeva śarīrayaṣṭiḥ || 75 || 4. ‘māṇā’ ka-kha. vajraprabhasyātha yuyutsu sainyaṃ tadāśu śūreṇa tadā śuśūre | śaktā babhūvuḥ samare vijetuṃ mahānaṭaṃ ke 'tra mahānaṭaṅke || 76 || 5. ‘ketu’ kha. vicūrṇyamānadvipakarṇaśaṅkhaparāgapāṇḍūkṛtam uddhatasya | sacandanālepam ivāmarastrīsamāgamotkasya vapur vireje || 77 || 6. ‘vidīrya’ ka. sāmānitāyukprasṛtā varāsi sirāvatāsṛkprayutānimāsā | rāvībharāsapratighāparopaparopaghātiprasarām avīrā || 78 ||

(anulomapratilomapādaḥ)

niśān anenāhitahāriśobhaṃ śaityasya dhāmāmalamuṣṇaraśmeḥ | dadhat tadānīṃ yudhi maṇḍalāgraṃ tuṣāradhāmā ca jaghāna daityān || 79 || vimatsaraḥ pattrigaṇena sākaṃ savyāpasavyāpadi daityacakre | vyāpāra āsīc ca śarair bhaṭānāṃ saṃdehasaṃdehaparāyaṇānām || 80 || 7. ‘śanaiḥ’ ka. smerānanābhyāṃ samare sametya sollāsanānāsilatālalāmāḥ | tābhyāṃ sasaṃrambham arātisenā nirāsire sāratarābhirāmāḥ || 81 || tathā dadhāno 'tanutāṃ nidhīnāṃ dhūtānano 'nūnadhunīnanādaḥ | tenaidhitānāṃ nidhanaṃ tadānīṃ nūnaṃ na tene na dhanādhināthaḥ || 82 ||

(tavargabandhaḥ)

cūrṇo dadhau taddṛḍhavajramuṣṭiniṣpiṣṭasauvarṇatanutrajanmā | muktānidhāneṣu karīndrakumbhasthaleṣu siddhārthakarāśilīlām || 83 || kaṅkālakāryārthiśivāsilūnakaṃ kālakārātigaṇā raṇorvyām | kaṅkālakā bhāsuradehalagnakaṅkālakādhīśacamūr na cakre || 84 || yodhāḥ kalāpaiḥ kṛtacāruśobhā vimuktasiṃhadhvanitārakekāḥ | koṣodarebhyaś cakṛṣuḥ kṛpāṇānahīnmayūrā iva koṭarebhyaḥ || 85 || preṅkhannakhāṃśūtkaramañjarīkā karṇāntakṛṣṭonnatacāpayaṣṭiḥ | saṃkhyāvato 'pi dviṣato raṇeṣu jaghāna kālī gaṇanāvyatītān || 86 || jagattraye 'pi spṛhaṇīyarūpā vilakṣaṇaṃ rūpam upājihīrṣuḥ | lāvaṇyasaubhāgyaguṇairanindyaiḥ purandhricūḍāmaṇitām upetya || 87 || 1. ‘rūpaṃ’ ka. 2. ‘veṣaṃ’ ka. rodhodharā rodhradharairirādhrairarorudhā dhūrdharadhūrurūrāḥ | rurodha raidhādhirudho radhādhirādhāradhīrārudhirā dharārdham || 88 ||

(dvyakṣaraḥ | yugmakam_)

kṣiptaṃ kareṇātha tayā vidūramardhārdhamagnaṃ vinipatya tiryak | babhāra cakraṃ karikumbhabhāsvadaṭṭālasālakramaśīrṣakatvam || 89 || tasyāṃ raṇāraṇyabhuvi prakṛṣṭakṛpāṇakṛttāribhaṭā tadānīm | mārīcamāyākṛtatīvramohā raghūdvahasyeva cacāra vṛttiḥ || 90 || sāmbhobharair añjanabhedabhābhiḥ prāptaiḥ smarāreḥ samarānakatvam | saṃhārakālakṣubhitasya sindhoḥ samānaśabdair gaganaṃ tadānīm || 91 ||

(mātrārahito gūḍhakriyākartṛkaḥ)

stanaty upetāṃ pṛtanāṃ smarāres tadā na keyūracitāṃsabhābhiḥ | suradviṣaḥ saṃvalitārkapādās tadānake 'yū racitāṃ sabhābhiḥ || 92 || tato 'tyatīyāya tayā yutātatāyyatyayāyāyatitotiyattam | tutyā yayau taṃ yatiyeyatāyī tāyītayāto yayuyāyitatyā || 93 ||

(dvyakṣaraḥ)

karṣan dhanuḥ saṃhatadīprabāṇaṃ sasajjarāsandhavadho raṇena | āvarjito bhīma ivābabhāse sasajjarāsandhavadhoraṇena || 94 || saṃkhye vṛṣāṅkaḥ prasṛto na tejas tadāsa hantavyavadhāyakasya | saṅgrāmarāgaprasareṇa dūraṃ tadāsahanta vyavadhāyakasya || 95 || sattvaprakāśaprasareṇa dūraṃ nirmucyamāneṣv atha nākasatsu | kodaṇḍavallīs tarasā dhunānā varūthinī śītamarīcimauleḥ || 96 || sajjā ninādānavatāpiteṣu sākaṃ patākāśatalāñchiteṣu | sajjāninā dānavatāpiteṣu sākampatākāśatalāñchiteṣu || 97 ||

(samudgayamakam_)

śilīmukhaughaiḥ kṣayasaptasaptimarīcidīprais tridaśārilokaḥ | prasarpatārāt sakalāsu dikṣu rajondhakāreṇa vijṛmbhitāsu || 98 || 1. ‘vijṛmbhitāyām_’ kha. vyāpādayantaṃ niśitaiḥ sa saṃkhye samānacakravyavahāratāpe | madorjitānekapadāri pātisamiddharāgaś caturaṃsakūṭam || 99 || 2. ‘padāni’ ka. 3. ‘ka-pustake 'smāc chlokād agre ‘mahāyamakam_’ ity asti. raṇāṅgane kaiśikamārgacārā śikṣārasāviṣkṛtasauṣṭhavānām | tatsainikānāṃ dhutacarmakhaṇḍā vyajṛmbhata sthānaviśeṣalakṣmīḥ || 100 || 4. ‘ravāviṣkṛta’ ka. 5. ‘darpa’ kha. hīnohinīnāṃ nahanena nainā nīhohanānonahanānanehā | hī nunnahānā hanane hanenānahāni nānāhananānanaṃhaḥ || 101 ||

(dvyakṣaraḥ)

tadbāṇanir bhinnakapolamuktaraktacchaṭāpāṭalakarṇaśaṅkhaḥ | guhopakaṇṭhāspadanūtanendubimbodayādriśriyam āpa nāgaḥ || 102 || dhīnāṃ nidhānaṃ nidhanāndhadhundhūnadhūnano 'nūnadhunīnadhūniḥ | nunnādhidhenūnadhunonnanainānanindhanānādhi dhanaidhano 'ndhān || 103 ||

(dvyakṣaraḥ)

mūrchāparītaṃ rabhasāj jighṛkṣuḥ surāṅganā saṃgaramūrdhni dhīram | ujjīvayantaṃ karaśīkaraughair amarṣajihmaṃ gajam āluloke || 104 || repe puruprīraparo 'pi pāpariprorurūpāripapīrapāram | purāri rāpāparapipparārpirepo ripūrorarapūriropaḥ || 105 ||

(dvyakṣaraḥ)

muktānidheḥ kuñjararājakumbhakūṭasya paryaṅkataleṣv aśaṅkam | huṃkāramātrair abhijapya yodhaḥ saṃsiddhikāmo nicakhāna śaṅkūn || 106 || tejotatājo jajato 'tijetā tato jitojotitajātijātam | jātīti totte jitajittatāji jājī jitātītajitītitattat || 107 ||

(dvyakṣaraḥ)

rociṣṇutac cāpavimuktacaṇḍanārācacakrāstavirocanārciḥ | jajñe jagat tatkṣaṇam andhakārasaṃdhānanirdhūtadigantakānti || 108 || roce 'riroro ruruce rarocciccarācarārcārucirorucarcaḥ | cārīcaro rārirucī rucoccair acūcuraccārcirareracauram || 109 ||

(dvyakṣaraḥ)

gīrvāṇabhaṅgoddhurakaṃdharatvam āyodhanāgre dadhato 'bhralīnā | saratnacāpāñjaladānivārāttaḍidguṇenāśu vidhūya daityān || 110 || lolālimālollalamaulimūlamīlallalāmāmalamāmalelī | maulīmamālālamilāṃ lalāmalāmāmamollolamamālimīmaḥ || 111 ||

(dvyakṣaraḥ)

sakārmukajyāravatārakekāninādasaṃpūritadigvibhāgān | suradviṣo baddharuṣaḥ karālakapālaśobhām abhito jighāsuḥ || 112 || nunnaikanānānakanākinīkānanīkinīkānanakekino 'kān | konākanannākakakānakānānakokakiṅkānananūkakākuḥ || 113 ||

(yugmam_ | dvyakṣaraḥ)

sainyaṃ tadānīm aśaniprabheṇa suradviṣaḥ saṃyati rakṣyamāṇam | yuyutsu dūrād upayatpayodher vimuktasīmeva vilolam ambhaḥ || 114 || 1. ‘viṣikta’ kha. tadā tu dātaita dadātu tuttotadītito tāditaduddatodī | tutoda dātātitatādidattadūtīti tāto dadadetatuttīḥ || 115 ||

(dvyakṣaraḥ)

saṅgrāmamūrdhni tridaśāricakram udgī(dgū)rṇahetisthagitāntarikṣam | jighāṃsu yadyad vṛṣarājaketum abhyāgamanmandaradurnirīkṣyam || 116 || tattat tatotītapatatpatīti pitottatāpāpi tupūtapāpaḥ | pītātapopāpatitopatāpipātottatottāpitapattipūtaḥ || 117 ||

(yugmam_ | dvyakṣaraḥ)

vipāṇḍubhiḥ ketuśikhāṃśukaughair anekagaṅgām iva kurvatī dyām | nirghātaghorān aghacakranemirathābhraketoḥ śaśimaulinārāt || 118 || senāsusūnāsunasānanena sasūnunānena nanūnninaṃsuḥ | sā nūnanānāsaninainasaṃsannunnainasā sānuni sāsināse || 119 ||

(dvyakṣaraḥ)

cicchedano kevalam āhaveṣu valgāṃjayāśām api yoddhur agre | vihastatām eva na kuñjarasya tatsvāmino 'pi vyadhitendumauliḥ || 120 || nunnārirenonanarūrnarānnanānārarīrūranṛnaurarīrān | ronānanānnoruranūnanārīnīrārirenānanunairiranna || 121 ||

(dvyakṣaraḥ)

tatkhaḍgadhārāvinipātakṛttair āyodhanorvīsarasī patadbhiḥ | śilīmukhānāṃ virarāja śalyair nīlotpalānām iva pattrajālaiḥ || 122 || sūdāsasāsādisadaṃsadoḥsadadosadaḥ sūdisadaḥ sadāsam | sa sādisādaṃ dadadāsasāda sadāsusūḥ sīdad asau sadaṃsam || 123 || 1. ‘sadaṃsaṃ sasaṃnāham iti ṭīkāyām_’ iti kha-pustake ṭippaṇam_.

(yugmam_ | dvyakṣaraḥ)

sasattvaśālī samadattvam āpto nibaddhamūlaḥ sthirabhūticarcaḥ | utsedhavān askhalitaḥ śucitvāt sannāgarājaśriyam āpa gurvīm || 124 ||

(arthacatuṣṭayavācī)

2. ‘ṭīkāyām arthatrayavācīty evoktam_’ iti ca kha-pustake ṭippaṇam_. etaṭṭippaṇadvayavilokanena haravijayasya rājānakālakena saṃpūrṇaiva ṭīkā praṇītā, sā ca kāladoṣeṇa paścād antimabhāge khaṇḍitety anumīyate. ‘arthatrayavācī’ ka. śastrāṃśubhir bhānukarābhimarṣāt saṃmūrchitaiḥ sakṣitiśailasānum | ulkākalāpākalitām iva dyāṃ suketusainyaṃ vidadhattam abhyait || 125 || tattātitātotitatuttitotitottaititātītitatottituttiḥ | tāto 'tito 'tutta tu tattato 'ttā tuttottatātātitatiṃ tu tottum || 126 ||

(ekākṣaraḥ)

samūlacakrāṅkuśaśaktibāṇacakrāvacūlābhirathāhavorvyām | sthito jaratkuñjaradantarājiviḍambinībhir navarūthinībhiḥ || 127 || sadānavānāmavadhīritānāṃ sadānavānāmavadhīritānām | sadānavānāmavadhīritānāṃ sadānavānāmavadhīritānām || 128 ||

(pādābhyāsaḥ saṃpuṭayamakaṃ ca)

3. ‘saṃpuṭayamakaṃ ca’ ka-pustake nāsti. dhūlīvitānam abhitaḥ sthagitāntarikṣa- m āyodhane sapadi pākavipākasaṃjñau | daityādhipāvadhi yuyutsutayā sametya samyaksamīkamasamāṃsadharau vyadhātām || 129 || vettā tato vitatavītitatāvatīta- vāto vavāviti tu vittavatā vitottā | vīteti tutti vatatāvati tāvaveta- tattvotivittatavati tviti vītitottā || 130 ||

(dvyakṣaraḥ)

sainyāni yāni raṇamūrdhni kṛpāṇamegha- dhārānipātaśamitoṣmalaghūni śatroḥ | āyānti cakrur abhito gaganaṃ vikīrṇaiḥ śastrāṃśunihnutadivākaradhāma bāṇaiḥ || 131 || tānītāni nanūnnatāni tanituṃ tuttiṃ natotīni no tātenātitatānanena natatātītena nunnetinā | tenottānitanūtanātinutinānantena nūnaṃ tato nānānuttinitāntatāntatanunā nītāni tantūnatām || 132 ||

(dvyakṣaraḥ)

visrastakesarakarālasaṭākalāpa- saṃchāditāṃsaśikharo yudhi pañcavaktraḥ | tīkṣṇāgramārgaṇanakhaprakarāvarugṇa- gandhebhakumbhakaṭakaḥ surasiṃha ekaḥ || 133 || 1. ‘karakaḥ’ kha. vavre virāvavivarāvirarauravaurva- revā vivāravaravāriraverarūrā | vīrārurāvirararūrvaravairivīrai- r vairī ruror iva vivī ravivārvaraurvaḥ || 134 ||

(dvyakṣaraḥ)

senā saṃkhye [sā] vajramuṣṭes tadānīṃ ghorā diksaṃdhīndārayantīva nādaiḥ | prāptā niśryotaddantidānapravāhavyāsaṅgenoccairdhautasūryātapaśrīḥ || 135 || tottā tāṃ matimattamo mamatatātītāmatām uttamā mātto mūmamitāmatāmatitamāṃ mīmātito 'tuttimān | mattāmūtimatīmamātimamitāmātītimattātatā meto 'ttātitumītimattatimatāṃ mātāmimītātatām || 136 ||

(dvyakṣaraḥ)

itthaṃ samīkaśirasi smaragāḍharāga- nākāṅganāṅganihitāmaradaityayodhaiḥ | bibhratparisphuritanirmalacandrahāsa- m uccaiḥ śiraḥ karatalaṃ ca pinākapāṇiḥ || 137 || nyūnānāṃ nānuyāyī nanu nayanayanānunnayannāyino nu- nnyāyenānāyi nānāyanayayuni niyānunnayānena nūnam | yūnānūnānaneyānanayayini yayāneyayā yāyino 'nyā- nānāyyo 'yāyineyānananunayini nonnāyino 'nanyayunnauḥ || 138 ||

(dvyakṣaraḥ)

āyodhane ditisutakṣayajṛmbhamāṇa- bhīmaikarudragahane 'py apasaṃkhyarudre | gīrvāṇasainikajanaiḥ sakalābhibhāvi- dordaṇḍadṛptamanasas tripurendhanāgnau || 139 || totrāritrair atītāturarati tarati trātarīrāṃ tato 'ttī rārtīre tottarī tairatarataratarorīritairuttarītīḥ | tatrārāttūrtito 'raṃ tatatatitaritairūritārerarāte- ruttere tāratūrair iti taritari tairuttarītuṃ taritraiḥ || 140 ||

(dvyakṣaraḥ)

saṅgrāmameghasamaye 'rkakarāvamṛṣṭa- vidyullatānikarabhāsurakhaḍgalekhe | abhyāpatan sa saridogha iva kṣaṇena cakre vipakṣajanatākulakūlapātam || 141 || vrātībhakṣodapakṣe suratihatirasukṣepadakṣobhatīvrā sthāmāsaktāricaryā viratiratiraviryā ca riktāsamāsthā | nāmāyastātihavyānalakaśakalanavyāhatistāyamānā kānāptavyā samastātigasarasagatis tāmasavyāptanākā || 142 ||

(prātilomyena sa evārthaḥ)

saṅgrāmamūrdhni karavālavilūnapīna- senāmataṅgajakarālakarārgalāṅke | tārkṣyīyatuṇḍaparikhaṇḍitabhogibhoga- pātālatālusadṛśaśriyi tena śatroḥ || 143 || senāsarvāsanasthānatasurapatinutsādibhinnā saśaṃsā yāpākṛtyā kṛtajñādhiyutamadasarasthānajanyena māyā | śātāsir vegagatyā ravaṇagarabhasatrāsacaryā dhunānā sārānantāsamagrā jagati rasanutasthāmamattānunādā || 144 ||

prātilomyenānantaraślokaḥ—

dānānuttā mamasthā tanusaratigajagrāmasaṃtānarāsā nānādhuryā ca satrā sabharagaṇavaratyāgagarve sitāśā | yāmān anye janasthā rasadamatayudhi jñātakṛtyākṛpā sā(yā) sāśaṃsannābhidhi(di)tsā nutiparasutanasthānasarvāsanāse || 145 ||

(cakkalakam_)

1. ‘kalāpakam_’ kha. iti śaśadharalekhāśekharaḥ saṃprahāraṃ praharaṇaparisarpadvīravārīddhadhāmā | asurabhaṭamayīnāṃ kālavahniḥ prajānā- m iva kavalanalīlājṛmbhitoddāmahetiḥ || 146 || 2. ‘dhāreddhadhāmā’ ka. satsūto 'stātitāsāsitasasutasatīsūtisāsattisītaḥ santāsī sūttisaṃsatstutasatisasitotāsatottātisāsūḥ | setustuttīstitāṃsustatasutatatitutsāsitottaṃsitāṃsa- stāto 'sātaṃsasotso 'tata satatasitaḥ satsisāsustutāsam || 147 ||

(dvyakṣaraḥ)

itthaṃ dānāndhagandhadviradaradaśikhābhinnamūrchatpravīra- premākṛṣṭābhidhāvanmuditasuravadhūsārtharuddhāmbaraśrīḥ | yodhānāṃ ratnasānau samam asurabhaṭai ramyasaṅgrāmalīlā- paryāyopāttahelājayamuditabhaṭīcakravālā jajṛmbhe || 148 || 1. ‘rasya’ ka-kha.

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye citrayuddhavarṇanaṃ nāmāṣṭacatvāriṃśaḥ sargaḥ |

2. ‘citrayuddhavarṇanaṃ’ ka-pustake nāsti.